lÉÉUÉrÉhÉxÉÔ£üqÉç Narayana Suktam

Transcription

lÉÉUÉrÉhÉxÉÔ£üqÉç Narayana Suktam
lÉÉUÉrÉhÉxÉÔ£üqÉç
Narayana Suktam
xÉýWûýxÉëýzÉÏwÉïþÇ SãýuÉýÇ ÌuÉýµÉɤÉþÇ ÌuÉýµÉzÉþÇpÉÑuÉqÉç |
sahasraśīrṣaṁ devaṁ viśvākśaṁ viśvaśambhuvaṁ |1|
ÌuɵÉþÇ lÉÉýUÉrÉþhÉÇ SãýuÉýqÉý¤ÉUþÇ mÉUýqÉÇ mÉýSqÉç |
viśvaṁ nārāyaṇaṁ devamakśaraṁ paramaṁ padam |2|
ÌuÉýµÉiÉýÈ mÉUþqÉÉͳÉýirÉýÇ ÌuÉýµÉÇ lÉÉþUÉrÉýhÉaÉçÇ WûþËUqÉç |
viśvataḥ paramam nityaṁ viśvaṁ nārāyaṇagï harim |3|
ÌuɵÉþqÉãýuÉãSÇ mÉÑÂþwÉý xiÉý̲µÉý qÉÑmÉþeÉÏuÉÌiÉ |
viśvamevedaṁ puruṣastadviśvamupajīvati |4|
mÉÌiÉýÇ ÌuɵÉþxrÉÉýiqÉãµÉþUýaÉçýÇ zÉɵÉþiÉýaÉçýÇ ÍzÉýuÉ qÉþcrÉÑiÉqÉç |
patiṁ viśvasyātmeśvaragï śāśvatagï śivamacyutam |5|
lÉÉýUÉrÉýhÉÇ qÉþWûÉ¥ÉãýrÉýÇ ÌuÉýµÉÉiqÉÉþlÉÇ mÉýUÉrÉýhÉqÉç |
nārāyaṇaṁ mahājñeyaṁ viśvātmānaṁ parāyaṇam |6|
lÉÉýUÉrÉýhÉmÉþUÉã erÉÉãýÌiÉýUÉýiqÉÉ lÉÉþUÉrÉýhÉÈ mÉþUÈ |
nārāyaṇaḥ paro jyotirātmā nārāyaṇaḥ paraḥ |7|
lÉÉýUÉrÉýhÉmÉþUÇ oÉëý¼ý iɨuÉÇ lÉÉýUÉrÉýhÉÈ mÉþUÈ |
nārāyaṇaḥ paraṁ brahma tattvaṁ nārāyaṇaḥ paraḥ |8|
lÉÉýUÉrÉýhÉmÉþUÉã krÉÉýiÉÉý krÉÉýlÉÇ lÉÉþUÉrÉýhÉÈ mÉþUÈ |
nārāyaṇaḥ paro dhyātā dhyānam nārāyaṇaḥ paraḥ |9|
rÉŠþ ÌMüýÇÍcÉ‹þaÉixÉýuÉïýÇ SØýzrÉiÉãÿ ´ÉÔrÉýiÉãÅÌmÉþ uÉÉ ||
yacca kiñcijjagatsarvaṁ dṛśyate śrūyate’pi vā |10|
AÇiÉþoÉïýÌWû¶Éþ iÉixÉýuÉïýÇ urÉÉýmrÉ lÉÉþUÉrÉýhÉÈ ÎxjÉþiÉÈ |
antarbahiśca tatsarvaṁ vyāpya nārāyaṇaḥ sthitaḥ |11|
AlÉþÇiÉýqÉurÉþrÉÇ MüýÌuÉaÉçÇ xÉþqÉÑýSìãÅliÉþÇ ÌuÉýµÉzÉþÇpÉÑuÉqÉç |
anantamavyayaṁ kavigï samudre’ntaṁ
viśvaśambhuvam |12|
mÉý©ýMüÉãýzÉ mÉëþiÉÏMüÉýzÉýaÉçýÇ ™ýSrÉÇ cÉÉmrÉýkÉÉãqÉÑþZÉqÉç |
padmakośapratīkāśagï hṛdayaṁ cāpyadhomukham |13|
AkÉÉãþÌlÉýwšÉ ÌuÉþiÉxirÉÉýÇiÉãý lÉÉýprÉÉqÉÑþmÉËUý ÌiɸþÌiÉ |
adho niṣṭayā vitasyānte nābhyāmupari tiṣṭhati |14|
euÉÉýsÉýqÉÉýsÉÉMÑüþsÉÇpÉÉýiÉÏý ÌuɵÉýxrÉÉþrÉiÉýlÉÇ qÉþWûiÉç |
