煢聱ad-bh髻avata-pur檔am - Vedic Illuminations

Transcription

煢聱ad-bh髻avata-pur檔am - Vedic Illuminations
ÞrÁmad-bhÀgavata-purÀÉam
Searchable file of complete Sanskrit text for researchers
(File created on 14-Dec-2001, modified on 12-Feb-2004)
To search for diacritics, press ALT key and enter 0 + code on numerical keypad,
e.g. to search for À, press ALT key, keep it pressed, and enter 0192 on num pad.
To copy a text passage from this PDF file, download the font "URW Palladio S"
and follow the instructions given at http://www.sanskritweb.de/fonts.htm
192 193 194 195 197 198 199 200 201 202 203 204 205 206 207
À
Á
Â
Ã
Å
Æ
Ç
È
É
Ê
Ë
Ì
Í
01010011 janmÀdyasya yato 'nvayÀditarataÌcÀrtheÍvabhijÈaÏ svarÀÊ
01010012 tene brahma hÃdÀ ya Àdikavaye muhyanti yat_sÂrayaÏ
01010013 tejovÀrimÃdÀÎ yathÀ vinimayo yatra trisargo 'mÃÍÀ
01010014 dhÀmnÀ svena sadÀ nirastakuhakaÎ satyaÎ paraÎ dhÁmahi
01010021 dharmaÏ projjhitakaitavo 'tra paramo nirmatsarÀÉÀÎ satÀÎ
01010022 vedyaÎ vÀstavam_atra vastu ÌivadaÎ tÀpatrayonmÂlanam
01010023 ÌrÁmadbhÀgavate mahÀmunikÃte kiÎ vÀ parairÁÌvaraÏ
01010024 sadyo hÃdyavarudhyate 'tra kÃtibhiÏ ÌuÌrÂÍubhistatkÍaÉÀt
01010031 nigamakalpatarorgalitaÎ phalaÎ
01010032 ÌukamukhÀdamÃtadravasaÎyutam
01010033 pibata bhÀgavataÎ rasam_ÀlayaÎ
01010034 muhuraho rasikÀ bhuvi bhÀvukÀÏ
01010041 naimiÍe 'nimiÍakÍetre ÁÌayaÏ ÌaunakÀdayaÏ
01010043 satraÎ svargÀya lokÀya sahasrasamam_Àsata
01010051 ta ekadÀ tu munayaÏ prÀtarhutahutÀgnayaÏ
01010053 satkÃtaÎ sÂtam_ÀsÁnaÎ papracchuridam_ÀdarÀt
01010060 ÃÍaya ÂcuÏ
01010061 tvayÀ khalu purÀÉÀni setihÀsÀni cÀnagha
01010063 ÀkhyÀtÀnyapyadhÁtÀni dharmaÌÀstrÀÉi yÀnyuta
01010071 yÀni vedavidÀÎ ÌreÍÊho bhagavÀn_bÀdarÀyaÉaÏ
01010073 anye ca munayaÏ sÂta parÀvaravido viduÏ
01010081 vettha tvaÎ saumya tat_sarvaÎ tattvatastadanugrahÀt
01010083 brÂyuÏ snigdhasya ÌiÍyasya guravo guhyam_apyuta
01010091 tatra tatrÀÈjasÀyuÍman_bhavatÀ yadviniÌcitam
01010093 puÎsÀm_ekÀntataÏ Ìreyastan_naÏ ÌaÎsitum_arhasi
01010101 prÀyeÉÀlpÀyuÍaÏ sabhya kalÀvasmin_yuge janÀÏ
01010103 mandÀÏ sumandamatayo mandabhÀgyÀ hyupadrutÀÏ
01010111 bhÂrÁÉi bhÂrikarmÀÉi ÌrotavyÀni vibhÀgaÌaÏ
01010113 ataÏ sÀdho 'tra yat_sÀraÎ samuddhÃtya manÁÍayÀ
01010115 brÂhi bhadrÀya bhÂtÀnÀÎ yenÀtmÀ suprasÁdati
01010121 sÂta jÀnÀsi bhadraÎ te bhagavÀn_sÀtvatÀÎ patiÏ
01010123 devakyÀÎ vasudevasya jÀto yasya cikÁrÍayÀ
01010131 tan_naÏ ÌuÍrÂÍamÀÉÀnÀm_arhasyaÇgÀnuvarÉitum
01010133 yasyÀvatÀro bhÂtÀnÀÎ kÍemÀya ca bhavÀya ca
01010141 ÀpannaÏ saÎsÃtiÎ ghorÀÎ yannÀma vivaÌo gÃÉan
01010143 tataÏ sadyo vimucyeta yadbibheti svayaÎ bhayam
01010151 yatpÀdasaÎÌrayÀÏ sÂta munayaÏ praÌamÀyanÀÏ
01010153 sadyaÏ punantyupaspÃÍÊÀÏ svardhunyÀpo 'nusevayÀ
01010161 ko vÀ bhagavatastasya puÉyaÌlokeËyakarmaÉaÏ
01010163 ÌuddhikÀmo na ÌÃÉuyÀdyaÌaÏ kalimalÀpaham
01010171 tasya karmÀÉyudÀrÀÉi parigÁtÀni sÂribhiÏ
Î
Ï
01010173 brÂhi naÏ ÌraddadhÀnÀnÀÎ lÁlayÀ dadhataÏ kalÀÏ
01010181 athÀkhyÀhi harerdhÁmann_avatÀrakathÀÏ ÌubhÀÏ
01010183 ÁlÀ vidadhataÏ svairam_ÁÌvarasyÀtmamÀyayÀ
01010191 vayaÎ tu na vitÃpyÀma uttamaÌlokavikrame
01010193 yacchÃÉvatÀÎ rasajÈÀnÀÎ svÀdu svÀdu pade pade
01010201 kÃtavÀn_kila karmÀÉi saha rÀmeÉa keÌavaÏ
01010203 atimartyÀni bhagavÀn_gÂËhaÏ kapaÊamÀnuÍaÏ
01010211 kalim_Àgatam_ÀjÈÀya kÍetre 'smin_vaiÍÉave vayam
01010213 ÀsÁnÀ dÁrghasatreÉa kathÀyÀÎ sakÍaÉÀ hareÏ
01010221 tvaÎ naÏ sandarÌito dhÀtrÀ dustaraÎ nistitÁrÍatÀm
01010223 kaliÎ sattvaharaÎ puÎsÀÎ karÉadhÀra ivÀrÉavam
01010231 brÂhi yogeÌvare kÃÍÉe brahmaÉye dharmavarmaÉi
01010233 svÀÎ kÀÍÊhÀm_adhunopete dharmaÏ kaÎ ÌaraÉaÎ gataÏ
01020010 vyÀsa uvÀca
01020011 iti sampraÌnasaÎhÃÍÊo viprÀÉÀÎ raumaharÌaÉiÏ
01020013 pratipÂjya vacasteÌÀÎ pravaktum_upacakrame
01020020 sÂta uvÀca
01020021 yaÎ pravrajantam_anupetam_apetakÃtyaÎ dvaipÀyano virahakÀtara ÀjuhÀva
01020023 putreti tanmayatayÀ taravo 'bhinedus_taÎ sarvabhÂtahÃdayaÎ munim_Ànato 'smi
01020031 yaÏ svÀnubhÀvam_akhilaÌrutisÀram_ekam_adhyÀtmadÁpam_atititÁrÍatÀÎ tamo 'ndham
01020033 saÎsÀriÉÀÎ karuÉayÀha purÀÉaguhyaÎ taÎ vyÀsasÂnum_upayÀmi guruÎ munÁnÀm
01020041 nÀrÀyaÉaÎ namaskÃtya naraÎ caiva narottamam
01020043 devÁÎ sarasvatÁÎ vyÀsaÎ tato jayam_udÁrayet
01020051 munayaÏ sÀdhu pÃÍÊo 'haÎ bhavadbhirlokamaÇgalam
01020053 yat_kÃtaÏ kÃÍÉasampraÌno yenÀtmÀ suprasÁdati
01020062 sa vai puÎsÀÎ paro dharmo yato bhaktiradhokÍaje
01020063 ahaitukyapratihatÀ yayÀtmÀ suprasÁdati
01020071 vÀsudeve bhagavati bhaktiyogaÏ prayojitaÏ
01020073 janayatyÀÌu vairÀgyaÎ jÈÀnaÎ ca yadahaitukam
01020081 dharmaÏ svanuÍÊhitaÏ puÎsÀÎ viÍvaksenakathÀsu yaÏ
01020083 notpÀdayedyadi ratiÎ Ìrama eva hi kevalam
01020091 dharmasya hyÀpavargyasya nÀrtho 'rthÀyopakalpate
01020093 nÀrthasya dharmaikÀntasya kÀmo lÀbhÀya hi smÃtaÏ
01020101 kÀmasya nendriyaprÁtirlÀbho jÁveta yÀvatÀ
01020103 jÁvasya tattvajijÈÀsÀ nÀrtho yaÌceha karmabhiÏ
01020111 vadanti tat_tattvavidastattvaÎ yaj_jÈÀnam_advayam
01020113 brahmeti paramÀtmeti bhagavÀn_iti Ìabdyate
01020121 tac_chraddadhÀnÀ munayo jÈÀnavairÀgyayuktayÀ
01020123 paÌyantyÀtmani cÀtmÀnaÎ bhaktyÀ ÌrutagÃhÁtayÀ
01020101 ataÏ pumbhirdvijaÌreÍÊhÀ varÉÀÌramavibhÀgaÌaÏ
01020133 svanuÍÊhitasya dharmasya saÎsiddhirharitoÍaÉam
01020141 tasmÀdekena manasÀ bhagavÀn_sÀtvatÀÎ patiÏ
01020143 ÌrotavyaÏ kÁrtitavyaÌca dhyeyaÏ pÂjyaÌca nityadÀ
01020151 yadanudhyÀsinÀ yuktÀÏ karmagranthinibandhanam
01020153 chindanti kovidÀstasya ko na kuryÀt_kathÀratim
01020161 ÌuÌrÂÍoÏ ÌraddadhÀnasya vÀsudevakathÀruciÏ
01020163 syÀn_mahatsevayÀ viprÀÏ puÉyatÁrthaniÍevaÉÀt
01020171 ÌÃÉvatÀÎ svakathÀÏ kÃÍÉaÏ puÉyaÌravaÉakÁrtanaÏ
01020173 hÃdyantaÏstho hyabhadrÀÉi vidhunoti suhÃtsatÀm
01020181 naÍÊaprÀyeÍvabhadreÍu nityaÎ bhÀgavatasevayÀ
01020183 bhagavatyuttamaÌloke bhaktirbhavati naiÍÊhikÁ
01020191 tadÀ rajastamobhÀvÀÏ kÀmalobhÀdayaÌca ye
01020193 ceta etairanÀviddhaÎ sthitaÎ sattve prasÁdati
01020201 evaÎ prasannamanaso bhagavadbhaktiyogataÏ
01020203 bhagavattattvavijÈÀnaÎ muktasaÇgasya jÀyate
01020211 bhidyate hÃdayagranthiÌchidyante sarvasaÎÌayÀÏ
01020213 kÍÁyante cÀsya karmÀÉi dÃÍÊa evÀtmanÁÌvare
01020221 ato vai kavayo nityaÎ bhaktiÎ paramayÀ mudÀ
01020223 vÀsudeve bhagavati kurvantyÀtmaprasÀdanÁm
01020231 sattvaÎ rajastama iti prakÃterguÉÀstair_yuktaÏ paramapuruÍa eka ihÀsya dhatte
01020233 sthityÀdaye hariviriÈcihareti saÎjÈÀÏ ÌreyÀÎsi tatra khalu sattvatanornÃÉÀÎ syuÏ
01020241 pÀrthivÀddÀruÉo dhÂmastasmÀdagnistrayÁmayaÏ
01020243 tamasastu rajastasmÀt_sattvaÎ yadbrahmadarÌanam
01020251 bhejire munayo 'thÀgre bhagavantam_adhokÍajam
01020253 sattvaÎ viÌuddhaÎ kÍemÀya kalpante ye 'nu tÀn_iha
01020261 mumukÍavo ghorarÂpÀn_hitvÀ bhÂtapatÁn_atha
01020263 nÀrÀyaÉakalÀÏ ÌÀntÀ bhajanti hyanasÂyavaÏ
01020271 rajastamaÏprakÃtayaÏ samaÌÁlÀ bhajanti vai
01020273 pitÃbhÂtaprajeÌÀdÁn_ÌriyaiÌvaryaprajepsavaÏ
01020281 vÀsudevaparÀ vedÀ vÀsudevaparÀ makhÀÏ
01020283 vÀsudevaparÀ yoga vÀsudevaparÀÏ kriyÀÏ
01020291 vÀsudevaparaÎ jÈÀnaÎ vÀsudevaparaÎ tapaÏ
01020293 vÀsudevaparo dharmo vÀsudevaparÀ gatiÏ
01020301 sa evedaÎ sasarjÀgre bhagavÀn_ÀtmamÀyayÀ
01020303 sadasadrÂpayÀ cÀsau guÉamayÀguÉo vibhuÏ
01020311 tayÀ vilasiteÍveÍu guÉeÍu guÉavÀn_iva
01020313 antaÏpraviÍÊa ÀbhÀti vijÈÀnena vijÃmbhitaÏ
01020321 yathÀ hyavahito vahnirdÀruÍvekaÏ svayoniÍu
01020323 nÀneva bhÀti viÌvÀtmÀ bhÂteÍu ca tathÀ pumÀn
01020331 asau guÉamayairbhÀvairbhÂtasÂkÍmendriyÀtmabhiÏ
01020333 svanirmiteÍu nirviÍÊo bhuÇkte bhÂteÍu tadguÉÀn
01020341 bhÀvayatyeÍa sattvena lokÀn_vai lokabhÀvanaÏ
01020343 lÁlÀvatÀrÀnurato devatiryaÇnarÀdiÍu
01030010 sÂta uvÀca
01030011 jagÃhe pauruÍaÎ rÂpaÎ bhagavÀn_mahadÀdibhiÏ
01030013 sambhÂtaÎ ÍoËaÌakalam_Àdau lokasisÃkÍayÀ
01030021 yasyÀmbhasi ÌayÀnasya yoganidrÀÎ vitanvataÏ
01030023 nÀbhihradÀmbujÀdÀsÁdbrahmÀ viÌvasÃjÀÎ patiÏ
01030031 yasyÀvayavasaÎsthÀnaiÏ kalpito lokavistaraÏ
01030033 tadvai bhagavato rÂpaÎ viÌuddhaÎ sattvam_Ârjitam
01030041 paÌyantyado rÂpam_adabhracakÍuÍÀ sahasrapÀdorubhujÀnanÀdbhutam
01030043 sahasramÂrdhaÌravaÉÀkÍinÀsikaÎ sahasramaulyambarakuÉËalollasat
01030051 etan_nÀnÀvatÀrÀÉÀÎ nidhÀnaÎ bÁjam_avyayam
01030053 yasyÀÎÌÀÎÌena sÃjyante devatiryaÇnarÀdayaÏ
01030061 sa eva prathamaÎ devaÏ kaumÀraÎ sargam_ÀÌritaÏ
01030063 cacÀra duÌcaraÎ brahmÀ brahmacaryam_akhaÉËitam
01030071 dvitÁyaÎ tu bhavÀyÀsya rasÀtalagatÀÎ mahÁm
01030073 uddhariÍyann_upÀdatta yajÈeÌaÏ saukaraÎ vapuÏ
01030081 tÃtÁyam_ÃÍisargaÎ vai devarÍitvam_upetya saÏ
01030083 tantraÎ sÀtvatam_ÀcaÍÊa naiÍkarmyaÎ karmaÉÀÎ yataÏ
01030091 turye dharmakalÀsarge naranÀrÀyaÉÀvÃÍÁ
01030093 bhÂtvÀtmopaÌamopetam_akarodduÌcaraÎ tapaÏ
01030101 paÈcamaÏ kapilo nÀma siddheÌaÏ kÀlaviplutam
01030103 provÀcÀsuraye sÀÇkhyaÎ tattvagrÀmavinirÉayam
01030111 ÍaÍÊham_atrerapatyatvaÎ vÃtaÏ prÀpto 'nasÂyayÀ
01030113 ÀnvÁkÍikÁm_alarkÀya prahlÀdÀdibhya ÂcivÀn
01030121 tataÏ saptama ÀkÂtyÀÎ ruceryajÈo 'bhyajÀyata
01030123 sa yÀmÀdyaiÏ suragaÉairapÀt_svÀyambhuvÀntaram
01030131 aÍÊame merudevyÀÎ tu nÀbherjÀta urukramaÏ
01030133 darÌayan_vartma dhÁrÀÉÀÎ sarvÀÌramanamaskÃtam
01030141 ÃÍibhiryÀcito bheje navamaÎ pÀrthivaÎ vapuÏ
01030143 dugdhemÀm_oÍadhÁrviprÀstenÀyaÎ sa uÌattamaÏ
01030151 rÂpaÎ sa jagÃhe mÀtsyaÎ cÀkÍuÍodadhisamplave
01030153 nÀvyÀropya mahÁmayyÀm_apÀdvaivasvataÎ manum
01030161 surÀsurÀÉÀm_udadhiÎ mathnatÀÎ mandarÀcalam
01030163 dadhre kamaÊharÂpeÉa pÃÍÊha ekÀdaÌe vibhuÏ
01030171 dhÀnvantaraÎ dvÀdaÌamaÎ trayodaÌamam_eva ca
01030173 apÀyayat_surÀn_anyÀn_mohinyÀ mohayan_striyÀ
01030181 caturdaÌaÎ nÀrasiÎhaÎ bibhraddaityendram_Ârjitam
01030183 dadÀra karajairÂrÀverakÀÎ kaÊakÃdyathÀ
01030191 paÈcadaÌaÎ vÀmanakaÎ kÃtvÀgÀdadhvaraÎ baleÏ
01030193 padatrayaÎ yÀcamÀnaÏ pratyÀditsustripiÍÊapam
01030201 avatÀre ÍoËaÌame paÌyan_brahmadruho nÃpÀn
01030203 triÏsaptakÃtvaÏ kupito niÏkÍatrÀm_akaron_mahÁm
01030211 tataÏ saptadaÌe jÀtaÏ satyavatyÀÎ parÀÌarÀt
01030213 cakre vedataroÏ ÌÀkhÀ dÃÍÊvÀ puÎso 'lpamedhasaÏ
01030221 naradevatvam_ÀpannaÏ surakÀryacikÁrÍayÀ
01030223 samudranigrahÀdÁni cakre vÁryÀÉyataÏ param
01030231 ekonaviÎÌe viÎÌatime vÃÍÉiÍu prÀpya janmanÁ
01030233 rÀmakÃÍÉÀviti bhuvo bhagavÀn_aharadbharam
01030241 tataÏ kalau sampravÃtte sammohÀya suradviÍÀm
01030243 buddho nÀmnÀÈjanasutaÏ kÁkaÊeÍu bhaviÍyati
01030251 athÀsau yugasandhyÀyÀÎ dasyuprÀyeÍu rÀjasu
01030253 janitÀ viÍÉuyaÌaso nÀmnÀ kalkirjagatpatiÏ
01030261 avatÀrÀ hyasaÇkhyeyÀ hareÏ sattvanidherdvijÀÏ
01030263 yathÀvidÀsinaÏ kulyÀÏ sarasaÏ syuÏ sahasraÌaÏ
01030271 ÃÍayo manavo devÀ manuputrÀ mahaujasaÏ
01030273 kalÀÏ sarve harereva saprajÀpatayaÏ smÃtÀÏ
01030281 ete cÀÎÌakalÀÏ puÎsaÏ kÃÍÉastu bhagavÀn_svayam
01030283 indrÀrivyÀkulaÎ lokaÎ mÃËayanti yuge yuge
01030291 janma guhyaÎ bhagavato ya etat_prayato naraÏ
01030293 sÀyaÎ prÀtargÃÉan_bhaktyÀ duÏkhagrÀmÀdvimucyate
01030301 etadrÂpaÎ bhagavato hyarÂpasya cidÀtmanaÏ
01030303 mÀyÀguÉairviracitaÎ mahadÀdibhirÀtmani
01030311 yathÀ nabhasi meghaugho reÉurvÀ pÀrthivo 'nile
01030313 evaÎ draÍÊari dÃÌyatvam_Àropitam_abuddhibhiÏ
01030321 ataÏ paraÎ yadavyaktam_avyÂËhaguÉabÃÎhitam
01030323 adÃÍÊÀÌrutavastutvÀt_sa jÁvo yat_punarbhavaÏ
01030331 yatreme sadasadrÂpe pratiÍiddhe svasaÎvidÀ
01030333 avidyayÀtmani kÃte iti tadbrahmadarÌanam
01030341 yadyeÍoparatÀ devÁ mÀyÀ vaiÌÀradÁ matiÏ
01030343 sampanna eveti vidurmahimni sve mahÁyate
01030351 evaÎ ca janmÀni karmÀÉi hyakarturajanasya ca
01030353 varÉayanti sma kavayo vedaguhyÀni hÃtpateÏ
01030361 sa vÀ idaÎ viÌvam_amoghalÁlaÏ sÃjatyavatyatti na sajjate 'smin
01030363 bhÂteÍu cÀntarhita ÀtmatantraÏ ÍÀËvargikaÎ jighrati ÍaËguÉeÌaÏ
01030371 na cÀsya kaÌcin_nipuÉena dhÀtur_avaiti jantuÏ kumanÁÍa ÂtÁÏ
01030373 nÀmÀni rÂpÀÉi manovacobhiÏ santanvato naÊacaryÀm_ivÀjÈaÏ
01030381 sa veda dhÀtuÏ padavÁÎ parasya durantavÁryasya rathÀÇgapÀÉeÏ
01030383 yo 'mÀyayÀ santatayÀnuvÃttyÀ bhajeta tatpÀdasarojagandham
01030391 atheha dhanyÀ bhagavanta itthaÎ yadvÀsudeve 'khilalokanÀthe
01030393 kurvanti sarvÀtmakam_ÀtmabhÀvaÎ na yatra bhÂyaÏ parivarta ugraÏ
01030401 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam
01030403 uttamaÌlokacaritaÎ cakÀra bhagavÀn_ÃÍiÏ
01030411 niÏÌreyasÀya lokasya dhanyaÎ svastyayanaÎ mahat
01030413 tadidaÎ grÀhayÀm_Àsasutam_ÀtmavatÀÎ varam
01030421 sarvavedetihÀsÀnÀÎ sÀraÎ sÀraÎ samuddhÃtam
01030423 sa tu saÎÌrÀvayÀm_ÀsamahÀrÀjaÎ parÁkÍitam
01030431 prÀyopaviÍÊaÎ gaÇgÀyÀÎ parÁtaÎ paramarÍibhiÏ
01030433 kÃÍÉe svadhÀmopagate dharmajÈÀnÀdibhiÏ saha
01030441 kalau naÍÊadÃÌÀm_eÍa purÀÉÀrko 'dhunoditaÏ
01030443 tatra kÁrtayato viprÀ viprarÍerbhÂritejasaÏ
01030451 ahaÎ cÀdhyagamaÎ tatra niviÍÊastadanugrahÀt
01030453 so 'haÎ vaÏ ÌrÀvayiÍyÀmi yathÀdhÁtaÎ yathÀmati
01040010 vyÀsa uvÀca
01040011 iti bruvÀÉaÎ saÎstÂya munÁnÀÎ dÁrghasatriÉÀm
01040013 vÃddhaÏ kulapatiÏ sÂtaÎ bahvÃcaÏ Ìaunako 'bravÁt
01040020 Ìaunaka uvÀca
01040021 sÂta sÂta mahÀbhÀga vada no vadatÀÎ vara
01040023 kathÀÎ bhÀgavatÁÎ puÉyÀÎ yadÀha bhagavÀÈ_chukaÏ
01040031 kasmin_yuge pravÃtteyaÎ sthÀne vÀ kena hetunÀ
01040033 kutaÏ saÈcoditaÏ kÃÍÉaÏ kÃtavÀn_saÎhitÀÎ muniÏ
01040041 tasya putro mahÀyogÁ samadÃÇ_nirvikalpakaÏ
01040043 ekÀntamatirunnidro gÂËho mÂËha iveyate
01040051 dÃÍÊvÀnuyÀntam_ÃÍim_Àtmajam_apyanagnaÎ devyo hriyÀ paridadhurna sutasya citram
01040053 tadvÁkÍya pÃcchati munau jagadustavÀsti strÁpumbhidÀ na tu sutasya viviktadÃÍÊeÏ
01040061 katham_ÀlakÍitaÏ pauraiÏ samprÀptaÏ kurujÀÇgalÀn
01040063 unmattamÂkajaËavadvicaran_gajasÀhvaye
01040071 kathaÎ vÀ pÀÉËaveyasya rÀjarÍermuninÀ saha
01040073 saÎvÀdaÏ samabhÂt_tÀta yatraiÍÀ sÀtvatÁ ÌrutiÏ
01040081 sa godohanamÀtraÎ hi gÃheÍu gÃhamedhinÀm
01040083 avekÍate mahÀbhÀgastÁrthÁkurvaÎstadÀÌramam
01040091 abhimanyusutaÎ sÂta prÀhurbhÀgavatottamam
01040093 tasya janma mahÀÌcaryaÎ karmÀÉi ca gÃÉÁhi naÏ
01040101 sa samrÀÊ_kasya vÀ hetoÏ pÀÉËÂnÀÎ mÀnavardhanaÏ
01040103 prÀyopaviÍÊo gaÇgÀyÀm_anÀdÃtyÀdhirÀÊÌriyam
01040111 namanti yatpÀdaniketam_ÀtmanaÏ ÌivÀya hÀnÁya dhanÀni ÌatravaÏ
01040113 kathaÎ sa vÁraÏ Ìriyam_aÇga dustyajÀÎ yuvaiÍatotsraÍÊum_aho sahÀsubhiÏ
01040121 ÌivÀya lokasya bhavÀya bhÂtaye ya uttamaÌlokaparÀyaÉÀ janÀÏ
01040123 jÁvanti nÀtmÀrtham_asau parÀÌrayaÎ mumoca nirvidya kutaÏ kalevaram
01040131 tat_sarvaÎ naÏ samÀcakÍva pÃÍÊo yadiha kiÈcana
01040133 manye tvÀÎ viÍaye vÀcÀÎ snÀtam_anyatra chÀndasÀt
01040140 sÂta uvÀca
01040141 dvÀpare samanuprÀpte tÃtÁye yugaparyaye
01040143 jÀtaÏ parÀÌarÀdyogÁ vÀsavyÀÎ kalayÀ hareÏ
01040151 sa kadÀcit_sarasvatyÀ upaspÃÌya jalaÎ ÌuciÏ
01040153 vivikta eka ÀsÁna udite ravimaÉËale
01040161 parÀvarajÈaÏ sa ÃÍiÏ kÀlenÀvyaktaraÎhasÀ
01040163 yugadharmavyatikaraÎ prÀptaÎ bhuvi yuge yuge
01040171 bhautikÀnÀÎ ca bhÀvÀnÀÎ ÌaktihrÀsaÎ ca tatkÃtam
01040173 aÌraddadhÀnÀn_niÏsattvÀn_durmedhÀn_hrasitÀyuÍaÏ
01040181 durbhagÀÎÌca janÀn_vÁkÍya munirdivyena cakÍuÍÀ
01040183 sarvavarÉÀÌramÀÉÀÎ yaddadhyau hitam_amoghadÃk
01040191 cÀturhotraÎ karma ÌuddhaÎ prajÀnÀÎ vÁkÍya vaidikam
01040193 vyadadhÀdyajÈasantatyai vedam_ekaÎ caturvidham
01040201 ÃgyajuÏsÀmÀtharvÀkhyÀ vedÀÌcatvÀra uddhÃtÀÏ
01040203 itihÀsapurÀÉaÎ ca paÈcamo veda ucyate
01040211 tatrargvedadharaÏ pailaÏ sÀmago jaiminiÏ kaviÏ
01040213 vaiÌampÀyana evaiko niÍÉÀto yajuÍÀm_uta
01040221 atharvÀÇgirasÀm_ÀsÁt_sumanturdÀruÉo muniÏ
01040223 itihÀsapurÀÉÀnÀÎ pitÀ me romaharÍaÉaÏ
01040231 ta eta ÃÍayo vedaÎ svaÎ svaÎ vyasyann_anekadhÀ
01040233 ÌiÍyaiÏ praÌiÍyaistacchiÍyairvedÀste ÌÀkhino 'bhavan
01040241 ta eva vedÀ durmedhairdhÀryante puruÍairyathÀ
01040243 evaÎ cakÀra bhagavÀn_vyÀsaÏ kÃpaÉavatsalaÏ
01040251 strÁÌÂdradvijabandhÂnÀÎ trayÁ na ÌrutigocarÀ
01040253 karmaÌreyasi mÂËhÀnÀÎ Ìreya evaÎ bhavediha
01040255 iti bhÀratam_ÀkhyÀnaÎ kÃpayÀ muninÀ kÃtam
01040261 evaÎ pravÃttasya sadÀ bhÂtÀnÀÎ Ìreyasi dvijÀÏ
01040263 sarvÀtmakenÀpi yadÀ nÀtuÍyaddhÃdayaÎ tataÏ
01040271 nÀtiprasÁdaddhÃdayaÏ sarasvatyÀstaÊe Ìucau
01040273 vitarkayan_viviktastha idaÎ covÀca dharmavit
01040281 dhÃtavratena hi mayÀ chandÀÎsi guravo 'gnayaÏ
01040283 mÀnitÀ nirvyalÁkena gÃhÁtaÎ cÀnuÌÀsanam
01040291 bhÀratavyapadeÌena hyÀmnÀyÀrthaÌca pradarÌitaÏ
01040293 dÃÌyate yatra dharmÀdi strÁÌÂdrÀdibhirapyuta
01040301 tathÀpi bata me daihyo hyÀtmÀ caivÀtmanÀ vibhuÏ
01040303 asampanna ivÀbhÀti brahmavarcasya sattamaÏ
01040311 kiÎ vÀ bhÀgavatÀ dharmÀ na prÀyeÉa nirÂpitÀÏ
01040313 priyÀÏ paramahaÎsÀnÀÎ ta eva hyacyutapriyÀÏ
01040321 tasyaivaÎ khilam_ÀtmÀnaÎ manyamÀnasya khidyataÏ
01040323 kÃÍÉasya nÀrado 'bhyÀgÀdÀÌramaÎ prÀg_udÀhÃtam
01040331 tam_abhijÈÀya sahasÀ pratyutthÀyÀgataÎ muniÏ
01040333 pÂjayÀm_Àsa vidhivan_nÀradaÎ surapÂjitam
01050010 sÂta uvÀca
01050011 atha taÎ sukham_ÀsÁna upÀsÁnaÎ bÃhacchravÀÏ
01050013 devarÍiÏ prÀha viprarÍiÎ vÁÉÀpÀÉiÏ smayann_iva
01050020 nÀrada uvÀca
01050021 pÀrÀÌarya mahÀbhÀga bhavataÏ kaccidÀtmanÀ
01050023 parituÍyati ÌÀrÁra ÀtmÀ mÀnasa eva vÀ
01050031 jijÈÀsitaÎ susampannam_api te mahadadbhutam
01050033 kÃtavÀn_bhÀrataÎ yastvaÎ sarvÀrthaparibÃÎhitam
01050041 jijÈÀsitam_adhÁtaÎ ca brahma yat_tat_sanÀtanam
01050043 tathÀpi ÌocasyÀtmÀnam_akÃtÀrtha iva prabho
01050050 vyÀsa uvÀca
01050051 astyeva me sarvam_idaÎ tvayoktaÎ tathÀpi nÀtmÀ parituÍyate me
01050053 tanmÂlam_avyaktam_agÀdhabodhaÎ pÃcchÀmahe tvÀtmabhavÀtmabhÂtam
01050061 sa vai bhavÀn_veda samastaguhyam_upÀsito yat_puruÍaÏ purÀÉaÏ
01050063 parÀvareÌo manasaiva viÌvaÎ sÃjatyavatyatti guÉairasaÇgaÏ
01050071 tvaÎ paryaÊann_arka iva trilokÁm_antaÌcaro vÀyurivÀtmasÀkÍÁ
01050073 parÀvare brahmaÉi dharmato vrataiÏ snÀtasya me nyÂnam_alaÎ vicakÍva
01050080 ÌrÁnÀrada uvÀca
01050081 bhavatÀnuditaprÀyaÎ yaÌo bhagavato 'malam
01050083 yenaivÀsau na tuÍyeta manye taddarÌanaÎ khilam
01050091 yathÀ dharmÀdayaÌcÀrthÀ munivaryÀnukÁrtitÀÏ
01050093 na tathÀ vÀsudevasya mahimÀ hyanuvarÉitaÏ
01050101 na yadvacaÌcitrapadaÎ hareryaÌo jagatpavitraÎ pragÃÉÁta karhicit
01050103 tadvÀyasaÎ tÁrtham_uÌanti mÀnasÀ na yatra haÎsÀ niramantyuÌikkÍayÀÏ
01050111 tadvÀgvisargo janatÀghaviplavo yasmin_pratiÌlokam_abaddhavatyapi
01050113 nÀmÀnyanantasya yaÌo 'ÇkitÀni yat_ÌÃÉvanti gÀyanti gÃÉanti sÀdhavaÏ
01050121 naiÍkarmyam_apyacyutabhÀvavarjitaÎ na Ìobhate jÈÀnam_alaÎ niraÈjanam
01050123 kutaÏ punaÏ ÌaÌvadabhadram_ÁÌvare na cÀrpitaÎ karma yadapyakÀraÉam
01050131 atho mahÀbhÀga bhavÀn_amoghadÃk_ÌuciÌravÀÏ satyarato dhÃtavrataÏ
01050133 urukramasyÀkhilabandhamuktaye samÀdhinÀnusmara tadviceÍÊitam
01050141 tato 'nyathÀ kiÈcana yadvivakÍataÏ pÃthag_dÃÌastatkÃtarÂpanÀmabhiÏ
01050143 na karhicit_kvÀpi ca duÏsthitÀ matir_labheta vÀtÀhatanaurivÀspadam
01050151 jugupsitaÎ dharmakÃte 'nuÌÀsataÏ svabhÀvaraktasya mahÀn_vyatikramaÏ
01050153 yadvÀkyato dharma itÁtaraÏ sthito na manyate tasya nivÀraÉaÎ janaÏ
01050161 vicakÍaÉo 'syÀrhati vedituÎ vibhor_anantapÀrasya nivÃttitaÏ sukham
01050163 pravartamÀnasya guÉairanÀtmanas_tato bhavÀn_darÌaya ceÍÊitaÎ vibhoÏ
01050171 tyaktvÀ svadharmaÎ caraÉÀmbujaÎ harer_bhajann_apakvo 'tha patet_tato yadi
01050173 yatra kva vÀbhadram_abhÂdamuÍya kiÎ ko vÀrtha Àpto 'bhajatÀÎ svadharmataÏ
01050181 tasyaiva hetoÏ prayateta kovido na labhyate yadbhramatÀm_uparyadhaÏ
01050183 tal_labhyate duÏkhavadanyataÏ sukhaÎ kÀlena sarvatra gabhÁraraÎhasÀ
01050191 na vai jano jÀtu kathaÈcanÀvrajen_mukundasevyanyavadaÇga saÎsÃtim
01050193 smaran_mukundÀÇghryupagÂhanaÎ punar_vihÀtum_icchen_na rasagraho janaÏ
01050201 idaÎ hi viÌvaÎ bhagavÀn_ivetaro yato jagatsthÀnanirodhasambhavÀÏ
01050203 taddhi svayaÎ veda bhavÀÎstathÀpi te prÀdeÌamÀtraÎ bhavataÏ pradarÌitam
01050211 tvam_ÀtmanÀtmÀnam_avehyamoghadÃk_parasya puÎsaÏ paramÀtmanaÏ kalÀm
01050213 ajaÎ prajÀtaÎ jagataÏ ÌivÀya tan_mahÀnubhÀvÀbhyudayo 'dhigaÉyatÀm
01050221 idaÎ hi puÎsastapasaÏ Ìrutasya vÀ sviÍÊasya sÂktasya ca buddhidattayoÏ
01050223 avicyuto 'rthaÏ kavibhirnirÂpito yaduttamaÌlokaguÉÀnuvarÉanam
01050231 ahaÎ purÀtÁtabhave 'bhavaÎ mune dÀsyÀstu kasyÀÌcana vedavÀdinÀm
01050233 nirÂpito bÀlaka eva yoginÀÎ ÌuÌrÂÍaÉe prÀvÃÍi nirvivikÍatÀm
01050241 te mayyapetÀkhilacÀpale 'rbhake dÀnte 'dhÃtakrÁËanake 'nuvartini
01050243 cakruÏ kÃpÀÎ yadyapi tulyadarÌanÀÏ ÌuÌrÂÍamÀÉe munayo 'lpabhÀÍiÉi
01050251 ucchiÍÊalepÀn_anumodito dvijaiÏ sakÃt_sma bhuÈje tadapÀstakilbiÍaÏ
01050253 evaÎ pravÃttasya viÌuddhacetasas_taddharma evÀtmaruciÏ prajÀyate
01050261 tatrÀnvahaÎ kÃÍÉakathÀÏ pragÀyatÀm_anugraheÉÀÌÃÉavaÎ manoharÀÏ
01050263 tÀÏ ÌraddhayÀ me 'nupadaÎ viÌÃÉvataÏ priyaÌravasyaÇga mamÀbhavadruciÏ
01050271 tasmiÎstadÀ labdharucermahÀmate priyaÌravasyaskhalitÀ matirmama
01050273 yayÀham_etat_sadasat_svamÀyayÀ paÌye mayi brahmaÉi kalpitaÎ pare
01050281 itthaÎ ÌaratprÀvÃÍikÀvÃt harer_viÌÃÉvato me 'nusavaÎ yaÌo 'malam
01050283 saÇkÁrtyamÀnaÎ munibhirmahÀtmabhir_bhaktiÏ pravÃttÀtmarajastamopahÀ
01050291 tasyaivaÎ me 'nuraktasya praÌritasya hatainasaÏ
01050293 ÌraddadhÀnasya bÀlasya dÀntasyÀnucarasya ca
01050301 jÈÀnaÎ guhyatamaÎ yat_tat_sÀkÍÀdbhagavatoditam
01050303 anvavocan_gamiÍyantaÏ kÃpayÀ dÁnavatsalÀÏ
01050311 yenaivÀhaÎ bhagavato vÀsudevasya vedhasaÏ
01050313 mÀyÀnubhÀvam_avidaÎ yena gacchanti tatpadam
01050321 etat_saÎsÂcitaÎ brahmaÎstÀpatrayacikitsitam
01050323 yadÁÌvare bhagavati karma brahmaÉi bhÀvitam
01050331 Àmayo yaÌca bhÂtÀnÀÎ jÀyate yena suvrata
01050333 tadeva hyÀmayaÎ dravyaÎ na punÀti cikitsitam
01050341 evaÎ nÃÉÀÎ kriyÀyogÀÏ sarve saÎsÃtihetavaÏ
01050343 ta evÀtmavinÀÌÀya kalpante kalpitÀÏ pare
01050351 yadatra kriyate karma bhagavatparitoÍaÉam
01050353 jÈÀnaÎ yat_tadadhÁnaÎ hi bhaktiyogasamanvitam
01050361 kurvÀÉÀ yatra karmÀÉi bhagavacchikÍayÀsakÃt
01050363 gÃÉanti guÉanÀmÀni kÃÍÉasyÀnusmaranti ca
01050371 oÎ namo bhagavate tubhyaÎ vÀsudevÀya dhÁmahi
01050373 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca
01050381 iti mÂrtyabhidhÀnena mantramÂrtim_amÂrtikam
01050383 yajate yajÈapuruÍaÎ sa samyag_darÌanaÏ pumÀn
01050391 imaÎ svanigamaÎ brahmann_avetya madanuÍÊhitam
01050393 adÀn_me jÈÀnam_aiÌvaryaÎ svasmin_bhÀvaÎ ca keÌavaÏ
01050401 tvam_apyadabhraÌruta viÌrutaÎ vibhoÏ samÀpyate yena vidÀÎ bubhutsitam
01050403 prÀkhyÀhi duÏkhairmuhurarditÀtmanÀÎ saÇkleÌanirvÀÉam_uÌanti nÀnyathÀ
01060010 sÂta uvÀca
01060011 evaÎ niÌamya bhagavÀn_devarÍerjanma karma ca
01060013 bhÂyaÏ papraccha taÎ brahman_vyÀsaÏ satyavatÁsutaÏ
01060020 vyÀsa uvÀca
01060021 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhistava
01060023 vartamÀno vayasyÀdye tataÏ kim_akarodbhavÀn
01060031 svÀyambhuva kayÀ vÃttyÀ vartitaÎ te paraÎ vayaÏ
01060033 kathaÎ cedam_udasrÀkÍÁÏ kÀle prÀpte kalevaram
01060041 prÀkkalpaviÍayÀm_etÀÎ smÃtiÎ te munisattama
01060043 na hyeÍa vyavadhÀt_kÀla eÍa sarvanirÀkÃtiÏ
01060050 nÀrada uvÀca
01060051 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhirmama
01060053 vartamÀno vayasyÀdye tata etadakÀraÍam
01060061 ekÀtmajÀ me jananÁ yoÍin_mÂËhÀ ca kiÇkarÁ
01060063 mayyÀtmaje 'nanyagatau cakre snehÀnubandhanam
01060071 sÀsvatantrÀ na kalpÀsÁdyogakÍemaÎ mamecchatÁ
01060073 ÁÌasya hi vaÌe loko yoÍÀ dÀrumayÁ yathÀ
01060081 ahaÎ ca tadbrahmakule ÂÍivÀÎstadupekÍayÀ
01060083 digdeÌakÀlÀvyutpanno bÀlakaÏ paÈcahÀyanaÏ
01060091 ekadÀ nirgatÀÎ gehÀdduhantÁÎ niÌi gÀÎ pathi
01060093 sarpo 'daÌat_padÀ spÃÍÊaÏ kÃpaÉÀÎ kÀlacoditaÏ
01060101 tadÀ tadaham_ÁÌasya bhaktÀnÀÎ Ìam_abhÁpsataÏ
01060103 anugrahaÎ manyamÀnaÏ prÀtiÍÊhaÎ diÌam_uttarÀm
01060111 sphÁtÀÈ_janapadÀÎstatra puragrÀmavrajÀkarÀn
01060113 kheÊakharvaÊavÀÊÁÌca vanÀnyupavanÀni ca
01060121 citradhÀtuvicitrÀdrÁn_ibhabhagnabhujadrumÀn
01060123 jalÀÌayÀÈ_chivajalÀn_nalinÁÏ surasevitÀÏ
01060131 citrasvanaiÏ patrarathairvibhramadbhramaraÌriyaÏ
01060133 nalaveÉuÌarastanba kuÌakÁcakagahvaram
01060141 eka evÀtiyÀto 'ham_adrÀkÍaÎ vipinaÎ mahat
01060143 ghoraÎ pratibhayÀkÀraÎ vyÀlolÂkaÌivÀjiram
01060151 pariÌrÀntendriyÀtmÀhaÎ tÃÊparÁto bubhukÍitaÏ
01060153 snÀtvÀ pÁtvÀ hrade nadyÀ upaspÃÍÊo gataÌramaÏ
01060161 tasmin_nirmanuje 'raÉye pippalopastha ÀÌritaÏ
01060163 ÀtmanÀtmÀnam_ÀtmasthaÎ yathÀÌrutam_acintayam
01060171 dhyÀyataÌcaraÉÀmbhojaÎ bhÀvanirjitacetasÀ
01060173 autkaÉÊhyÀÌrukalÀkÍasya hÃdyÀsÁn_me ÌanairhariÏ
01060181 premÀtibharanirbhinna pulakÀÇgo 'tinirvÃtaÏ
01060183 Ànandasamplave lÁno nÀpaÌyam_ubhayaÎ mune
01060191 rÂpaÎ bhagavato yat_tan_manaÏkÀntaÎ ÌucÀpaham
01060193 apaÌyan_sahasottasthe vaiklavyÀddurmanÀ iva
01060201 didÃkÍustadahaÎ bhÂyaÏ praÉidhÀya mano hÃdi
01060203 vÁkÍamÀÉo 'pi nÀpaÌyam_avitÃpta ivÀturaÏ
01060211 evaÎ yatantaÎ vijane mÀm_ÀhÀgocaro girÀm
01060213 gambhÁraÌlakÍÉayÀ vÀcÀ ÌucaÏ praÌamayann_iva
01060221 hantÀsmiÈ_janmani bhavÀn_mÀ mÀÎ draÍÊum_ihÀrhati
01060223 avipakvakaÍÀyÀÉÀÎ durdarÌo 'haÎ kuyoginÀm
01060231 sakÃdyaddarÌitaÎ rÂpam_etat_kÀmÀya te 'nagha
01060233 matkÀmaÏ ÌanakaiÏ sÀdhu sarvÀn_muÈcati hÃcchayÀn
01060241 satsevayÀdÁrghayÀpi jÀtÀ mayi dÃËhÀ matiÏ
01060243 hitvÀvadyam_imaÎ lokaÎ gantÀ majjanatÀm_asi
01060251 matirmayi nibaddheyaÎ na vipadyeta karhicit
01060253 prajÀsarganirodhe 'pi smÃtiÌca madanugrahÀt
01060261 etÀvaduktvopararÀma tan_mahad_bhÂtaÎ nabholiÇgam_aliÇgam_ÁÌvaram
01060263 ahaÎ ca tasmai mahatÀÎ mahÁyase ÌÁrÍÉÀvanÀmaÎ vidadhe 'nukampitaÏ
01060271 nÀmÀnyanantasya hatatrapaÏ paÊhan_guhyÀni bhadrÀÉi kÃtÀni ca smaran
01060273 gÀÎ paryaÊaÎstuÍÊamanÀ gataspÃhaÏ kÀlaÎ pratÁkÍan_vimado vimatsaraÏ
01060281 evaÎ kÃÍÉamaterbrahman_nÀsaktasyÀmalÀtmanaÏ
01060283 kÀlaÏ prÀdurabhÂt_kÀle taËit_saudÀmanÁ yathÀ
01060291 prayujyamÀne mayi tÀÎ ÌuddhÀÎ bhÀgavatÁÎ tanum
01060293 ÀrabdhakarmanirvÀÉo nyapatat_pÀÈcabhautikaÏ
01060301 kalpÀnta idam_ÀdÀya ÌayÀne 'mbhasyudanvataÏ
01060303 ÌiÌayiÍoranuprÀÉaÎ viviÌe 'ntarahaÎ vibhoÏ
01060311 sahasrayugaparyante utthÀyedaÎ sisÃkÍataÏ
01060313 marÁcimiÌrÀ ÃÍayaÏ prÀÉebhyo 'haÎ ca jajÈire
01060321 antarbahiÌca lokÀÎstrÁn_paryemyaskanditavrataÏ
01060323 anugrahÀn_mahÀviÍÉoravighÀtagatiÏ kvacit
01060331 devadattÀm_imÀÎ vÁÉÀÎ svarabrahmavibhÂÍitÀm
01060333 mÂrcchayitvÀ harikathÀÎ gÀyamÀnaÌcarÀmyaham
01060341 pragÀyataÏ svavÁryÀÉi tÁrthapÀdaÏ priyaÌravÀÏ
01060343 ÀhÂta iva me ÌÁghraÎ darÌanaÎ yÀti cetasi
01060351 etaddhyÀturacittÀnÀÎ mÀtrÀsparÌecchayÀ muhuÏ
01060353 bhavasindhuplavo dÃÍÊo haricaryÀnuvarÉanam
01060361 yamÀdibhiryogapathaiÏ kÀmalobhahato muhuÏ
01060363 mukundasevayÀ yadvat_tathÀtmÀddhÀ na ÌÀmyati
01060371 sarvaÎ tadidam_ÀkhyÀtaÎ yat_pÃÍÊo 'haÎ tvayÀnagha
01060373 janmakarmarahasyaÎ me bhavataÌcÀtmatoÍaÉam
01060380 sÂta uvÀca
01060381 evaÎ sambhÀÍya bhagavÀn_nÀrado vÀsavÁsutam
01060383 Àmantrya vÁÉÀÎ raÉayan_yayau yÀdÃcchiko muniÏ
01060391 aho devarÍirdhanyo 'yaÎ yatkÁrtiÎ ÌÀrÇgadhanvanaÏ
01060393 gÀyan_mÀdyann_idaÎ tantryÀ ramayatyÀturaÎ jagat
01070010 Ìaunaka uvÀca
01070011 nirgate nÀrade sÂta bhagavÀn_bÀdarÀyaÉaÏ
01070011 ÌrutavÀÎstadabhipretaÎ tataÏ kim_akarodvibhuÏ
01070020 sÂta uvÀca
01070021 brahmanadyÀÎ sarasvatyÀm_ÀÌramaÏ paÌcime taÊe
01070023 ÌamyÀprÀsa iti prokta ÃÍÁÉÀÎ satravardhanaÏ
01070031 tasmin_sva ÀÌrame vyÀso badarÁÍaÉËamaÉËite
01070033 ÀsÁno 'pa upaspÃÌya praÉidadhyau manaÏ svayam
01070041 bhaktiyogena manasi samyak_praÉihite 'male
01070043 apaÌyat_puruÍaÎ pÂrÉaÎ mÀyÀÎ ca tadapÀÌrayam
01070051 yayÀ sammohito jÁva ÀtmÀnaÎ triguÉÀtmakam
01070053 paro 'pi manute 'narthaÎ tatkÃtaÎ cÀbhipadyate
01070061 anarthopaÌamaÎ sÀkÍÀdbhaktiyogam_adhokÍaje
01070063 lokasyÀjÀnato vidvÀÎÌcakre sÀtvatasaÎhitÀm
01070071 yasyÀÎ vai ÌrÂyamÀÉÀyÀÎ kÃÍÉe paramapÂruÍe
01070073 bhaktirutpadyate puÎsaÏ ÌokamohabhayÀpahÀ
01070081 sa saÎhitÀÎ bhÀgavatÁÎ kÃtvÀnukramya cÀtmajam
01070083 Ìukam_adhyÀpayÀm_Àsa nivÃttinirataÎ muniÏ
01070090 Ìaunaka uvÀca
01070091 sa vai nivÃttinirataÏ sarvatropekÍako muniÏ
01070093 kasya vÀ bÃhatÁm_etÀm_ÀtmÀrÀmaÏ samabhyasat
01070100 sÂta uvÀca
01070101 ÀtmÀrÀmÀÌca munayo nirgranthÀ apyurukrame
01070103 kurvantyahaitukÁÎ bhaktim_itthambhÂtaguÉo hariÏ
01070111 harerguÉÀkÍiptamatirbhagavÀn_bÀdarÀyaÉiÏ
01070113 adhyagÀn_mahadÀkhyÀnaÎ nityaÎ viÍÉujanapriyaÏ
01070121 parÁkÍito 'tha rÀjarÍerjanmakarmavilÀpanam
01070123 saÎsthÀÎ ca pÀÉËuputrÀÉÀÎ vakÍye kÃÍÉakathodayam
01070131 yadÀ mÃdhe kauravasÃÈjayÀnÀÎ vÁreÍvatho vÁragatiÎ gateÍu
01070133 vÃkodarÀviddhagadÀbhimarÌa bhagnorudaÉËe dhÃtarÀÍÊraputre
01070141 bhartuÏ priyaÎ drauÉiriti sma paÌyan_kÃÍÉÀsutÀnÀÎ svapatÀÎ ÌirÀÎsi
01070143 upÀharadvipriyam_eva tasya jugupsitaÎ karma vigarhayanti
01070151 mÀtÀ ÌiÌÂnÀÎ nidhanaÎ sutÀnÀÎ niÌamya ghoraÎ paritapyamÀnÀ
01070153 tadÀrudadvÀÍpakalÀkulÀkÍÁ tÀÎ sÀntvayann_Àha kirÁÊamÀlÁ
01070161 tadÀ Ìucaste pramÃjÀmi bhadre yadbrahmabandhoÏ Ìira ÀtatÀyinaÏ
01070163 gÀÉËÁvamuktairviÌikhairupÀhare tvÀkramya yat_snÀsyasi dagdhaputrÀ
01070171 iti priyÀÎ valguvicitrajalpaiÏ sa sÀntvayitvÀcyutamitrasÂtaÏ
01070173 anvÀdravaddaÎÌita ugradhanvÀ kapidhvajo guruputraÎ rathena
01070181 tam_ÀpatantaÎ sa vilakÍya dÂrÀt_kumÀrahodvignamanÀ rathena
01070183 parÀdravat_prÀÉaparÁpsururvyÀÎ yÀvadgamaÎ rudrabhayÀdyathÀ kaÏ
01070191 yadÀÌaraÉam_ÀtmÀnam_aikÍata ÌrÀntavÀjinam
01070193 astraÎ brahmaÌiro mene ÀtmatrÀÉaÎ dvijÀtmajaÏ
01070201 athopaspÃÌya salilaÎ sandadhe tat_samÀhitaÏ
01070203 ajÀnann_api saÎhÀraÎ prÀÉakÃcchra upasthite
01070211 tataÏ prÀduÍkÃtaÎ tejaÏ pracaÉËaÎ sarvato diÌam
01070213 prÀÉÀpadam_abhiprekÍya viÍÉuÎ jiÍÉuruvÀca ha
01070220 arjuna uvÀca
01070221 kÃÍÉa kÃÍÉa mahÀbÀho bhaktÀnÀm_abhayaÇkara
01070223 tvam_eko dahyamÀnÀnÀm_apavargo 'si saÎsÃteÏ
01070231 tvam_ÀdyaÏ puruÍaÏ sÀkÍÀdÁÌvaraÏ prakÃteÏ paraÏ
01070233 mÀyÀÎ vyudasya cicchaktyÀ kaivalye sthita Àtmani
01070241 sa eva jÁvalokasya mÀyÀmohitacetasaÏ
01070243 vidhatse svena vÁryeÉa Ìreyo dharmÀdilakÍaÉam
01070251 tathÀyaÎ cÀvatÀraste bhuvo bhÀrajihÁrÍayÀ
01070253 svÀnÀÎ cÀnanyabhÀvÀnÀm_anudhyÀnÀya cÀsakÃt
01070261 kim_idaÎ svit_kuto veti devadeva na vedmyaham
01070263 sarvato mukham_ÀyÀti tejaÏ paramadÀruÉam
01070270 ÌrÁbhagavÀn_uvÀca
01070271 vetthedaÎ droÉaputrasya brÀhmam_astraÎ pradarÌitam
01070273 naivÀsau veda saÎhÀraÎ prÀÉabÀdha upasthite
01070281 na hyasyÀnyatamaÎ kiÈcidastraÎ pratyavakarÌanam
01070283 jahyastrateja unnaddham_astrajÈo hyastratejasÀ
01070290 sÂta uvÀca
01070291 ÌrutvÀ bhagavatÀ proktaÎ phÀlgunaÏ paravÁrahÀ
01070293 spÃÍÊvÀpastaÎ parikramya brÀhmaÎ brÀhmÀstraÎ sandadhe
01070301 saÎhatyÀnyonyam_ubhayostejasÁ ÌarasaÎvÃte
01070303 ÀvÃtya rodasÁ khaÎ ca vavÃdhÀte 'rkavahnivat
01070311 dÃÍÊvÀstratejastu tayostrÁl_lokÀn_pradahan_mahat
01070313 dahyamÀnÀÏ prajÀÏ sarvÀÏ sÀÎvartakam_amaÎsata
01070321 prajopadravam_ÀlakÍya lokavyatikaraÎ ca tam
01070323 mataÎ ca vÀsudevasya saÈjahÀrÀrjuno dvayam
01070331 tata ÀsÀdya tarasÀ dÀruÉaÎ gautamÁsutam
01070333 babandhÀmarÍatÀmrÀkÍaÏ paÌuÎ raÌanayÀ yathÀ
01070341 ÌibirÀya ninÁÍantaÎ rajjvÀ baddhvÀ ripuÎ balÀt
01070343 prÀhÀrjunaÎ prakupito bhagavÀn_ambujekÍaÉaÏ
01070351 mainaÎ pÀrthÀrhasi trÀtuÎ brahmabandhum_imaÎ jahi
01070353 yo 'sÀvanÀgasaÏ suptÀn_avadhÁn_niÌi bÀlakÀn
01070361 mattaÎ pramattam_unmattaÎ suptaÎ bÀlaÎ striyaÎ jaËam
01070363 prapannaÎ virathaÎ bhÁtaÎ na ripuÎ hanti dharmavit
01070371 svaprÀÉÀn_yaÏ paraprÀÉaiÏ prapuÍÉÀtyaghÃÉaÏ khalaÏ
01070373 tadvadhastasya hi Ìreyo yaddoÍÀdyÀtyadhaÏ pumÀn
01070381 pratiÌrutaÎ ca bhavatÀ pÀÈcÀlyai ÌÃÉvato mama
01070383 ÀhariÍye Ìirastasya yaste mÀnini putrahÀ
01070391 tadasau vadhyatÀÎ pÀpa ÀtatÀyyÀtmabandhuhÀ
01070393 bhartuÌca vipriyaÎ vÁra kÃtavÀn_kulapÀÎsanaÏ
01070400 sÂta uvÀca
01070401 evaÎ parÁkÍatÀ dharmaÎ pÀrthaÏ kÃÍÉena coditaÏ
01070403 naicchaddhantuÎ gurusutaÎ yadyapyÀtmahanaÎ mahÀn
01070411 athopetya svaÌibiraÎ govindapriyasÀrathiÏ
01070413 nyavedayat_taÎ priyÀyai ÌocantyÀ ÀtmajÀn_hatÀn
01070421 tathÀhÃtaÎ paÌuvat_pÀÌabaddham_avÀÇmukhaÎ karmajugupsitena
01070423 nirÁkÍya kÃÍÉÀpakÃtaÎ guroÏ sutaÎ vÀmasvabhÀvÀ kÃpayÀ nanÀma ca
01070431 uvÀca cÀsahantyasya bandhanÀnayanaÎ satÁ
01070433 mucyatÀÎ mucyatÀm_eÍa brÀhmaÉo nitarÀÎ guruÏ
01070441 sarahasyo dhanurvedaÏ savisargopasaÎyamaÏ
01070443 astragrÀmaÌca bhavatÀ ÌikÍito yadanugrahÀt
01070451 sa eÍa bhagavÀn_droÉaÏ prajÀrÂpeÉa vartate
01070453 tasyÀtmano 'rdhaÎ patnyÀste nÀnvagÀdvÁrasÂÏ kÃpÁ
01070461 taddharmajÈa mahÀbhÀga bhavadbhirgauravaÎ kulam
01070463 vÃjinaÎ nÀrhati prÀptuÎ pÂjyaÎ vandyam_abhÁkÍÉaÌaÏ
01070471 mÀ rodÁdasya jananÁ gautamÁ patidevatÀ
01070473 yathÀhaÎ mÃtavatsÀrtÀ rodimyaÌrumukhÁ muhuÏ
01070481 yaiÏ kopitaÎ brahmakulaÎ rÀjanyairajitÀtmabhiÏ
01070483 tat_kulaÎ pradahatyÀÌu sÀnubandhaÎ ÌucÀrpitam
01070490 sÂta uvÀca
01070491 dharmyaÎ nyÀyyaÎ sakaruÉaÎ nirvyalÁkaÎ samaÎ mahat
01070493 rÀjÀ dharmasuto rÀjÈyÀÏpratyanandadvaco dvijÀÏ
01070501 nakulaÏ sahadevaÌca yuyudhÀno dhanaÈjayaÏ
01070503 bhagavÀn_devakÁputro ye cÀnye yÀÌca yoÍitaÏ
01070511 tatrÀhÀmarÍito bhÁmastasya ÌreyÀn_vadhaÏ smÃtaÏ
01070513 na bharturnÀtmanaÌcÀrthe yo 'han_suptÀn_ÌiÌÂn_vÃthÀ
01070521 niÌamya bhÁmagaditaÎ draupadyÀÌca caturbhujaÏ
01070523 Àlokya vadanaÎ sakhyuridam_Àha hasann_iva
01070530 ÌrÁbhagavÀn_uvÀca
01070531 brahmabandhurna hantavya ÀtatÀyÁ vadhÀrhaÉaÏ
01070533 mayaivobhayam_ÀmnÀtaÎ paripÀhyanuÌÀsanam
01070541 kuru pratiÌrutaÎ satyaÎ yat_tat_sÀntvayatÀ priyÀm
01070543 priyaÎ ca bhÁmasenasya pÀÈcÀlyÀ mahyam_eva ca
01070550 sÂta uvÀca
01070551 arjunaÏ sahasÀjÈÀya harerhÀrdam_athÀsinÀ
01070553 maÉiÎ jahÀra mÂrdhanyaÎ dvijasya sahamÂrdhajam
01070561 vimucya raÌanÀbaddhaÎ bÀlahatyÀhataprabham
01070563 tejasÀ maÉinÀ hÁnaÎ ÌibirÀn_nirayÀpayat
01070571 vapanaÎ draviÉÀdÀnaÎ sthÀnÀn_niryÀpaÉaÎ tathÀ
01070573 eÍa hi brahmabandhÂnÀÎ vadho nÀnyo 'sti daihikaÏ
01070581 putraÌokÀturÀÏ sarve pÀÉËavÀÏ saha kÃÍÉayÀ
01070583 svÀnÀÎ mÃtÀnÀÎ yat_kÃtyaÎ cakrurnirharaÉÀdikam
01080010 sÂta uvÀca
01080011 atha te samparetÀnÀÎ svÀnÀm_udakam_icchatÀm
01080013 dÀtuÎ sakÃÍÉÀ gaÇgÀyÀÎ puraskÃtya yayuÏ striyaÏ
01080021 te ninÁyodakaÎ sarve vilapya ca bhÃÌaÎ punaÏ
01080023 ÀplutÀ haripÀdÀbjarajaÏpÂtasarijjale
01080031 tatrÀsÁnaÎ kurupatiÎ dhÃtarÀÍÊraÎ sahÀnujam
01080033 gÀndhÀrÁÎ putraÌokÀrtÀÎ pÃthÀÎ kÃÍÉÀÎ ca mÀdhavaÏ
01080041 sÀntvayÀm_Àsa munibhirhatabandhÂÈ_ÌucÀrpitÀn
01080043 bhÂteÍu kÀlasya gatiÎ darÌayan_na pratikriyÀm
01080051 sÀdhayitvÀjÀtaÌatroÏ svaÎ rÀjyaÎ kitavairhÃtam
01080053 ghÀtayitvÀsato rÀjÈaÏ kacasparÌakÍatÀyuÍaÏ
01080061 yÀjayitvÀÌvamedhaistaÎ tribhiruttamakalpakaiÏ
01080063 tadyaÌaÏ pÀvanaÎ dikÍu ÌatamanyorivÀtanot
01080071 Àmantrya pÀÉËuputrÀÎÌca ÌaineyoddhavasaÎyutaÏ
01080073 dvaipÀyanÀdibhirvipraiÏ pÂjitaiÏ pratipÂjitaÏ
01080081 gantuÎ kÃtamatirbrahman_dvÀrakÀÎ ratham_ÀsthitaÏ
01080083 upalebhe 'bhidhÀvantÁm_uttarÀÎ bhayavihvalÀm
01080090 uttarovÀca
01080091 pÀhi pÀhi mahÀyogin_devadeva jagatpate
01080093 nÀnyaÎ tvadabhayaÎ paÌye yatra mÃtyuÏ parasparam
01080101 abhidravati mÀm_ÁÌa ÌarastaptÀyaso vibho
01080103 kÀmaÎ dahatu mÀÎ nÀtha mÀ me garbho nipÀtyatÀm
01080110 sÂta uvÀca
01080111 upadhÀrya vacastasyÀ bhagavÀn_bhaktavatsalaÏ
01080113 apÀÉËavam_idaÎ kartuÎ drauÉerastram_abudhyata
01080121 tarhyevÀtha muniÌreÍÊha pÀÉËavÀÏ paÈca sÀyakÀn
01080123 Àtmano 'bhimukhÀn_dÁptÀn_ÀlakÍyÀstrÀÉyupÀdaduÏ
01080131 vyasanaÎ vÁkÍya tat_teÍÀm_ananyaviÍayÀtmanÀm
01080133 sudarÌanena svÀstreÉa svÀnÀÎ rakÍÀÎ vyadhÀdvibhuÏ
01080141 antaÏsthaÏ sarvabhÂtÀnÀm_ÀtmÀ yogeÌvaro hariÏ
01080143 svamÀyayÀvÃÉodgarbhaÎ vairÀÊyÀÏ kurutantave
01080151 yadyapyastraÎ brahmaÌirastvamoghaÎ cÀpratikriyam
01080153 vaiÍÉavaÎ teja ÀsÀdya samaÌÀmyadbhÃgÂdvaha
01080161 mÀ maÎsthÀ hyetadÀÌcaryaÎ sarvÀÌcaryamaye Ècyute
01080163 ya idaÎ mÀyayÀ devyÀ sÃjatyavati hantyajaÏ
01080171 brahmatejovinirmuktairÀtmajaiÏ saha kÃÍÉayÀ
01080173 prayÀÉÀbhimukhaÎ kÃÍÉam_idam_Àha pÃthÀ satÁ
01080180 kuntyuvÀca
01080181 namasye puruÍaÎ tvÀdyam_ÁÌvaraÎ prakÃteÏ param
01080183 alakÍyaÎ sarvabhÂtÀnÀm_antarbahiravasthitam
01080191 mÀyÀjavanikÀcchannam_ajÈÀdhokÍajam_avyayam
01080193 na lakÍyase mÂËhadÃÌÀ naÊo nÀÊyadharo yathÀ
01080201 tathÀ paramahaÎsÀnÀÎ munÁnÀm_amalÀtmanÀm
01080203 bhaktiyogavidhÀnÀrthaÎ kathaÎ paÌyema hi striyaÏ
01080211 kÃÍÉÀya vÀsudevÀya devakÁnandanÀya ca
01080213 nandagopakumÀrÀya govindÀya namo namaÏ
01080221 namaÏ paÇkajanÀbhÀya namaÏ paÇkajamÀline
01080223 namaÏ paÇkajanetrÀya namaste paÇkajÀÇghraye
01080231 yathÀ hÃÍÁkeÌa khalena devakÁ kaÎsena ruddhÀticiraÎ ÌucÀrpitÀ
01080233 vimocitÀhaÎ ca sahÀtmajÀ vibho tvayaiva nÀthena muhurvipadgaÉÀt
01080241 viÍÀn_mahÀgneÏ puruÍÀdadarÌanÀd_asatsabhÀyÀ vanavÀsakÃcchrataÏ
01080243 mÃdhe mÃdhe 'nekamahÀrathÀstrato drauÉyastrataÌcÀsma hare 'bhirakÍitÀÏ
01080251 vipadaÏ santu tÀÏ ÌaÌvat_tatra tatra jagadguro
01080253 bhavato darÌanaÎ yat_syÀdapunarbhavadarÌanam
01080261 janmaiÌvaryaÌrutaÌrÁbhiredhamÀnamadaÏ pumÀn
01080263 naivÀrhatyabhidhÀtuÎ vai tvÀm_akiÈcanagocaram
01080271 namo 'kiÈcanavittÀya nivÃttaguÉavÃttaye
01080273 ÀtmÀrÀmÀya ÌÀntÀya kaivalyapataye namaÏ
01080281 manye tvÀÎ kÀlam_ÁÌÀnam_anÀdinidhanaÎ vibhum
01080283 samaÎ carantaÎ sarvatra bhÂtÀnÀÎ yan_mithaÏ kaliÏ
01080291 na veda kaÌcidbhagavaÎÌcikÁrÍitaÎ tavehamÀnasya nÃÉÀÎ viËambanam
01080293 na yasya kaÌciddayito 'sti karhicid_dveÍyaÌca yasmin_viÍamÀ matirnÃÉÀm
01080301 janma karma ca viÌvÀtmann_ajasyÀkarturÀtmanaÏ
01080303 tiryaÇnÅÍiÍu yÀdaÏsu tadatyantaviËambanam
01080311 gopyÀdade tvayi kÃtÀgasi dÀma tÀvad_yÀ te daÌÀÌrukalilÀÈjanasambhramÀkÍam
01080313 vaktraÎ ninÁya bhayabhÀvanayÀ sthitasya sÀ mÀÎ vimohayati bhÁrapi yadbibheti
01080321 kecidÀhurajaÎ jÀtaÎ puÉyaÌlokasya kÁrtaye
01080323 yadoÏ priyasyÀnvavÀye malayasyeva candanam
01080331 apare vasudevasya devakyÀÎ yÀcito 'bhyagÀt
01080333 ajastvam_asya kÍemÀya vadhÀya ca suradviÍÀm
01080341 bhÀrÀvatÀraÉÀyÀnye bhuvo nÀva ivodadhau
01080343 sÁdantyÀ bhÂribhÀreÉa jÀto hyÀtmabhuvÀrthitaÏ
01080351 bhave 'smin_kliÌyamÀnÀnÀm_avidyÀkÀmakarmabhiÏ
01080353 ÌravaÉasmaraÉÀrhÀÉi kariÍyann_iti kecana
01080361 ÌÃÉvanti gÀyanti gÃÉantyabhÁkÍÉaÌaÏ smaranti nandanti tavehitaÎ janÀÏ
01080363 ta eva paÌyantyacireÉa tÀvakaÎ bhavapravÀhoparamaÎ padÀmbujam
01080371 apyadya nastvaÎ svakÃtehita prabho jihÀsasi svit_suhÃdo 'nujÁvinaÏ
01080373 yeÍÀÎ na cÀnyadbhavataÏ padÀmbujÀt_parÀyaÉaÎ rÀjasu yojitÀÎhasÀm
01080381 ke vayaÎ nÀmarÂpÀbhyÀÎ yadubhiÏ saha pÀÉËavÀÏ
01080383 bhavato 'darÌanaÎ yarhi hÃÍÁkÀÉÀm_iveÌituÏ
01080391 neyaÎ ÌobhiÍyate tatra yathedÀnÁÎ gadÀdhara
01080393 tvatpadairaÇkitÀ bhÀti svalakÍaÉavilakÍitaiÏ
01080401 ime janapadÀÏ svÃddhÀÏ supakvauÍadhivÁrudhaÏ
01080403 vanÀdrinadyudanvanto hyedhante tava vÁkÍitaiÏ
01080411 atha viÌveÌa viÌvÀtman_viÌvamÂrte svakeÍu me
01080413 snehapÀÌam_imaÎ chindhi dÃËhaÎ pÀÉËuÍu vÃÍÉiÍu
01080421 tvayi me 'nanyaviÍayÀ matirmadhupate 'sakÃt
01080423 ratim_udvahatÀdaddhÀ gaÇgevaugham_udanvati
01080431 ÌrÁkÃÍÉa kÃÍÉasakha vÃÍÉyÃÍabhÀvanidhrug_rÀjanyavaÎÌadahanÀnapavargavÁrya
01080433 govinda godvijasurÀrtiharÀvatÀra yogeÌvarÀkhilaguro bhagavan_namaste
01080440 sÂta uvÀca
01080441 pÃthayetthaÎ kalapadaiÏ pariÉÂtÀkhilodayaÏ
01080443 mandaÎ jahÀsa vaikuÉÊho mohayann_iva mÀyayÀ
01080451 tÀÎ bÀËham_ityupÀmantrya praviÌya gajasÀhvayam
01080453 striyaÌca svapuraÎ yÀsyan_premÉÀ rÀjÈÀ nivÀritaÏ
01080461 vyÀsÀdyairÁÌvarehÀjÈaiÏ kÃÍÉenÀdbhutakarmaÉÀ
01080463 prabodhito 'pÁtihÀsairnÀbudhyata ÌucÀrpitaÏ
01080471 Àha rÀjÀ dharmasutaÌcintayan_suhÃdÀÎ vadham
01080473 prÀkÃtenÀtmanÀ viprÀÏ snehamohavaÌaÎ gataÏ
01080481 aho me paÌyatÀjÈÀnaÎ hÃdi rÂËhaÎ durÀtmanaÏ
01080483 pÀrakyasyaiva dehasya bahvyo me 'kÍauhiÉÁrhatÀÏ
01080491 bÀladvijasuhÃnmitra pitÃbhrÀtÃgurudruhaÏ
01080493 na me syÀn_nirayÀn_mokÍo hyapi varÍÀyutÀyutaiÏ
01080501 naino rÀjÈaÏ prajÀbharturdharmayuddhe vadho dviÍÀm
01080503 iti me na tu bodhÀya kalpate ÌÀsanaÎ vacaÏ
01080511 strÁÉÀÎ maddhatabandhÂnÀÎ droho yo 'sÀvihotthitaÏ
01080513 karmabhirgÃhamedhÁyairnÀhaÎ kalpo vyapohitum
01080521 yathÀ paÇkena paÇkÀmbhaÏ surayÀ vÀ surÀkÃtam
01080523 bhÂtahatyÀÎ tathaivaikÀÎ na yajÈairmÀrÍÊum_arhati
01090010 sÂta uvÀca
01090011 iti bhÁtaÏ prajÀdrohÀt_sarvadharmavivitsayÀ
01090013 tato vinaÌanaÎ prÀgÀdyatra devavrato 'patat
01090021 tadÀ te bhrÀtaraÏ sarve sadaÌvaiÏ svarÉabhÂÍitaiÏ
01090023 anvagacchan_rathairviprÀ vyÀsadhaumyÀdayastathÀ
01090031 bhagavÀn_api viprarÍe rathena sadhanaÈjayaÏ
01090033 sa tairvyarocata nÃpaÏ kuvera iva guhyakaiÏ
01090041 dÃÍÊvÀ nipatitaÎ bhÂmau divaÌcyutam_ivÀmaram
01090043 praÉemuÏ pÀÉËavÀ bhÁÍmaÎ sÀnugÀÏ saha cakriÉÀ
01090051 tatra brahmarÍayaÏ sarve devarÍayaÌca sattama
01090053 rÀjarÍayaÌca tatrÀsan_draÍÊuÎ bharatapuÇgavam
01090061 parvato nÀrado dhaumyo bhagavÀn_bÀdarÀyaÉaÏ
01090063 bÃhadaÌvo bharadvÀjaÏ saÌiÍyo reÉukÀsutaÏ
01090071 vasiÍÊha indrapramadastrito gÃtsamado 'sitaÏ
01090073 kakÍÁvÀn_gautamo 'triÌca kauÌiko 'tha sudarÌanaÏ
01090081 anye ca munayo brahman_brahmarÀtÀdayo 'malÀÏ
01090083 ÌiÍyairupetÀ ÀjagmuÏ kaÌyapÀÇgirasÀdayaÏ
01090091 tÀn_sametÀn_mahÀbhÀgÀn_upalabhya vasÂttamaÏ
01090093 pÂjayÀm_Àsa dharmajÈo deÌakÀlavibhÀgavit
01090101 kÃÍÉaÎ ca tatprabhÀvajÈa ÀsÁnaÎ jagadÁÌvaram
01090103 hÃdisthaÎ pÂjayÀm_Àsa mÀyayopÀttavigraham
01090111 pÀÉËuputrÀn_upÀsÁnÀn_praÌrayapremasaÇgatÀn
01090113 abhyÀcaÍÊÀnurÀgÀÌrairandhÁbhÂtena cakÍuÍÀ
01090121 aho kaÍÊam_aho 'nyÀyyaÎ yadyÂyaÎ dharmanandanÀÏ
01090123 jÁvituÎ nÀrhatha kliÍÊaÎ vipradharmÀcyutÀÌrayÀÏ
01090131 saÎsthite 'tirathe pÀÉËau pÃthÀ bÀlaprajÀ vadhÂÏ
01090133 yuÍmatkÃte bahÂn_kleÌÀn_prÀptÀ tokavatÁ muhuÏ
01090141 sarvaÎ kÀlakÃtaÎ manye bhavatÀÎ ca yadapriyam
01090143 sapÀlo yadvaÌe loko vÀyoriva ghanÀvaliÏ
01090151 yatra dharmasuto rÀjÀ gadÀpÀÉirvÃkodaraÏ
01090153 kÃÍÉo 'strÁ gÀÉËivaÎ cÀpaÎ suhÃt_kÃÍÉastato vipat
01090161 na hyasya karhicidrÀjan_pumÀn_veda vidhitsitam
01090163 yadvijijÈÀsayÀ yuktÀ muhyanti kavayo 'pi hi
01090171 tasmÀdidaÎ daivatantraÎ vyavasya bharatarÍabha
01090173 tasyÀnuvihito 'nÀthÀ nÀtha pÀhi prajÀÏ prabho
01090181 eÍa vai bhagavÀn_sÀkÍÀdÀdyo nÀrÀyaÉaÏ pumÀn
01090183 mohayan_mÀyayÀ lokaÎ gÂËhaÌcarati vÃÍÉiÍu
01090191 asyÀnubhÀvaÎ bhagavÀn_veda guhyatamaÎ ÌivaÏ
01090193 devarÍirnÀradaÏ sÀkÍÀdbhagavÀn_kapilo nÃpa
01090201 yaÎ manyase mÀtuleyaÎ priyaÎ mitraÎ suhÃttamam
01090203 akaroÏ sacivaÎ dÂtaÎ sauhÃdÀdatha sÀrathim
01090211 sarvÀtmanaÏ samadÃÌo hyadvayasyÀnahaÇkÃteÏ
01090213 tatkÃtaÎ mativaiÍamyaÎ niravadyasya na kvacit
01090221 tathÀpyekÀntabhakteÍu paÌya bhÂpÀnukampitam
01090223 yan_me 'sÂÎstyajataÏ sÀkÍÀt_kÃÍÉo darÌanam_ÀgataÏ
01090231 bhaktyÀveÌya mano yasmin_vÀcÀ yannÀma kÁrtayan
01090233 tyajan_kalevaraÎ yogÁ mucyate kÀmakarmabhiÏ
01090241 sa devadevo bhagavÀn_pratÁkÍatÀÎ kalevaraÎ yÀvadidaÎ hinomyaham
01090243 prasannahÀsÀruÉalocanollasan_mukhÀmbujo dhyÀnapathaÌcaturbhujaÏ
01090250 sÂta uvÀca
01090251 yudhiÍÊhirastadÀkarÉya ÌayÀnaÎ ÌarapaÈjare
01090253 apÃcchadvividhÀn_dharmÀn_ÃÍÁÉÀÎ cÀnuÌÃÉvatÀm
01090261 puruÍasvabhÀvavihitÀn_yathÀvarÉaÎ yathÀÌramam
01090263 vairÀgyarÀgopÀdhibhyÀm_ÀmnÀtobhayalakÍaÉÀn
01090271 dÀnadharmÀn_rÀjadharmÀn_mokÍadharmÀn_vibhÀgaÌaÏ
01090273 strÁdharmÀn_bhagavaddharmÀn_samÀsavyÀsayogataÏ
01090281 dharmÀrthakÀmamokÍÀÎÌca sahopÀyÀn_yathÀ mune
01090283 nÀnÀkhyÀnetihÀseÍu varÉayÀm_Àsa tattvavit
01090291 dharmaÎ pravadatastasya sa kÀlaÏ pratyupasthitaÏ
01090293 yo yoginaÌchandamÃtyorvÀÈchitastÂttarÀyaÉaÏ