jvālamālākulaṁ bhāti viśvasyāyatanaṁ mahat|15|
xÉÇiÉýiÉaÉçÇ ÍzÉýsÉÉÍpÉþxiÉÑý sÉÇoÉþirÉÉMüÉãzÉýxÉͳÉþpÉqÉç |
santatagï śilābhistu lambatyākośasannibham |16|
iÉxrÉÉÇiÉãþ xÉÑÌwÉýUaÉçÇ xÉÔý¤qÉÇ iÉÎxqÉlÉçÿ xÉýuÉïÇ mÉëÌiÉþ̸iÉqÉç |
tasyānte suṣiragï sūkśmaṁ tasmin sarvaṁ pratiṣṭhitam |17|
iÉxrÉý qÉkrÉãþ qÉýWûÉlÉþÎalÉ ÌuÉïýµÉÉÍcÉïþ ÌuÉïýµÉiÉÉãþqÉÑZÉÈ |
tasya madhye mahanagnirviśvārcirviśvatomukhaḥ|18|
xÉÉãÅaÉëþpÉÑýÎauÉpÉþeÉÇÌiÉý¸ ³ÉÉWûÉþUqÉeÉýUÈ MüýÌuÉÈ |
so’grabhug vibhajan tiṣṭhan āhāramajaraḥ kaviḥ |19|
ÌiÉýrÉïýaÉÔýkuÉï qÉþkÉzzÉÉýrÉÏý UýzqÉrÉþxiÉxrÉý xÉÇiÉþiÉÉ |
tiryagūrdhvamadaḥśāyī raśmayastasya santatāḥ |20|
xÉýÇiÉÉýmÉrÉþÌiÉ xuÉÇ SãþWûqÉÉmÉÉþSiÉsÉqÉxiÉþMüÈ |
santāpayati svaṁ dehamāpātatalamastakam |21|
iÉxrÉý qÉkrÉãý uÉÌ»ûþÍzÉZÉÉ AýhÉÏrÉÉãÿkuÉÉïurÉýuÉÎxjÉþiÉÈ |
tasya madhye vahniśikhā aṇīyordhvā vyavasthitaḥ |22|
lÉÏýsÉiÉÉãþ-rÉSþqÉkrÉýxjÉÉ-̲ý±ÑssÉãþZÉãuÉý pÉÉxuÉþUÉ |
nīlatoyadamadhyasthād vidyullekheva bhāsvarā |23|
lÉÏýuÉÉUýzÉÔMüþuɨÉýluÉÏý mÉÏýiÉÉ pÉÉþxuÉirÉýhÉÔmÉþqÉÉ |
nīvāraśūkavattanvī pītā bhāsvatyaṇūpamā |24|
iÉxrÉÉÿÈ ÍzÉZÉÉýrÉÉ qÉþkrÉã mÉýUqÉÉÿiqÉÉ urÉýuÉÎxjÉþiÉÈ |
tasyāḥ śikhāyā madhye paramātmā vyavasthitaḥ |25|
xÉ oÉë¼ý xÉ ÍzÉuÉýÈ xÉ WûËUýÈ xÉãÇSìýÈ xÉÉãŤÉþUÈ mÉUýqÉÈ xuÉýUÉOèû ||
sa brahma sa śivaḥ sa hariḥ sendraḥ so’kṣaraḥ
paramaḥ svarāṭ |26|
GiÉýaÉçÇ xÉýirÉÇ mÉþUÇ oÉëý¼ý mÉÑýÂwÉþÇ M×üwhÉýÌmÉÇaÉþsÉqÉç |
ṛtagï satyaṁ paraṁ brahma puruṣaṁ kṛṣṇapiṅgalam |27|
FýkuÉïUãþiÉÇ ÌuÉþÃmÉÉý¤ÉýÇ ÌuɵÉÃþmÉÉrÉý uÉæ lÉqÉÉã lÉqÉþÈ |
ūrdhvaretaṁ virūpākśaṁ viśvarūpāya vai namo namaḥ |28|
AÉãÇ lÉÉýUÉýrÉýhÉÉrÉþ ÌuÉý©Wãûþ uÉÉxÉÑSãþuÉÉrÉ kÉÏqÉÌWû | |29|
ōm nārāyaṇāya vidmahe vāsudevāya dhīmahi |29|
iɳÉÉãþ ÌuÉwhÉÑÈ mÉëcÉÉãýSrÉÉÿiÉç ||
tanno viṣṇuḥ pracodayāt |30|