01090301 tadopasaÎhÃtya giraÏ sahasraÉÁr_vimuktasaÇgaÎ mana ÀdipÂruÍe
01090303 kÃÍÉe lasatpÁtapaÊe caturbhuje puraÏ sthite 'mÁlitadÃg_vyadhÀrayat
01090311 viÌuddhayÀ dhÀraÉayÀ hatÀÌubhas_tadÁkÍayaivÀÌu gatÀyudhaÌramaÏ
01090313 nivÃttasarvendriyavÃttivibhramas_tuÍÊÀva janyaÎ visÃjaÈ_janÀrdanam
01090320 ÌrÁbhÁÍma uvÀca
01090321 iti matirupakalpitÀ vitÃÍÉÀ bhagavati sÀtvatapuÇgave vibhÂmni
01090323 svasukham_upagate kvacidvihartuÎ prakÃtim_upeyuÍi yadbhavapravÀhaÏ
01090331 tribhuvanakamanaÎ tamÀlavarÉaÎ ravikaragauravarÀmbaraÎ dadhÀne
01090333 vapuralakakulÀvÃtÀnanÀbjaÎ vijayasakhe ratirastu me 'navadyÀ
01090341 yudhi turagarajovidhÂmraviÍvak_kacalulitaÌramavÀryalaÇkÃtÀsye
01090343 mama niÌitaÌarairvibhidyamÀna tvaci vilasatkavace 'stu kÃÍÉa ÀtmÀ
01090351 sapadi sakhivaco niÌamya madhye nijaparayorbalayo rathaÎ niveÌya
01090353 sthitavati parasainikÀyurakÍÉÀ hÃtavati pÀrthasakhe ratirmamÀstu
01090361 vyavahitapÃtanÀmukhaÎ nirÁkÍya svajanavadhÀdvimukhasya doÍabuddhyÀ
01090363 kumatim_aharadÀtmavidyayÀ yaÌ_caraÉaratiÏ paramasya tasya me 'stu
01090371 svanigamam_apahÀya matpratijÈÀm_Ãtam_adhikartum_avapluto rathasthaÏ
01090373 dhÃtarathacaraÉo 'bhyayÀc_caladgur_haririva hantum_ibhaÎ gatottarÁyaÏ
01090381 ÌitaviÌikhahato viÌÁrÉadaÎÌaÏ kÍatajaparipluta ÀtatÀyino me
01090383 prasabham_abhisasÀra madvadhÀrthaÎ sa bhavatu me bhagavÀn_gatirmukundaÏ
01090391 vijayarathakuÊumba Àttatotre dhÃtahayaraÌmini tacchriyekÍaÉÁye
01090393 bhagavati ratirastu me mumÂrÍor_yam_iha nirÁkÍya hatÀ gatÀÏ svarÂpam
01090401 lalitagativilÀsavalguhÀsa praÉayanirÁkÍaÉakalpitorumÀnÀÏ
01090403 kÃtamanukÃtavatya unmadÀndhÀÏ prakÃtim_agan_kila yasya gopavadhvaÏ
01090411 munigaÉanÃpavaryasaÇkule 'ntaÏ sadasi yudhiÍÊhirarÀjasÂya eÍÀm
01090413 arhaÉam_upapeda ÁkÍaÉÁyo mama dÃÌigocara eÍa ÀvirÀtmÀ
01090421 tam_imam_aham_ajaÎ ÌarÁrabhÀjÀÎ hÃdi hÃdi dhiÍÊhitam_ÀtmakalpitÀnÀm
01090423 pratidÃÌam_iva naikadhÀrkam_ekaÎ samadhigato 'smi vidhÂtabhedamohaÏ
01090430 sÂta uvÀca
01090431 kÃÍÉa evaÎ bhagavati manovÀgdÃÍÊivÃttibhiÏ
01090433 ÀtmanyÀtmÀnam_ÀveÌya so 'ntaÏÌvÀsa upÀramat
01090441 sampadyamÀnam_ÀjÈÀya bhÁÍmaÎ brahmaÉi niÍkale
01090443 sarve babhÂvuste tÂÍÉÁÎ vayÀÎsÁva dinÀtyaye
01090451 tatra dundubhayo nedurdevamÀnavavÀditÀÏ
01090453 ÌaÌaÎsuÏ sÀdhavo rÀjÈÀÎ khÀt_petuÏ puÍpavÃÍÊayaÏ
01090461 tasya nirharaÉÀdÁni samparetasya bhÀrgava
01090463 yudhiÍÊhiraÏ kÀrayitvÀ muhÂrtaÎ duÏkhito 'bhavat
01090471 tuÍÊuvurmunayo hÃÍÊÀÏ kÃÍÉaÎ tadguhyanÀmabhiÏ
01090473 tataste kÃÍÉahÃdayÀÏ svÀÌramÀn_prayayuÏ punaÏ
01090481 tato yudhiÍÊhiro gatvÀ sahakÃÍÉo gajÀhvayam
01090483 pitaraÎ sÀntvayÀm_Àsa gÀndhÀrÁÎ ca tapasvinÁm
01090491 pitrÀ cÀnumato rÀjÀ vÀsudevÀnumoditaÏ
01090493 cakÀra rÀjyaÎ dharmeÉa pitÃpaitÀmahaÎ vibhuÏ
01100010 Ìaunaka uvÀca
01100011 hatvÀ svarikthaspÃdha ÀtatÀyino yudhiÍÊhiro dharmabhÃtÀÎ variÍÊhaÏ
01100013 sahÀnujaiÏ pratyavaruddhabhojanaÏ kathaÎ pravÃttaÏ kim_akÀraÍÁt_tataÏ
01100020 sÂta uvÀca
01100021 vaÎÌaÎ kurorvaÎÌadavÀgninirhÃtaÎ saÎrohayitvÀ bhavabhÀvano hariÏ
01100023 niveÌayitvÀ nijarÀjya ÁÌvaro yudhiÍÊhiraÎ prÁtamanÀ babhÂva ha
01100031 niÌamya bhÁÍmoktam_athÀcyutoktaÎ pravÃttavijÈÀnavidhÂtavibhramaÏ
01100033 ÌaÌÀsa gÀm_indra ivÀjitÀÌrayaÏ paridhyupÀntÀm_anujÀnuvartitaÏ
01100041 kÀmaÎ vavarÍa parjanyaÏ sarvakÀmadughÀ mahÁ
01100043 siÍicuÏ sma vrajÀn_gÀvaÏ payasodhasvatÁrmudÀ
01100051 nadyaÏ samudrÀ girayaÏ savanaspativÁrudhaÏ
01100053 phalantyoÍadhayaÏ sarvÀÏ kÀmam_anvÃtu tasya vai
01100061 nÀdhayo vyÀdhayaÏ kleÌÀ daivabhÂtÀtmahetavaÏ
01100063 ajÀtaÌatrÀvabhavan_jantÂnÀÎ rÀjÈi karhicit
01100071 uÍitvÀ hÀstinapure mÀsÀn_katipayÀn_hariÏ
01100073 suhÃdÀÎ ca viÌokÀya svasuÌca priyakÀmyayÀ
01100081 Àmantrya cÀbhyanujÈÀtaÏ pariÍvajyÀbhivÀdya tam
01100083 Àruroha rathaÎ kaiÌcit_pariÍvakto 'bhivÀditaÏ
01100091 subhadrÀ draupadÁ kuntÁ virÀÊatanayÀ tathÀ
01100093 gÀndhÀrÁ dhÃtarÀÍÊraÌca yuyutsurgautamo yamau
01100101 vÃkodaraÌca dhaumyaÌca striyo matsyasutÀdayaÏ
01100103 na sehire vimuhyanto virahaÎ ÌÀrÇgadhanvanaÏ
01100111 satsaÇgÀn_muktaduÏsaÇgo hÀtuÎ notsahate budhaÏ
01100113 kÁrtyamÀnaÎ yaÌo yasya sakÃdÀkarÉya rocanam
01100121 tasmin_nyastadhiyaÏ pÀrthÀÏ saheran_virahaÎ katham
01100123 darÌanasparÌasaÎlÀpa ÌayanÀsanabhojanaiÏ
01100131 sarve te 'nimiÍairakÍaistam_anu drutacetasaÏ
01100133 vÁkÍantaÏ snehasambaddhÀ vicelustatra tatra ha
01100141 nyarundhann_udgaladbÀÍpam_autkaÉÊhyÀddevakÁsute
01100143 niryÀtyagÀrÀn_no 'bhadram_iti syÀdbÀndhavastriyaÏ
01100151 mÃdaÇgaÌaÇkhabheryaÌca vÁÉÀpaÉavagomukhÀÏ
01100153 dhundhuryÀnakaghaÉÊÀdyÀ nedurdundubhayastathÀ
01100161 prÀsÀdaÌikharÀrÂËhÀÏ kurunÀryo didÃkÍayÀ
01100163 vavÃÍuÏ kusumaiÏ kÃÍÉaÎ premavrÁËÀsmitekÍaÉÀÏ
01100171 sitÀtapatraÎ jagrÀha muktÀdÀmavibhÂÍitam
01100173 ratnadaÉËaÎ guËÀkeÌaÏ priyaÏ priyatamasya ha
01100181 uddhavaÏ sÀtyakiÌcaiva vyajane paramÀdbhute
01100183 vikÁryamÀÉaÏ kusumai reje madhupatiÏ pathi
01100191 aÌrÂyantÀÌiÍaÏ satyÀstatra tatra dvijeritÀÏ
01100193 nÀnurÂpÀnurÂpÀÌca nirguÉasya guÉÀtmanaÏ
01100201 anyonyam_ÀsÁt_saÈjalpa uttamaÌlokacetasÀm
01100203 kauravendrapurastrÁÉÀÎ sarvaÌrutimanoharaÏ
01100211 sa vai kilÀyaÎ puruÍaÏ purÀtano ya eka ÀsÁdaviÌeÍa Àtmani
01100213 agre guÉebhyo jagadÀtmanÁÌvare nimÁlitÀtman_niÌi suptaÌaktiÍu
01100221 sa eva bhÂyo nijavÁryacoditÀÎ svajÁvamÀyÀÎ prakÃtiÎ sisÃkÍatÁm
01100223 anÀmarÂpÀtmani rÂpanÀmanÁ vidhitsamÀno 'nusasÀra ÌÀstrakÃt
01100231 sa vÀ ayaÎ yat_padam_atra sÂrayo jitendriyÀ nirjitamÀtariÌvanaÏ
01100233 paÌyanti bhaktyutkalitÀmalÀtmanÀ nanveÍa sattvaÎ parimÀrÍÊum_arhati
01100241 sa vÀ ayaÎ sakhyanugÁtasatkatho vedeÍu guhyeÍu ca guhyavÀdibhiÏ
01100243 ya eka ÁÌo jagadÀtmalÁlayÀ sÃjatyavatyatti na tatra sajjate
01100251 yadÀ hyadharmeÉa tamodhiyo nÃpÀ jÁvanti tatraiÍa hi sattvataÏ kila
01100253 dhatte bhagaÎ satyam_ÃtaÎ dayÀÎ yaÌo bhavÀya rÂpÀÉi dadhadyuge yuge
01100261 aho alaÎ ÌlÀghyatamaÎ yadoÏ kulam_aho alaÎ puÉyatamaÎ madhorvanam
01100263 yadeÍa puÎsÀm_ÃÍabhaÏ ÌriyaÏ patiÏ svajanmanÀ caÇkramaÉena cÀÈcati
01100271 aho bata svaryaÌasastiraskarÁ kuÌasthalÁ puÉyayaÌaskarÁ bhuvaÏ
01100273 paÌyanti nityaÎ yadanugraheÍitaÎ smitÀvalokaÎ svapatiÎ sma yatprajÀÏ
01100281 nÂnaÎ vratasnÀnahutÀdineÌvaraÏ samarcito hyasya gÃhÁtapÀÉibhiÏ
01100283 pibanti yÀÏ sakhyadharÀmÃtaÎ muhur_vrajastriyaÏ sammumuhuryadÀÌayÀÏ
01100291 yÀ vÁryaÌulkena hÃtÀÏ svayaÎvare pramathya caidyapramukhÀn_hi ÌuÍmiÉaÏ
01100293 pradyumnasÀmbÀmbasutÀdayo 'parÀ yÀÌcÀhÃtÀ bhaumavadhe sahasraÌaÏ
01100301 etÀÏ paraÎ strÁtvam_apÀstapeÌalaÎ nirastaÌaucaÎ bata sÀdhu kurvate
01100303 yÀsÀÎ gÃhÀt_puÍkaralocanaÏ patir_na jÀtvapaityÀhÃtibhirhÃdi spÃÌan
01100311 evaÎvidhÀ gadantÁnÀÎ sa giraÏ purayoÍitÀm
01100313 nirÁkÍaÉenÀbhinandan_sasmitena yayau hariÏ
01100321 ajÀtaÌatruÏ pÃtanÀÎ gopÁthÀya madhudviÍaÏ
01100323 parebhyaÏ ÌaÇkitaÏ snehÀt_prÀyuÇkta caturaÇgiÉÁm
01100331 atha dÂrÀgatÀn_ÌauriÏ kauravÀn_virahÀturÀn
01100333 sannivartya dÃËhaÎ snigdhÀn_prÀyÀt_svanagarÁÎ priyaiÏ
01100341 kurujÀÇgalapÀÈcÀlÀn_ÌÂrasenÀn_sayÀmunÀn
01100343 brahmÀvartaÎ kurukÍetraÎ matsyÀn_sÀrasvatÀn_atha
01100351 marudhanvam_atikramya sauvÁrÀbhÁrayoÏ parÀn
01100353 ÀnartÀn_bhÀrgavopÀgÀc_chrÀntavÀho manÀg_vibhuÏ
01100361 tatra tatra ha tatratyairhariÏ pratyudyatÀrhaÉaÏ
01100363 sÀyaÎ bheje diÌaÎ paÌcÀdgaviÍÊho gÀÎ gatastadÀ
01110010 sÂta uvÀca
01110011 ÀnartÀn_sa upavrajya svÃddhÀÈ_janapadÀn_svakÀn
01110013 dadhmau daravaraÎ teÍÀÎ viÍÀdaÎ Ìamayann_iva
01110021 sa uccakÀÌe dhavalodaro daro 'pyurukramasyÀdharaÌoÉaÌoÉimÀ
01110023 dÀdhmÀyamÀnaÏ karakaÈjasampuÊe yathÀbjakhaÉËe kalahaÎsa utsvanaÏ
01110031 tam_upaÌrutya ninadaÎ jagadbhayabhayÀvaham
01110033 pratyudyayuÏ prajÀÏ sarvÀ bhartÃdarÌanalÀlasÀÏ
01110041 tatropanÁtabalayo raverdÁpam_ivÀdÃtÀÏ
01110043 ÀtmÀrÀmaÎ pÂrÉakÀmaÎ nijalÀbhena nityadÀ
01110051 prÁtyutphullamukhÀÏ procurharÍagadgadayÀ girÀ
01110053 pitaraÎ sarvasuhÃdam_avitÀram_ivÀrbhakÀÏ
01110061 natÀÏ sma te nÀtha sadÀÇghripaÇkajaÎ viriÈcavairiÈcyasurendravanditam
01110063 parÀyaÉaÎ kÍemam_ihecchatÀÎ paraÎ na yatra kÀlaÏ prabhavet_paraÏ prabhuÏ
01110071 bhavÀya nastvaÎ bhava viÌvabhÀvana tvam_eva mÀtÀtha suhÃtpatiÏ pitÀ
01110073 tvaÎ sadgururnaÏ paramaÎ ca daivataÎ yasyÀnuvÃttyÀ kÃtino babhÂvima
01110081 aho sanÀthÀ bhavatÀ sma yadvayaÎ traiviÍÊapÀnÀm_api dÂradarÌanam
01110083 premasmitasnigdhanirÁkÍaÉÀnanaÎ paÌyema rÂpaÎ tava sarvasaubhagam
01110091 yarhyambujÀkÍÀpasasÀra bho bhavÀn_kurÂn_madhÂn_vÀtha suhÃddidÃkÍayÀ
01110093 tatrÀbdakoÊipratimaÏ kÍaÉo bhaved_raviÎ vinÀkÍÉoriva nastavÀcyuta
01110101 kathaÎ vayaÎ nÀtha ciroÍite tvayi prasannadÃÍÊyÀkhilatÀpaÌoÍaÉam
01110103 jÁvema te sundarahÀsaÌobhitam_apaÌyamÀnÀ vadanaÎ manoharam
01110111 iti codÁritÀ vÀcaÏ prajÀnÀÎ bhaktavatsalaÏ
01110113 ÌÃÉvÀno 'nugrahaÎ dÃÍÊyÀ vitanvan_prÀviÌat_puram
01110121 madhubhojadaÌÀrhÀrhakukurÀndhakavÃÍÉibhiÏ
01110123 ÀtmatulyabalairguptÀÎ nÀgairbhogavatÁm_iva
01110131 sarvartusarvavibhavapuÉyavÃkÍalatÀÌramaiÏ
01110133 udyÀnopavanÀrÀmairvÃtapadmÀkaraÌriyam
01110141 gopuradvÀramÀrgeÍu kÃtakautukatoraÉÀm
01110143 citradhvajapatÀkÀgrairantaÏ pratihatÀtapÀm
01110151 sammÀrjitamahÀmÀrga rathyÀpaÉakacatvarÀm
01110153 siktÀÎ gandhajalairuptÀÎ phalapuÍpÀkÍatÀÇkuraiÏ
01110161 dvÀri dvÀri gÃhÀÉÀÎ ca dadhyakÍataphalekÍubhiÏ
01110163 alaÇkÃtÀÎ pÂrÉakumbhairbalibhirdhÂpadÁpakaiÏ
01110171 niÌamya preÍÊham_ÀyÀntaÎ vasudevo mahÀmanÀÏ
01110173 akrÂraÌcograsenaÌca rÀmaÌcÀdbhutavikramaÏ
01110181 pradyumnaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ
01110183 praharÍavegocchaÌitaÌayanÀsanabhojanÀÏ
01110191 vÀraÉendraÎ puraskÃtya brÀhmaÉaiÏ sasumaÇgalaiÏ
01110193 ÌaÇkhatÂryaninÀdena brahmaghoÍeÉa cÀdÃtÀÏ
01110195 pratyujjagm rathairhÃÍÊÀÏ praÉayÀgatasÀdhvasÀÏ
01110201 vÀramukhyÀÌca ÌataÌo yÀnaistaddarÌanotsukÀÏ
01110203 lasatkuÉËalanirbhÀtakapolavadanaÌriyaÏ
01110211 naÊanartakagandharvÀÏ sÂtamÀgadhavandinaÏ
01110213 gÀyanti cottamaÌlokacaritÀnyadbhutÀni ca
01110221 bhagavÀÎstatra bandhÂnÀÎ paurÀÉÀm_anuvartinÀm
01110223 yathÀvidhyupasaÇgamya sarveÍÀÎ mÀnam_Àdadhe
01110231 prahvÀbhivÀdanÀÌleÍakarasparÌasmitekÍaÉaiÏ
01110233 ÀÌvÀsya cÀÌvapÀkebhyo varaiÌcÀbhimatairvibhuÏ
01110241 svayaÎ ca gurubhirvipraiÏ sadÀraiÏ sthavirairapi
01110243 ÀÌÁrbhiryujyamÀno 'nyairvandibhiÌcÀviÌat_puram
01110251 rÀjamÀrgaÎ gate kÃÍÉe dvÀrakÀyÀÏ kulastriyaÏ
01110253 harmyÀÉyÀruruhurvipra tadÁkÍaÉamahotsavÀÏ
01110261 nityaÎ nirÁkÍamÀÉÀnÀÎ yadapi dvÀrakaukasÀm
01110263 na vitÃpyanti hi dÃÌaÏ Ìriyo dhÀmÀÇgam_acyutam
01110271 Ìriyo nivÀso yasyoraÏ pÀnapÀtraÎ mukhaÎ dÃÌÀm
01110273 bÀhavo lokapÀlÀnÀÎ sÀraÇgÀÉÀÎ padÀmbujam
01110281 sitÀtapatravyajanairupaskÃtaÏ prasÂnavarÍairabhivarÍitaÏ pathi
01110283 piÌaÇgavÀsÀ vanamÀlayÀ babhau ghano yathÀrkoËupacÀpavaidyutaiÏ
01110291 praviÍÊastu gÃhaÎ pitroÏ pariÍvaktaÏ svamÀtÃbhiÏ
01110293 vavande ÌirasÀ sapta devakÁpramukhÀ mudÀ
01110301 tÀÏ putram_aÇkam_Àropya snehasnutapayodharÀÏ
01110303 harÍavihvalitÀtmÀnaÏ siÍicurnetrajairjalaiÏ
01110311 athÀviÌat_svabhavanaÎ sarvakÀmam_anuttamam
01110313 prÀsÀdÀ yatra patnÁnÀÎ sahasrÀÉi ca ÍoËaÌa
01110321 patnyaÏ patiÎ proÍya gÃhÀnupÀgataÎ vilokya saÈjÀtamanomahotsavÀÏ
01110323 uttasthurÀrÀt_sahasÀsanÀÌayÀt_sÀkaÎ vratairvrÁËitalocanÀnanÀÏ
01110331 tam_ÀtmajairdÃÍÊibhirantarÀtmanÀ durantabhÀvÀÏ parirebhire patim
01110333 niruddham_apyÀsravadambu netrayor_vilajjatÁnÀÎ bhÃguvarya vaiklavÀt
01110341 yadyapyasau pÀrÌvagato rahogatas_tathÀpi tasyÀÇghriyugaÎ navaÎ navam
01110343 pade pade kÀ virameta tatpadÀc_calÀpi yac_chrÁrna jahÀti karhicit
01110351 evaÎ nÃpÀÉÀÎ kÍitibhÀrajanmanÀm_akÍauhiÉÁbhiÏ parivÃttatejasÀm
01110353 vidhÀya vairaÎ Ìvasano yathÀnalaÎ mitho vadhenoparato nirÀyudhaÏ
01110361 sa eÍa naraloke 'sminn_avatÁrÉaÏ svamÀyayÀ
01110363 reme strÁratnakÂÊastho bhagavÀn_prÀkÃto yathÀ
01110371 uddÀmabhÀvapiÌunÀmalavalguhÀsa
01110372 vrÁËÀvalokanihato madano 'pi yÀsÀm
01110373 sammuhya cÀpam_ajahÀt_pramadottamÀstÀ
01110374 yasyendriyaÎ vimathituÎ kuhakairna ÌekuÏ
01110381 tam_ayaÎ manyate loko hyasaÇgam_api saÇginam
01110383 Àtmaupamyena manujaÎ vyÀpÃÉvÀnaÎ yato 'budhaÏ
01110391 etadÁÌanam_ÁÌasya prakÃtistho 'pi tadguÉaiÏ
01110393 na yujyate sadÀtmasthairyathÀ buddhistadÀÌrayÀ
01110401 taÎ menire 'balÀ mÂËhÀÏ straiÉaÎ cÀnuvrataÎ rahaÏ
01110403 apramÀÉavido bharturÁÌvaraÎ matayo yathÀ
01120010 Ìaunaka uvÀca
01120011 aÌvatthÀmnopasÃÍÊena brahmaÌÁrÍÉorutejasÀ
01120013 uttarÀyÀ hato garbha ÁÌenÀjÁvitaÏ punaÏ
01120021 tasya janma mahÀbuddheÏ karmÀÉi ca mahÀtmanaÏ
01120023 nidhanaÎ ca yathaivÀsÁt_sa pretya gatavÀn_yathÀ
01120031 tadidaÎ Ìrotum_icchÀmo gadituÎ yadi manyase
01120033 brÂhi naÏ ÌraddadhÀnÀnÀÎ yasya jÈÀnam_adÀc_chukaÏ
01120040 sÂta uvÀca
01120041 apÁpaladdharmarÀjaÏ pitÃvadraÈjayan_prajÀÏ
01120043 niÏspÃhaÏ sarvakÀmebhyaÏ kÃÍÉapÀdÀnusevayÀ
01120051 sampadaÏ kratavo lokÀ mahiÍÁ bhrÀtaro mahÁ
01120053 jambÂdvÁpÀdhipatyaÎ ca yaÌaÌca tridivaÎ gatam
01120061 kiÎ te kÀmÀÏ suraspÀrhÀ mukundamanaso dvijÀÏ
01120063 adhijahrurmudaÎ rÀjÈaÏ kÍudhitasya yathetare
01120071 mÀturgarbhagato vÁraÏ sa tadÀ bhÃgunandana
01120073 dadarÌa puruÍaÎ kaÈciddahyamÀno 'stratejasÀ
01120081 aÇguÍÊhamÀtram_amalaÎ sphuratpuraÊamaulinam
01120083 apÁvyadarÌanaÎ ÌyÀmaÎ taËidvÀsasam_acyutam
01120091 ÌrÁmaddÁrghacaturbÀhuÎ taptakÀÈcanakuÉËalam
01120093 kÍatajÀkÍaÎ gadÀpÀÉim_ÀtmanaÏ sarvato diÌam
01120095 paribhramantam_ulkÀbhÀÎ bhrÀmayantaÎ gadÀÎ muhuÏ
01120101 astratejaÏ svagadayÀ nÁhÀram_iva gopatiÏ
01120103 vidhamantaÎ sannikarÍe paryaikÍata ka ityasau
01120111 vidhÂya tadameyÀtmÀ bhagavÀn_dharmagub_vibhuÏ
01120113 miÍato daÌamÀsasya tatraivÀntardadhe hariÏ
01120121 tataÏ sarvaguÉodarke sÀnukÂlagrahodaye
01120123 jajÈe vaÎÌadharaÏ pÀÉËorbhÂyaÏ pÀÉËurivaujasÀ
01120131 tasya prÁtamanÀ rÀjÀ viprairdhaumyakÃpÀdibhiÏ
01120133 jÀtakaÎ kÀrayÀm_Àsa vÀcayitvÀ ca maÇgalam
01120141 hiraÉyaÎ gÀÎ mahÁÎ grÀmÀn_hastyaÌvÀn_nÃpatirvarÀn
01120143 prÀdÀt_svannaÎ ca viprebhyaÏ prajÀtÁrthe sa tÁrthavit
01120151 tam_ÂcurbrÀhmaÉÀstuÍÊÀ rÀjÀnaÎ praÌrayÀnvitam
01120153 eÍa hyasmin_prajÀtantau purÂÉÀÎ pauravarÍabha
01120161 daivenÀpratighÀtena Ìukle saÎsthÀm_upeyuÍi
01120163 rÀto vo 'nugrahÀrthÀya viÍÉunÀ prabhaviÍÉunÀ
01120171 tasmÀn_nÀmnÀ viÍÉurÀta iti loke bhaviÍyati
01120173 na sandeho mahÀbhÀga mahÀbhÀgavato mahÀn
01120180 ÌrÁrÀjovÀca
01120181 apyeÍa vaÎÌyÀn_rÀjarÍÁn_puÉyaÌlokÀn_mahÀtmanaÏ
01120183 anuvartitÀ svidyaÌasÀ sÀdhuvÀdena sattamÀÏ
01120190 brÀhmaÉÀ ÂcuÏ
01120191 pÀrtha prajÀvitÀ sÀkÍÀdikÍvÀkuriva mÀnavaÏ
01120193 brahmaÉyaÏ satyasandhaÌca rÀmo dÀÌarathiryathÀ
01120201 eÍa dÀtÀ ÌaraÉyaÌca yathÀ hyauÌÁnaraÏ ÌibiÏ
01120203 yaÌo vitanitÀ svÀnÀÎ dauÍyantiriva yajvanÀm
01120211 dhanvinÀm_agraÉÁreÍa tulyaÌcÀrjunayordvayoÏ
01120213 hutÀÌa iva durdharÍaÏ samudra iva dustaraÏ
01120221 mÃgendra iva vikrÀnto niÍevyo himavÀn_iva
01120223 titikÍurvasudhevÀsau sahiÍÉuÏ pitarÀviva
01120231 pitÀmahasamaÏ sÀmye prasÀde giriÌopamaÏ
01120233 ÀÌrayaÏ sarvabhÂtÀnÀÎ yathÀ devo ramÀÌrayaÏ
01120241 sarvasadguÉamÀhÀtmye eÍa kÃÍÉam_anuvrataÏ
01120243 rantideva ivodÀro yayÀtiriva dhÀrmikaÏ
01120251 hÃtyÀ balisamaÏ kÃÍÉe prahrÀda iva sadgrahaÏ
01120253 ÀhartaiÍo 'ÌvamedhÀnÀÎ vÃddhÀnÀÎ paryupÀsakaÏ
01120261 rÀjarÍÁÉÀÎ janayitÀ ÌÀstÀ cotpathagÀminÀm
01120263 nigrahÁtÀ kalereÍa bhuvo dharmasya kÀraÉÀt
01120271 takÍakÀdÀtmano mÃtyuÎ dvijaputropasarjitÀt
01120273 prapatsyata upaÌrutya muktasaÇgaÏ padaÎ hareÏ
01120281 jijÈÀsitÀtmayÀthÀrthyo munervyÀsasutÀdasau
01120283 hitvedaÎ nÃpa gaÇgÀyÀÎ yÀsyatyaddhÀkutobhayam
01120291 iti rÀjÈa upÀdiÌya viprÀ jÀtakakovidÀÏ
01120293 labdhÀpacitayaÏ sarve pratijagmuÏ svakÀn_gÃhÀn
01120301 sa eÍa loke vikhyÀtaÏ parÁkÍiditi yat_prabhuÏ
01120303 pÂrvaÎ dÃÍÊam_anudhyÀyan_parÁkÍeta nareÍviha
01120311 sa rÀjaputro vavÃdhe ÀÌu Ìukla ivoËupaÏ
01120313 ÀpÂryamÀÉaÏ pitÃbhiÏ kÀÍÊhÀbhiriva so 'nvaham
01120321 yakÍyamÀÉo 'Ìvamedhena jÈÀtidrohajihÀsayÀ
01120323 rÀjÀ labdhadhano dadhyau nÀnyatra karadaÉËayoÏ
01120331 tadabhipretam_ÀlakÍya bhrÀtaro ÈcyutacoditÀÏ
01120333 dhanaÎ prahÁÉam_ÀjahrurudÁcyÀÎ diÌi bhÂriÌaÏ
01120341 tena sambhÃtasambhÀro dharmaputro yudhiÍÊhiraÏ
01120343 vÀjimedhaistribhirbhÁto yajÈaiÏ samayajaddharim
01120351 ÀhÂto bhagavÀn_rÀjÈÀ yÀjayitvÀ dvijairnÃpam
01120353 uvÀsa katicin_mÀsÀn_suhÃdÀÎ priyakÀmyayÀ
01120361 tato rÀjÈÀbhyanujÈÀtaÏ kÃÍÉayÀ sahabandhubhiÏ
01120363 yayau dvÀravatÁÎ brahman_sÀrjuno yadubhirvÃtaÏ
01130010 sÂta uvÀca
01130011 vidurastÁrthayÀtrÀyÀÎ maitreyÀdÀtmano gatim
01130013 jÈÀtvÀgÀddhÀstinapuraÎ tayÀvÀptavivitsitaÏ
01130021 yÀvataÏ kÃtavÀn_praÌnÀn_kÍattÀ kauÍÀravÀgrataÏ
01130023 jÀtaikabhaktirgovinde tebhyaÌcopararÀma ha
01130031 taÎ bandhum_ÀgataÎ dÃÍÊvÀ dharmaputraÏ sahÀnujaÏ
01130033 dhÃtarÀÍÊro yuyutsuÌca sÂtaÏ ÌÀradvataÏ pÃthÀ
01130041 gÀndhÀrÁ draupadÁ brahman_subhadrÀ cottarÀ kÃpÁ
01130043 anyÀÌca jÀmayaÏ pÀÉËorjÈÀtayaÏ sasutÀÏ striyaÏ
01130051 pratyujjagmuÏ praharÍeÉa prÀÉaÎ tanva ivÀgatam
01130053 abhisaÇgamya vidhivat_pariÍvaÇgÀbhivÀdanaiÏ
01130061 mumucuÏ premabÀÍpaughaÎ virahautkaÉÊhyakÀtarÀÏ
01130063 rÀjÀ tam_arhayÀÎ cakre kÃtÀsanaparigraham
01130071 taÎ bhuktavantaÎ viÌrÀntam_ÀsÁnaÎ sukham_Àsane
01130073 praÌrayÀvanato rÀjÀ prÀha teÍÀÎ ca ÌÃÉvatÀm
01130080 yudhiÍÊhira uvÀca
01130081 api smaratha no yuÍmatpakÍacchÀyÀsamedhitÀn
01130083 vipadgaÉÀdviÍÀgnyÀdermocitÀ yat_samÀtÃkÀÏ
01130091 kayÀ vÃttyÀ vartitaÎ vaÌcaradbhiÏ kÍitimaÉËalam
01130093 tÁrthÀni kÍetramukhyÀni sevitÀnÁha bhÂtale
01130101 bhavadvidhÀ bhÀgavatÀstÁrthabhÂtÀÏ svayaÎ vibho
01130103 tÁrthÁkurvanti tÁrthÀni svÀntaÏsthena gadÀbhÃtÀ
01130111 api naÏ suhÃdastÀta bÀndhavÀÏ kÃÍÉadevatÀÏ
01130113 dÃÍÊÀÏ ÌrutÀ vÀ yadavaÏ svapuryÀÎ sukham_Àsate
01130121 ityukto dharmarÀjena sarvaÎ tat_samavarÉayat
01130123 yathÀnubhÂtaÎ kramaÌo vinÀ yadukulakÍayam
01130131 nanvapriyaÎ durviÍahaÎ nÃÉÀÎ svayam_upasthitam
01130133 nÀvedayat_sakaruÉo duÏkhitÀn_draÍÊum_akÍamaÏ
01130141 kaÈcit_kÀlam_athÀvÀtsÁt_satkÃto devavat_sukham
01130143 bhrÀturjyeÍÊhasya ÌreyaskÃt_sarveÍÀÎ sukham_Àvahan
01130151 abibhradaryamÀ daÉËaÎ yathÀvadaghakÀriÍu
01130153 yÀvaddadhÀra ÌÂdratvaÎ ÌÀpÀdvarÍaÌataÎ yamaÏ
01130161 yudhiÍÊhiro labdharÀjyo dÃÍÊvÀ pautraÎ kulandharam
01130163 bhrÀtÃbhirlokapÀlÀbhairmumude parayÀ ÌriyÀ
01130171 evaÎ gÃheÍu saktÀnÀÎ pramattÀnÀÎ tadÁhayÀ
01130173 atyakrÀmadavijÈÀtaÏ kÀlaÏ paramadustaraÏ
01130181 vidurastadabhipretya dhÃtarÀÍÊram_abhÀÍata
01130183 rÀjan_nirgamyatÀÎ ÌÁghraÎ paÌyedaÎ bhayam_Àgatam
01130191 pratikriyÀ na yasyeha kutaÌcit_karhicit_prabho
01130193 sa eÍa bhagavÀn_kÀlaÏ sarveÍÀÎ naÏ samÀgataÏ
01130201 yena caivÀbhipanno 'yaÎ prÀÉaiÏ priyatamairapi
01130203 janaÏ sadyo viyujyeta kim_utÀnyairdhanÀdibhiÏ
01130211 pitÃbhrÀtÃsuhÃtputrÀ hatÀste vigataÎ vayam
01130213 ÀtmÀ ca jarayÀ grastaÏ parageham_upÀsase
01130221 andhaÏ puraiva vadhiro mandaprajÈÀÌca sÀmpratam
01130223 viÌÁrÉadanto mandÀgniÏ sarÀgaÏ kapham_udvahan
01130231 aho mahÁyasÁ jantorjÁvitÀÌÀ yathÀ bhavÀn
01130233 bhÁmÀpavarjitaÎ piÉËam_Àdatte gÃhapÀlavat
01130241 agnirnisÃÍÊo dattaÌca garo dÀrÀÌca dÂÍitÀÏ
01130243 hÃtaÎ kÍetraÎ dhanaÎ yeÍÀÎ taddattairasubhiÏ kiyat
01130251 tasyÀpi tava deho 'yaÎ kÃpaÉasya jijÁviÍoÏ
01130253 paraityanicchato jÁrÉo jarayÀ vÀsasÁ iva
01130261 gatasvÀrtham_imaÎ dehaÎ virakto muktabandhanaÏ
01130263 avijÈÀtagatirjahyÀt_sa vai dhÁra udÀhÃtaÏ
01130271 yaÏ svakÀt_parato veha jÀtanirveda ÀtmavÀn
01130273 hÃdi kÃtvÀ hariÎ gehÀt_pravrajet_sa narottamaÏ
01130281 athodÁcÁÎ diÌaÎ yÀtu svairajÈÀtagatirbhavÀn
01130283 ito 'rvÀk_prÀyaÌaÏ kÀlaÏ puÎsÀÎ guÉavikarÍaÉaÏ
01130291 evaÎ rÀjÀ vidureÉÀnujena prajÈÀcakÍurbodhita ÀjamÁËhaÏ
01130293 chittvÀ sveÍu snehapÀÌÀn_draËhimno niÌcakrÀma bhrÀtÃsandarÌitÀdhvÀ
01130301 patiÎ prayÀntaÎ subalasya putrÁ pativratÀ cÀnujagÀma sÀdhvÁ
01130303 himÀlayaÎ nyastadaÉËapraharÍaÎ manasvinÀm_iva sat_samprahÀraÏ
01130311 ajÀtaÌatruÏ kÃtamaitro hutÀgnir_viprÀn_natvÀ tilagobhÂmirukmaiÏ
01130313 gÃhaÎ praviÍÊo guruvandanÀya na cÀpaÌyat_pitarau saubalÁÎ ca
01130321 tatra saÈjayam_ÀsÁnaÎ papracchodvignamÀnasaÏ
01130323 gÀvalgaÉe kva nastÀto vÃddho hÁnaÌca netrayoÏ
01130331 ambÀ ca hataputrÀrtÀ pitÃvyaÏ kva gataÏ suhÃt
01130333 api mayyakÃtaprajÈe hatabandhuÏ sa bhÀryayÀ
01130335 ÀÌaÎsamÀnaÏ ÌamalaÎ gaÇgÀyÀÎ duÏkhito 'patat
01130341 pitaryuparate pÀÉËau sarvÀn_naÏ suhÃdaÏ ÌiÌÂn
01130343 arakÍatÀÎ vyasanataÏ pitÃvyau kva gatÀvitaÏ
01130350 sÂta uvÀca
01130351 kÃpayÀ snehavaiklavyÀt_sÂto virahakarÌitaÏ
01130353 ÀtmeÌvaram_acakÍÀÉo na pratyÀhÀtipÁËitaÏ
01130361 vimÃjyÀÌrÂÉi pÀÉibhyÀÎ viÍÊabhyÀtmÀnam_ÀtmanÀ
01130363 ajÀtaÌatruÎ pratyÂce prabhoÏ pÀdÀvanusmaran
01130370 saÈjaya uvÀca
01130371 nÀhaÎ veda vyavasitaÎ pitrorvaÏ kulanandana
01130373 gÀndhÀryÀ vÀ mahÀbÀho muÍito 'smi mahÀtmabhiÏ
01130381 athÀjagÀma bhagavÀn_nÀradaÏ sahatumburuÏ
01130383 pratyutthÀyÀbhivÀdyÀha sÀnujo 'bhyarcayan_munim
01130390 yudhiÍÊhira uvÀca
01130391 nÀhaÎ veda gatiÎ pitrorbhagavan_kva gatÀvitaÏ
01130393 ambÀ vÀ hataputrÀrtÀ kva gatÀ ca tapasvinÁ
01130401 karÉadhÀra ivÀpÀre bhagavÀn_pÀradarÌakaÏ
01130403 athÀbabhÀÍe bhagavÀn_nÀrado munisattamaÏ
01130410 nÀrada uvÀca
01130411 mÀ kaÈcana Ìuco rÀjan_yadÁÌvaravaÌaÎ jagat
01130413 lokÀÏ sapÀlÀ yasyeme vahanti balim_ÁÌituÏ
01130415 sa saÎyunakti bhÂtÀni sa eva viyunakti ca
01130421 yathÀ gÀvo nasi protÀstantyÀÎ baddhÀÌca dÀmabhiÏ
01130423 vÀktantyÀÎ nÀmabhirbaddhÀ vahanti balim_ÁÌituÏ
01130431 yathÀ krÁËopaskarÀÉÀÎ saÎyogavigamÀviha
01130433 icchayÀ krÁËituÏ syÀtÀÎ tathaiveÌecchayÀ nÃÉÀm
01130441 yan_manyase dhruvaÎ lokam_adhruvaÎ vÀ na cobhayam
01130443 sarvathÀ na hi ÌocyÀste snehÀdanyatra mohajÀt
01130451 tasmÀj_jahyaÇga vaiklavyam_ajÈÀnakÃtam_ÀtmanaÏ
01130453 kathaÎ tvanÀthÀÏ kÃpaÉÀ varteraÎste ca mÀÎ vinÀ
01130461 kÀlakarmaguÉÀdhÁno deho 'yaÎ pÀÈcabhautikaÏ
01130463 katham_anyÀÎstu gopÀyet_sarpagrasto yathÀ param
01130471 ahastÀni sahastÀnÀm_apadÀni catuÍpadÀm
01130473 phalgÂni tatra mahatÀÎ jÁvo jÁvasya jÁvanam
01130481 tadidaÎ bhagavÀn_rÀjann_eka ÀtmÀtmanÀÎ svadÃk
01130483 antaro 'nantaro bhÀti paÌya taÎ mÀyayorudhÀ
01130491 so 'yam_adya mahÀrÀja bhagavÀn_bhÂtabhÀvanaÏ
01130493 kÀlarÂpo 'vatÁrÉo 'syÀm_abhÀvÀya suradviÍÀm
01130501 niÍpÀditaÎ devakÃtyam_avaÌeÍaÎ pratÁkÍate
01130503 tÀvadyÂyam_avekÍadhvaÎ bhavedyÀvadiheÌvaraÏ
01130511 dhÃtarÀÍÊraÏ saha bhrÀtrÀ gÀndhÀryÀ ca svabhÀryayÀ
01130513 dakÍiÉena himavata ÃÍÁÉÀm_ÀÌramaÎ gataÏ
01130521 srotobhiÏ saptabhiryÀ vai svardhunÁ saptadhÀ vyadhÀt
01130523 saptÀnÀÎ prÁtaye nÀnÀ saptasrotaÏ pracakÍate
01130531 snÀtvÀnusavanaÎ tasmin_hutvÀ cÀgnÁn_yathÀvidhi
01130533 abbhakÍa upaÌÀntÀtmÀ sa Àste vigataiÍaÉaÏ
01130541 jitÀsano jitaÌvÀsaÏ pratyÀhÃtaÍaËindriyaÏ
01130543 haribhÀvanayÀ dhvastarajaÏsattvatamomalaÏ
01130551 vijÈÀnÀtmani saÎyojya kÍetrajÈe pravilÀpya tam
01130553 brahmaÉyÀtmÀnam_ÀdhÀre ghaÊÀmbaram_ivÀmbare
01130561 dhvastamÀyÀguÉodarko niruddhakaraÉÀÌayaÏ
01130563 nivartitÀkhilÀhÀra Àste sthÀÉurivÀcalaÏ
01130565 tasyÀntarÀyo maivÀbhÂÏ sannyastÀkhilakarmaÉaÏ
01130571 sa vÀ adyatanÀdrÀjan_parataÏ paÈcame 'hani
01130573 kalevaraÎ hÀsyati svaÎ tac_ca bhasmÁbhaviÍyati
01130581 dahyamÀne 'gnibhirdehe patyuÏ patnÁ sahoÊaje
01130583 bahiÏ sthitÀ patiÎ sÀdhvÁ tam_agnim_anu vekÍyati
01130591 vidurastu tadÀÌcaryaÎ niÌÀmya kurunandana
01130593 harÍaÌokayutastasmÀdgantÀ tÁrthaniÍevakaÏ
01130601 ityuktvÀthÀruhat_svargaÎ nÀradaÏ sahatumburuÏ
01130603 yudhiÍÊhiro vacastasya hÃdi kÃtvÀjahÀc_chucaÏ
01140010 sÂta uvÀca
01140011 samprasthite dvÀrakÀyÀÎjiÍÉau bandhudidÃkÍayÀ
01140013 jÈÀtuÎ ca puÉyaÌlokasya kÃÍÉasya ca viceÍÊitam
01140021 vyatÁtÀÏ katicin_mÀsÀstadÀ nÀyÀt_tato 'rjunaÏ
01140023 dadarÌa ghorarÂpÀÉi nimittÀni kurÂdvahaÏ
01140031 kÀlasya ca gatiÎ raudrÀÎ viparyastartudharmiÉaÏ
01140033 pÀpÁyasÁÎ nÃÉÀÎ vÀrtÀÎ krodhalobhÀnÃtÀtmanÀm
01140041 jihmaprÀyaÎ vyavahÃtaÎ ÌÀÊhyamiÌraÎ ca sauhÃdam
01140043 pitÃmÀtÃsuhÃdbhrÀtÃdampatÁnÀÎ ca kalkanam
01140051 nimittÀnyatyariÍÊÀni kÀle tvanugate nÃÉÀm
01140053 lobhÀdyadharmaprakÃtiÎ dÃÍÊvovÀcÀnujaÎ nÃpaÏ
01140060 yudhiÍÊhira uvÀca
01140061 sampreÍito dvÀrakÀyÀÎ jiÍÉurbandhudidÃkÍayÀj
01140063 ÈÀtuÎ ca puÉyaÌlokasya kÃÍÉasya ca viceÍÊitam
01140071 gatÀÏ saptÀdhunÀ mÀsÀ bhÁmasena tavÀnujaÏ
01140073 nÀyÀti kasya vÀ hetornÀhaÎ vededam_aÈjasÀ
01140081 api devarÍiÉÀdiÍÊaÏ sa kÀlo 'yam_upasthitaÏ
01140083 yadÀtmano 'Çgam_ÀkrÁËaÎ bhagavÀn_utsisÃkÍati
01140091 yasmÀn_naÏ sampado rÀjyaÎ dÀrÀÏ prÀÉÀÏ kulaÎ prajÀÏ
01140093 Àsan_sapatnavijayo lokÀÌca yadanugrahÀt
01140101 paÌyotpÀtÀn_naravyÀghra divyÀn_bhaumÀn_sadaihikÀn
01140103 dÀruÉÀn_ÌaÎsato 'dÂrÀdbhayaÎ no buddhimohanam
01140111 ÂrvakÍibÀhavo mahyaÎ sphurantyaÇga punaÏ punaÏ
01140113 vepathuÌcÀpi hÃdaye ÀrÀddÀsyanti vipriyam
01140121 ÌivaiÍodyantam_Àdityam_abhirautyanalÀnanÀ
01140123 mÀm_aÇga sÀrameyo 'yam_abhirebhatyabhÁruvat
01140131 ÌastÀÏ kurvanti mÀÎ savyaÎ dakÍiÉaÎ paÌavo 'pare
01140133 vÀhÀÎÌca puruÍavyÀghra lakÍaye rudato mama
01140141 mÃtyudÂtaÏ kapoto 'yam_ulÂkaÏ kampayan_manaÏ
01140143 pratyulÂkaÌca kuhvÀnairviÌvaÎ vai ÌÂnyam_icchataÏ
01140151 dhÂmrÀ diÌaÏ paridhayaÏ kampate bhÂÏ sahÀdribhiÏ
01140153 nirghÀtaÌca mahÀÎstÀta sÀkaÎ ca stanayitnubhiÏ
01140161 vÀyurvÀti kharasparÌo rajasÀ visÃjaÎstamaÏ
01140163 asÃg_varÍanti jaladÀ bÁbhatsam_iva sarvataÏ
01140171 sÂryaÎ hataprabhaÎ paÌya grahamardaÎ mitho divi
01140173 sasaÇkulairbhÂtagaÉairjvalite iva rodasÁ
01140181 nadyo nadÀÌca kÍubhitÀÏ sarÀÎsi ca manÀÎsi ca
01140183 na jvalatyagnirÀjyena kÀlo 'yaÎ kiÎ vidhÀsyati
01140191 na pibanti stanaÎ vatsÀ na duhyanti ca mÀtaraÏ
01140193 rudantyaÌrumukhÀ gÀvo na hÃÍyantyÃÍabhÀ vraje
01140201 daivatÀni rudantÁva svidyanti hyuccalanti ca
01140203 ime janapadÀ grÀmÀÏ purodyÀnÀkarÀÌramÀÏ
01140205 bhraÍÊaÌriyo nirÀnandÀÏ kim_aghaÎ darÌayanti naÏ
01140211 manya etairmahotpÀtairnÂnaÎ bhagavataÏ padaiÏ
01140213 ananyapuruÍaÌrÁbhirhÁnÀ bhÂrhatasaubhagÀ
01140221 iti cintayatastasya dÃÍÊÀriÍÊena cetasÀ
01140223 rÀjÈaÏ pratyÀgamadbrahman_yadupuryÀÏ kapidhvajaÏ
01140231 taÎ pÀdayornipatitam_ayathÀpÂrvam_Àturam
01140233 adhovadanam_abbindÂn_sÃjantaÎ nayanÀbjayoÏ
01140241 vilokyodvignahÃdayo vicchÀyam_anujaÎ nÃpaÏ
01140243 pÃcchati sma suhÃn_madhye saÎsmaran_nÀraderitam
01140250 yudhiÍÊhira uvÀca
01140251 kaccidÀnartapuryÀÎ naÏ svajanÀÏ sukham_Àsate
01140253 madhubhojadaÌÀrhÀrha sÀtvatÀndhakavÃÍÉayaÏ
01140261 ÌÂro mÀtÀmahaÏ kaccit_svastyÀste vÀtha mÀriÍaÏ
01140263 mÀtulaÏ sÀnujaÏ kaccit_kuÌalyÀnakadundubhiÏ
01140271 sapta svasÀrastatpatnyo mÀtulÀnyaÏ sahÀtmajÀÏ
01140273 Àsate sasnuÍÀÏ kÍemaÎdevakÁpramukhÀÏ svayam
01140281 kaccidrÀjÀhuko jÁvatyasatputro 'sya cÀnujaÏ
01140283 hÃdÁkaÏ sasuto 'krÂro jayantagadasÀraÉÀÏ
01140291 Àsate kuÌalaÎ kaccidye ca ÌatrujidÀdayaÏ
01140293 kaccidÀste sukhaÎ rÀmo bhagavÀn_sÀtvatÀÎ prabhuÏ
01140301 pradyumnaÏ sarvavÃÍÉÁnÀÎ sukham_Àste mahÀrathaÏ
01140303 gambhÁrarayo 'niruddho vardhate bhagavÀn_uta
01140311 suÍeÉaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ
01140313 anye ca kÀrÍÉipravarÀÏ saputrÀ ÃÍabhÀdayaÏ
01140321 tathaivÀnucarÀÏ ÌaureÏ ÌrutadevoddhavÀdayaÏ
01140323 sunandanandaÌÁrÍaÉyÀ ye cÀnye sÀtvatarÍabhÀÏ
01140331 api svastyÀsate sarve rÀmakÃÍÉabhujÀÌrayÀÏ
01140333 api smaranti kuÌalam_asmÀkaÎ baddhasauhÃdÀÏ
01140341 bhagavÀn_api govindo brahmaÉyo bhaktavatsalaÏ
01140343 kaccit_pure sudharmÀyÀÎ sukham_Àste suhÃdvÃtaÏ
01140351 maÇgalÀya ca lokÀnÀÎ kÍemÀya ca bhavÀya ca
01140353 Àste yadukulÀmbhodhÀvÀdyo 'nantasakhaÏ pumÀn
01140361 yadbÀhudaÉËaguptÀyÀÎ svapuryÀÎ yadavo 'rcitÀÏ
01140363 krÁËanti paramÀnandaÎ mahÀpauruÍikÀ iva
01140371 yatpÀdaÌuÌrÂÍaÉamukhyakarmaÉÀ satyÀdayo dvyaÍÊasahasrayoÍitaÏ
01140373 nirjitya saÇkhye tridaÌÀÎstadÀÌiÍo haranti vajrÀyudhavallabhocitÀÏ
01140381 yadbÀhudaÉËÀbhyudayÀnujÁvino yadupravÁrÀ hyakutobhayÀ muhuÏ
01140383 adhikramantyaÇghribhirÀhÃtÀÎ balÀt_sabhÀÎ sudharmÀÎ surasattamocitÀm
01140391 kaccit_te 'nÀmayaÎ tÀta bhraÍÊatejÀ vibhÀsi me
01140393 alabdhamÀno 'vajÈÀtaÏ kiÎ vÀ tÀta ciroÍitaÏ
01140401 kaccin_nÀbhihato 'bhÀvaiÏ ÌabdÀdibhiramaÇgalaiÏ
01140403 na dattam_uktam_arthibhya ÀÌayÀ yat_pratiÌrutam
01140411 kaccit_tvaÎ brÀhmaÉaÎ bÀlaÎ gÀÎ vÃddhaÎ rogiÉaÎ striyam
01140413 ÌaraÉopasÃtaÎ sattvaÎ nÀtyÀkÍÁÏ ÌaraÉapradaÏ
01140421 kaccit_tvaÎ nÀgamo 'gamyÀÎ gamyÀÎ vÀsatkÃtÀÎ striyam
01140423 parÀjito vÀtha bhavÀn_nottamairnÀsamaiÏ pathi
01140431 api svit_paryabhuÇkthÀstvaÎ sambhojyÀn_vÃddhabÀlakÀn
01140433 jugupsitaÎ karma kiÈcit_kÃtavÀn_na yadakÍamam
01140441 kaccit_preÍÊhatamenÀtha hÃdayenÀtmabandhunÀ
01140443 ÌÂnyo 'smi rahito nityaÎ manyase te 'nyathÀ na ruk
01150010 sÂta uvÀca
01150011 evaÎ kÃÍÉasakhaÏ kÃÍÉo bhrÀtrÀ rÀjÈÀ vikalpitaÏ
01150013 nÀnÀÌaÇkÀspadaÎ rÂpaÎ kÃÍÉaviÌleÍakarÌitaÏ
01150021 Ìokena ÌuÍyadvadana hÃtsarojo hataprabhaÏ
01150023 vibhuÎ tam_evÀnusmaran_nÀÌaknot_pratibhÀÍitum
01150031 kÃcchreÉa saÎstabhya ÌucaÏ pÀÉinÀmÃjya netrayoÏ
01150033 parokÍeÉa samunnaddha praÉayautkaÉÊhyakÀtaraÏ
01150041 sakhyaÎ maitrÁÎ sauhÃdaÎ ca sÀrathyÀdiÍu saÎsmaran
01150043 nÃpam_agrajam_ityÀha bÀÍpagadgadayÀ girÀ
01150050 arjuna uvÀca
01150051 vaÈcito 'haÎ mahÀrÀja hariÉÀ bandhurÂpiÉÀ
01150053 yena me 'pahÃtaÎ tejo devavismÀpanaÎ mahat
01150061 yasya kÍaÉaviyogena loko hyapriyadarÌanaÏ
01150063 ukthena rahito hyeÍa mÃtakaÏ procyate yathÀ
01150071 yatsaÎÌrayÀddrupadageham_upÀgatÀnÀÎ rÀjÈÀÎ svayaÎvaramukhe smaradurmadÀnÀm
01150073 tejo hÃtaÎ khalu mayÀbhihataÌca matsyaÏ sajjÁkÃtena dhanuÍÀdhigatÀ ca kÃÍÉÀ
01150081 yatsannidhÀvaham_u khÀÉËavam_agnaye 'dÀm_indraÎ ca sÀmaragaÉaÎ tarasÀ vijitya
01150083 labdhÀ sabhÀ mayakÃtÀdbhutaÌilpamÀyÀ digbhyo 'haran_nÃpatayo balim_adhvare te
01150091 yattejasÀ nÃpaÌiro'Çghrim_ahan_makhÀrtham_Àryo 'nujastava gajÀyutasattvavÁryaÏ
01150093 tenÀhÃtÀÏ pramathanÀthamakhÀya bhÂpÀ yanmocitÀstadanayan_balim_adhvare te
01150101 patnyÀstavÀdhimakhakÆptamahÀbhiÍeka ÌlÀghiÍÊhacÀrukabaraÎ kitavaiÏ sabhÀyÀm
01150103 spÃÍÊaÎ vikÁrya padayoÏ patitÀÌrumukhyÀ yastatstriyo 'kÃtahateÌavimuktakeÌÀÏ
01150111 yo no jugopa vana etya durantakÃcchrÀd_durvÀsaso 'riracitÀdayutÀgrabhug_yaÏ
01150113 ÌÀkÀnnaÌiÍÊam_upayujya yatastrilokÁÎ tÃptÀm_amaÎsta salile vinimagnasaÇghaÏ
01150121 yattejasÀtha bhagavÀn_yudhi ÌÂlapÀÉir_vismÀpitaÏ sagirijo 'stram_adÀn_nijaÎ me
01150123 anye 'pi cÀham_amunaiva kalevareÉa prÀpto mahendrabhavane mahadÀsanÀrdham
01150131 tatraiva me viharato bhujadaÉËayugmaÎ gÀÉËÁvalakÍaÉam_arÀtivadhÀya devÀÏ
01150133 sendrÀÏ ÌritÀ yadanubhÀvitam_ÀjamÁËha tenÀham_adya muÍitaÏ puruÍeÉa bhÂmnÀ
01150141 yadbÀndhavaÏ kurubalÀbdhim_anantapÀram_eko rathena tatare 'ham_atÁryasattvam
01150143 pratyÀhÃtaÎ bahu dhanaÎ ca mayÀ pareÍÀÎ tejÀspadaÎ maÉimayaÎ ca hÃtaÎ ÌirobhyaÏ
01150151 yo bhÁÍmakarÉaguruÌalyacamÂÍvadabhra rÀjanyavaryarathamaÉËalamaÉËitÀsu
01150153 agrecaro mama vibho rathayÂthapÀnÀm_ÀyurmanÀÎsi ca dÃÌÀ saha oja Àrcchat
01150161 yaddoÏÍu mÀ praÉihitaÎ gurubhÁÍmakarÉa naptÃtrigartaÌalyasaindhavabÀhlikÀdyaiÏ
01150163 astrÀÉyamoghamahimÀni nirÂpitÀni nopaspÃÌurnÃharidÀsam_ivÀsurÀÉi
01150171 sautye vÃtaÏ kumatinÀtmada ÁÌvaro me yatpÀdapadmam_abhavÀya bhajanti bhavyÀÏ
01150173 mÀÎ ÌrÀntavÀham_arayo rathino bhuviÍÊhaÎ na prÀharan_yadanubhÀvanirastacittÀÏ
01150181 narmÀÉyudÀrarucirasmitaÌobhitÀni he pÀrtha he 'rjuna sakhe kurunandaneti
01150183 saÈjalpitÀni naradeva hÃdispÃÌÀni smarturluÊhanti hÃdayaÎ mama mÀdhavasya
01150191 ÌayyÀsanÀÊanavikatthanabhojanÀdiÍv_aikyÀdvayasya ÃtavÀn_iti vipralabdhaÏ
01150193 sakhyuÏ sakheva pitÃvat_tanayasya sarvaÎ sehe mahÀn_mahitayÀ kumateraghaÎ me
01150201 so 'haÎ nÃpendra rahitaÏ puruÍottamena sakhyÀ priyeÉa suhÃdÀ hÃdayena ÌÂnyaÏ
01150203 adhvanyurukramaparigraham_aÇga rakÍan_gopairasadbhirabaleva vinirjito 'smi
01150211 tadvai dhanusta iÍavaÏ sa ratho hayÀste so 'haÎ rathÁ nÃpatayo yata Ànamanti
01150213 sarvaÎ kÍaÉena tadabhÂdasadÁÌariktaÎ bhasman_hutaÎ kuhakarÀddham_ivoptam_ÂÍyÀm
01150221 rÀjaÎstvayÀnupÃÍÊÀnÀÎ suhÃdÀÎ naÏ suhÃtpure
01150223 vipraÌÀpavimÂËhÀnÀÎ nighnatÀÎ muÍÊibhirmithaÏ
01150231 vÀruÉÁÎ madirÀÎ pÁtvÀ madonmathitacetasÀm
01150233 ajÀnatÀm_ivÀnyonyaÎ catuÏpaÈcÀvaÌeÍitÀÏ
01150241 prÀyeÉaitadbhagavata ÁÌvarasya viceÍÊitam
01150243 mitho nighnanti bhÂtÀni bhÀvayanti ca yan_mithaÏ
01150251 jalaukasÀÎ jale yadvan_mahÀnto 'dantyaÉÁyasaÏ
01150253 durbalÀn_balino rÀjan_mahÀnto balino mithaÏ
01150261 evaÎ baliÍÊhairyadubhirmahadbhiritarÀn_vibhuÏ
01150263 yadÂn_yadubhiranyonyaÎ bhÂbhÀrÀn_saÈjahÀra ha
01150271 deÌakÀlÀrthayuktÀni hÃttÀpopaÌamÀni ca
01150273 haranti smarataÌcittaÎ govindÀbhihitÀni me
01150280 sÂta uvÀca
01150281 evaÎ cintayato jiÍÉoÏ kÃÍÉapÀdasaroruham
01150283 sauhÀrdenÀtigÀËhena ÌÀntÀsÁdvimalÀ matiÏ
01150291 vÀsudevÀÇghryanudhyÀna paribÃÎhitaraÎhasÀ
01150293 bhaktyÀ nirmathitÀÌeÍa kaÍÀyadhiÍaÉo 'rjunaÏ
01150301 gÁtaÎ bhagavatÀ jÈÀnaÎ yat_tat_saÇgrÀmamÂrdhani
01150303 kÀlakarmatamoruddhaÎ punaradhyagamat_prabhuÏ
01150311 viÌoko brahmasampattyÀ saÈchinnadvaitasaÎÌayaÏ
01150313 lÁnaprakÃtinairguÉyÀdaliÇgatvÀdasambhavaÏ
01150321 niÌamya bhagavanmÀrgaÎ saÎsthÀÎ yadukulasya ca
01150323 svaÏpathÀya matiÎ cakre nibhÃtÀtmÀ yudhiÍÊhiraÏ
01150331 pÃthÀpyanuÌrutya dhanaÈjayoditaÎ nÀÌaÎ yadÂnÀÎ bhagavadgatiÎ ca tÀm
01150333 ekÀntabhaktyÀ bhagavatyadhokÍaje niveÌitÀtmopararÀma saÎsÃteÏ
01150341 yayÀharadbhuvo bhÀraÎ tÀÎ tanuÎ vijahÀvajaÏ
01150343 kaÉÊakaÎ kaÉÊakeneva dvayaÎ cÀpÁÌituÏ samam
01150351 yathÀ matsyÀdirÂpÀÉi dhatte jahyÀdyathÀ naÊaÏ
01150353 bhÂbhÀraÏ kÍapito yenajahau tac_ca kalevaram
01150361 yadÀ mukundo bhagavÀn_imÀÎ mahÁÎ jahau svatanvÀ ÌravaÉÁyasatkathaÏ
01150363 tadÀharevÀpratibuddhacetasÀm_abhadrahetuÏ kaliranvavartata
01150371 yudhiÍÊhirastat_parisarpaÉaÎ budhaÏ pure ca rÀÍÊre ca gÃhe tathÀtmani
01150373 vibhÀvya lobhÀnÃtajihmahiÎsanÀdyadharmacakraÎ gamanÀya paryadhÀt
01150381 svarÀÊ_pautraÎ vinayinam_ÀtmanaÏ susamaÎ guÉaiÏ
01150383 toyanÁvyÀÏ patiÎ bhÂmerabhyaÍiÈcadgajÀhvaye
01150391 mathurÀyÀÎ tathÀ vajraÎ ÌÂrasenapatiÎ tataÏ
01150393 prÀjÀpatyÀÎ nirÂpyeÍÊim_agnÁn_apibadÁÌvaraÏ
01150401 visÃjya tatra tat_sarvaÎ dukÂlavalayÀdikam
01150403 nirmamo nirahaÇkÀraÏ saÈchinnÀÌeÍabandhanaÏ
01150411 vÀcaÎ juhÀva manasi tat_prÀÉa itare ca tam
01150413 mÃtyÀvapÀnaÎ sotsargaÎ taÎ paÈcatve hyajohavÁt
01150421 tritve hutvÀ ca paÈcatvaÎ tac_caikatve Èjuhon_muniÏ
01150423 sarvam_ÀtmanyajuhavÁdbrahmaÉyÀtmÀnam_avyaye
01150431 cÁravÀsÀ nirÀhÀro baddhavÀÇ_muktamÂrdhajaÏ
01150433 darÌayann_Àtmano rÂpaÎ jaËonmattapiÌÀcavat
01150441 anavekÍamÀÉo niragÀdaÌÃÉvan_badhiro yathÀ
01150443 udÁcÁÎ praviveÌÀÌÀÎ gatapÂrvÀÎ mahÀtmabhiÏ
01150445 hÃdi brahma paraÎ dhyÀyan_nÀvarteta yato gataÏ
01150451 sarve tam_anunirjagmurbhrÀtaraÏ kÃtaniÌcayÀÏ
01150453 kalinÀdharmamitreÉa dÃÍÊvÀ spÃÍÊÀÏ prajÀ bhuvi
01150461 te sÀdhukÃtasarvÀrthÀ jÈÀtvÀtyantikam_ÀtmanaÏ
01150463 manasÀ dhÀrayÀm_ÀsurvaikuÉÊhacaraÉÀmbujam
01150471 taddhyÀnodriktayÀ bhaktyÀ viÌuddhadhiÍaÉÀÏ pare
01150473 tasmin_nÀrÀyaÉapade ekÀntamatayo gatim
01150481 avÀpurduravÀpÀÎ te asadbhirviÍayÀtmabhiÏ
01150483 vidhÂtakalmaÍÀ sthÀnaÎ virajenÀtmanaiva hi
01150491 viduro 'pi parityajya prabhÀse deham_ÀtmanaÏ
01150493 kÃÍÉÀveÌena taccittaÏ pitÃbhiÏ svakÍayaÎ yayau
01150501 draupadÁ ca tadÀjÈÀya patÁnÀm_anapekÍatÀm
01150503 vÀsudeve bhagavati hyekÀntamatirÀpa tam
01150511 yaÏ ÌraddhayaitadbhagavatpriyÀÉÀÎ pÀÉËoÏ sutÀnÀm_iti samprayÀÉam
01150513 ÌÃÉotyalaÎ svastyayanaÎ pavitraÎ labdhvÀ harau bhaktim_upaiti siddhim
01160010 sÂta uvÀca
01160011 tataÏ parÁkÍiddvijavaryaÌikÍayÀ mahÁÎ mahÀbhÀgavataÏ ÌaÌÀsa ha
01160013 yathÀ hi sÂtyÀm_abhijÀtakovidÀÏ samÀdiÌan_vipra mahadguÉastathÀ
01160021 sa uttarasya tanayÀm_upayema irÀvatÁm
01160023 janamejayÀdÁÎÌcaturastasyÀm_utpÀdayat_sutÀn
01160031 ÀjahÀrÀÌvamedhÀÎstrÁn_gaÇgÀyÀÎ bhÂridakÍiÉÀn
01160033 ÌÀradvataÎ guruÎ kÃtvÀ devÀ yatrÀkÍigocarÀÏ
01160041 nijagrÀhaujasÀ vÁraÏ kaliÎ digvijaye kvacit
01160043 nÃpaliÇgadharaÎ ÌÂdraÎ ghnantaÎ gomithunaÎ padÀ
01160050 Ìaunaka uvÀca
01160051 kasya hetornijagrÀha kaliÎ digvijaye nÃpaÏ
01160053 nÃdevacihnadhÃk_ÌÂdra ko 'sau gÀÎ yaÏ padÀhanat
01160055 tat_kathyatÀÎ mahÀbhÀga yadi kÃÍÉakathÀÌrayam
01160061 athavÀsya padÀmbhoja makarandalihÀÎ satÀm
01160063 kim_anyairasadÀlÀpairÀyuÍo yadasadvyayaÏ
01160071 kÍudrÀyuÍÀÎ nÃÉÀm_aÇga martyÀnÀm_Ãtam_icchatÀm
01160073 ihopahÂto bhagavÀn_mÃtyuÏ ÌÀmitrakarmaÉi
01160081 na kaÌcin_mriyate tÀvadyÀvadÀsta ihÀntakaÏ
01160083 etadarthaÎ hi bhagavÀn_ÀhÂtaÏ paramarÍibhiÏ
01160085 aho nÃloke pÁyeta harilÁlÀmÃtaÎ vacaÏ
01160091 mandasya mandaprajÈasya vayo mandÀyuÍaÌca vai
01160093 nidrayÀ hriyate naktaÎ divÀ ca vyarthakarmabhiÏ
01160100 sÂta uvÀca
01160101 yadÀ parÁkÍit_kurujÀÇgale 'vasat_kaliÎ praviÍÊaÎ nijacakravartite
01160103 niÌamya vÀrtÀm_anatipriyÀÎ tataÏ ÌarÀsanaÎ saÎyugaÌauÉËirÀdade
01160111 svalaÇkÃtaÎ ÌyÀmaturaÇgayojitaÎ rathaÎ mÃgendradhvajam_ÀÌritaÏ purÀt
01160113 vÃto rathÀÌvadvipapattiyuktayÀ svasenayÀ digvijayÀya nirgataÏ
01160121 bhadrÀÌvaÎ ketumÀlaÎ ca bhÀrataÎ cottarÀn_kurÂn
01160123 kimpuruÍÀdÁni varÍÀÉi vijitya jagÃhe balim
01160131 nagarÀÎÌca vanÀÎÌcaiva nadÁÌca vimalodakÀÏ
01160133 puruÍÀn_devakalpÀÎÌca nÀrÁÌca priyadarÌanÀÏ
01160141 adÃÍÊapÂrvÀn_subhagÀn_sa dadarÌa dhanaÈjayaÏ
01160143 sadanÀni ca ÌubhrÀÉi nÀrÁÌcÀpsarasÀÎ nibhÀÏ
01160151 tatra tatropaÌÃÉvÀnaÏ svapÂrveÍÀÎ mahÀtmanÀm
01160153 pragÁyamÀÉaÎ ca yaÌaÏ kÃÍÉamÀhÀtmyasÂcakam
01160161 ÀtmÀnaÎ ca paritrÀtam_aÌvatthÀmno 'stratejasaÏ
01160163 snehaÎ ca vÃÍÉipÀrthÀnÀÎ teÍÀÎ bhaktiÎ ca keÌave
01160171 tebhyaÏ paramasantuÍÊaÏ prÁtyujjÃmbhitalocanaÏ
01160173 mahÀdhanÀni vÀsÀÎsi dadau hÀrÀn_mahÀmanÀÏ
01160181 sÀrathyapÀraÍadasevanasakhyadautya
01160182 vÁrÀsanÀnugamanastavanapraÉÀmÀn
01160183 snigdheÍu pÀÉËuÍu jagatpraÉatiÎ ca viÍÉor
01160184 bhaktiÎ karoti nÃpatiÌcaraÉÀravinde
01160191 tasyaivaÎ vartamÀnasya pÂrveÍÀÎ vÃttim_anvaham
01160193 nÀtidÂre kilÀÌcaryaÎ yadÀsÁt_tan_nibodha me
01160201 dharmaÏ padaikena caran_vicchÀyÀm_upalabhya gÀm
01160203 pÃcchati smÀÌruvadanÀÎ vivatsÀm_iva mÀtaram
01160210 dharma uvÀca
01160211 kaccidbhadre 'nÀmayam_Àtmanaste vicchÀyÀsi mlÀyateÍan_mukhena
01160213 ÀlakÍaye bhavatÁm_antarÀdhiÎ dÂre bandhuÎ Ìocasi kaÈcanÀmba
01160221 pÀdairnyÂnaÎ Ìocasi maikapÀdam_ÀtmÀnaÎ vÀ vÃÍalairbhokÍyamÀÉam
01160223 Àho surÀdÁn_hÃtayajÈabhÀgÀn_prajÀ uta svin_maghavatyavarÍati
01160231 arakÍyamÀÉÀÏ striya urvi bÀlÀn_Ìocasyatho puruÍÀdairivÀrtÀn
01160233 vÀcaÎ devÁÎ brahmakule kukarmaÉyabrahmaÉye rÀjakule kulÀgryÀn
01160241 kiÎ kÍatrabandhÂn_kalinopasÃÍÊÀn_rÀÍÊrÀÉi vÀ tairavaropitÀni
01160243 itastato vÀÌanapÀnavÀsaÏ snÀnavyavÀyonmukhajÁvalokam
01160251 yadvÀmba te bhÂribharÀvatÀra kÃtÀvatÀrasya harerdharitri
01160253 antarhitasya smaratÁ visÃÍÊÀ karmÀÉi nirvÀÉavilambitÀni
01160261 idaÎ mamÀcakÍva tavÀdhimÂlaÎ vasundhare yena vikarÌitÀsi
01160263 kÀlena vÀ te balinÀÎ balÁyasÀ surÀrcitaÎ kiÎ hÃtam_amba saubhagam
01160270 dharaÉyuvÀca
01160271 bhavÀn_hi veda tat_sarvaÎ yan_mÀÎ dharmÀnupÃcchasi
01160273 caturbhirvartase yena pÀdairlokasukhÀvahaiÏ
01160281 satyaÎ ÌaucaÎ dayÀ kÍÀntistyÀgaÏ santoÍa Àrjavam
01160283 Ìamo damastapaÏ sÀmyaÎ titikÍoparatiÏ Ìrutam
01160291 jÈÀnaÎ viraktiraiÌvaryaÎ ÌauryaÎ tejo balaÎ smÃtiÏ
01160293 svÀtantryaÎ kauÌalaÎ kÀntirdhairyaÎ mÀrdavam_eva ca
01160301 prÀgalbhyaÎ praÌrayaÏ ÌÁlaÎ saha ojo balaÎ bhagaÏ
01160303 gÀmbhÁryaÎ sthairyam_ÀstikyaÎ kÁrtirmÀno 'nahaÇkÃtiÏ
01160311 ete cÀnye ca bhagavan_nityÀ yatra mahÀguÉÀÏ
01160313 prÀrthyÀ mahattvam_icchadbhirna viyanti sma karhicit
01160321 tenÀhaÎ guÉapÀtreÉa ÌrÁnivÀsena sÀmpratam
01160323 ÌocÀmi rahitaÎ lokaÎ pÀpmanÀ kalinekÍitam
01160331 ÀtmÀnaÎ cÀnuÌocÀmi bhavantaÎ cÀmarottamam
01160333 devÀn_pitÅn_ÃÍÁn_sÀdhÂn_sarvÀn_varÉÀÎstathÀÌramÀn
01160341 brahmÀdayo bahutithaÎ yadapÀÇgamokÍa
01160342 kÀmÀstapaÏ samacaran_bhagavatprapannÀÏ
01160343 sÀ ÌrÁÏ svavÀsam_aravindavanaÎ vihÀya
01160344 yatpÀdasaubhagam_alaÎ bhajate 'nuraktÀ
01160351 tasyÀham_abjakuliÌÀÇkuÌaketuketaiÏ
01160352 ÌrÁmatpadairbhagavataÏ samalaÇkÃtÀÇgÁ
01160353 trÁn_atyaroca upalabhya tato vibhÂtiÎ
01160354 lokÀn_sa mÀÎ vyasÃjadutsmayatÁÎ tadante
01160361 yo vai mamÀtibharam_ÀsuravaÎÌarÀjÈÀm
01160362 akÍauhiÉÁÌatam_apÀnudadÀtmatantraÏ
01160363 tvÀÎ duÏstham_Ânapadam_Àtmani pauruÍeÉa
01160364 sampÀdayan_yaduÍu ramyam_abibhradaÇgam
01160371 kÀ vÀ saheta virahaÎ puruÍottamasya
01160372 premÀvalokarucirasmitavalgujalpaiÏ
01160373 sthairyaÎ samÀnam_aharan_madhumÀninÁnÀÎ
01160374 romotsavo mama yadaÇghriviÊaÇkitÀyÀÏ
01160381 tayorevaÎ kathayatoÏ pÃthivÁdharmayostadÀ
01160383 parÁkÍin_nÀma rÀjarÍiÏ prÀptaÏ prÀcÁÎ sarasvatÁm
01170010 sÂta uvÀca
01170011 tatra gomithunaÎ rÀjÀ hanyamÀnam_anÀthavat
01170013 daÉËahastaÎ ca vÃÍalaÎ dadÃÌe nÃpalÀÈchanam
01170021 vÃÍaÎ mÃÉÀladhavalaÎ mehantam_iva bibhyatam
01170023 vepamÀnaÎ padaikena sÁdantaÎ ÌÂdratÀËitam
01170031 gÀÎ ca dharmadughÀÎ dÁnÀÎ bhÃÌaÎ ÌÂdrapadÀhatÀm
01170033 vivatsÀm_ÀÌruvadanÀÎ kÍÀmÀÎ yavasam_icchatÁm
01170041 papraccha ratham_ÀrÂËhaÏ kÀrtasvaraparicchadam
01170043 meghagambhÁrayÀ vÀcÀ samÀropitakÀrmukaÏ
01170051 kastvaÎ maccharaÉe loke balÀddhaÎsyabalÀn_balÁ
01170053 naradevo 'si veÍeÉa naÊavat_karmaÉÀdvijaÏ
01170061 yastvaÎ kÃÍÉe gate dÂraÎ sahagÀÉËÁvadhanvanÀ
01170063 Ìocyo 'syaÌocyÀn_rahasi praharan_vadham_arhasi
01170071 tvaÎ vÀ mÃÉÀladhavalaÏ pÀdairnyÂnaÏ padÀ caran
01170073 vÃÍarÂpeÉa kiÎ kaÌciddevo naÏ parikhedayan
01170081 na jÀtu kauravendrÀÉÀÎ dordaÉËaparirambhite
01170083 bhÂtale 'nupatantyasmin_vinÀ te prÀÉinÀÎ ÌucaÏ
01170091 mÀ saurabheyÀtra Ìuco vyetu te vÃÍalÀdbhayam
01170093 mÀ rodÁramba bhadraÎ te khalÀnÀÎ mayi ÌÀstari
01170101 yasya rÀÍÊre prajÀÏ sarvÀstrasyante sÀdhvyasÀdhubhiÏ
01170103 tasya mattasya naÌyanti kÁrtirÀyurbhago gatiÏ
01170111 eÍa rÀjÈÀÎ paro dharmo hyÀrtÀnÀm_ÀrtinigrahaÏ
01170113 ata enaÎ vadhiÍyÀmi bhÂtadruham_asattamam
01170121 ko 'vÃÌcat_tava pÀdÀÎstrÁn_saurabheya catuÍpada
01170123 mÀ bhÂvaÎstvÀdÃÌÀ rÀÍÊre rÀjÈÀÎ kÃÍÉÀnuvartinÀm
01170131 ÀkhyÀhi vÃÍa bhadraÎ vaÏ sÀdhÂnÀm_akÃtÀgasÀm
01170133 ÀtmavairÂpyakartÀraÎ pÀrthÀnÀÎ kÁrtidÂÍaÉam
01170141 jane 'nÀgasyaghaÎ yuÈjan_sarvato 'sya ca madbhayam
01170143 sÀdhÂnÀÎ bhadram_eva syÀdasÀdhudamane kÃte
01170151 anÀgaÏsviha bhÂteÍu ya ÀgaskÃn_niraÇkuÌaÏ
01170153 ÀhartÀsmi bhujaÎ sÀkÍÀdamartyasyÀpi sÀÇgadam
01170161 rÀjÈo hi paramo dharmaÏ svadharmasthÀnupÀlanam
01170163 ÌÀsato 'nyÀn_yathÀÌÀstram_anÀpadyutpathÀn_iha
01170170 dharma uvÀca
01170171 etadvaÏ pÀÉËaveyÀnÀÎ yuktam_ÀrtÀbhayaÎ vacaÏ
01170173 yeÍÀÎ guÉagaÉaiÏ kÃÍÉo dautyÀdau bhagavÀn_kÃtaÏ
01170181 na vayaÎ kleÌabÁjÀni yataÏ syuÏ puruÍarÍabha
01170183 puruÍaÎ taÎ vijÀnÁmo vÀkyabhedavimohitÀÏ
01170191 kecidvikalpavasanÀ ÀhurÀtmÀnam_ÀtmanaÏ
01170193 daivam_anye 'pare karma svabhÀvam_apare prabhum
01170201 apratarkyÀdanirdeÌyÀditi keÍvapi niÌcayaÏ
01170203 atrÀnurÂpaÎ rÀjarÍe vimÃÌa svamanÁÍayÀ
01170210 sÂta uvÀca
01170211 evaÎ dharme pravadati sa samrÀËdvijasattamÀÏ
01170213 samÀhitena manasÀ vikhedaÏ paryacaÍÊa tam
01170220 rÀjovÀca
01170221 dharmaÎ bravÁÍi dharmajÈa dharmo 'si vÃÍarÂpadhÃk
01170223 yadadharmakÃtaÏ sthÀnaÎ sÂcakasyÀpi tadbhavet
01170231 athavÀ devamÀyÀyÀ nÂnaÎ gatiragocarÀ
01170233 cetaso vacasaÌcÀpi bhÂtÀnÀm_iti niÌcayaÏ
01170241 tapaÏ ÌaucaÎ dayÀ satyam_iti pÀdÀÏ kÃte kÃtÀÏ
01170243 adharmÀÎÌaistrayo bhagnÀÏ smayasaÇgamadaistava
01170251 idÀnÁÎ dharma pÀdaste satyaÎ nirvartayedyataÏ
01170253 taÎ jighÃkÍatyadharmo 'yam_anÃtenaidhitaÏ kaliÏ
01170261 iyaÎ ca bhÂmirbhagavatÀ nyÀsitorubharÀ satÁ
01170263 ÌrÁmadbhistatpadanyÀsaiÏ sarvataÏ kÃtakautukÀ
01170271 ÌocatyaÌrukalÀ sÀdhvÁ durbhagevojjhitÀ satÁ
01170273 abrahmaÉyÀ nÃpavyÀjÀÏ ÌÂdrÀ bhokÍyanti mÀm_iti
01170281 iti dharmaÎ mahÁÎ caiva sÀntvayitvÀ mahÀrathaÏ
01170283 niÌÀtam_Àdade khaËgaÎ kalaye 'dharmahetave
01170291 taÎ jighÀÎsum_abhipretya vihÀya nÃpalÀÈchanam
01170293 tatpÀdamÂlaÎ ÌirasÀ samagÀdbhayavihvalaÏ
01170301 patitaÎ pÀdayorvÁraÏ kÃpayÀ dÁnavatsalaÏ
01170303 ÌaraÉyo nÀvadhÁc_chlokya Àha cedaÎ hasann_iva
01170310 rÀjovÀca
01170311 na te guËÀkeÌayaÌodharÀÉÀÎ baddhÀÈjalervai bhayam_asti kiÈcit
01170313 na vartitavyaÎ bhavatÀ kathaÈcana kÍetre madÁye tvam_adharmabandhuÏ
01170321 tvÀÎ vartamÀnaÎ naradevadeheÍvanupravÃtto 'yam_adharmapÂgaÏ
01170323 lobho 'nÃtaÎ cauryam_anÀryam_aÎho jyeÍÊhÀ ca mÀyÀ kalahaÌca dambhaÏ
01170331 na vartitavyaÎ tadadharmabandho dharmeÉa satyena ca vartitavye
01170333 brahmÀvarte yatra yajanti yajÈairyajÈeÌvaraÎ yajÈavitÀnavijÈÀÏ
01170341 yasmin_harirbhagavÀn_ijyamÀna ijyÀtmamÂrtiryajatÀÎ ÌaÎ tanoti
01170343 kÀmÀn_amoghÀn_sthirajaÇgamÀnÀm_antarbahirvÀyurivaiÍa ÀtmÀ
01170350 sÂta uvÀca
01170351 parÁkÍitaivam_ÀdiÍÊaÏ sa kalirjÀtavepathuÏ
01170353 tam_udyatÀsim_ÀhedaÎ daÉËapÀÉim_ivodyatam
01170360 kaliruvÀca
01170361 yatra kva vÀtha vatsyÀmi sÀrvabhauma tavÀjÈayÀ
01170363 lakÍaye tatra tatrÀpi tvÀm_ÀtteÍuÌarÀsanam
01170371 tan_me dharmabhÃtÀÎ ÌreÍÊha sthÀnaÎ nirdeÍÊum_arhasi
01170373 yatraiva niyato vatsya ÀtiÍÊhaÎste 'nuÌÀsanam
01170380 sÂta uvÀca
01170381 abhyarthitastadÀ tasmai sthÀnÀni kalaye dadau
01170383 dyÂtaÎ pÀnaÎ striyaÏ sÂnÀ yatrÀdharmaÌcaturvidhaÏ
01170391 punaÌca yÀcamÀnÀya jÀtarÂpam_adÀt_prabhuÏ
01170393 tato 'nÃtaÎ madaÎ kÀmaÎ rajo vairaÎ ca paÈcamam
01170401 amÂni paÈca sthÀnÀni hyadharmaprabhavaÏ kaliÏ
01170403 auttareyeÉa dattÀni nyavasat_tannideÌakÃt
01170411 athaitÀni na seveta bubhÂÍuÏ puruÍaÏ kvacit
01170413 viÌeÍato dharmaÌÁlo rÀjÀ lokapatirguruÏ
01170421 vÃÍasya naÍÊÀÎstrÁn_pÀdÀn_tapaÏ ÌaucaÎ dayÀm_iti
01170423 pratisandadha ÀÌvÀsya mahÁÎ ca samavardhayat
01170431 sa eÍa etarhyadhyÀsta ÀsanaÎ pÀrthivocitam
01170433 pitÀmahenopanyastaÎ rÀjÈÀraÉyaÎ vivikÍatÀ
01170441 Àste 'dhunÀ sa rÀjarÍiÏ kauravendraÌriyollasan
01170443 gajÀhvaye mahÀbhÀgaÌcakravartÁ bÃhacchravÀÏ
01170451 itthambhÂtÀnubhÀvo 'yam_abhimanyusuto nÃpaÏ
01170453 yasya pÀlayataÏ kÍauÉÁÎ yÂyaÎ satrÀya dÁkÍitÀÏ
01180010 sÂta uvÀca
01180011 yo vai drauÉyastravipluÍÊo na mÀturudare mÃtaÏ
01180013 anugrahÀdbhagavataÏ kÃÍÉasyÀdbhutakarmaÉaÏ
01180021 brahmakopotthitÀdyastu takÍakÀt_prÀÉaviplavÀt
01180023 na sammumohorubhayÀdbhagavatyarpitÀÌayaÏ
01180031 utsÃjya sarvataÏ saÇgaÎ vijÈÀtÀjitasaÎsthitiÏ
01180033 vaiyÀsakerjahau ÌiÍyo gaÇgÀyÀÎ svaÎ kalevaram
01180041 nottamaÌlokavÀrtÀnÀÎ juÍatÀÎ tatkathÀmÃtam
01180043 syÀt_sambhramo 'ntakÀle 'pi smaratÀÎ tatpadÀmbujam
01180051 tÀvat_kalirna prabhavet_praviÍÊo 'pÁha sarvataÏ
01180053 yÀvadÁÌo mahÀn_urvyÀm_Àbhimanyava ekarÀÊ
01180061 yasminn_ahani yarhyeva bhagavÀn_utsasarja gÀm
01180063 tadaivehÀnuvÃtto 'sÀvadharmaprabhavaÏ kaliÏ
01180071 nÀnudveÍÊi kaliÎ samrÀÊ_sÀraÇga iva sÀrabhuk
01180073 kuÌalÀnyÀÌu siddhyanti netarÀÉi kÃtÀni yat
01180081 kiÎ nu bÀleÍu ÌÂreÉa kalinÀ dhÁrabhÁruÉÀ
01180083 apramattaÏ pramatteÍu yo vÃko nÃÍu vartate
01180091 upavarÉitam_etadvaÏ puÉyaÎ pÀrÁkÍitaÎ mayÀ
01180093 vÀsudevakathopetam_ÀkhyÀnaÎ yadapÃcchata
01180101 yÀ yÀÏ kathÀ bhagavataÏ kathanÁyorukarmaÉaÏ
01180103 guÉakarmÀÌrayÀÏ pumbhiÏ saÎsevyÀstÀ bubhÂÍubhiÏ
01180110 ÃÍaya ÂcuÏ
01180111 sÂta jÁva samÀÏ saumya ÌÀÌvatÁrviÌadaÎ yaÌaÏ
01180113 yastvaÎ ÌaÎsasi kÃÍÉasya martyÀnÀm_amÃtaÎ hi naÏ
01180121 karmaÉyasminn_anÀÌvÀse dhÂmadhÂmrÀtmanÀÎ bhavÀn
01180123 ÀpÀyayati govinda pÀdapadmÀsavaÎ madhu
01180131 tulayÀma lavenÀpi na svargaÎ nÀpunarbhavam
01180133 bhagavatsaÇgisaÇgasya martyÀnÀÎ kim_utÀÌiÍaÏ
01180141 ko nÀma tÃpyedrasavit_kathÀyÀÎ mahattamaikÀntaparÀyaÉasya
01180143 nÀntaÎ guÉÀnÀm_aguÉasya jagmur_yogeÌvarÀ ye bhavapÀdmamukhyÀÏ
01180151 tan_no bhavÀn_vai bhagavatpradhÀno mahattamaikÀntaparÀyaÉasya
01180153 harerudÀraÎ caritaÎ viÌuddhaÎ ÌuÌrÂÍatÀÎ no vitanotu vidvan
01180161 sa vai mahÀbhÀgavataÏ parÁkÍid_yenÀpavargÀkhyam_adabhrabuddhiÏ
01180163 jÈÀnena vaiyÀsakiÌabditena bheje khagendradhvajapÀdamÂlam
01180171 tan_naÏ paraÎ puÉyam_asaÎvÃtÀrtham_ÀkhyÀnam_atyadbhutayoganiÍÊham
01180173 ÀkhyÀhyanantÀcaritopapannaÎ pÀrÁkÍitaÎ bhÀgavatÀbhirÀmam
01180180 sÂta uvÀca
01180181 aho vayaÎ janmabhÃto 'dya hÀsma vÃddhÀnuvÃttyÀpi vilomajÀtÀÏ
01180183 dauÍkulyam_ÀdhiÎ vidhunoti ÌÁghraÎ mahattamÀnÀm_abhidhÀnayogaÏ
01180191 kutaÏ punargÃÉato nÀma tasya mahattamaikÀntaparÀyaÉasya
01180193 yo 'nantaÌaktirbhagavÀn_ananto mahadguÉatvÀdyam_anantam_ÀhuÏ
01180201 etÀvatÀlaÎ nanu sÂcitena guÉairasÀmyÀnatiÌÀyanasya
01180203 hitvetarÀn_prÀrthayato vibhÂtir_yasyÀÇghrireÉuÎ juÍate 'nabhÁpsoÏ
01180211 athÀpi yatpÀdanakhÀvasÃÍÊaÎ jagadviriÈcopahÃtÀrhaÉÀmbhaÏ
01180213 seÌaÎ punÀtyanyatamo mukundÀt_ko nÀma loke bhagavatpadÀrthaÏ
01180221 yatrÀnuraktÀÏ sahasaiva dhÁrÀ vyapohya dehÀdiÍu saÇgam_ÂËham
01180223 vrajanti tat_pÀramahaÎsyam_antyaÎ yasminn_ahiÎsopaÌamaÏ svadharmaÏ
01180231 ahaÎ hi pÃÍÊo 'ryamaÉo bhavadbhir_ÀcakÍa ÀtmÀvagamo 'tra yÀvÀn
01180233 nabhaÏ patantyÀtmasamaÎ patattriÉas_tathÀ samaÎ viÍÉugatiÎ vipaÌcitaÏ
01180241 ekadÀ dhanurudyamya vicaran_mÃgayÀÎ vane
01180243 mÃgÀn_anugataÏ ÌrÀntaÏ kÍudhitastÃÍito bhÃÌam
01180251 jalÀÌayam_acakÍÀÉaÏ praviveÌa tam_ÀÌramam
01180253 dadarÌa munim_ÀsÁnaÎ ÌÀntaÎ mÁlitalocanam
01180261 pratiruddhendriyaprÀÉa manobuddhim_upÀratam
01180263 sthÀnatrayÀt_paraÎ prÀptaÎ brahmabhÂtam_avikriyam
01180271 viprakÁrÉajaÊÀcchannaÎ rauraveÉÀjinena ca
01180273 viÌuÍyattÀlurudakaÎ tathÀbhÂtam_ayÀcata
01180281 alabdhatÃÉabhÂmyÀdirasamprÀptÀrghyasÂnÃtaÏ
01180283 avajÈÀtam_ivÀtmÀnaÎ manyamÀnaÌcukopa ha
01180291 abhÂtapÂrvaÏ sahasÀ kÍuttÃËbhyÀm_arditÀtmanaÏ
01180293 brÀhmaÉaÎ pratyabhÂdbrahman_matsaro manyureva ca
01180301 sa tu brahmaÃÍeraÎse gatÀsum_uragaÎ ruÍÀ
01180303 vinirgacchan_dhanuÍkoÊyÀ nidhÀya puram_ÀgataÏ
01180311 eÍa kiÎ nibhÃtÀÌeÍa karaÉo mÁlitekÍaÉaÏ
01180313 mÃÍÀsamÀdhirÀhosvit_kiÎ nu syÀt_kÍatrabandhubhiÏ
01180321 tasya putro 'titejasvÁ viharan_bÀlako 'rbhakaiÏ
01180323 rÀjÈÀghaÎ prÀpitaÎ tÀtaÎ ÌrutvÀ tatredam_abravÁt
01180331 aho adharmaÏ pÀlÀnÀÎ pÁvnÀÎ balibhujÀm_iva
01180333 svÀminyaghaÎ yaddÀsÀnÀÎ dvÀrapÀnÀÎ ÌunÀm_iva
01180341 brÀhmaÉaiÏ kÍatrabandhurhi gÃhapÀlo nirÂpitaÏ
01180343 sa kathaÎ tadgÃhe dvÀÏsthaÏ sabhÀÉËaÎ bhoktum_arhati
01180351 kÃÍÉe gate bhagavati ÌÀstaryutpathagÀminÀm
01180353 tadbhinnasetÂn_adyÀhaÎ ÌÀsmi paÌyata me balam
01180361 ityuktvÀ roÍatÀmrÀkÍo vayasyÀn_ÃÍibÀlakaÏ
01180363 kauÌikyÀpa upaspÃÌya vÀgvajraÎ visasarja ha
01180371 iti laÇghitamaryÀdaÎ takÍakaÏ saptame 'hani
01180373 daÇkÍyati sma kulÀÇgÀraÎ codito me tatadruham
01180381 tato 'bhyetyÀÌramaÎ bÀlo gale sarpakalevaram
01180383 pitaraÎ vÁkÍya duÏkhÀrto muktakaÉÊho ruroda ha
01180391 sa vÀ ÀÇgiraso brahman_ÌrutvÀ sutavilÀpanam
01180393 unmÁlya Ìanakairnetre dÃÍÊvÀ cÀÎse mÃtoragam
01180401 visÃjya taÎ ca papraccha vatsa kasmÀddhi rodiÍi
01180403 kena vÀ te 'pakÃtam_ityuktaÏ sa nyavedayat
01180411 niÌamya Ìaptam_atadarhaÎ narendraÎ sa brÀhmaÉo nÀtmajam_abhyanandat
01180413 aho batÀÎho mahadadya te kÃtam_alpÁyasi droha ururdamo dhÃtaÏ
01180421 na vai nÃbhirnaradevaÎ parÀkhyaÎ sammÀtum_arhasyavipakvabuddhe
01180423 yattejasÀ durviÍaheÉa guptÀ vindanti bhadrÀÉyakutobhayÀÏ prajÀÏ
01180431 alakÍyamÀÉe naradevanÀmni rathÀÇgapÀÉÀvayam_aÇga lokaÏ
01180433 tadÀ hi caurapracuro vinaÇkÍyatyarakÍyamÀÉo 'vivarÂthavat_kÍaÉÀt
01180441 tadadya naÏ pÀpam_upaityananvayaÎ yan_naÍÊanÀthasya vasorvilumpakÀt
01180443 parasparaÎ ghnanti Ìapanti vÃÈjate paÌÂn_striyo 'rthÀn_purudasyavo janÀÏ
01180451 tadÀryadharmaÏ pravilÁyate nÃÉÀÎ varÉÀÌramÀcÀrayutastrayÁmayaÏ
01180453 tato 'rthakÀmÀbhiniveÌitÀtmanÀÎ ÌunÀÎ kapÁnÀm_iva varÉasaÇkaraÏ
01180461 dharmapÀlo narapatiÏ sa tu samrÀËbÃhacchravÀÏ
01180463 sÀkÍÀn_mahÀbhÀgavato rÀjarÍirhayamedhayÀÊ
01180465 kÍuttÃÊÌramayuto dÁno naivÀsmac_chÀpam_arhati
01180471 apÀpeÍu svabhÃtyeÍu bÀlenÀpakvabuddhinÀ
01180473 pÀpaÎ kÃtaÎ tadbhagavÀn_sarvÀtmÀ kÍantum_arhati
01180481 tiraskÃtÀ vipralabdhÀÏ ÌaptÀÏ kÍiptÀ hatÀ api
01180483 nÀsya tat_pratikurvanti tadbhaktÀÏ prabhavo 'pi hi
01180491 iti putrakÃtÀghena so 'nutapto mahÀmuniÏ
01180493 svayaÎ viprakÃto rÀjÈÀ naivÀghaÎ tadacintayat
01180501 prÀyaÌaÏ sÀdhavo loke parairdvandveÍu yojitÀÏ
01180503 na vyathanti na hÃÍyanti yata ÀtmÀguÉÀÌrayaÏ
01190010 sÂta uvÀca
01190011 mahÁpatistvatha tatkarma garhyaÎ vicintayann_ÀtmakÃtaÎ sudurmanÀÏ
01190013 aho mayÀ nÁcam_anÀryavat_kÃtaÎ nirÀgasi brahmaÉi gÂËhatejasi
01190021 dhruvaÎ tato me kÃtadevahelanÀd_duratyayaÎ vyasanaÎ nÀtidÁrghÀt
01190023 tadastu kÀmaÎ hyaghaniÍkÃtÀya me yathÀ na kuryÀÎ punarevam_addhÀ
01190031 adyaiva rÀjyaÎ balam_ÃddhakoÌaÎ prakopitabrahmakulÀnalo me
01190033 dahatvabhadrasya punarna me 'bhÂt_pÀpÁyasÁ dhÁrdvijadevagobhyaÏ
01190041 sa cintayann_ittham_athÀÌÃÉodyathÀ muneÏ sutokto nirÃtistakÍakÀkhyaÏ
01190043 sa sÀdhu mene na cireÉa takÍakÀ nalaÎ prasaktasya viraktikÀraÉam
01190051 atho vihÀyemam_amuÎ ca lokaÎ vimarÌitau heyatayÀ purastÀt
01190053 kÃÍÉÀÇghrisevÀm_adhimanyamÀna upÀviÌat_prÀyam_amartyanadyÀm
01190061 yÀ vai lasacchrÁtulasÁvimiÌra kÃÍÉÀÇghrireÉvabhyadhikÀmbunetrÁ
01190063 punÀti lokÀn_ubhayatra seÌÀn_kastÀÎ na seveta mariÍyamÀÉaÏ
01190071 iti vyavacchidya sa pÀÉËaveyaÏ prÀyopaveÌaÎ prati viÍÉupadyÀm
01190073 dadhau mukundÀÇghrim_ananyabhÀvo munivrato muktasamastasaÇgaÏ
01190081 tatropajagmurbhuvanaÎ punÀnÀ mahÀnubhÀvÀ munayaÏ saÌiÍyÀÏ
01190083 prÀyeÉa tÁrthÀbhigamÀpadeÌaiÏ svayaÎ hi tÁrthÀni punanti santaÏ
01190091 atrirvasiÍÊhaÌcyavanaÏ ÌaradvÀn_ariÍÊanemirbhÃguraÇgirÀÌca
01190093 parÀÌaro gÀdhisuto 'tha rÀma utathya indrapramadedhmavÀhau
01190101 medhÀtithirdevala ÀrÍÊiÍeÉo bhÀradvÀjo gautamaÏ pippalÀdaÏ
01190103 maitreya aurvaÏ kavaÍaÏ kumbhayonir_dvaipÀyano bhagavÀn_nÀradaÌca
01190111 anye ca devarÍibrahmarÍivaryÀ rÀjarÍivaryÀ aruÉÀdayaÌca
01190113 nÀnÀrÍeyapravarÀn_sametÀn_abhyarcya rÀjÀ ÌirasÀ vavande
01190121 sukhopaviÍÊeÍvatha teÍu bhÂyaÏ kÃtapraÉÀmaÏ svacikÁrÍitaÎ yat
01190123 vijÈÀpayÀm_Àsa viviktacetÀ upasthito 'gre 'bhigÃhÁtapÀÉiÏ
01190130 rÀjovÀca
01190131 aho vayaÎ dhanyatamÀ nÃpÀÉÀÎ mahattamÀnugrahaÉÁyaÌÁlÀÏ
01190133 rÀjÈÀÎ kulaÎ brÀhmaÉapÀdaÌaucÀd_dÂrÀdvisÃÍÊaÎ bata garhyakarma
01190141 tasyaiva me 'ghasya parÀvareÌo vyÀsaktacittasya gÃheÍvabhÁkÍÉam
01190143 nirvedamÂlo dvijaÌÀparÂpo yatra prasakto bhayam_ÀÌu dhatte
01190151 taÎ mopayÀtaÎ pratiyantu viprÀ gaÇgÀ ca devÁ dhÃtacittam_ÁÌe
01190153 dvijopasÃÍÊaÏ kuhakastakÍako vÀ daÌatvalaÎ gÀyata viÍÉugÀthÀÏ
01190161 punaÌca bhÂyÀdbhagavatyanante ratiÏ prasaÇgaÌca tadÀÌrayeÍu
01190163 mahatsu yÀÎ yÀm_upayÀmi sÃÍÊiÎ maitryastu sarvatra namo dvijebhyaÏ
01190171 iti sma rÀjÀdhyavasÀyayuktaÏ prÀcÁnamÂleÍu kuÌeÍu dhÁraÏ
01190173 udaÇmukho dakÍiÉakÂla Àste samudrapatnyÀÏ svasutanyastabhÀraÏ
01190181 evaÎ ca tasmin_naradevadeve prÀyopaviÍÊe divi devasaÇghÀÏ
01190183 praÌasya bhÂmau vyakiran_prasÂnair_mudÀ muhurdundubhayaÌca neduÏ
01190191 maharÍayo vai samupÀgatÀ ye praÌasya sÀdhvityanumodamÀnÀÏ
01190193 ÂcuÏ prajÀnugrahaÌÁlasÀrÀ yaduttamaÌlokaguÉÀbhirÂpam
01190201 na vÀ idaÎ rÀjarÍivarya citraÎ bhavatsu kÃÍÉaÎ samanuvrateÍu
01190203 ye 'dhyÀsanaÎ rÀjakirÁÊajuÍÊaÎ sadyo jahurbhagavatpÀrÌvakÀmÀÏ
01190211 sarve vayaÎ tÀvadihÀsmahe 'tha kalevaraÎ yÀvadasau vihÀya
01190213 lokaÎ paraÎ virajaskaÎ viÌokaÎ yÀsyatyayaÎ bhÀgavatapradhÀnaÏ
01190221 ÀÌrutya tadÃÍigaÉavacaÏ parÁkÍit_samaÎ madhucyudguru cÀvyalÁkam
01190223 ÀbhÀÍatainÀn_abhinandya yuktÀn_ÌuÌrÂÍamÀÉaÌcaritÀni viÍÉoÏ
01190231 samÀgatÀÏ sarvata eva sarve vedÀ yathÀ mÂrtidharÀstripÃÍÊhe
01190233 nehÀtha nÀmutra ca kaÌcanÀrtha Ãte parÀnugraham_ÀtmaÌÁlam
01190241 tataÌca vaÏ pÃcchyam_imaÎ vipÃcche viÌrabhya viprÀ iti kÃtyatÀyÀm
01190243 sarvÀtmanÀ mriyamÀÉaiÌca kÃtyaÎ ÌuddhaÎ ca tatrÀmÃÌatÀbhiyuktÀÏ
01190251 tatrÀbhavadbhagavÀn_vyÀsaputro yadÃcchayÀ gÀm_aÊamÀno 'napekÍaÏ
01190253 alakÍyaliÇgo nijalÀbhatuÍÊo vÃtaÌca bÀlairavadhÂtaveÍaÏ
01190261 taÎ dvyaÍÊavarÍaÎ sukumÀrapÀda karorubÀhvaÎsakapolagÀtram
01190263 cÀrvÀyatÀkÍonnasatulyakarÉa subhrvÀnanaÎ kambusujÀtakaÉÊham
01190271 nigÂËhajatruÎ pÃthutuÇgavakÍasam_ÀvartanÀbhiÎ valivalgÂdaraÎ ca
01190273 digambaraÎ vaktravikÁrÉakeÌaÎ pralambabÀhuÎ svamarottamÀbham
01190281 ÌyÀmaÎ sadÀpÁvyavayo'ÇgalakÍmyÀ strÁÉÀÎ manojÈaÎ rucirasmitena
01190283 pratyutthitÀste munayaÏ svÀsanebhyas_tallakÍaÉajÈÀ api gÂËhavarcasam
01190291 sa viÍÉurÀto 'tithaya ÀgatÀya tasmai saparyÀÎ ÌirasÀjahÀra
01190293 tato nivÃttÀ hyabudhÀÏ striyo 'rbhakÀ mahÀsane sopaviveÌa pÂjitaÏ
01190301 sa saÎvÃtastatra mahÀn_mahÁyasÀÎ brahmarÍirÀjarÍidevarÍisaÇghaiÏ
01190303 vyarocatÀlaÎ bhagavÀn_yathendur_graharkÍatÀrÀnikaraiÏ parÁtaÏ
01190311 praÌÀntam_ÀsÁnam_akuÉÊhamedhasaÎ muniÎ nÃpo bhÀgavato 'bhyupetya
01190313 praÉamya mÂrdhnÀvahitaÏ kÃtÀÈjalir_natvÀ girÀ sÂnÃtayÀnvapÃcchat
01190320 parÁkÍiduvÀca
01190321 aho adya vayaÎ brahman_satsevyÀÏ kÍatrabandhavaÏ
01190323 kÃpayÀtithirÂpeÉa bhavadbhistÁrthakÀÏ kÃtÀÏ
01190331 yeÍÀÎ saÎsmaraÉÀt_puÎsÀÎ sadyaÏ Ìuddhyanti vai gÃhÀÏ
01190333 kiÎ punardarÌanasparÌa pÀdaÌaucÀsanÀdibhiÏ
01190341 sÀnnidhyÀt_te mahÀyogin_pÀtakÀni mahÀntyapi
01190343 sadyo naÌyanti vai puÎsÀÎ viÍÉoriva suretarÀÏ
01190351 api me bhagavÀn_prÁtaÏ kÃÍÉaÏ pÀÉËusutapriyaÏ
01190353 paitÃÍvaseyaprÁtyarthaÎ tadgotrasyÀttabÀndhavaÏ
01190361 anyathÀ te 'vyaktagaterdarÌanaÎ naÏ kathaÎ nÃÉÀm
01190363 nitarÀÎ mriyamÀÉÀnÀÎ saÎsiddhasya vanÁyasaÏ
01190371 ataÏ pÃcchÀmi saÎsiddhiÎ yoginÀÎ paramaÎ gurum
01190373 puruÍasyeha yat_kÀryaÎ mriyamÀÉasya sarvathÀ
01190381 yac_chrotavyam_atho japyaÎ yat_kartavyaÎ nÃbhiÏ prabho
01190383 smartavyaÎ bhajanÁyaÎ vÀ brÂhi yadvÀ viparyayam
01190391 nÂnaÎ bhagavato brahman_gÃheÍu gÃhamedhinÀm
01190393 na lakÍyate hyavasthÀnam_api godohanaÎ kvacit
01190400 sÂta uvÀca
01190401 evam_ÀbhÀÍitaÏ pÃÍÊaÏ sa rÀjÈÀ ÌlakÍÉayÀ girÀ
01190403 pratyabhÀÍata dharmajÈo bhagavÀn_bÀdarÀyaÉiÏ
02010010 ÌrÁÌuka uvÀca
02010011 varÁyÀn_eÍa te praÌnaÏ kÃto lokahitaÎ nÃpa
02010013 ÀtmavitsammataÏ puÎsÀÎ ÌrotavyÀdiÍu yaÏ paraÏ
02010021 ÌrotavyÀdÁni rÀjendra nÃÉÀÎ santi sahasraÌaÏ
02010023 apaÌyatÀm_ÀtmatattvaÎ gÃheÍu gÃhamedhinÀm
02010031 nidrayÀ hriyate naktaÎ vyavÀyena ca vÀ vayaÏ
02010033 divÀ cÀrthehayÀ rÀjan_kuÊumbabharaÉena vÀ
02010041 dehÀpatyakalatrÀdiÍvÀtmasainyeÍvasatsvapi
02010043 teÍÀÎ pramatto nidhanaÎ paÌyann_api na paÌyati
02010051 tasmÀdbhÀrata sarvÀtmÀ bhagavÀn_ÁÌvaro hariÏ
02010053 ÌrotavyaÏ kÁrtitavyaÌca smartavyaÌcecchatÀbhayam
02010061 etÀvÀn_sÀÇkhyayogÀbhyÀÎ svadharmapariniÍÊhayÀ
02010063 janmalÀbhaÏ paraÏ puÎsÀm_ante nÀrÀyaÉasmÃtiÏ
02010071 prÀyeÉa munayo rÀjan_nivÃttÀ vidhiÍedhataÏ
02010073 nairguÉyasthÀ ramante sma guÉÀnukathane hareÏ
02010081 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam
02010083 adhÁtavÀn_dvÀparÀdau piturdvaipÀyanÀdaham
02010091 pariniÍÊhito 'pi nairguÉya uttamaÌlokalÁlayÀ
02010093 gÃhÁtacetÀ rÀjarÍe ÀkhyÀnaÎ yadadhÁtavÀn
02010101 tadahaÎ te 'bhidhÀsyÀmi mahÀpauruÍiko bhavÀn
02010103 yasya ÌraddadhatÀm_ÀÌu syÀn_mukunde matiÏ satÁ
02010111 etan_nirvidyamÀnÀnÀm_icchatÀm_akutobhayam
02010113 yoginÀÎ nÃpa nirÉÁtaÎ harernÀmÀnukÁrtanam
02010121 kiÎ pramattasya bahubhiÏ parokÍairhÀyanairiha
02010123 varaÎ muhÂrtaÎ viditaÎ ghaÊate Ìreyase yataÏ
02010131 khaÊvÀÇgo nÀma rÀjarÍirjÈÀtveyattÀm_ihÀyuÍaÏ
02010133 muhÂrtÀt_sarvam_utsÃjya gatavÀn_abhayaÎ harim
02010141 tavÀpyetarhi kauravya saptÀhaÎ jÁvitÀvadhiÏ
02010143 upakalpaya tat_sarvaÎ tÀvadyat_sÀmparÀyikam
02010151 antakÀle tu puruÍa Àgate gatasÀdhvasaÏ
02010153 chindyÀdasaÇgaÌastreÉa spÃhÀÎ dehe 'nu ye ca tam
02010161 gÃhÀt_pravrajito dhÁraÏ puÉyatÁrthajalÀplutaÏ
02010163 Ìucau vivikta ÀsÁno vidhivat_kalpitÀsane
02010171 abhyasen_manasÀ ÌuddhaÎ trivÃdbrahmÀkÍaraÎ param
02010173 mano yacchej_jitaÌvÀso brahmabÁjam_avismaran
02010181 niyacchedviÍayebhyo 'kÍÀn_manasÀ buddhisÀrathiÏ
02010183 manaÏ karmabhirÀkÍiptaÎ ÌubhÀrthe dhÀrayeddhiyÀ
02010191 tatraikÀvayavaÎ dhyÀyedavyucchinnena cetasÀ
02010193 mano nirviÍayaÎ yuktvÀ tataÏ kiÈcana na smaret
02010195 padaÎ tat_paramaÎ viÍÉormano yatra prasÁdati
02010201 rajastamobhyÀm_ÀkÍiptaÎ vimÂËhaÎ mana ÀtmanaÏ
02010203 yaccheddhÀraÉayÀ dhÁro hanti yÀ tatkÃtaÎ malam
02010211 yasyÀÎ sandhÀryamÀÉÀyÀÎ yogino bhaktilakÍaÉaÏ
02010213 ÀÌu sampadyate yoga ÀÌrayaÎ bhadram_ÁkÍataÏ
02010220 rÀjovÀca
02010221 yathÀ sandhÀryate brahman_dhÀraÉÀ yatra sammatÀ
02010223 yÀdÃÌÁ vÀ haredÀÌu puruÍasya manomalam
02010230 ÌrÁÌuka uvÀca
02010231 jitÀsano jitaÌvÀso jitasaÇgo jitendriyaÏ
02010233 sthÂle bhagavato rÂpe manaÏ sandhÀrayeddhiyÀ
02010241 viÌeÍastasya deho 'yaÎ sthaviÍÊhaÌca sthavÁyasÀm
02010243 yatredaÎ vyajyate viÌvaÎ bhÂtaÎ bhavyaÎ bhavac_ca sat
02010251 aÉËakoÌe ÌarÁre 'smin_saptÀvaraÉasaÎyute
02010253 vairÀjaÏ puruÍo yo 'sau bhagavÀn_dhÀraÉÀÌrayaÏ
02010261 pÀtÀlam_etasya hi pÀdamÂlaÎ paÊhanti pÀrÍÉiprapade rasÀtalam
02010263 mahÀtalaÎ viÌvasÃjo 'tha gulphau talÀtalaÎ vai puruÍasya jaÇghe
02010271 dve jÀnunÁ sutalaÎ viÌvamÂrter_ÂrudvayaÎ vitalaÎ cÀtalaÎ ca
02010273 mahÁtalaÎ tajjaghanaÎ mahÁpate nabhastalaÎ nÀbhisaro gÃÉanti
02010281 uraÏsthalaÎ jyotiranÁkam_asya grÁvÀ maharvadanaÎ vai jano 'sya
02010283 tapo varÀÊÁÎ vidurÀdipuÎsaÏ satyaÎ tu ÌÁrÍÀÉi sahasraÌÁrÍÉaÏ
02010291 indrÀdayo bÀhava ÀhurusrÀÏ karÉau diÌaÏ Ìrotram_amuÍya ÌabdaÏ
02010293 nÀsatyadasrau paramasya nÀse ghrÀÉo 'sya gandho mukham_agniriddhaÏ
02010301 dyaurakÍiÉÁ cakÍurabhÂt_pataÇgaÏ pakÍmÀÉi viÍÉorahanÁ ubhe ca
02010303 tadbhrÂvijÃmbhaÏ parameÍÊhidhiÍÉyam_Àpo 'sya tÀl rasa eva jihvÀ
02010311 chandÀÎsyanantasya Ìiro gÃÉanti daÎÍÊrÀ yamaÏ snehakalÀ dvijÀni
02010313 hÀso janonmÀdakarÁ ca mÀyÀ durantasargo yadapÀÇgamokÍaÏ
02010321 vrÁËottarauÍÊho 'dhara eva lobho dharmaÏ stano 'dharmapatho 'sya pÃÍÊham
02010323 kastasya meËhraÎ vÃÍaÉau ca mitrau kukÍiÏ samudrÀ girayo 'sthisaÇghÀÏ
02010331 nÀËyo 'sya nadyo 'tha tanÂruhÀÉi mahÁruhÀ viÌvatanornÃpendra
02010333 anantavÁryaÏ ÌvasitaÎ mÀtariÌvÀ gatirvayaÏ karma guÉapravÀhaÏ
02010341 ÁÌasya keÌÀn_vidurambuvÀhÀn_vÀsastu sandhyÀÎ kuruvarya bhÂmnaÏ
02010343 avyaktam_ÀhurhÃdayaÎ manaÌcasa candramÀÏ sarvavikÀrakoÌaÏ
02010351 vijÈÀnaÌaktiÎ mahim_Àmananti sarvÀtmano 'ntaÏkaraÉaÎ giritram
02010353 aÌvÀÌvataryuÍÊragajÀ nakhÀni sarve mÃgÀÏ paÌavaÏ ÌroÉideÌe
02010361 vayÀÎsi tadvyÀkaraÉaÎ vicitraÎ manurmanÁÍÀ manujo nivÀsaÏ
02010363 gandharvavidyÀdharacÀraÉÀpsaraÏ svarasmÃtÁrasurÀnÁkavÁryaÏ
02010371 brahmÀnanaÎ kÍatrabhujo mahÀtmÀ viËÂruraÇghriÌritakÃÍÉavarÉaÏ
02010373 nÀnÀbhidhÀbhÁjyagaÉopapanno dravyÀtmakaÏ karma vitÀnayogaÏ
02010381 iyÀn_asÀvÁÌvaravigrahasya yaÏ sanniveÌaÏ kathito mayÀ te
02010383 sandhÀryate 'smin_vapuÍi sthaviÍÊhe manaÏ svabuddhyÀ na yato 'sti kiÈcit
02010391 sa sarvadhÁvÃttyanubhÂtasarva ÀtmÀ yathÀ svapnajanekÍitaikaÏ
02010393 taÎ satyam_ÀnandanidhiÎ bhajeta nÀnyatra sajjedyata ÀtmapÀtaÏ
02020010 ÌrÁÌuka uvÀca
02020011 evaÎ purÀ dhÀraÉayÀtmayonir_naÍÊÀÎ smÃtiÎ pratyavarudhya tuÍÊÀt
02020013 tathÀ sasarjedam_amoghadÃÍÊir_yathÀpyayÀt_prÀg_vyavasÀyabuddhiÏ
02020021 ÌÀbdasya hi brahmaÉa eÍa panthÀ yan_nÀmabhirdhyÀyati dhÁrapÀrthaiÏ
02020023 paribhramaÎstatra na vindate 'rthÀn_mÀyÀmaye vÀsanayÀ ÌayÀnaÏ
02020031 ataÏ kavirnÀmasu yÀvadarthaÏ syÀdapramatto vyavasÀyabuddhiÏ
02020033 siddhe 'nyathÀrthe na yateta tatra pariÌramaÎ tatra samÁkÍamÀÉaÏ
02020041 satyÀÎ kÍitau kiÎ kaÌipoÏ prayÀsair_bÀhau svasiddhe hyupabarhaÉaiÏ kim
02020043 satyaÈjalau kiÎ purudhÀnnapÀtryÀ digvalkalÀdau sati kiÎ dukÂlaiÏ
02020051 cÁrÀÉi kiÎ pathi na santi diÌanti bhikÍÀÎ
02020052 naivÀÇghripÀÏ parabhÃtaÏ sarito 'pyaÌuÍyan
02020053 ruddhÀ guhÀÏ kim_ajito 'vati nopasannÀn
02020054 kasmÀdbhajanti kavayo dhanadurmadÀndhÀn
02020061 evaÎ svacitte svata eva siddha ÀtmÀ priyo 'rtho bhagavÀn_anantaÏ
02020063 taÎ nirvÃto niyatÀrtho bhajeta saÎsÀrahetÂparamaÌca yatra
02020071 kastÀÎ tvanÀdÃtya parÀnucintÀm_Ãte paÌÂn_asatÁÎ nÀma kuryÀt
02020073 paÌyaÈ_janaÎ patitaÎ vaitaraÉyÀÎ svakarmajÀn_paritÀpÀÈ_juÍÀÉam
02020081 kecit_svadehÀntarhÃdayÀvakÀÌe prÀdeÌamÀtraÎ puruÍaÎ vasantam
02020083 caturbhujaÎ kaÈjarathÀÇgaÌaÇkha gadÀdharaÎ dhÀraÉayÀ smaranti
02020091 rasannavaktraÎ nalinÀyatekÍaÉaÎ kadambakiÈjalkapiÌaÇgavÀsasam
02020093 lasanmahÀratnahiraÉmayÀÇgadaÎ sphuranmahÀratnakirÁÊakuÉËalam
02020101 unnidrahÃtpaÇkajakarÉikÀlaye yogeÌvarÀsthÀpitapÀdapallavam
02020103 ÌrÁlakÍaÉaÎ kaustubharatnakandharam_amlÀnalakÍmyÀ vanamÀlayÀcitam
02020111 vibhÂÍitaÎ mekhalayÀÇgulÁyakair_mahÀdhanairnÂpurakaÇkaÉÀdibhiÏ
02020113 snigdhÀmalÀkuÈcitanÁlakuntalair_virocamÀnÀnanahÀsapeÌalam
02020121 adÁnalÁlÀhasitekÍaÉollasad_bhrÂbhaÇgasaÎsÂcitabhÂryanugraham
02020123 ÁkÍeta cintÀmayam_enam_ÁÌvaraÎ yÀvan_mano dhÀraÉayÀvatiÍÊhate
02020131 ekaikaÌo 'ÇgÀni dhiyÀnubhÀvayet_pÀdÀdi yÀvaddhasitaÎ gadÀbhÃtaÏ
02020133 jitaÎ jitaÎ sthÀnam_apohya dhÀrayet_paraÎ paraÎ Ìuddhyati dhÁryathÀ yathÀ
02020141 yÀvan_na jÀyeta parÀvare 'smin_viÌveÌvare draÍÊari bhaktiyogaÏ
02020143 tÀvat_sthavÁyaÏ puruÍasya rÂpaÎ kriyÀvasÀne prayataÏ smareta
02020151 sthiraÎ sukhaÎ cÀsanam_Àsthito yatir_yadÀ jihÀsurimam_aÇga lokam
02020153 kÀle ca deÌe ca mano na sajjayet_prÀÉÀn_niyacchen_manasÀ jitÀsuÏ
02020161 manaÏ svabuddhyÀmalayÀ niyamya kÍetrajÈa etÀÎ ninayet_tam_Àtmani
02020163 ÀtmÀnam_Àtmanyavarudhya dhÁro labdhopaÌÀntirvirameta kÃtyÀt
02020171 na yatra kÀlo 'nimiÍÀÎ paraÏ prabhuÏ kuto nu devÀ jagatÀÎ ya ÁÌire
02020173 na yatra sattvaÎ na rajastamaÌca na vai vikÀro na mahÀn_pradhÀnam
02020181 paraÎ padaÎ vaiÍÉavam_Àmananti tad_yan_neti netÁtyatadutsisÃkÍavaÏ
02020183 visÃjya daurÀtmyam_ananyasauhÃdÀ hÃdopaguhyÀrhapadaÎ pade pade
02020191 itthaÎ munistÂparamedvyavasthito vijÈÀnadÃgvÁryasurandhitÀÌayaÏ
02020193 svapÀrÍÉinÀpÁËya gudaÎ tato 'nilaÎ sthÀneÍu ÍaÊsÂnnamayej_jitaklamaÏ
02020201 nÀbhyÀÎ sthitaÎ hÃdyadhiropya tasmÀd_udÀnagatyorasi taÎ nayen_muniÏ
02020203 tato 'nusandhÀya dhiyÀ manasvÁ svatÀlumÂlaÎ Ìanakairnayeta
02020211 tasmÀdbhruvorantaram_unnayeta niruddhasaptÀyatano 'napekÍaÏ
02020213 sthitvÀ muhÂrtÀrdham_akuÉÊhadÃÍÊir_nirbhidya mÂrdhan_visÃjet_paraÎ gataÏ
02020221 yadi prayÀsyan_nÃpa pÀrameÍÊhyaÎ vaihÀyasÀnÀm_uta yadvihÀram
02020223 aÍÊÀdhipatyaÎ guÉasannivÀye sahaiva gacchen_manasendriyaiÌca
02020231 yogeÌvarÀÉÀÎ gatim_Àhurantar_bahistrilokyÀÏ pavanÀntarÀtmanÀm
02020233 na karmabhistÀÎ gatim_Àpnuvanti vidyÀtapoyogasamÀdhibhÀjÀm
02020241 vaiÌvÀnaraÎ yÀti vihÀyasÀ gataÏ suÍumÉayÀ brahmapathena ÌociÍÀ
02020243 vidhÂtakalko 'tha harerudastÀt_prayÀti cakraÎ nÃpa ÌaiÌumÀram
02020251 tadviÌvanÀbhiÎ tvativartya viÍÉor_aÉÁyasÀ virajenÀtmanaikaÏ
02020253 namaskÃtaÎ brahmavidÀm_upaiti kalpÀyuÍo yadvibudhÀ ramante
02020261 atho anantasya mukhÀnalena dandahyamÀnaÎ sa nirÁkÍya viÌvam
02020263 niryÀti siddheÌvarayuÍÊadhiÍÉyaÎ yaddvaiparÀrdhyaÎ tadu pÀrameÍÊhyam
02020271 na yatra Ìoko na jarÀ na mÃtyur_nÀrtirna codvega Ãte kutaÌcit
02020273 yac_cit_tato 'daÏ kÃpayÀnidaÎvidÀÎ durantaduÏkhaprabhavÀnudarÌanÀt
02020281 tato viÌeÍaÎ pratipadya nirbhayas_tenÀtmanÀpo 'nalamÂrtiratvaran
02020283 jyotirmayo vÀyum_upetya kÀle vÀyvÀtmanÀ khaÎ bÃhadÀtmaliÇgam
02020291 ghrÀÉena gandhaÎ rasanena vai rasaÎ rÂpaÎ ca dÃÍÊyÀ ÌvasanaÎ tvacaiva
02020293 ÌrotreÉa copetya nabhoguÉatvaÎ prÀÉena cÀkÂtim_upaiti yogÁ
02020301 sa bhÂtasÂkÍmendriyasannikarÍaÎ manomayaÎ devamayaÎ vikÀryam
02020303 saÎsÀdya gatyÀ saha tena yÀti vijÈÀnatattvaÎ guÉasannirodham
02020311 tenÀtmanÀtmÀnam_upaiti ÌÀntam_Ànandam_Ànandamayo 'vasÀne
02020313 etÀÎ gatiÎ bhÀgavatÁÎ gato yaÏ sa vai punarneha viÍajjate 'Çga
02020321 ete sÃtÁ te nÃpa vedagÁte tvayÀbhipÃÍÊe ca sanÀtane ca
02020323 ye vai purÀ brahmaÉa Àha tuÍÊa ÀrÀdhito bhagavÀn_vÀsudevaÏ
02020331 na hyato 'nyaÏ ÌivaÏ panthÀ viÌataÏ saÎsÃtÀviha
02020333 vÀsudeve bhagavati bhaktiyogo yato bhavet
02020341 bhagavÀn_brahma kÀrtsnyena triranvÁkÍya manÁÍayÀ
02020343 tadadhyavasyat_kÂÊastho ratirÀtman_yato bhavet
02020351 bhagavÀn_sarvabhÂteÍu lakÍitaÏ svÀtmanÀ hariÏ
02020353 dÃÌyairbuddhyÀdibhirdraÍÊÀ lakÍaÉairanumÀpakaiÏ
02020361 tasmÀt_sarvÀtmanÀ rÀjan_hariÏ sarvatra sarvadÀ
02020363 ÌrotavyaÏ kÁrtitavyaÌca smartavyo bhagavÀn_nÃÉÀm
02020371 pibanti ye bhagavata ÀtmanaÏ satÀÎ kathÀmÃtaÎ ÌravaÉapuÊeÍu sambhÃtam
02020373 punanti te viÍayavidÂÍitÀÌayaÎ vrajanti taccaraÉasaroruhÀntikam
02030010 ÌrÁÌuka uvÀca
02030011 evam_etan_nigaditaÎ pÃÍÊavÀn_yadbhavÀn_mama
02030013 nÃÉÀÎ yan_mriyamÀÉÀnÀÎ manuÍyeÍu manÁÍiÉÀm
02030021 brahmavarcasakÀmastu yajeta brahmaÉaÏ patim
02030023 indram_indriyakÀmastu prajÀkÀmaÏ prajÀpatÁn
02030031 devÁÎ mÀyÀÎ tu ÌrÁkÀmastejaskÀmo vibhÀvasum
02030033 vasukÀmo vasÂn_rudrÀn_vÁryakÀmo 'tha vÁryavÀn
02030041 annÀdyakÀmastvaditiÎ svargakÀmo 'diteÏ sutÀn
02030043 viÌvÀn_devÀn_rÀjyakÀmaÏ sÀdhyÀn_saÎsÀdhako viÌÀm
02030051 ÀyuÍkÀmo 'Ìvinau devau puÍÊikÀma ilÀÎ yajet
02030053 pratiÍÊhÀkÀmaÏ puruÍo rodasÁ lokamÀtarau
02030061 rÂpÀbhikÀmo gandharvÀn_strÁkÀmo 'psara urvaÌÁm
02030063 ÀdhipatyakÀmaÏ sarveÍÀÎ yajeta parameÍÊhinam
02030071 yajÈaÎ yajedyaÌaskÀmaÏ koÌakÀmaÏ pracetasam
02030073 vidyÀkÀmastu giriÌaÎ dÀmpatyÀrtha umÀÎ satÁm
02030081 dharmÀrtha uttamaÌlokaÎ tantuÏ tanvan_pitn_yajet
02030083 rakÍÀkÀmaÏ puÉyajanÀn_ojaskÀmo marudgaÉÀn
02030091 rÀjyakÀmo manÂn_devÀn_nirÃtiÎ tvabhicaran_yajet
02030093 kÀmakÀmo yajet_somam_akÀmaÏ puruÍaÎ param
02030101 akÀmaÏ sarvakÀmo vÀ mokÍakÀma udÀradhÁÏ
02030103 tÁvreÉa bhaktiyogena yajeta puruÍaÎ param
02030111 etÀvÀn_eva yajatÀm_iha niÏÌreyasodayaÏ
02030113 bhagavatyacalo bhÀvo yadbhÀgavatasaÇgataÏ
02030121 jÈÀnaÎ yadÀpratinivÃttaguÉormicakram
02030122 ÀtmaprasÀda uta yatra guÉeÍvasaÇgaÏ
02030123 kaivalyasammatapathastvatha bhaktiyogaÏ
02030124 ko nirvÃto harikathÀsu ratiÎ na kuryÀt
02030130 Ìaunaka uvÀca
02030131 ityabhivyÀhÃtaÎ rÀjÀ niÌamya bharatarÍabhaÏ
02030133 kim_anyat_pÃÍÊavÀn_bhÂyo vaiyÀsakim_ÃÍiÎ kavim
02030141 etac_chuÌrÂÍatÀÎ vidvan_sÂta no 'rhasi bhÀÍitum
02030143 kathÀ harikathodarkÀÏ satÀÎ syuÏ sadasi dhruvam
02030151 sa vai bhÀgavato rÀjÀ pÀÉËaveyo mahÀrathaÏ
02030153 bÀlakrÁËanakaiÏ krÁËan_kÃÍÉakrÁËÀÎ ya Àdade
02030161 vaiyÀsakiÌca bhagavÀn_vÀsudevaparÀyaÉaÏ
02030163 urugÀyaguÉodÀrÀÏ satÀÎ syurhi samÀgame
02030171 Àyurharati vai puÎsÀm_udyann_astaÎ ca yann_asau
02030173 tasyarte yatkÍaÉo nÁta uttamaÌlokavÀrtayÀ
02030181 taravaÏ kiÎ na jÁvanti bhastrÀÏ kiÎ na Ìvasantyuta
02030183 na khÀdanti na mehanti kiÎ grÀme paÌavo 'pare
02030191 ÌvaviËvarÀhoÍÊrakharaiÏ saÎstutaÏ puruÍaÏ paÌuÏ
02030193 na yatkarÉapathopeto jÀtu nÀma gadÀgrajaÏ
02030201 bile batorukramavikramÀn_ye na ÌÃÉvataÏ karÉapuÊe narasya
02030203 jihvÀsatÁ dÀrdurikeva sÂta na copagÀyatyurugÀyagÀthÀÏ
02030211 bhÀraÏ paraÎ paÊÊakirÁÊajuÍÊam_apyuttamÀÇgaÎ na namen_mukundam
02030213 ÌÀvau karau no kurute saparyÀÎ harerlasatkÀÈcanakaÇkaÉau vÀ
02030221 barhÀyite te nayane narÀÉÀÎ liÇgÀni viÍÉorna nirÁkÍato ye
02030223 pÀdau nÃÉÀÎ tau drumajanmabhÀjau kÍetrÀÉi nÀnuvrajato hareryau
02030231 jÁvaÈ_chavo bhÀgavatÀÇghrireÉuÎ na jÀtu martyo 'bhilabheta yastu
02030233 ÌrÁviÍÉupadyÀ manujastulasyÀÏ ÌvasaÈ_chavo yastu na veda gandham
02030241 tadaÌmasÀraÎ hÃdayaÎ batedaÎ yadgÃhyamÀÉairharinÀmadheyaiÏ
02030243 na vikriyetÀtha yadÀ vikÀro netre jalaÎ gÀtraruheÍu harÍaÏ
02030251 athÀbhidhehyaÇga mano'nukÂlaÎ prabhÀÍase bhÀgavatapradhÀnaÏ
02030253 yadÀha vaiyÀsakirÀtmavidyÀ viÌÀrado nÃpatiÎ sÀdhu pÃÍÊaÏ
02040010 sÂta uvÀca
02040011 vaiyÀsakeriti vacastattvaniÌcayam_ÀtmanaÏ
02040013 upadhÀrya matiÎ kÃÍÉe auttareyaÏ satÁÎ vyadhÀt
02040021 ÀtmajÀyÀsutÀgÀra paÌudraviÉabandhuÍu
02040023 rÀjye cÀvikale nityaÎ virÂËhÀÎ mamatÀÎ jahau
02040031 papraccha cemam_evÀrthaÎ yan_mÀÎ pÃcchatha sattamÀÏ
02040033 kÃÍÉÀnubhÀvaÌravaÉe ÌraddadhÀno mahÀmanÀÏ
02040041 saÎsthÀÎ vijÈÀya sannyasya karma traivargikaÎ ca yat
02040043 vÀsudeve bhagavati ÀtmabhÀvaÎ dÃËhaÎ gataÏ
02040050 rÀjovÀca
02040051 samÁcÁnaÎ vaco brahman_sarvajÈasya tavÀnagha
02040053 tamo viÌÁryate mahyaÎ hareÏ kathayataÏ kathÀm
02040061 bhÂya eva vivitsÀmi bhagavÀn_ÀtmamÀyayÀ
02040063 yathedaÎ sÃjate viÌvaÎ durvibhÀvyam_adhÁÌvaraiÏ
02040071 yathÀ gopÀyati vibhuryathÀ saÎyacchate punaÏ
02040073 yÀÎ yÀÎ Ìaktim_upÀÌritya puruÌaktiÏ paraÏ pumÀn
02040075 ÀtmÀnaÎ krÁËayan_krÁËan_karoti vikaroti ca
02040081 nÂnaÎ bhagavato brahman_hareradbhutakarmaÉaÏ
02040083 durvibhÀvyam_ivÀbhÀti kavibhiÌcÀpi ceÍÊitam
02040091 yathÀ guÉÀÎstu prakÃteryugapat_kramaÌo 'pi vÀ
02040093 bibharti bhÂriÌastvekaÏ kurvan_karmÀÉi janmabhiÏ
02040101 vicikitsitam_etan_me bravÁtu bhagavÀn_yathÀ
02040103 ÌÀbde brahmaÉi niÍÉÀtaÏ parasmiÎÌca bhavÀn_khalu
02040110 sÂta uvÀca
02040111 ityupÀmantrito rÀjÈÀ guÉÀnukathane hareÏ
02040113 hÃÍÁkeÌam_anusmÃtya prativaktuÎ pracakrame
02040120 ÌrÁÌuka uvÀca
02040121 namaÏ parasmai puruÍÀya bhÂyase sadudbhavasthÀnanirodhalÁlayÀ
02040123 gÃhÁtaÌaktitritayÀya dehinÀm_antarbhavÀyÀnupalakÍyavartmane
02040131 bhÂyo namaÏ sadvÃjinacchide 'satÀm_asambhavÀyÀkhilasattvamÂrtaye
02040133 puÎsÀÎ punaÏ pÀramahaÎsya ÀÌrame vyavasthitÀnÀm_anumÃgyadÀÌuÍe
02040141 namo namaste 'stvÃÍabhÀya sÀtvatÀÎ vidÂrakÀÍÊhÀya muhuÏ kuyoginÀm
02040143 nirastasÀmyÀtiÌayena rÀdhasÀ svadhÀmani brahmaÉi raÎsyate namaÏ
02040151 yatkÁrtanaÎ yatsmaraÉaÎ yadÁkÍaÉaÎ yadvandanaÎ yacchravaÉaÎ yadarhaÉam
02040153 lokasya sadyo vidhunoti kalmaÍaÎ tasmai subhadraÌravase namo namaÏ
02040161 vicakÍaÉÀ yaccaraÉopasÀdanÀt_saÇgaÎ vyudasyobhayato 'ntarÀtmanaÏ
02040163 vindanti hi brahmagatiÎ gataklamÀstasmai subhadraÌravase namo namaÏ
02040171 tapasvino dÀnaparÀ yaÌasvino manasvino mantravidaÏ sumaÇgalÀÏ
02040173 kÍemaÎ na vindanti vinÀ yadarpaÉaÎ tasmai subhadraÌravase namo namaÏ
02040181 kirÀtahÂÉÀndhrapulindapulkaÌÀ ÀbhÁraÌumbhÀ yavanÀÏ khasÀdayaÏ
02040183 ye 'nye ca pÀpÀ yadapÀÌrayÀÌrayÀÏ Ìudhyanti tasmai prabhaviÍÉave namaÏ
02040191 sa eÍa ÀtmÀtmavatÀm_adhÁÌvarastrayÁmayo dharmamayastapomayaÏ
02040193 gatavyalÁkairajaÌaÇkarÀdibhirvitarkyaliÇgo bhagavÀn_prasÁdatÀm
02040201 ÌriyaÏ patiryajÈapatiÏ prajÀpatirdhiyÀÎ patirlokapatirdharÀpatiÏ
02040203 patirgatiÌcÀndhakavÃÍÉisÀtvatÀÎ prasÁdatÀÎ me bhagavÀn_satÀÎ patiÏ
02040211 yadaÇghryabhidhyÀnasamÀdhidhautayÀ dhiyÀnupaÌyanti hi tattvam_ÀtmanaÏ
02040213 vadanti caitat_kavayo yathÀrucaÎ sa me mukundo bhagavÀn_prasÁdatÀm
02040221 pracoditÀ yena purÀ sarasvatÁ vitanvatÀjasya satÁÎ smÃtiÎ hÃdi
02040223 svalakÍaÉÀ prÀdurabhÂt_kilÀsyataÏ sa me ÃÍÁÉÀm_ÃÍabhaÏ prasÁdatÀm
02040231 bhÂtairmahadbhirya imÀÏ puro vibhurnirmÀya Ìete yadamÂÍu pÂruÍaÏ
02040233 bhuÇkte guÉÀn_ÍoËaÌa ÍoËaÌÀtmakaÏ so 'laÇkÃÍÁÍÊa bhagavÀn_vacÀÎsi me
02040241 namastasmai bhagavate vÀsudevÀya vedhase
02040243 papurjÈÀnam_ayaÎ saumyÀ yanmukhÀmburuhÀsavam
02040251 etadevÀtmabh rÀjan_nÀradÀya vipÃcchate
02040253 vedagarbho 'bhyadhÀt_sÀkÍÀdyadÀha harirÀtmanaÏ
02050010 nÀrada uvÀca
02050011 devadeva namaste 'stu bhÂtabhÀvana pÂrvaja
02050013 tadvijÀnÁhi yaj_jÈÀnam_ÀtmatattvanidarÌanam
02050021 yadrÂpaÎ yadadhiÍÊhÀnaÎ yataÏ sÃÍÊam_idaÎ prabho
02050023 yat_saÎsthaÎ yat_paraÎ yac_ca tat_tattvaÎ vada tattvataÏ
02050031 sarvaÎ hyetadbhavÀn_veda bhÂtabhavyabhavatprabhuÏ
02050033 karÀmalakavadviÌvaÎ vijÈÀnÀvasitaÎ tava
02050041 yadvijÈÀno yadÀdhÀro yatparastvaÎ yadÀtmakaÏ
02050043 ekaÏ sÃjasi bhÂtÀni bhÂtairevÀtmamÀyayÀ
02050051 Àtman_bhÀvayase tÀni na parÀbhÀvayan_svayam
02050053 ÀtmaÌaktim_avaÍÊabhya ÂrÉanÀbhirivÀklamaÏ
02050061 nÀhaÎ veda paraÎ hyasmin_nÀparaÎ na samaÎ vibho
02050063 nÀmarÂpaguÉairbhÀvyaÎ sadasat_kiÈcidanyataÏ
02050071 sa bhavÀn_acaradghoraÎ yat_tapaÏ susamÀhitaÏ
02050073 tena khedayase nastvaÎ parÀÌaÇkÀÎ ca yacchasi
02050081 etan_me pÃcchataÏ sarvaÎ sarvajÈa sakaleÌvara
02050083 vijÀnÁhi yathaivedam_ahaÎ budhye 'nuÌÀsitaÏ
02050090 brahmovÀca
02050091 samyak_kÀruÉikasyedaÎ vatsa te vicikitsitam
02050093 yadahaÎ coditaÏ saumya bhagavadvÁryadarÌane
02050101 nÀnÃtaÎ tava tac_cÀpi yathÀ mÀÎ prabravÁÍi bhoÏ
02050103 avijÈÀya paraÎ matta etÀvat_tvaÎ yato hi me
02050111 yena svarociÍÀ viÌvaÎ rocitaÎ rocayÀmyaham
02050113 yathÀrko 'gniryathÀ somo yatharkÍagrahatÀrakÀÏ
02050121 tasmai namo bhagavate vÀsudevÀya dhÁmahi
02050123 yanmÀyayÀ durjayayÀ mÀÎ vadanti jagadgurum
02050131 vilajjamÀnayÀ yasya sthÀtum_ÁkÍÀpathe 'muyÀ
02050133 vimohitÀ vikatthante mamÀham_iti durdhiyaÏ
02050141 dravyaÎ karma ca kÀlaÌca svabhÀvo jÁva eva ca
02050143 vÀsudevÀt_paro brahman_na cÀnyo 'rtho 'sti tattvataÏ
02050151 nÀrÀyaÉaparÀ vedÀ devÀ nÀrÀyaÉÀÇgajÀÏ
02050153 nÀrÀyaÉaparÀ lokÀ nÀrÀyaÉaparÀ makhÀÏ
02050161 nÀrÀyaÉaparo yogo nÀrÀyaÉaparaÎ tapaÏ
02050163 nÀrÀyaÉaparaÎ jÈÀnaÎ nÀrÀyaÉaparÀ gatiÏ
02050171 tasyÀpi draÍÊurÁÌasya kÂÊasthasyÀkhilÀtmanaÏ
02050173 sÃjyaÎ sÃjÀmi sÃÍÊo 'ham_ÁkÍayaivÀbhicoditaÏ
02050181 sattvaÎ rajastama iti nirguÉasya guÉÀstrayaÏ
02050183 sthitisarganirodheÍu gÃhÁtÀ mÀyayÀ vibhoÏ
02050191 kÀryakÀraÉakartÃtve dravyajÈÀnakriyÀÌrayÀÏ
02050193 badhnanti nityadÀ muktaÎ mÀyinaÎ puruÍaÎ guÉÀÏ
02050201 sa eÍa bhagavÀÎl_liÇgaistribhiretairadhokÍajaÏ
02050203 svalakÍitagatirbrahman_sarveÍÀÎ mama ceÌvaraÏ
02050211 kÀlaÎ karma svabhÀvaÎ ca mÀyeÌo mÀyayÀ svayÀ
02050213 Àtman_yadÃcchayÀ prÀptaÎ vibubhÂÍurupÀdade
02050221 kÀlÀdguÉavyatikaraÏ pariÉÀmaÏ svabhÀvataÏ
02050223 karmaÉo janma mahataÏ puruÍÀdhiÍÊhitÀdabhÂt
02050231 mahatastu vikurvÀÉÀdrajaÏsattvopabÃÎhitÀt
02050233 tamaÏpradhÀnastvabhavaddravyajÈÀnakriyÀtmakaÏ
02050241 so 'haÇkÀra iti prokto vikurvan_samabhÂt_tridhÀ
02050243 vaikÀrikastaijasaÌca tÀmasaÌceti yadbhidÀ
02050245 dravyaÌaktiÏ kriyÀÌaktirjÈÀnaÌaktiriti prabho
02050251 tÀmasÀdapi bhÂtÀdervikurvÀÉÀdabhÂn_nabhaÏ
02050253 tasya mÀtrÀ guÉaÏ Ìabdo liÇgaÎ yaddraÍÊÃdÃÌyayoÏ
02050261 nabhaso 'tha vikurvÀÉÀdabhÂt_sparÌaguÉo 'nilaÏ
02050263 parÀnvayÀc_chabdavÀÎÌca prÀÉa ojaÏ saho balam
02050271 vÀyorapi vikurvÀÉÀt_kÀlakarmasvabhÀvataÏ
02050273 udapadyata tejo vai rÂpavat_sparÌaÌabdavat
02050281 tejasastu vikurvÀÉÀdÀsÁdambho rasÀtmakam
02050283 rÂpavat_sparÌavac_cÀmbho ghoÍavac_ca parÀnvayÀt
02050291 viÌeÍastu vikurvÀÉÀdambhaso gandhavÀn_abhÂt
02050293 parÀnvayÀdrasasparÌa ÌabdarÂpaguÉÀnvitaÏ
02050301 vaikÀrikÀn_mano jajÈe devÀ vaikÀrikÀ daÌa
02050303 digvÀtÀrkapraceto 'Ìvi vahnÁndropendramitrakÀÏ
02050311 taijasÀt_tu vikurvÀÉÀdindriyÀÉi daÌÀbhavan
02050313 jÈÀnaÌaktiÏ kriyÀÌaktirbuddhiÏ prÀÉaÌca taijasau
02050315 ÌrotraÎ tvagghrÀÉadÃgjihvÀ vÀgdormeËhrÀÇghripÀyavaÏ
02050321 yadaite 'saÇgatÀ bhÀvÀ bhÂtendriyamanoguÉÀÏ
02050323 yadÀyatananirmÀÉe na Ìekurbrahmavittama
02050331 tadÀ saÎhatya cÀnyonyaÎ bhagavacchakticoditÀÏ
02050333 sadasattvam_upÀdÀya cobhayaÎ sasÃjurhyadaÏ
02050341 varÍapÂgasahasrÀnte tadaÉËam_udake Ìayam
02050343 kÀlakarmasvabhÀvastho jÁvo ÈjÁvam_ajÁvayat
02050351 sa eva puruÍastasmÀdaÉËaÎ nirbhidya nirgataÏ
02050353 sahasrorvaÇghribÀhvakÍaÏ sahasrÀnanaÌÁrÍavÀn
02050361 yasyehÀvayavairlokÀn_kalpayanti manÁÍiÉaÏ
02050363 kaÊyÀdibhiradhaÏ sapta saptordhvaÎ jaghanÀdibhiÏ
02050371 puruÍasya mukhaÎ brahma kÍatram_etasya bÀhavaÏ
02050373 ÂrvorvaiÌyo bhagavataÏ padbhyÀÎ ÌÂdro vyajÀyata
02050381 bhÂrlokaÏ kalpitaÏ padbhyÀÎ bhuvarloko 'sya nÀbhitaÏ
02050383 hÃdÀ svarloka urasÀ maharloko mahÀtmanaÏ
02050391 grÁvÀyÀÎ janaloko 'sya tapolokaÏ stanadvayÀt
02050393 mÂrdhabhiÏ satyalokastu brahmalokaÏ sanÀtanaÏ
02050401 tatkaÊyÀÎ cÀtalaÎ kÆptam_ÂrubhyÀÎ vitalaÎ vibhoÏ
02050403 jÀnubhyÀÎ sutalaÎ ÌuddhaÎ jaÇghÀbhyÀÎ tu talÀtalam
02050411 mahÀtalaÎ tu gulphÀbhyÀÎ prapadÀbhyÀÎ rasÀtalam
02050413 pÀtÀlaÎ pÀdatalata iti lokamayaÏ pumÀn
02050421 bhÂrlokaÏ kalpitaÏ padbhyÀÎ bhuvarloko 'sya nÀbhitaÏ
02050423 svarlokaÏ kalpito mÂrdhnÀ iti vÀ lokakalpanÀ
02060010 brahmovÀca
02060011 vÀcÀÎ vahnermukhaÎ kÍetraÎ chandasÀÎ sapta dhÀtavaÏ
02060013 havyakavyÀmÃtÀnnÀnÀÎ jihvÀ sarvarasasya ca
02060021 sarvÀsÂnÀÎ ca vÀyoÌca tannÀse paramÀyaÉe
02060023 aÌvinoroÍadhÁnÀÎ ca ghrÀÉo modapramodayoÏ
02060031 rÂpÀÉÀÎ tejasÀÎ cakÍurdivaÏ sÂryasya cÀkÍiÉÁ
02060033 karÉau diÌÀÎ ca tÁrthÀnÀÎ Ìrotram_ÀkÀÌaÌabdayoÏ
02060035 tadgÀtraÎ vastusÀrÀÉÀÎ saubhagasya ca bhÀjanam
02060041 tvag_asya sparÌavÀyoÌca sarvamedhasya caiva hi
02060043 romÀÉyudbhijjajÀtÁnÀÎ yairvÀ yajÈastu sambhÃtaÏ
02060051 keÌaÌmaÌrunakhÀnyasya ÌilÀlohÀbhravidyutÀm
02060053 bÀhavo lokapÀlÀnÀÎ prÀyaÌaÏ kÍemakarmaÉÀm
02060061 vikramo bhÂrbhuvaÏ svaÌca kÍemasya ÌaraÉasya ca
02060063 sarvakÀmavarasyÀpi hareÌcaraÉa Àspadam
02060071 apÀÎ vÁryasya sargasya parjanyasya prajÀpateÏ
02060073 puÎsaÏ ÌiÌna upasthastu prajÀtyÀnandanirvÃteÏ
02060081 pÀyuryamasya mitrasya parimokÍasya nÀrada
02060083 hiÎsÀyÀ nirÃtermÃtyornirayasya gudaÎ smÃtaÏ
02060091 parÀbhÂteradharmasya tamasaÌcÀpi paÌcimaÏ
02060093 nÀËyo nadanadÁnÀÎ ca gotrÀÉÀm_asthisaÎhatiÏ
02060101 avyaktarasasindhÂnÀÎ bhÂtÀnÀÎ nidhanasya ca
02060103 udaraÎ viditaÎ puÎso hÃdayaÎ manasaÏ padam
02060111 dharmasya mama tubhyaÎ ca kumÀrÀÉÀÎ bhavasya ca
02060113 vijÈÀnasya ca sattvasya parasyÀtmÀ parÀyaÉam
02060121 ahaÎ bhavÀn_bhavaÌcaiva ta ime munayo 'grajÀÏ
02060123 surÀsuranarÀ nÀgÀÏ khagÀ mÃgasarÁsÃpÀÏ
02060131 gandharvÀpsaraso yakÍÀ rakÍobhÂtagaÉoragÀÏ
02060133 paÌavaÏ pitaraÏ siddhÀ vidyÀdhrÀÌcÀraÉÀ drumÀÏ
02060141 anye ca vividhÀ jÁvÀjalasthalanabhaukasaÏ
02060143 graharkÍaketavastÀrÀstaËitaÏ stanayitnavaÏ
02060151 sarvaÎ puruÍa evedaÎ bhÂtaÎ bhavyaÎ bhavac_ca yat
02060153 tenedam_ÀvÃtaÎ viÌvaÎ vitastim_adhitiÍÊhati
02060161 svadhiÍÉyaÎ pratapan_prÀÉo bahiÌca pratapatyasau
02060163 evaÎ virÀjaÎ pratapaÎstapatyantarbahiÏ pumÀn
02060171 so 'mÃtasyÀbhayasyeÌo martyam_annaÎ yadatyagÀt
02060173 mahimaiÍa tato brahman_puruÍasya duratyayaÏ
02060181 pÀdeÍu sarvabhÂtÀni puÎsaÏ sthitipado viduÏ
02060183 amÃtaÎ kÍemam_abhayaÎ trimÂrdhno 'dhÀyi mÂrdhasu
02060191 pÀdÀstrayo bahiÌcÀsann_aprajÀnÀÎ ya ÀÌramÀÏ
02060193 antastrilokyÀstvaparo gÃhamedho 'bÃhadvrataÏ
02060201 sÃtÁ vicakrame viÌvam_sÀÌanÀnaÌane ubhe
02060203 yadavidyÀ ca vidyÀ ca puruÍastÂbhayÀÌrayaÏ
02060211 yasmÀdaÉËaÎ virÀËjajÈe bhÂtendriyaguÉÀtmakaÏ
02060213 taddravyam_atyagÀdviÌvaÎ gobhiÏ sÂrya ivÀtapan
02060221 yadÀsya nÀbhyÀn_nalinÀdaham_ÀsaÎ mahÀtmanaÏ
02060223 nÀvidaÎ yajÈasambhÀrÀn_puruÍÀvayavÀn_Ãte
02060231 teÍu yajÈasya paÌavaÏ savanaspatayaÏ kuÌÀÏ
02060233 idaÎ ca devayajanaÎ kÀlaÌcoruguÉÀnvitaÏ
02060241 vastÂnyoÍadhayaÏ snehÀ rasalohamÃdo jalam
02060243 Ãco yajÂÎÍi sÀmÀni cÀturhotraÎ ca sattama
02060251 nÀmadheyÀni mantrÀÌca dakÍiÉÀÌca vratÀni ca
02060253 devatÀnukramaÏ kalpaÏ saÇkalpastantram_eva ca
02060261 gatayo matayaÌcaiva prÀyaÌcittaÎ samarpaÉam
02060263 puruÍÀvayavairete sambhÀrÀÏ sambhÃtÀ mayÀ
02060271 iti sambhÃtasambhÀraÏ puruÍÀvayavairaham
02060273 tam_eva puruÍaÎ yajÈaÎ tenaivÀyajam_ÁÌvaram
02060281 tataste bhrÀtara ime prajÀnÀÎ patayo nava
02060283 ayajan_vyaktam_avyaktaÎ puruÍaÎ susamÀhitÀÏ
02060291 tataÌca manavaÏ kÀle Ájire ÃÍayo 'pare
02060293 pitaro vibudhÀ daityÀ manuÍyÀÏ kratubhirvibhum
02060301 nÀrÀyaÉe bhagavati tadidaÎ viÌvam_Àhitam
02060303 gÃhÁtamÀyoruguÉaÏ sargÀdÀvaguÉaÏ svataÏ
02060311 sÃjÀmi tanniyukto 'haÎ haro harati tadvaÌaÏ
02060313 viÌvaÎ puruÍarÂpeÉa paripÀti triÌaktidhÃk
02060321 iti te 'bhihitaÎ tÀta yathedam_anupÃcchasi
02060323 nÀnyadbhagavataÏ kiÈcidbhÀvyaÎ sadasadÀtmakam
02060331 na bhÀratÁ me 'Çga mÃÍopalakÍyate na vai kvacin_me manaso mÃÍÀ gatiÏ
02060333 na me hÃÍÁkÀÉi patantyasatpathe yan_me hÃdautkaÉÊhyavatÀ dhÃto hariÏ
02060341 so 'haÎ samÀmnÀyamayastapomayaÏ prajÀpatÁnÀm_abhivanditaÏ patiÏ
02060343 ÀsthÀya yogaÎ nipuÉaÎ samÀhitastaÎ nÀdhyagacchaÎ yata ÀtmasambhavaÏ
02060351 nato 'smyahaÎ taccaraÉaÎ samÁyuÍÀÎ bhavacchidaÎ svastyayanaÎ sumaÇgalam
02060353 yo hyÀtmamÀyÀvibhavaÎ sma paryagÀd_yathÀ nabhaÏ svÀntam_athÀpare kutaÏ
02060361 nÀhaÎ na yÂyaÎ yadÃtÀÎ gatiÎ vidur_na vÀmadevaÏ kim_utÀpare surÀÏ
02060363 tanmÀyayÀ mohitabuddhayastvidaÎ vinirmitaÎ cÀtmasamaÎ vicakÍmahe
02060371 yasyÀvatÀrakarmÀÉi gÀyanti hyasmadÀdayaÏ
02060373 na yaÎ vidanti tattvena tasmai bhagavate namaÏ
02060381 sa eÍa ÀdyaÏ puruÍaÏ kalpe kalpe sÃjatyajaÏ
02060383 ÀtmÀtmanyÀtmanÀtmÀnaÎ sa saÎyacchati pÀti ca
02060391 viÌuddhaÎ kevalaÎ jÈÀnaÎ pratyak_samyag_avasthitam
02060393 satyaÎ pÂrÉam_anÀdyantaÎ nirguÉaÎ nityam_advayam
02060401 ÃÍe vidanti munayaÏ praÌÀntÀtmendriyÀÌayÀÏ
02060403 yadÀ tadevÀsattarkaistirodhÁyeta viplutam
02060411 Àdyo 'vatÀraÏ puruÍaÏ parasya kÀlaÏ svabhÀvaÏ sadasanmanaÌca
02060413 dravyaÎ vikÀro guÉa indriyÀÉi virÀÊ_svarÀÊ_sthÀsnu cariÍÉu bhÂmnaÏ
02060421 ahaÎ bhavo yajÈa ime prajeÌÀ dakÍÀdayo ye bhavadÀdayaÌca
02060423 svarlokapÀlÀÏ khagalokapÀlÀ nÃlokapÀlÀstalalokapÀlÀÏ
02060431 gandharvavidyÀdharacÀraÉeÌÀ ye yakÍarakÍoraganÀganÀthÀÏ
02060433 ye vÀ ÃÍÁÉÀm_ÃÍabhÀÏ pitÉÀÎ daityendrasiddheÌvaradÀnavendrÀÏ
02060435 anye ca ye pretapiÌÀcabhÂta kÂÍmÀÉËayÀdomÃgapakÍyadhÁÌÀÏ
02060441 yat_kiÈca loke bhagavan_mahasvad_ojaÏsahasvadbalavat_kÍamÀvat
02060443 ÌrÁhrÁvibhÂtyÀtmavadadbhutÀrÉaÎ tattvaÎ paraÎ rÂpavadasvarÂpam
02060451 prÀdhÀnyato yÀn_ÃÍa Àmananti lÁlÀvatÀrÀn_puruÍasya bhÂmnaÏ
02060453 ÀpÁyatÀÎ karÉakaÍÀyaÌoÍÀn_anukramiÍye ta imÀn_supeÌÀn
02070010 brahmovÀca
02070011 yatrodyataÏ kÍititaloddharaÉÀya bibhrat
02070012 krauËÁÎ tanuÎ sakalayajÈamayÁm_anantaÏ
02070013 antarmahÀrÉava upÀgatam_ÀdidaityaÎ
02070014 taÎ daÎÍÊrayÀdrim_iva vajradharo dadÀra
02070021 jÀto rucerajanayat_suyamÀn_suyajÈa
02070022 ÀkÂtisÂnuramarÀn_atha dakÍiÉÀyÀm
02070023 lokatrayasya mahatÁm_aharadyadÀrtiÎ
02070024 svÀyambhuvena manunÀ harirityanÂktaÏ
02070031 jajÈe ca kardamagÃhe dvija devahÂtyÀÎ
02070032 strÁbhiÏ samaÎ navabhirÀtmagatiÎ svamÀtre
02070033 Âce yayÀtmaÌamalaÎ guÉasaÇgapaÇkam
02070034 asmin_vidhÂya kapilasya gatiÎ prapede
02070041 atrerapatyam_abhikÀÇkÍata Àha tuÍÊo
02070042 datto mayÀham_iti yadbhagavÀn_sa dattaÏ
02070043 yatpÀdapaÇkajaparÀgapavitradehÀ
02070044 yogarddhim_ÀpurubhayÁÎ yaduhaihayÀdyÀÏ
02070051 taptaÎ tapo vividhalokasisÃkÍayÀ me
02070052 Àdau sanÀt_svatapasaÏ sa catuÏsano 'bhÂt
02070053 prÀkkalpasamplavavinaÍÊam_ihÀtmatattvaÎ
02070054 samyag_jagÀda munayo yadacakÍatÀtman
02070061 dharmasya dakÍaduhitaryajaniÍÊa mÂrtyÀÎ
02070062 nÀrÀyaÉo nara iti svatapaÏprabhÀvaÏ
02070063 dÃÍÊvÀtmano bhagavato niyamÀvalopaÎ
02070064 devyastvanaÇgapÃtanÀ ghaÊituÎ na ÌekuÏ
02070071 kÀmaÎ dahanti kÃtino nanu roÍadÃÍÊyÀ
02070072 roÍaÎ dahantam_uta te na dahantyasahyam
02070073 so 'yaÎ yadantaram_alaÎ praviÌan_bibheti
02070074 kÀmaÏ kathaÎ nu punarasya manaÏ Ìrayeta
02070081 viddhaÏ sapatnyuditapatribhiranti rÀjÈo
02070082 bÀlo 'pi sann_upagatastapase vanÀni
02070083 tasmÀ adÀddhruvagatiÎ gÃÉate prasanno
02070084 divyÀÏ stuvanti munayo yaduparyadhastÀt
02070091 yadvenam_utpathagataÎ dvijavÀkyavajra
02070092 niÍpluÍÊapauruÍabhagaÎ niraye patantam
02070093 trÀtvÀrthito jagati putrapadaÎ ca lebhe
02070094 dugdhÀ vasÂni vasudhÀ sakalÀni yena
02070101 nÀbherasÀvÃÍabha Àsa sudevisÂnur
02070102 yo vai cacÀra samadÃg_jaËayogacaryÀm
02070103 yat_pÀramahaÎsyam_ÃÍayaÏ padam_Àmananti
02070104 svasthaÏ praÌÀntakaraÉaÏ parimuktasaÇgaÏ
02070111 satre mamÀsa bhagavÀn_hayaÌÁraÍÀtho
02070112 sÀkÍÀt_sa yajÈapuruÍastapanÁyavarÉaÏ
02070113 chandomayo makhamayo 'khiladevatÀtmÀ
02070114 vÀco babhÂvuruÌatÁÏ Ìvasato 'sya nastaÏ
02070121 matsyo yugÀntasamaye manunopalabdhaÏ
02070122 kÍoÉÁmayo nikhilajÁvanikÀyaketaÏ
02070123 visraÎsitÀn_urubhaye salile mukhÀn_me
02070124 ÀdÀya tatra vijahÀra ha vedamÀrgÀn
02070131 kÍÁrodadhÀvamaradÀnavayÂthapÀnÀm
02070132 unmathnatÀm_amÃtalabdhaya ÀdidevaÏ
02070133 pÃÍÊhena kacchapavapurvidadhÀra gotraÎ
02070134 nidrÀkÍaÉo 'driparivartakaÍÀÉakaÉËÂÏ
02070141 traipiÍÊaporubhayahÀ sa nÃsiÎharÂpaÎ
02070142 kÃtvÀ bhramadbhrukuÊidaÎÍÊrakarÀlavaktram
02070143 daityendram_ÀÌu gadayÀbhipatantam_ÀrÀd
02070144 Ârau nipÀtya vidadÀra nakhaiÏ sphurantam
02070151 antaÏsarasyurubalena pade gÃhÁto
02070152 grÀheÉa yÂthapatirambujahasta ÀrtaÏ
02070153 Àhedam_ÀdipuruÍÀkhilalokanÀtha
02070154 tÁrthaÌravaÏ ÌravaÉamaÇgalanÀmadheya
02070161 ÌrutvÀ haristam_araÉÀrthinam_aprameyaÌ
02070162 cakrÀyudhaÏ patagarÀjabhujÀdhirÂËhaÏ
02070163 cakreÉa nakravadanaÎ vinipÀÊya tasmÀd
02070164 dhaste pragÃhya bhagavÀn_kÃpayojjahÀra
02070171 jyÀyÀn_guÉairavarajo 'pyaditeÏ sutÀnÀÎ
02070172 lokÀn_vicakrama imÀn_yadathÀdhiyajÈaÏ
02070173 kÍmÀÎ vÀmanena jagÃhe tripadacchalena
02070174 yÀcÈÀm_Ãte pathi caran_prabhubhirna cÀlyaÏ
02070181 nÀrtho balerayam_urukramapÀdaÌaucam
02070182 ÀpaÏ ÌikhÀdhÃtavato vibudhÀdhipatyam
02070183 yo vai pratiÌrutam_Ãte na cikÁrÍadanyad
02070184 ÀtmÀnam_aÇga manasÀ haraye 'bhimene
02070191 tubhyaÎ ca nÀrada bhÃÌaÎ bhagavÀn_vivÃddha
02070192 bhÀvena sÀdhu parituÍÊa uvÀca yogam
02070193 jÈÀnaÎ ca bhÀgavatam_ÀtmasatattvadÁpaÎ
02070194 yadvÀsudevaÌaraÉÀ viduraÈjasaiva
02070201 cakraÎ ca dikÍvavihataÎ daÌasu svatejo
02070202 manvantareÍu manuvaÎÌadharo bibharti
02070203 duÍÊeÍu rÀjasu damaÎ vyadadhÀt_svakÁrtiÎ
02070204 satye tripÃÍÊha uÌatÁÎ prathayaÎÌcaritraiÏ
02070211 dhanvantariÌca bhagavÀn_svayam_eva kÁrtir
02070212 nÀmnÀ nÃÉÀÎ pururujÀÎ ruja ÀÌu hanti
02070213 yajÈe ca bhÀgam_amÃtÀyuravÀvarundha
02070214 ÀyuÍyavedam_anuÌÀstyavatÁrya loke
02070221 kÍatraÎ kÍayÀya vidhinopabhÃtaÎ mahÀtmÀ
02070222 brahmadhrug_ujjhitapathaÎ narakÀrtilipsu
02070223 uddhantyasÀvavanikaÉÊakam_ugravÁryas
02070224 triÏsaptakÃtva urudhÀraparaÌvadhena
02070231 asmatprasÀdasumukhaÏ kalayÀ kaleÌa
02070232 ikÍvÀkuvaÎÌa avatÁrya gurornideÌe
02070233 tiÍÊhan_vanaÎ sadayitÀnuja ÀviveÌa
02070234 yasmin_virudhya daÌakandhara Àrtim_Àrcchat
02070241 yasmÀ adÀdudadhirÂËhabhayÀÇgavepo
02070242 mÀrgaÎ sapadyaripuraÎ haravaddidhakÍoÏ
02070243 dÂre suhÃnmathitaroÍasuÌoÉadÃÍÊyÀ
02070244 tÀtapyamÀnamakaroraganakracakraÏ
02070251 vakÍaÏsthalasparÌarugnamahendravÀha
02070252 dantairviËambitakakubjuÍa ÂËhahÀsam
02070253 sadyo 'subhiÏ saha vineÍyati dÀrahartur
02070254 visphÂrjitairdhanuÍa uccarato 'dhisainye
02070261 bhÂmeÏ suretaravarÂthavimarditÀyÀÏ
02070262 kleÌavyayÀya kalayÀ sitakÃÍÉakeÌaÏ
02070263 jÀtaÏ kariÍyati janÀnupalakÍyamÀrgaÏ
02070264 karmÀÉi cÀtmamahimopanibandhanÀni
02070271 tokena jÁvaharaÉaÎ yadulÂkikÀyÀs
02070272 traimÀsikasya ca padÀ ÌakaÊo 'pavÃttaÏ
02070273 yadriÇgatÀntaragatena divispÃÌorvÀ
02070274 unmÂlanaÎ tvitarathÀrjunayorna bhÀvyam
02070281 yadvai vraje vrajapaÌÂn_viÍatoyapÁtÀn
02070282 pÀlÀÎstvajÁvayadanugrahadÃÍÊivÃÍÊyÀ
02070283 tacchuddhaye 'tiviÍavÁryavilolajihvam
02070284 uccÀÊayiÍyaduragaÎ viharan_hradinyÀm
02070291 tat_karma divyam_iva yan_niÌi niÏÌayÀnaÎ
02070292 dÀvÀgninÀ Ìucivane paridahyamÀne
02070293 unneÍyati vrajam_ato 'vasitÀntakÀlaÎ
02070294 netre pidhÀpya sabalo 'nadhigamyavÁryaÏ
02070301 gÃhÉÁta yadyadupabandham_amuÍya mÀtÀ
02070302 ÌulbaÎ sutasya na tu tat_tadamuÍya mÀti
02070303 yaj_jÃmbhato 'sya vadane bhuvanÀni gopÁ
02070304 saÎvÁkÍya ÌaÇkitamanÀÏ pratibodhitÀsÁt
02070311 nandaÎ ca mokÍyati bhayÀdvaruÉasya pÀÌÀd
02070312 gopÀn_bileÍu pihitÀn_mayasÂnunÀ ca
02070313 ahnyÀpÃtaÎ niÌi ÌayÀnam_atiÌrameÉa
02070314 lokaÎ vikuÉÊham_upaneÍyati gokulaÎ sma
02070321 gopairmakhe pratihate vrajaviplavÀya
02070322 deve 'bhivarÍati paÌÂn_kÃpayÀ rirakÍuÏ
02070323 dhartocchilÁndhram_iva saptadinÀni sapta
02070324 varÍo mahÁdhram_anaghaikakare salÁlam
02070331 krÁËan_vane niÌi niÌÀkararaÌmigauryÀÎ
02070332 rÀsonmukhaÏ kalapadÀyatamÂrcchitena
02070333 uddÁpitasmararujÀÎ vrajabhÃdvadhÂnÀÎ
02070334 harturhariÍyati Ìiro dhanadÀnugasya
02070341 ye ca pralambakharadardurakeÌyariÍÊa
02070342 mallebhakaÎsayavanÀÏ kapipauÉËrakÀdyÀÏ
02070343 anye ca ÌÀlvakujabalvaladantavakra
02070344 saptokÍaÌambaravidÂratharukmimukhyÀÏ
02070351 ye vÀ mÃdhe samitiÌÀlina ÀttacÀpÀÏ
02070352 kÀmbojamatsyakurusÃÈjayakaikayÀdyÀÏ
02070353 yÀsyantyadarÌanam_alaÎ balapÀrthabhÁma
02070354 vyÀjÀhvayena hariÉÀ nilayaÎ tadÁyam
02070361 kÀlena mÁlitadhiyÀm_avamÃÌya nÉÀÎ
02070362 stokÀyuÍÀÎ svanigamo bata dÂrapÀraÏ
02070363 ÀvirhitastvanuyugaÎ sa hi satyavatyÀÎ
02070364 vedadrumaÎ viÊapaÌo vibhajiÍyati sma
02070371 devadviÍÀÎ nigamavartmani niÍÊhitÀnÀÎ
02070372 pÂrbhirmayena vihitÀbhiradÃÌyatÂrbhiÏ
02070373 lokÀn_ghnatÀÎ mativimoham_atipralobhaÎ
02070374 veÍaÎ vidhÀya bahu bhÀÍyata aupadharmyam
02070381 yarhyÀlayeÍvapi satÀÎ na hareÏ kathÀÏ syuÏ
02070382 pÀÍaÉËino dvijajanÀ vÃÍalÀ nÃdevÀÏ
02070383 svÀhÀ svadhÀ vaÍaËiti sma giro na yatra
02070384 ÌÀstÀ bhaviÍyati kalerbhagavÀn_yugÀnte
02070391 sarge tapo 'ham_ÃÍayo nava ye prajeÌÀÏ
02070392 sthÀne 'tha dharmamakhamanvamarÀvanÁÌÀÏ
02070393 ante tvadharmaharamanyuvaÌÀsurÀdyÀ
02070394 mÀyÀvibhÂtaya imÀÏ puruÌaktibhÀjaÏ
02070401 viÍÉornu vÁryagaÉanÀÎ katamo 'rhatÁha
02070402 yaÏ pÀrthivÀnyapi kavirvimame rajÀÎsi
02070403 caskambha yaÏ svarahasÀskhalatÀ tripÃÍÊhaÎ
02070404 yasmÀt_trisÀmyasadanÀdurukampayÀnam
02070411 nÀntaÎ vidÀmyaham_amÁ munayo 'grajÀste
02070412 mÀyÀbalasya puruÍasya kuto 'varÀ ye
02070413 gÀyan_guÉÀn_daÌaÌatÀnana ÀdidevaÏ
02070414 ÌeÍo 'dhunÀpi samavasyati nÀsya pÀram
02070421 yeÍÀÎ sa eÍa bhagavÀn_dayayedanantaÏ
02070422 sarvÀtmanÀÌritapado yadi nirvyalÁkam
02070423 te dustarÀm_atitaranti ca devamÀyÀÎ
02070424 naiÍÀÎ mamÀham_iti dhÁÏ ÌvaÌÃgÀlabhakÍye
02070431 vedÀham_aÇga paramasya hi yogamÀyÀÎ
02070432 yÂyaÎ bhavaÌca bhagavÀn_atha daityavaryaÏ
02070433 patnÁ manoÏ sa ca manuÌca tadÀtmajÀÌca
02070434 prÀcÁnabarhirÃbhuraÇga uta dhruvaÌca
02070441 ikÍvÀkurailamucukundavidehagÀdhi
02070442 raghvambarÁÍasagarÀ gayanÀhuÍÀdyÀÏ
02070443 mÀndhÀtralarkaÌatadhanvanurantidevÀ
02070444 devavrato baliramÂrttarayo dilÁpaÏ
02070451 saubharyutaÇkaÌibidevalapippalÀda
02070452 sÀrasvatoddhavaparÀÌarabhÂriÍeÉÀÏ
02070453 ye 'nye vibhÁÍaÉahanÂmadupendradatta
02070454 pÀrthÀrÍÊiÍeÉaviduraÌrutadevavaryÀÏ
02070461 te vai vidantyatitaranti ca devamÀyÀÎ
02070462 strÁÌÂdrahÂÉaÌabarÀ api pÀpajÁvÀÏ
02070463 yadyadbhutakramaparÀyaÉaÌÁlaÌikÍÀs
02070464 tiryagjanÀ api kim_u ÌrutadhÀraÉÀ ye
02070471 ÌaÌvat_praÌÀntam_abhayaÎ pratibodhamÀtraÎ
02070472 ÌuddhaÎ samaÎ sadasataÏ paramÀtmatattvam
02070473 Ìabdo na yatra purukÀrakavÀn_kriyÀrtho
02070474 mÀyÀ paraityabhimukhe ca vilajjamÀnÀ
02070481 tadvai padaÎ bhagavataÏ paramasya puÎso
02070482 brahmeti yadvidurajasrasukhaÎ viÌokam
02070483 sadhryaÇ_niyamya yatayo yamakartahetiÎ
02070484 jahyuÏ svarÀËiva nipÀnakhanitram_indraÏ
02070491 sa ÌreyasÀm_api vibhurbhagavÀn_yato 'sya
02070492 bhÀvasvabhÀvavihitasya sataÏ prasiddhiÏ
02070493 dehe svadhÀtuvigame 'nuviÌÁryamÀÉe
02070494 vyomeva tatra puruÍo na viÌÁryate ÈjaÏ
02070501 so 'yaÎ te 'bhihitastÀta bhagavÀn_viÌvabhÀvanaÏ
02070503 samÀsena harernÀnyadanyasmÀt_sadasac_ca yat
02070511 idaÎ bhÀgavataÎ nÀma yan_me bhagavatoditam
02070513 saÇgraho 'yaÎ vibhÂtÁnÀÎ tvam_etadvipulÁ kuru
02070521 yathÀ harau bhagavati nÃÉÀÎ bhaktirbhaviÍyati
02070523 sarvÀtmanyakhilÀdhÀre iti saÇkalpya varÉaya
02070531 mÀyÀÎ varÉayato 'muÍya ÁÌvarasyÀnumodataÏ
02070533 ÌÃÉvataÏ ÌraddhayÀ nityaÎ mÀyayÀtmÀ na muhyati
02080010 rÀjovÀca
02080011 brahmaÉÀ codito brahman_guÉÀkhyÀne 'guÉasya ca
02080013 yasmai yasmai yathÀ prÀha nÀrado devadarÌanaÏ
02080021 etadveditum_icchÀmi tattvaÎ tattvavidÀÎ vara
02080023 hareradbhutavÁryasya kathÀ lokasumaÇgalÀÏ
02080031 kathayasva mahÀbhÀga yathÀham_akhilÀtmani
02080033 kÃÍÉe niveÌya niÏsaÇgaÎ manastyakÍye kalevaram
02080041 ÌÃÉvataÏ ÌraddhayÀ nityaÎ gÃÉataÌca svaceÍÊitam
02080043 kÀlena nÀtidÁrgheÉa bhagavÀn_viÌate hÃdi
02080051 praviÍÊaÏ karÉarandhreÉa svÀnÀÎ bhÀvasaroruham
02080053 dhunoti ÌamalaÎ kÃÍÉaÏ salilasya yathÀ Ìarat
02080061 dhautÀtmÀ puruÍaÏ kÃÍÉa pÀdamÂlaÎ na muÈcati
02080063 muktasarvaparikleÌaÏ pÀnthaÏ svaÌaraÉaÎ yathÀ
02080071 yadadhÀtumato brahman_dehÀrambho 'sya dhÀtubhiÏ
02080073 yadÃcchayÀ hetunÀ vÀ bhavanto jÀnate yathÀ
02080081 ÀsÁdyadudarÀt_padmaÎ lokasaÎsthÀnalakÍaÉam
02080083 yÀvÀn_ayaÎ vai puruÍa iyattÀvayavaiÏ pÃthak
02080085 tÀvÀn_asÀviti proktaÏ saÎsthÀvayavavÀn_iva
02080091 ajaÏ sÃjati bhÂtÀni bhÂtÀtmÀ yadanugrahÀt
02080093 dadÃÌe yena tadrÂpaÎ nÀbhipadmasamudbhavaÏ
02080101 sa cÀpi yatra puruÍo viÌvasthityudbhavÀpyayaÏ
02080103 muktvÀtmamÀyÀÎ mÀyeÌaÏ Ìete sarvaguhÀÌayaÏ
02080111 puruÍÀvayavairlokÀÏ sapÀlÀÏ pÂrvakalpitÀÏ
02080113 lokairamuÍyÀvayavÀÏ sapÀlairiti ÌuÌruma
02080121 yÀvÀn_kalpo vikalpo vÀ yathÀ kÀlo 'numÁyate
02080123 bhÂtabhavyabhavacchabda ÀyurmÀnaÎ ca yat_sataÏ
02080131 kÀlasyÀnugatiryÀ tu lakÍyate 'ÉvÁ bÃhatyapi
02080133 yÀvatyaÏ karmagatayo yÀdÃÌÁrdvijasattama
02080141 yasmin_karmasamÀvÀyo yathÀ yenopagÃhyate
02080143 guÉÀnÀÎ guÉinÀÎ caiva pariÉÀmam_abhÁpsatÀm
02080151 bhÂpÀtÀlakakubvyoma grahanakÍatrabhÂbhÃtÀm
02080153 saritsamudradvÁpÀnÀÎ sambhavaÌcaitadokasÀm
02080161 pramÀÉam_aÉËakoÌasya bÀhyÀbhyantarabhedataÏ
02080163 mahatÀÎ cÀnucaritaÎ varÉÀÌramaviniÌcayaÏ
02080171 yugÀni yugamÀnaÎ ca dharmo yaÌca yuge yuge
02080173 avatÀrÀnucaritaÎ yadÀÌcaryatamaÎ hareÏ
02080181 nÃÉÀÎ sÀdhÀraÉo dharmaÏ saviÌeÍaÌca yÀdÃÌaÏ
02080183 ÌreÉÁnÀÎ rÀjarÍÁÉÀÎ ca dharmaÏ kÃcchreÍu jÁvatÀm
02080191 tattvÀnÀÎ parisaÇkhyÀnaÎ lakÍaÉaÎ hetulakÍaÉam
02080193 puruÍÀrÀdhanavidhiryogasyÀdhyÀtmikasya ca
02080201 yogeÌvaraiÌvaryagatirliÇgabhaÇgastu yoginÀm
02080203 vedopavedadharmÀÉÀm_itihÀsapurÀÉayoÏ
02080211 samplavaÏ sarvabhÂtÀnÀÎ vikramaÏ pratisaÇkramaÏ
02080213 iÍÊÀpÂrtasya kÀmyÀnÀÎ trivargasya ca yo vidhiÏ
02080221 yo vÀnuÌÀyinÀÎ sargaÏ pÀÍaÉËasya ca sambhavaÏ
02080223 Àtmano bandhamokÍau ca vyavasthÀnaÎ svarÂpataÏ
02080231 yathÀtmatantro bhagavÀn_vikrÁËatyÀtmamÀyayÀ
02080233 visÃjya vÀ yathÀ mÀyÀm_udÀste sÀkÍivadvibhuÏ
02080241 sarvam_etac_ca bhagavan_pÃcchato me 'nupÂrvaÌaÏ
02080243 tattvato 'rhasyudÀhartuÎ prapannÀya mahÀmune
02080251 atra pramÀÉaÎ hi bhavÀn_parameÍÊhÁ yathÀtmabhÂÏ
02080253 apare cÀnutiÍÊhanti pÂrveÍÀÎ pÂrvajaiÏ kÃtam
02080261 na me 'savaÏ parÀyanti brahmann_anaÌanÀdamÁ
02080263 pibato ÈcyutapÁyÂÍam_tadvÀkyÀbdhiviniÏsÃtam
02080270 sÂta uvÀca
02080271 sa upÀmantrito rÀjÈÀ kathÀyÀm_iti satpateÏ
02080273 brahmarÀto bhÃÌaÎ prÁto viÍÉurÀtena saÎsadi
02080281 prÀha bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam
02080283 brahmaÉe bhagavatproktaÎ brahmakalpa upÀgate
02080291 yadyat_parÁkÍidÃÍabhaÏ pÀÉËÂnÀm_anupÃcchati
02080293 ÀnupÂrvyeÉa tat_sarvam_ÀkhyÀtum_upacakrame
02090010 ÌrÁÌuka uvÀca
02090011 ÀtmamÀyÀm_Ãte rÀjan_parasyÀnubhavÀtmanaÏ
02090013 na ghaÊetÀrthasambandhaÏ svapnadraÍÊurivÀÈjasÀ
02090021 bahurÂpa ivÀbhÀti mÀyayÀ bahurÂpayÀ
02090023 ramamÀÉo guÉeÍvasyÀ mamÀham_iti manyate
02090031 yarhi vÀva mahimni sve parasmin_kÀlamÀyayoÏ
02090033 rameta gatasammohastyaktvodÀste tadobhayam
02090041 ÀtmatattvaviÌuddhyarthaÎ yadÀha bhagavÀn_Ãtam
02090043 brahmaÉe darÌayan_rÂpam_avyalÁkavratÀdÃtaÏ
02090051 sa Àdidevo jagatÀÎ paro guruÏ svadhiÍÉyam_ÀsthÀya sisÃkÍayaikÍata
02090053 tÀÎ nÀdhyagacchaddÃÌam_atra sammatÀÎ prapaÈcanirmÀÉavidhiryayÀ bhavet
02090061 sa cintayan_dvyakÍaram_ekadÀmbhasy_upÀÌÃÉoddvirgaditaÎ vaco vibhuÏ
02090063 sparÌeÍu yat_ÍoËaÌam_ekaviÎÌaÎ niÍkiÈcanÀnÀÎ nÃpa yaddhanaÎ viduÏ
02090071 niÌamya tadvaktÃdidÃkÍayÀ diÌo vilokya tatrÀnyadapaÌyamÀnaÏ
02090073 svadhiÍÉyam_ÀsthÀya vimÃÌya taddhitaÎ tapasyupÀdiÍÊa ivÀdadhe manaÏ
02090081 divyaÎ sahasrÀbdam_amoghadarÌano jitÀnilÀtmÀ vijitobhayendriyaÏ
02090083 atapyata smÀkhilalokatÀpanaÎ tapastapÁyÀÎstapatÀÎ samÀhitaÏ
02090091 tasmai svalokaÎ bhagavÀn_sabhÀjitaÏ sandarÌayÀm_Àsa paraÎ na yatparam
02090093 vyapetasaÇkleÌavimohasÀdhvasaÎ svadÃÍÊavadbhirpuruÍairabhiÍÊutam
02090101 pravartate yatra rajastamastayoÏ sattvaÎ ca miÌraÎ na ca kÀlavikramaÏ
02090103 na yatra mÀyÀ kim_utÀpare harer_anuvratÀ yatra surÀsurÀrcitÀÏ
02090111 ÌyÀmÀvadÀtÀÏ ÌatapatralocanÀÏ piÌaÇgavastrÀÏ surucaÏ supeÌasaÏ
02090113 sarve caturbÀhava unmiÍanmaÉi pravekaniÍkÀbharaÉÀÏ suvarcasaÏ
02090115 pravÀlavaidÂryamÃÉÀlavarcasaÏ parisphuratkuÉËalamaulimÀlinaÏ
02090121 bhrÀjiÍÉubhiryaÏ parito virÀjate lasadvimÀnÀvalibhirmahÀtmanÀm
02090123 vidyotamÀnaÏ pramadottamÀdyubhiÏ savidyudabhrÀvalibhiryathÀ nabhaÏ
02090131 ÌrÁryatra rÂpiÉyurugÀyapÀdayoÏ karoti mÀnaÎ bahudhÀ vibhÂtibhiÏ
02090133 preÇkhaÎ ÌritÀ yÀ kusumÀkarÀnugair_vigÁyamÀnÀ priyakarma gÀyatÁ
02090141 dadarÌa tatrÀkhilasÀtvatÀÎ patiÎ ÌriyaÏ patiÎ yajÈapatiÎ jagatpatim
02090143 sunandanandaprabalÀrhaÉÀdibhiÏ svapÀrÍadÀgraiÏ parisevitaÎ vibhum
02090151 bhÃtyaprasÀdÀbhimukhaÎ dÃgÀsavaÎ prasannahÀsÀruÉalocanÀnanam
02090153 kirÁÊinaÎ kuÉËalinaÎ caturbhujaÎ pÁtÀÎÌukaÎ vakÍasi lakÍitaÎ ÌriyÀ
02090161 adhyarhaÉÁyÀsanam_ÀsthitaÎ paraÎ vÃtaÎ catuÏÍoËaÌapaÈcaÌaktibhiÏ
02090163 yuktaÎ bhagaiÏ svairitaratra cÀdhruvaiÏ sva eva dhÀman_ramamÀÉam_ÁÌvaram
02090171 taddarÌanÀhlÀdapariplutÀntaro hÃÍyattanuÏ premabharÀÌrulocanaÏ
02090173 nanÀma pÀdÀmbujam_asya viÌvasÃg_yat_pÀramahaÎsyena pathÀdhigamyate
02090181 taÎ prÁyamÀÉaÎ samupasthitaÎ kaviÎ prajÀvisarge nijaÌÀsanÀrhaÉam
02090183 babhÀÍa ÁÍatsmitaÌociÍÀ girÀ priyaÏ priyaÎ prÁtamanÀÏ kare spÃÌan
02090190 ÌrÁbhagavÀn_uvÀca
02090191 tvayÀhaÎ toÍitaÏ samyag_vedagarbha sisÃkÍayÀ
02090193 ciraÎ bhÃtena tapasÀ dustoÍaÏ kÂÊayoginÀm
02090201 varaÎ varaya bhadraÎ te vareÌaÎ mÀbhivÀÈchitam
02090203 brahmaÈ_chreyaÏpariÌrÀmaÏ puÎsÀÎ maddarÌanÀvadhiÏ
02090211 manÁÍitÀnubhÀvo 'yaÎ mama lokÀvalokanam
02090213 yadupaÌrutya rahasi cakartha paramaÎ tapaÏ
02090221 pratyÀdiÍÊaÎ mayÀ tatra tvayi karmavimohite
02090223 tapo me hÃdayaÎ sÀkÍÀdÀtmÀhaÎ tapaso 'nagha
02090231 sÃjÀmi tapasaivedaÎ grasÀmi tapasÀ punaÏ
02090233 bibharmi tapasÀ viÌvaÎ vÁryaÎ me duÌcaraÎ tapaÏ
02090240 brahmovÀca
02090241 bhagavan_sarvabhÂtÀnÀm_adhyakÍo 'vasthito guhÀm
02090243 veda hyapratiruddhena prajÈÀnena cikÁrÍitam
02090251 tathÀpi nÀthamÀnasya nÀtha nÀthaya nÀthitam
02090253 parÀvare yathÀ rÂpejÀnÁyÀÎ te tvarÂpiÉaÏ
02090261 yathÀtmamÀyÀyogena nÀnÀÌaktyupabÃÎhitam
02090263 vilumpan_visÃjan_gÃhÉan_bibhradÀtmÀnam_ÀtmanÀ
02090271 krÁËasyamoghasaÇkalpa ÂrÉanÀbhiryathorÉute
02090273 tathÀ tadviÍayÀÎ dhehi manÁÍÀÎ mayi mÀdhava
02090281 bhagavacchikÍitam_ahaÎ karavÀÉi hyatandritaÏ
02090283 nehamÀnaÏ prajÀsargaÎ badhyeyaÎ yadanugrahÀt
02090291 yÀvat_sakhÀ sakhyuriveÌa te kÃtaÏ prajÀvisarge vibhajÀmi bho janam
02090293 aviklavaste parikarmaÉi sthito mÀ me samunnaddhamado Èja mÀninaÏ
02090300 ÌrÁbhagavÀn_uvÀca
02090301 jÈÀnaÎ paramaguhyaÎ me yadvijÈÀnasamanvitam
02090303 sarahasyaÎ tadaÇgaÎ ca gÃhÀÉa gaditaÎ mayÀ
02090311 yÀvÀn_ahaÎ yathÀbhÀvo yadrÂpaguÉakarmakaÏ
02090313 tathaiva tattvavijÈÀnam_astu te madanugrahÀt
02090321 aham_evÀsam_evÀgre nÀnyadyat_sadasat_param
02090323 paÌcÀdahaÎ yadetac_ca yo 'vaÌiÍyeta so 'smyaham
02090331 Ãte 'rthaÎ yat_pratÁyeta na pratÁyeta cÀtmani
02090333 tadvidyÀdÀtmano mÀyÀÎ yathÀbhÀso yathÀ tamaÏ
02090341 yathÀ mahÀnti bhÂtÀni bhÂteÍÂccÀvaceÍvanu
02090343 praviÍÊÀnyapraviÍÊÀni tathÀ teÍu na teÍvaham
02090351 etÀvadeva jijÈÀsyaÎ tattvajijÈÀsunÀtmanaÏ
02090353 anvayavyatirekÀbhyÀÎ yat_syÀt_sarvatra sarvadÀ
02090361 etan_mataÎ samÀtiÍÊha parameÉa samÀdhinÀ
02090363 bhavÀn_kalpavikalpeÍu na vimuhyati karhicit
02090370 ÌrÁÌuka uvÀca
02090371 sampradiÌyaivam_ajano janÀnÀÎ parameÍÊhinam
02090373 paÌyatastasya tadrÂpam_Àtmano nyaruÉaddhariÏ
02090381 antarhitendriyÀrthÀya haraye vihitÀÈjaliÏ
02090383 sarvabhÂtamayo viÌvaÎ sasarjedaÎ sa pÂrvavat
02090391 prajÀpatirdharmapatirekadÀ niyamÀn_yamÀn
02090393 bhadraÎ prajÀnÀm_anvicchann_ÀtiÍÊhat_svÀrthakÀmyayÀ
02090401 taÎ nÀradaÏ priyatamo rikthÀdÀnÀm_anuvrataÏ
02090403 ÌuÌrÂÍamÀÉaÏ ÌÁlena praÌrayeÉa damena ca
02090411 mÀyÀÎ vividiÍan_viÍÉormÀyeÌasya mahÀmuniÏ
02090413 mahÀbhÀgavato rÀjan_pitaraÎ paryatoÍayat
02090421 tuÍÊaÎ niÌÀmya pitaraÎ lokÀnÀÎ prapitÀmaham
02090423 devarÍiÏ paripapraccha bhavÀn_yan_mÀnupÃcchati
02090431 tasmÀ idaÎ bhÀgavataÎ purÀÉaÎ daÌalakÍaÉam
02090433 proktaÎ bhagavatÀ prÀha prÁtaÏ putrÀya bhÂtakÃt
02090441 nÀradaÏ prÀha munaye sarasvatyÀstaÊe nÃpa
02090443 dhyÀyate brahma paramaÎ vyÀsÀyÀmitatejase
02090451 yadutÀhaÎ tvayÀ pÃÍÊo vairÀjÀt_puruÍÀdidam
02090453 yathÀsÁt_tadupÀkhyÀste praÌnÀn_anyÀÎÌca kÃtsnaÌaÏ
02100010 ÌrÁÌuka uvÀca
02100011 atra sargo visargaÌca sthÀnaÎ poÍaÉam_ÂtayaÏ
02100013 manvantareÌÀnukathÀ nirodho muktirÀÌrayaÏ
02100021 daÌamasya viÌuddhyarthaÎ navÀnÀm_iha lakÍaÉam
02100023 varÉayanti mahÀtmÀnaÏ ÌrutenÀrthena cÀÈjasÀ
02100031 bhÂtamÀtrendriyadhiyÀÎ janma sarga udÀhÃtaÏ
02100033 brahmaÉo guÉavaiÍamyÀdvisargaÏ pauruÍaÏ smÃtaÏ
02100041 sthitirvaikuÉÊhavijayaÏ poÍaÉaÎ tadanugrahaÏ
02100043 manvantarÀÉi saddharma ÂtayaÏ karmavÀsanÀÏ
02100051 avatÀrÀnucaritaÎ hareÌcÀsyÀnuvartinÀm
02100053 puÎsÀm_ÁÌakathÀÏ proktÀ nÀnÀkhyÀnopabÃÎhitÀÏ
02100061 nirodho 'syÀnuÌayanam_ÀtmanaÏ saha ÌaktibhiÏ
02100063 muktirhitvÀnyathÀ rÂpaÎ svarÂpeÉa vyavasthitiÏ
02100071 ÀbhÀsaÌca nirodhaÌca yato 'styadhyavasÁyate
02100073 sa ÀÌrayaÏ paraÎ brahma paramÀtmeti Ìabdyate
02100081 yo 'dhyÀtmiko 'yaÎ puruÍaÏ so 'sÀvevÀdhidaivikaÏ
02100083 yastatrobhayavicchedaÏ puruÍo hyÀdhibhautikaÏ
02100091 ekam_ekatarÀbhÀve yadÀ nopalabhÀmahe
02100093 tritayaÎ tatra yo veda sa ÀtmÀ svÀÌrayÀÌrayaÏ
02100101 puruÍo 'ÉËaÎ vinirbhidya yadÀsau sa vinirgataÏ
02100103 Àtmano 'yanam_anvicchann_apo 'srÀkÍÁc_chuciÏ ÌucÁÏ
02100111 tÀsvavÀtsÁt_svasÃÍÊÀsu sahasraÎ parivatsarÀn
02100113 tena nÀrÀyaÉo nÀma yadÀpaÏ puruÍodbhavÀÏ
02100121 dravyaÎ karma ca kÀlaÌca svabhÀvo jÁva eva ca
02100123 yadanugrahataÏ santi na santi yadupekÍayÀ
02100131 eko nÀnÀtvam_anvicchan_yogatalpÀt_samutthitaÏ
02100133 vÁryaÎ hiraÉmayaÎ devo mÀyayÀ vyasÃjat_tridhÀ
02100141 adhidaivam_athÀdhyÀtmam_adhibhÂtam_iti prabhuÏ
02100143 athaikaÎ pauruÍaÎ vÁryaÎ tridhÀbhidyata tac_chÃÉu
02100151 antaÏ ÌarÁra ÀkÀÌÀt_puruÍasya viceÍÊataÏ
02100153 ojaÏ saho balaÎ jajÈe tataÏ prÀÉo mahÀn_asuÏ
02100161 anuprÀÉanti yaÎ prÀÉÀÏ prÀÉantaÎ sarvajantuÍu
02100163 apÀnantam_apÀnanti naradevam_ivÀnugÀÏ
02100171 prÀÉenÀkÍipatÀ kÍut_tÃËantarÀ jÀyate vibhoÏ
02100173 pipÀsato jakÍataÌca prÀÇ_mukhaÎ nirabhidyata
02100181 mukhatastÀlu nirbhinnaÎjihvÀ tatropajÀyate
02100183 tato nÀnÀraso jajÈe jihvayÀ yo 'dhigamyate
02100191 vivakÍormukhato bhÂmno vahnirvÀg_vyÀhÃtaÎ tayoÏ
02100193 jale caitasya suciraÎ nirodhaÏ samajÀyata
02100201 nÀsike nirabhidyetÀÎ dodhÂyati nabhasvati
02100203 tatra vÀyurgandhavaho ghrÀÉo nasi jighÃkÍataÏ
02100211 yadÀtmani nirÀlokam_ÀtmÀnaÎ ca didÃkÍataÏ
02100213 nirbhinne hyakÍiÉÁ tasya jyotiÌcakÍurguÉagrahaÏ
02100221 bodhyamÀnasya ÃÍibhirÀtmanastaj_jighÃkÍataÏ
02100223 karÉau ca nirabhidyetÀÎ diÌaÏ ÌrotraÎ guÉagrahaÏ
02100231 vastuno mÃdukÀÊhinya laghugurvoÍÉaÌÁtatÀm
02100233 jighÃkÍatastvaÇ_nirbhinnÀ tasyÀÎ romamahÁruhÀÏ
02100235 tatra cÀntarbahirvÀtastvacÀ labdhaguÉo vÃtaÏ
02100241 hastau ruruhatustasya nÀnÀkarmacikÁrÍayÀ
02100243 tayostu balavÀn_indra ÀdÀnam_ubhayÀÌrayam
02100251 gatiÎ jigÁÍataÏ pÀdau ruruhÀte 'bhikÀmikÀm
02100253 padbhyÀÎ yajÈaÏ svayaÎ havyaÎ karmabhiÏ kriyate nÃbhiÏ
02100261 nirabhidyata ÌiÌno vai prajÀnandÀmÃtÀrthinaÏ
02100263 upastha ÀsÁt_kÀmÀnÀÎ priyaÎ tadubhayÀÌrayam
02100271 utsisÃkÍordhÀtumalaÎ nirabhidyata vai gudam
02100273 tataÏ pÀyustato mitra utsarga ubhayÀÌrayaÏ
02100281 ÀsisÃpsoÏ puraÏ puryÀ nÀbhidvÀram_apÀnataÏ
02100283 tatrÀpÀnastato mÃtyuÏ pÃthaktvam_ubhayÀÌrayam
02100291 ÀditsorannapÀnÀnÀm_Àsan_kukÍyantranÀËayaÏ
02100293 nadyaÏ samudrÀÌca tayostuÍÊiÏ puÍÊistadÀÌraye
02100301 nididhyÀsorÀtmamÀyÀÎ hÃdayaÎ nirabhidyata
02100303 tato manaÌcandra iti saÇkalpaÏ kÀma eva ca
02100311 tvakcarmamÀÎsarudhira medomajjÀsthidhÀtavaÏ
02100313 bhÂmyaptejomayÀÏ sapta prÀÉo vyomÀmbuvÀyubhiÏ
02100321 guÉÀtmakÀnÁndriyÀÉi bhÂtÀdiprabhavÀ guÉÀÏ
02100323 manaÏ sarvavikÀrÀtmÀ buddhirvijÈÀnarÂpiÉÁ
02100331 etadbhagavato rÂpaÎ sthÂlaÎ te vyÀhÃtaÎ mayÀ
02100333 mahyÀdibhiÌcÀvaraÉairaÍÊabhirbahirÀvÃtam
02100341 ataÏ paraÎ sÂkÍmatamam_avyaktaÎ nirviÌeÍaÉam
02100343 anÀdimadhyanidhanaÎ nityaÎ vÀÇmanasaÏ param
02100351 amunÁ bhagavadrÂpe mayÀ te hyanuvarÉite
02100353 ubhe api na gÃhÉanti mÀyÀsÃÍÊe vipaÌcitaÏ
02100361 sa vÀcyavÀcakatayÀ bhagavÀn_brahmarÂpadhÃk
02100363 nÀmarÂpakriyÀ dhatte sakarmÀkarmakaÏ paraÏ
02100371 prajÀpatÁn_manÂn_devÀn_ÃÍÁn_pitÃgaÉÀn_pÃthak
02100373 siddhacÀraÉagandharvÀn_vidyÀdhrÀsuraguhyakÀn
02100381 kinnarÀpsaraso nÀgÀn_sarpÀn_kimpuruÍÀn_narÀn
02100383 mÀt_rakÍaÏpiÌÀcÀÎÌca pretabhÂtavinÀyakÀn
02100391 kÂÍmÀÉËonmÀdavetÀlÀn_yÀtudhÀnÀn_grahÀn_api
02100393 khagÀn_mÃgÀn_paÌÂn_vÃkÍÀn_girÁn_nÃpa sarÁsÃpÀn
02100401 dvividhÀÌcaturvidhÀ ye 'nye jalasthalanabhaukasaÏ
02100403 kuÌalÀkuÌalÀ miÌrÀÏ karmaÉÀÎ gatayastvimÀÏ
02100411 sattvaÎ rajastama iti tisraÏ suranÃnÀrakÀÏ
02100413 tatrÀpyekaikaÌo rÀjan_bhidyante gatayastridhÀ
02100415 yadaikaikataro 'nyÀbhyÀÎ svabhÀva upahanyate
02100421 sa evedaÎ jagaddhÀtÀ bhagavÀn_dharmarÂpadhÃk
02100423 puÍÉÀti sthÀpayan_viÌvaÎ tiryaÇnarasurÀdibhiÏ
02100431 tataÏ kÀlÀgnirudrÀtmÀ yat_sÃÍÊam_idam_ÀtmanaÏ
02100433 sanniyacchati tat_kÀle ghanÀnÁkam_ivÀnilaÏ
02100441 itthambhÀvena kathito bhagavÀn_bhagavattamaÏ
02100443 netthambhÀvena hi paraÎ draÍÊum_arhanti sÂrayaÏ
02100451 nÀsya karmaÉi janmÀdau parasyÀnuvidhÁyate
02100453 kartÃtvapratiÍedhÀrthaÎ mÀyayÀropitaÎ hi tat
02100461 ayaÎ tu brahmaÉaÏ kalpaÏ savikalpa udÀhÃtaÏ
02100463 vidhiÏ sÀdhÀraÉo yatra sargÀÏ prÀkÃtavaikÃtÀÏ
02100471 parimÀÉaÎ ca kÀlasya kalpalakÍaÉavigraham
02100473 yathÀ purastÀdvyÀkhyÀsye pÀdmaÎ kalpam_atho ÌÃÉu
02100480 Ìaunaka uvÀca
02100481 yadÀha no bhavÀn_sÂta kÍattÀ bhÀgavatottamaÏ
02100483 cacÀra tÁrthÀni bhuvastyaktvÀ bandhÂn_sudustyajÀn
02100491 kÍattuÏ kauÌÀravestasya saÎvÀdo 'dhyÀtmasaÎÌritaÏ
02100493 yadvÀ sa bhagavÀÎstasmai pÃÍÊastattvam_uvÀca ha
02100501 brÂhi nastadidaÎ saumya vidurasya viceÍÊitam
02100503 bandhutyÀganimittaÎ ca yathaivÀgatavÀn_punaÏ
02100510 sÂta uvÀca
02100511 rÀjÈÀ parÁkÍitÀ pÃÍÊo yadavocan_mahÀmuniÏ
02100513 tadvo 'bhidhÀsye ÌÃÉuta rÀajÈaÏ praÌnÀnusÀrataÏ
03010010 ÌrÁ-Ìuka uvÀca
03010011 evam_etat_purÀ pÃÍÊo maitreyo bhagavÀn_kila
03010012 kÍattrÀ vanaÎ praviÍÊena tyaktvÀ sva-gÃham_Ãddhimat
03010021 yad_vÀ ayaÎ mantra-kÃd_vo bhagavÀn_akhileÌvaraÏ
03010022 pauravendra-gÃhaÎ hitvÀ praviveÌÀtmasÀt_kÃtam
03010030 rÀjovÀca
03010031 kutra kÍattur_bhagavatÀ maitreyeÉÀsa saÇgamaÏ
03010032 kadÀ vÀ saha-saÎvÀda etad_varÉaya naÏ prabho
03010041 na hy_alpÀrthodayas_tasya vidurasyÀmalÀtmanaÏ
03010042 tasmin_varÁyasi praÌnaÏ sÀdhu-vÀdopabÃÎhitaÏ
03010050 sÂta uvÀca
03010051 sa evam_ÃÍi-varyo 'yaÎ pÃÍÊo rÀjÈÀ parÁkÍitÀ
03010052 praty_Àha taÎ subahu-vit_prÁtÀtmÀ ÌrÂyatÀm_iti
03010060 ÌrÁ-Ìuka uvÀca
03010061 yadÀ tu rÀjÀ sva-sutÀn_asÀdhÂn_puÍÉan_na dharmeÉa vinaÍÊa-dÃÍÊiÏ
03010062 bhrÀtur_yaviÍÊhasya sutÀn_vibandhÂn_praveÌya lÀkÍÀ-bhavane dadÀha
03010071 yadÀ sabhÀyÀÎ kuru-deva-devyÀÏ keÌÀbhimarÌaÎ suta-karma garhyam
03010072 na vÀrayÀm_Àsa nÃpaÏ snuÍÀyÀÏ svÀsrair_harantyÀÏ kuca-kuÇkumÀni
03010081 dyÂte tv_adharmeÉa jitasya sÀdhoÏ satyÀvalambasya vanaÎ gatasya
03010082 na yÀcato 'dÀt_samayena dÀyaÎ tamo-juÍÀÉo yad_ajÀta-ÌatroÏ
03010091 yadÀ ca pÀrtha-prahitaÏ sabhÀyÀÎ jagad-gurur_yÀni jagÀda kÃÍÉaÏ
03010092 na tÀni puÎsÀm_amÃtÀyanÀni rÀjoru mene kÍata-puÉya-leÌaÏ
03010101 yadopahÂto bhavanaÎ praviÍÊo mantrÀya pÃÍÊaÏ kila pÂrvajena
03010102 athÀha tan_mantra-dÃÌÀÎ varÁyÀn_yan_mantriÉo vaidurikaÎ vadanti
03010111 ajÀta-ÌatroÏ pratiyaccha dÀyaÎ titikÍato durviÍahaÎ tavÀgaÏ
03010112 sahÀnujo yatra vÃkodarÀhiÏ Ìvasan_ruÍÀ yat_tvam_alaÎ bibheÍi
03010121 pÀrthÀÎs_tu devo bhagavÀn_mukundo gÃhÁtavÀn_sakÍiti-deva-devaÏ
03010122 Àste sva-puryÀÎ yadu-deva-devo vinirjitÀÌeÍa-nÃdeva-devaÏ
03010131 sa eÍa doÍaÏ puruÍa-dviË_Àste gÃhÀn_praviÍÊo yam_apatya-matyÀ
03010132 puÍÉÀsi kÃÍÉÀd_vimukho gata-ÌrÁs_tyajÀÌv_aÌaivaÎ kula-kauÌalÀya
03010141 ity_ÂcivÀÎs_tatra suyodhanena pravÃddha-kopa-sphuritÀdhareÉa
03010142 asat-kÃtaÏ sat-spÃhaÉÁya-ÌÁlaÏ kÍattÀ sakarÉÀnuja-saubalena
03010151 ka enam_atropajuhÀva jihmaÎ dÀsyÀÏ sutaÎ yad-balinaiva puÍÊaÏ
03010152 tasmin_pratÁpaÏ parakÃtya Àste nirvÀsyatÀm_ÀÌu purÀc_chvasÀnaÏ
03010161 svayaÎ dhanur_dvÀri nidhÀya mÀyÀÎ bhrÀtuÏ puro marmasu tÀËito 'pi
03010162 sa ittham_atyulbaÉa-karÉa-bÀÉair_gata-vyatho 'yÀd_uru mÀnayÀnaÏ
03010171 sa nirgataÏ kaurava-puÉya-labdho gajÀhvayÀt_tÁrtha-padaÏ padÀni
03010172 anvÀkramat_puÉya-cikÁrÍayorvyÀm_adhiÍÊhito yÀni sahasra-mÂrtiÏ
03010181 pureÍu puÉyopavanÀdri-kuÈjeÍv_apaÇka-toyeÍu sarit-saraÏsu
03010182 ananta-liÇgaiÏ samalaÇkÃteÍu cacÀra tÁrthÀyataneÍv_ananyaÏ
03010191 gÀÎ paryaÊan_medhya-vivikta-vÃttiÏ sadÀpluto 'dhaÏ Ìayano 'vadhÂtaÏ
03010192 alakÍitaÏ svair_avadhÂta-veÍo vratÀni cere hari-toÍaÉÀni
03010201 itthaÎ vrajan_bhÀratam_eva varÍaÎ kÀlena yÀvad_gatavÀn_prabhÀsam
03010202 tÀvac_chaÌÀsa kÍitim_eka cakrÀml_ekÀtapatrÀm_ajitena pÀrthaÏ
03010211 tatrÀtha ÌuÌrÀva suhÃd-vinaÍÊiÎ vanaÎ yathÀ veÉuja-vahni-saÎÌrayam
03010212 saÎspardhayÀ dagdham_athÀnuÌocan_sarasvatÁÎ pratyag_iyÀya tÂÍÉÁm
03010221 tasyÀÎ tritasyoÌanaso manoÌ_ca pÃthor_athÀgner_asitasya vÀyoÏ
03010222 tÁrthaÎ sudÀsasya gavÀÎ guhasya yac_chrÀddhadevasya sa ÀsiÍeve
03010231 anyÀni ceha dvija-deva-devaiÏ kÃtÀni nÀnÀyatanÀni viÍÉoÏ
03010232 pratyaÇga-mukhyÀÇkita-mandirÀÉi yad-darÌanÀt_kÃÍÉam_anusmaranti
03010241 tatas_tv_ativrajya surÀÍÊram_ÃddhaÎ sauvÁra-matsyÀn_kurujÀÇgalÀÎÌ_ca
03010242 kÀlena tÀvad_yamunÀm_upetya tatroddhavaÎ bhÀgavataÎ dadarÌa
03010251 sa vÀsudevÀnucaraÎ praÌÀntaÎ bÃhaspateÏ prÀk_tanayaÎ pratÁtam
03010252 ÀliÇgya gÀËhaÎ praÉayena bhadraÎ svÀnÀm_apÃcchad_bhagavat-prajÀnÀm
03010261 kaccit_purÀÉau puruÍau svanÀbhya-pÀdmÀnuvÃttyeha kilÀvatÁrÉau
03010262 ÀsÀta urvyÀÏ kuÌalaÎ vidhÀya kÃta-kÍaÉau kuÌalaÎ ÌÂra-gehe
03010271 kaccit_kurÂÉÀÎ paramaÏ suhÃn_no bhÀmaÏ sa Àste sukham_aÇga ÌauriÏ
03010272 yo vai svas-ÉÀÎ pitÃvad_dadÀti varÀn_vadÀnyo vara-tarpaÉena
03010281 kaccid_varÂthÀdhipatir_yadÂnÀÎ pradyumna Àste sukham_aÇga vÁraÏ
03010282 yaÎ rukmiÉÁ bhagavato 'bhilebhe ÀrÀdhya viprÀn_smaram_Àdi-sarge
03010291 kaccit_sukhaÎ sÀtvata-vÃÍÉi-bhoja-dÀÌÀrhakÀÉÀm_adhipaÏ sa Àste
03010292 yam_abhyaÍiÈcac_chata-patra-netro nÃpÀsanÀÌÀÎ parihÃtya dÂrÀt
03010301 kaccid_dhareÏ saumya sutaÏ sadÃkÍa Àste 'graÉÁ rathinÀÎ sÀdhu sÀmbaÏ
03010302 asÂta yaÎ jÀmbavatÁ vratÀËhyÀ devaÎ guhaÎ yo 'mbikayÀ dhÃto 'gre
03010311 kÍemaÎ sa kaccid_yuyudhÀna Àste yaÏ phÀlgunÀl_labdha-dhanÂ-rahasyaÏ
03010312 lebhe 'ÈjasÀdhokÍaja-sevayaiva gatiÎ tadÁyÀÎ yatibhir_durÀpÀm
03010321 kaccid_budhaÏ svasty_anamÁva Àste Ìvaphalka-putro bhagavat-prapannaÏ
03010322 yaÏ kÃÍÉa-pÀdÀÇkita-mÀrga-pÀÎsuÍv_aceÍÊata prema-vibhinna-dhairyaÏ
03010331 kaccic_chivaÎ devaka-bhoja-putryÀ viÍÉu-prajÀyÀ iva deva-mÀtuÏ
03010332 yÀ vai sva-garbheÉa dadhÀra devaÎ trayÁ yathÀ yajÈa-vitÀnam_artham
03010341 apisvid_Àste bhagavÀn_sukhaÎ vo yaÏ sÀtvatÀÎ kÀma-dugho 'niruddhaÏ
03010342 yam_Àmananti sma hi Ìabda-yoniÎ mano-mayaÎ sattva-turÁya-tattvam
03010351 apisvid_anye ca nijÀtma-daivam_ananya-vÃttyÀ samanuvratÀ ye
03010352 hÃdÁka-satyÀtmaja-cÀrudeÍÉa-gadÀdayaÏ svasti caranti saumya
03010361 api sva-dorbhyÀÎ vijayÀcyutÀbhyÀÎ dharmeÉa dharmaÏ paripÀti setum
03010362 duryodhano 'tapyata yat-sabhÀyÀÎ sÀmrÀjya-lakÍmyÀ vijayÀnuvÃttyÀ
03010371 kiÎ vÀ kÃtÀgheÍv_agham_atyamarÍÁ bhÁmo 'hivad_dÁrghatamaÎ vyamuÈcat
03010372 yasyÀÇghri-pÀtaÎ raÉa-bhÂr_na sehe mÀrgaÎ gadÀyÀÌ_carato vicitram
03010381 kaccid_yaÌodhÀ ratha-yÂthapÀnÀÎ gÀÉËÁva-dhanvoparatÀrir_Àste
03010382 alakÍito yac-chara-kÂÊa-gÂËho mÀyÀ-kirÀto giriÌas_tutoÍa
03010391 yamÀv_utasvit_tanayau pÃthÀyÀÏ pÀrthair_vÃtau pakÍmabhir_akÍiÉÁva
03010392 remÀta uddÀya mÃdhe sva-rikthaÎ parÀt_suparÉÀv_iva vajri-vaktrÀt
03010401 aho pÃthÀpi dhriyate 'rbhakÀrthe rÀjarÍi-varyeÉa vinÀpi tena
03010402 yas_tv_eka-vÁro 'dhiratho vijigye dhanur_dvitÁyaÏ kakubhaÌ_catasraÏ
03010411 saumyÀnuÌoce tam_adhaÏ-patantaÎ bhrÀtre paretÀya vidudruhe yaÏ
03010412 niryÀpito yena suhÃt_sva-puryÀ ahaÎ sva-putrÀn_samanuvratena
03010421 so 'haÎ harer_martya-viËambanena dÃÌo nÃÉÀÎ cÀlayato vidhÀtuÏ
03010422 nÀnyopalakÍyaÏ padavÁÎ prasÀdÀc_carÀmi paÌyan_gata-vismayo 'tra
03010431 nÂnaÎ nÃpÀÉÀÎ tri-madotpathÀnÀÎ mahÁÎ muhuÌ_cÀlayatÀÎ camÂbhiÏ
03010432 vadhÀt_prapannÀrti-jihÁrÍayeÌo 'py_upaikÍatÀghaÎ bhagavÀn_kurÂÉÀm
03010441 ajasya janmotpatha-nÀÌanÀya karmÀÉy_akartur_grahaÉÀya puÎsÀm
03010442 nanv_anyathÀ ko 'rhati deha-yogaÎ paro guÉÀnÀm_uta karma-tantram
03010451 tasya prapannÀkhila-lokapÀnÀm_avasthitÀnÀm_anuÌÀsane sve
03010452 arthÀya jÀtasya yaduÍv_ajasya vÀrtÀÎ sakhe kÁrtaya tÁrtha-kÁrteÏ
03020010 ÌrÁ-Ìuka uvÀca
03020011 iti bhÀgavataÏ pÃÍÊaÏ kÍattrÀ vÀrtÀÎ priyÀÌrayÀm
03020012 prativaktuÎ na cotseha autkaÉÊhyÀt_smÀriteÌvaraÏ
03020021 yaÏ paÈca-hÀyano mÀtrÀ prÀtar-ÀÌÀya yÀcitaÏ
03020022 tan_naicchad_racayan_yasya saparyÀÎ bÀla-lÁlayÀ
03020031 sa kathaÎ sevayÀ tasya kÀlena jarasaÎ gataÏ
03020032 pÃÍÊo vÀrtÀÎ pratibrÂyÀd_bhartuÏ pÀdÀv_anusmaran
03020041 sa muhÂrtam_abhÂt_tÂÍÉÁÎ kÃÍÉÀÇghri-sudhayÀ bhÃÌam
03020042 tÁvreÉa bhakti-yogena nimagnaÏ sÀdhu nirvÃtaÏ
03020051 pulakodbhinna-sarvÀÇgo muÈcan_mÁlad-dÃÌÀ ÌucaÏ
03020052 pÂrÉÀrtho lakÍitas_tena sneha-prasara-samplutaÏ
03020061 Ìanakair_bhagaval-lokÀn_nÃlokaÎ punar_ÀgataÏ
03020062 vimÃjya netre viduraÎ prÁtyÀhoddhava utsmayan
03020070 uddhava uvÀca
03020071 kÃÍÉa-dyumaÉi nimloce gÁrÉeÍv_ajagareÉa ha
03020072 kiÎ nu naÏ kuÌalaÎ brÂyÀÎ gata-ÌrÁÍu gÃheÍv_aham
03020081 durbhago bata loko 'yaÎ yadavo nitarÀm_api
03020082 ye saÎvasanto na vidur_hariÎ mÁnÀ ivoËupam
03020091 iÇgita-jÈÀÏ puru-prauËhÀ ekÀrÀmÀÌ_ca sÀtvatÀÏ
03020092 sÀtvatÀm_ÃÍabhaÎ sarve bhÂtÀvÀsam_amaÎsata
03020101 devasya mÀyayÀ spÃÍÊÀ ye cÀnyad_asad-ÀÌritÀÏ
03020102 bhrÀmyate dhÁr_na tad-vÀkyair_Àtmany_uptÀtmano harau
03020111 pradarÌyÀtapta-tapasÀm_avitÃpta-dÃÌÀÎ nÃÉÀm
03020112 ÀdÀyÀntar_adhÀd_yas_tu sva-bimbaÎ loka-locanam
03020121 yan_martya-lÁlaupayikaÎ sva-yoga-mÀyÀ-balaÎ darÌayatÀ gÃhÁtam
03020122 vismÀpanaÎ svasya ca saubhagarddheÏ paraÎ padaÎ bhÂÍaÉa-bhÂÍaÉÀÇgam
03020131 yad_dharma-sÂnor_bata rÀjasÂye nirÁkÍya dÃk-svastyayanaÎ tri-lokaÏ
03020132 kÀrtsnyena cÀdyeha gataÎ vidhÀtur_arvÀk-sÃtau kauÌalam_ity_amanyata
03020141 yasyÀnurÀga-pluta-hÀsa-rÀsa-lÁlÀvaloka-pratilabdha-mÀnÀÏ
03020142 vraja-striyo dÃgbhir_anupravÃtta-dhiyo 'vatasthuÏ kila kÃtya-ÌeÍÀÏ
03020151 sva-ÌÀnta-rÂpeÍv_itaraiÏ sva-rÂpair_abhyardyamÀneÍv_anukampitÀtmÀ
03020152 parÀvareÌo mahad-aÎÌa-yukto hy_ajo 'pi jÀto bhagavÀn_yathÀgniÏ
03020161 mÀÎ khedayaty_etad_ajasya janma-viËambanaÎ yad_vasudeva-gehe
03020162 vraje ca vÀso 'ri-bhayÀd_iva svayaÎ purÀd_vyavÀtsÁd_yad-ananta-vÁryaÏ
03020171 dunoti cetaÏ smarato mamaitad_yad_Àha pÀdÀv_abhivandya pitroÏ
03020172 tÀtÀmba kaÎsÀd_uru-ÌaÇkitÀnÀÎ prasÁdataÎ no 'kÃta-niÍkÃtÁnÀm
03020181 ko vÀ amuÍyÀÇghri-saroja-reÉuÎ vismartum_ÁÌÁta pumÀn_vijighran
03020182 yo visphurad-bhrÂ-viÊapena bhÂmer_bhÀraÎ kÃtÀntena tiraÌcakÀra
03020191 dÃÍÊÀ bhavadbhir_nanu rÀjasÂye caidyasya kÃÍÉaÎ dviÍato 'pi siddhiÏ
03020192 yÀÎ yoginaÏ saÎspÃhayanti samyag_yogena kas_tad-virahaÎ saheta
03020201 tathaiva cÀnye nara-loka-vÁrÀ ya Àhave kÃÍÉa-mukhÀravindam
03020202 netraiÏ pibanto nayanÀbhirÀmaÎ pÀrthÀstra-pÂtaÏ padam_Àpur_asya
03020211 svayaÎ tv_asÀmyÀtiÌayas_tryadhÁÌaÏ svÀrÀjya-lakÍmy-Àpta-samasta-kÀmaÏ
03020212 baliÎ haradbhiÌ_cira-loka-pÀlaiÏ kirÁÊa-koÊy-eËita-pÀda-pÁÊhaÏ
03020221 tat_tasya kaiÇkaryam_alaÎ bhÃtÀn_no viglÀpayaty_aÇga yad_ugrasenam
03020222 tiÍÊhan_niÍaÉÉaÎ parameÍÊhi-dhiÍÉye nyabodhayad_deva nidhÀrayeti
03020231 aho bakÁ yaÎ stana-kÀla-kÂÊaÎ jighÀÎsayÀpÀyayad_apy_asÀdhvÁ
03020232 lebhe gatiÎ dhÀtry-ucitÀÎ tato 'nyaÎ kaÎ vÀ dayÀluÎ ÌaraÉaÎ vrajema
03020241 manye 'surÀn_bhÀgavatÀÎs_tryadhÁÌe saÎrambha-mÀrgÀbhiniviÍÊa-cittÀn
03020242 ye saÎyuge 'cakÍata tÀrkÍya-putram_aÎse sunÀbhÀyudham_Àpatantam
03020251 vasudevasya devakyÀÎ jÀto bhojendra-bandhane
03020252 cikÁrÍur_bhagavÀn_asyÀÏ Ìam_ajenÀbhiyÀcitaÏ
03020261 tato nanda-vrajam_itaÏ pitrÀ kaÎsÀd_vibibhyatÀ
03020262 ekÀdaÌa samÀs_tatra gÂËhÀrciÏ sa-balo 'vasat
03020271 parÁto vatsapair_vatsÀÎÌ_cÀrayan_vyaharad_vibhuÏ
03020272 yamunopavane kÂjad-dvija-saÇkulitÀÇghripe
03020281 kaumÀrÁÎ darÌayaÎÌ_ceÍÊÀÎ prekÍaÉÁyÀÎ vrajaukasÀm
03020282 rudann_iva hasan_mugdha-bÀla-siÎhÀvalokanaÏ
03020291 sa eva go-dhanaÎ lakÍmyÀ niketaÎ sita-go-vÃÍam
03020292 cÀrayann_anugÀn_gopÀn_raÉad-veÉur_arÁramat
03020301 prayuktÀn_bhoja-rÀjena mÀyinaÏ kÀma-rÂpiÉaÏ
03020302 lÁlayÀ vyanudat_tÀÎs_tÀn_bÀlaÏ krÁËanakÀn_iva
03020311 vipannÀn_viÍa-pÀnena nigÃhya bhujagÀdhipam
03020312 utthÀpyÀpÀyayad_gÀvas_tat_toyaÎ prakÃti-sthitam
03020321 ayÀjayad_go-savena gopa-rÀjaÎ dvijottamaiÏ
03020322 vittasya coru-bhÀrasya cikÁrÍan_sad-vyayaÎ vibhuÏ
03020331 varÍatÁndre vrajaÏ kopÀd_bhagnamÀne 'tivihvalaÏ
03020332 gotra-lÁlÀtapatreÉa trÀto bhadrÀnugÃhÉatÀ
03020341 Ìarac-chaÌi-karair_mÃÍÊaÎ mÀnayan_rajanÁ-mukham
03020342 gÀyan_kala-padaÎ reme strÁÉÀÎ maÉËala-maÉËanaÏ
03030010 uddhava uvÀca
03030011 tataÏ sa Àgatya puraÎ sva-pitroÌ_cikÁrÍayÀ ÌaÎ baladeva-saÎyutaÏ
03030012 nipÀtya tuÇgÀd_ripu-yÂtha-nÀthaÎ hataÎ vyakarÍad_vyasum_ojasorvyÀm
03030021 sÀndÁpaneÏ sakÃt_proktaÎ brahmÀdhÁtya sa-vistaram
03030022 tasmai prÀdÀd_varaÎ putraÎ mÃtaÎ paÈca-janodarÀt
03030031 samÀhutÀ bhÁÍmaka-kanyayÀ ye ÌriyaÏ savarÉena bubhÂÍayaiÍÀm
03030032 gÀndharva-vÃttyÀ miÍatÀÎ sva-bhÀgaÎ jahre padaÎ mÂrdhni dadhat_suparÉaÏ
03030041 kakudmino 'viddha-naso damitvÀ svayaÎvare nÀgnajitÁm_uvÀha
03030042 tad-bhagnamÀnÀn_api gÃdhyato 'jÈÀÈ_jaghne 'kÍataÏ Ìastra-bhÃtaÏ sva-ÌastraiÏ
03030051 priyaÎ prabhur_grÀmya iva priyÀyÀ vidhitsur_Àrcchad_dyutaruÎ yad-arthe
03030052 vajry_Àdravat_taÎ sa-gaÉo ruÍÀndhaÏ krÁËÀ-mÃgo nÂnam_ayaÎ vadhÂnÀm
03030061 sutaÎ mÃdhe khaÎ vapuÍÀ grasantaÎ dÃÍÊvÀ sunÀbhonmathitaÎ dharitryÀ
03030062 Àmantritas_tat-tanayÀya ÌeÍaÎ dattvÀ tad-antaÏ-puram_ÀviveÌa
03030071 tatrÀhÃtÀs_tÀ nara-deva-kanyÀÏ kujena dÃÍÊvÀ harim_Àrta-bandhum
03030072 utthÀya sadyo jagÃhuÏ praharÍa-vrÁËÀnurÀga-prahitÀvalokaiÏ
03030081 ÀsÀÎ muhÂrta ekasmin_nÀnÀgÀreÍu yoÍitÀm
03030082 sa-vidhaÎ jagÃhe pÀÉÁn_anurÂpaÏ sva-mÀyayÀ
03030091 tÀsv_apatyÀny_ajanayad_Àtma-tulyÀni sarvataÏ
03030092 ekaikasyÀÎ daÌa daÌa prakÃter_vibubhÂÍayÀ
03030101 kÀla-mÀgadha-ÌÀlvÀdÁn_anÁkai rundhataÏ puram
03030102 ajÁghanat_svayaÎ divyaÎ sva-puÎsÀÎ teja ÀdiÌat
03030111 ÌambaraÎ dvividaÎ bÀÉaÎ muraÎ balvalam_eva ca
03030112 anyÀÎÌ_ca dantavakrÀdÁn_avadhÁt_kÀÎÌ_ca ghÀtayat
03030121 atha te bhrÀtÃ-putrÀÉÀÎ pakÍayoÏ patitÀn_nÃpÀn
03030122 cacÀla bhÂÏ kurukÍetraÎ yeÍÀm_ÀpatatÀÎ balaiÏ
03030131 sa karÉa-duÏÌÀsana-saubalÀnÀÎ kumantra-pÀkena hata-ÌriyÀyuÍam
03030132 suyodhanaÎ sÀnucaraÎ ÌayÀnaÎ bhagnorum_ÂrvyÀÎ na nananda paÌyan
03030141 kiyÀn_bhuvo 'yaÎ kÍapitoru-bhÀro yad_droÉa-bhÁÍmÀrjuna-bhÁma-mÂlaiÏ
03030142 aÍÊÀdaÌÀkÍauhiÉiko mad-aÎÌair_Àste balaÎ durviÍahaÎ yadÂnÀm
03030151 mitho yadaiÍÀÎ bhavitÀ vivÀdo madhv-ÀmadÀtÀmra-vilocanÀnÀm
03030152 naiÍÀÎ vadhopÀya iyÀn_ato 'nyo mayy_udyate 'ntardadhate svayaÎ sma
03030161 evaÎ saÈcintya bhagavÀn_sva-rÀjye sthÀpya dharmajam
03030162 nandayÀm_Àsa suhÃdaÏ sÀdhÂnÀÎ vartma darÌayan
03030171 uttarÀyÀÎ dhÃtaÏ pÂror_vaÎÌaÏ sÀdhv-abhimanyunÀ
03030172 sa vai drauÉy-astra-sampluÍÊaÏ punar_bhagavatÀ dhÃtaÏ
03030181 ayÀjayad_dharma-sutam_aÌvamedhais_tribhir_vibhuÏ
03030182 so 'pi kÍmÀm_anujai rakÍan_reme kÃÍÉam_anuvrataÏ
03030191 bhagavÀn_api viÌvÀtmÀ loka-veda-pathÀnugaÏ
03030192 kÀmÀn_siÍeve dvÀrvatyÀm_asaktaÏ sÀÇkhyam_ÀsthitaÏ
03030201 snigdha-smitÀvalokena vÀcÀ pÁyÂÍa-kalpayÀ
03030202 caritreÉÀnavadyena ÌrÁ-niketena cÀtmanÀ
03030211 imaÎ lokam_amuÎ caiva ramayan_sutarÀÎ yadÂn
03030212 reme kÍaÉadayÀ datta-kÍaÉa-strÁ-kÍaÉa-sauhÃdaÏ
03030221 tasyaivaÎ ramamÀÉasya saÎvatsara-gaÉÀn_bahÂn
03030222 gÃhamedheÍu yogeÍu virÀgaÏ samajÀyata
03030231 daivÀdhÁneÍu kÀmeÍu daivÀdhÁnaÏ svayaÎ pumÀn
03030232 ko viÌrambheta yogena yogeÌvaram_anuvrataÏ
03030241 puryÀÎ kadÀcit_krÁËadbhir_yadu-bhoja-kumÀrakaiÏ
03030242 kopitÀ munayaÏ Ìepur_bhagavan-mata-kovidÀÏ
03030251 tataÏ katipayair_mÀsair_vÃÍÉi-bhojÀndhakÀdayaÏ
03030252 yayuÏ prabhÀsaÎ saÎhÃÍÊÀ rathair_deva-vimohitÀÏ
03030261 tatra snÀtvÀ pit-n_devÀn_ÃÍÁÎÌ_caiva tad-ambhasÀ
03030262 tarpayitvÀtha viprebhyo gÀvo bahu-guÉÀ daduÏ
03030271 hiraÉyaÎ rajataÎ ÌayyÀÎ vÀsÀÎsy_ajina-kambalÀn
03030272 yÀnaÎ rathÀn_ibhÀn_kanyÀ dharÀÎ vÃtti-karÁm_api
03030281 annaÎ coru-rasaÎ tebhyo dattvÀ bhagavad-arpaÉam
03030282 go-viprÀrthÀsavaÏ ÌÂrÀÏ praÉemur_bhuvi mÂrdhabhiÏ
03040010 uddhava uvÀca
03040011 atha te tad-anujÈÀtÀ bhuktvÀ pÁtvÀ ca vÀruÉÁm
03040012 tayÀ vibhraÎÌita-jÈÀnÀ duruktair_marma paspÃÌuÏ
03040021 teÍÀÎ maireya-doÍeÉa viÍamÁkÃta-cetasÀm
03040022 nimlocati ravÀv_ÀsÁd_veÉÂnÀm_iva mardanam
03040031 bhagavÀn_svÀtma-mÀyÀyÀ gatiÎ tÀm_avalokya saÏ
03040031 sarasvatÁm_upaspÃÌya vÃkÍa-mÂlam_upÀviÌat
03040041 ahaÎ cokto bhagavatÀ prapannÀrti-hareÉa ha
03040042 badarÁÎ tvaÎ prayÀhÁti sva-kulaÎ saÈjihÁrÍuÉÀ
03040051 tathÀpi tad-abhipretaÎ jÀnann_aham_arindama
03040052 pÃÍÊhato 'nvagamaÎ bhartuÏ pÀda-viÌleÍaÉÀkÍamaÏ
03040061 adrÀkÍam_ekam_ÀsÁnaÎ vicinvan_dayitaÎ patim
03040062 ÌrÁ-niketaÎ sarasvatyÀÎ kÃta-ketam_aketanam
03040071 ÌyÀmÀvadÀtaÎ virajaÎ praÌÀntÀruÉa-locanam
03040072 dorbhiÌ_caturbhir_viditaÎ pÁta-kauÌÀmbareÉa ca
03040081 vÀma ÂrÀv_adhiÌritya dakÍiÉÀÇghri-saroruham
03040082 apÀÌritÀrbhakÀÌvattham_akÃÌaÎ tyakta-pippalam
03040091 tasmin_mahÀ-bhÀgavato dvaipÀyana-suhÃt-sakhÀ
03040092 lokÀn_anucaran_siddha ÀsasÀda yadÃcchayÀ
03040101 tasyÀnuraktasya muner_mukundaÏ pramoda-bhÀvÀnata-kandharasya
03040102 ÀÌÃÉvato mÀm_anurÀga-hÀsa-samÁkÍayÀ viÌramayann_uvÀca
03040110 ÌrÁ-bhagavÀn_uvÀca
03040111 vedÀham_antar_manasÁpsitaÎ te dadÀmi yat_tad_duravÀpam_anyaiÏ
03040112 satre purÀ viÌva-sÃjÀÎ vasÂnÀÎ mat-siddhi-kÀmena vaso tvayeÍÊaÏ
03040121 sa eÍa sÀdho caramo bhavÀnÀm_ÀsÀditas_te mad-anugraho yat
03040122 yan_mÀÎ nÃlokÀn_raha utsÃjantaÎ diÍÊyÀ dadÃÌvÀn_viÌadÀnuvÃttyÀ
03040131 purÀ mayÀ proktam_ajÀya nÀbhye padme niÍaÉÉÀya mamÀdi-sarge
03040132 jÈÀnaÎ paraÎ man-mahimÀvabhÀsaÎ yat_sÂrayo bhÀgavataÎ vadanti
03040141 ity_ÀdÃtoktaÏ paramasya puÎsaÏ pratikÍaÉÀnugraha-bhÀjano 'ham
03040142 snehottha-romÀ skhalitÀkÍaras_taÎ muÈcaÈ_chucaÏ prÀÈjalir_ÀbabhÀÍe
03040151 ko nv_ÁÌa te pÀda-saroja-bhÀjÀÎ sudurlabho 'rtheÍu caturÍv_apÁha
03040152 tathÀpi nÀhaÎ pravÃÉomi bhÂman_bhavat-padÀmbhoja-niÍevaÉotsukaÏ
03040161 karmÀÉy_anÁhasya bhavo 'bhavasya te durgÀÌrayo 'thÀri-bhayÀt_palÀyanam
03040162 kÀlÀtmano yat_pramadÀ-yutÀÌramaÏ svÀtman-rateÏ khidyati dhÁr_vidÀm_iha
03040171 mantreÍu mÀÎ vÀ upahÂya yat_tvam_akuÉÊhitÀkhaÉËa-sadÀtma-bodhaÏ
03040172 pÃccheÏ prabho mugdha ivÀpramattas_tan_no mano mohayatÁva deva
03040181 jÈÀnaÎ paraÎ svÀtma-rahaÏ-prakÀÌaÎ provÀca kasmai bhagavÀn_samagram
03040182 api kÍamaÎ no grahaÉÀya bhartar_vadÀÈjasÀ yad_vÃjinaÎ tarema
03040191 ity_Àvedita-hÀrdÀya mahyaÎ sa bhagavÀn_paraÏ
03040192 ÀdideÌÀravindÀkÍa ÀtmanaÏ paramÀÎ sthitim
03040201 sa evam_ÀrÀdhita-pÀda-tÁrthÀd_adhÁta-tattvÀtma-vibodha-mÀrgaÏ
03040202 praÉamya pÀdau parivÃtya devam_ihÀgato 'haÎ virahÀturÀtmÀ
03040211 so 'haÎ tad-darÌanÀhlÀda-viyogÀrti-yutaÏ prabho
03040212 gamiÍye dayitaÎ tasya badaryÀÌrama-maÉËalam
03040221 yatra nÀrÀyaÉo devo naraÌ_ca bhagavÀn_ÃÍiÏ
03040222 mÃdu tÁvraÎ tapo dÁrghaÎ tepÀte loka-bhÀvanau
03040230 ÌrÁ-Ìuka uvÀca
03040231 ity_uddhavÀd_upÀkarÉya suhÃdÀÎ duÏsahaÎ vadham
03040232 jÈÀnenÀÌamayat_kÍattÀ Ìokam_utpatitaÎ budhaÏ
03040241 sa taÎ mahÀ-bhÀgavataÎ vrajantaÎ kauravarÍabhaÏ
03040242 viÌrambhÀd_abhyadhattedaÎ mukhyaÎ kÃÍÉa-parigrahe
03040250 vidura uvÀca
03040251 jÈÀnaÎ paraÎ svÀtma-rahaÏ-prakÀÌaÎ yad_Àha yogeÌvara ÁÌvaras_te
03040252 vaktuÎ bhavÀn_no 'rhati yad_dhi viÍÉor_bhÃtyÀÏ sva-bhÃtyÀrtha-kÃtaÌ_caranti
03040260 uddhava uvÀca
03040261 nanu te tattva-saÎrÀdhya ÃÍiÏ kauÍÀravo 'ntike
03040262 sÀkÍÀd_bhagavatÀdiÍÊo martya-lokaÎ jihÀsatÀ
03040270 ÌrÁ-Ìuka uvÀca
03040271 iti saha vidureÉa viÌva-mÂrter_guÉa-kathayÀ sudhayÀ plÀvitorutÀpaÏ
03040272 kÍaÉam_iva puline yamasvasus_tÀÎ samuÍita aupagavir_niÌÀÎ tato 'gÀt
03040280 rÀjovÀca
03040281 nidhanam_upagateÍu vÃÍÉi-bhojeÍv_adhiratha-yÂthapa-yÂthapeÍu mukhyaÏ
03040282 sa tu katham_avaÌiÍÊa uddhavo yad_dharir_api tatyaja ÀkÃtiÎ tryadhÁÌaÏ
03040290 ÌrÁ-Ìuka uvÀca
03040291 brahma-ÌÀpÀpadeÌena kÀlenÀmogha-vÀÈchitaÏ
03040292 saÎhÃtya sva-kulaÎ sphÁtaÎ tyakÍyan_deham_acintayat
03040301 asmÀl_lokÀd_uparate mayi jÈÀnaÎ mad-ÀÌrayam
03040302 arhaty_uddhava evÀddhÀ sampraty_ÀtmavatÀÎ varaÏ
03040311 noddhavo 'Év_api man-nyÂno yad_guÉair_nÀrditaÏ prabhuÏ
03040312 ato mad-vayunaÎ lokaÎ grÀhayann_iha tiÍÊhatu
03040321 evaÎ tri-loka-guruÉÀ sandiÍÊaÏ Ìabda-yoninÀ
03040322 badaryÀÌramam_ÀsÀdya harim_Áje samÀdhinÀ
03040331 viduro 'py_uddhavÀc_chrutvÀ kÃÍÉasya paramÀtmanaÏ
03040332 krÁËayopÀtta-dehasya karmÀÉi ÌlÀghitÀni ca
03040341 deha-nyÀsaÎ ca tasyaivaÎ dhÁrÀÉÀÎ dhairya-vardhanam
03040342 anyeÍÀÎ duÍkarataraÎ paÌÂnÀÎ viklavÀtmanÀm
03040351 ÀtmÀnaÎ ca kuru-ÌreÍÊha kÃÍÉena manasekÍitam
03040352 dhyÀyan_gate bhÀgavate ruroda prema-vihvalaÏ
03040361 kÀlindyÀÏ katibhiÏ siddha ahobhir_bharatarÍabha
03040362 prÀpadyata svaÏ-saritaÎ yatra mitrÀ-suto muniÏ
03050010 ÌrÁ-Ìuka uvÀca
03050011 dvÀri dyu-nadyÀ ÃÍabhaÏ kurÂÉÀÎ maitreyam_ÀsÁnam_agÀdha-bodham
03050012 kÍattopasÃtyÀcyuta-bhÀva-siddhaÏ papraccha sauÌÁlya-guÉÀbhitÃptaÏ
03050020 vidura uvÀca
03050021 sukhÀya karmÀÉi karoti loko na taiÏ sukhaÎ vÀnyad-upÀramaÎ vÀ
03050022 vindeta bhÂyas_tata eva duÏkhaÎ yad_atra yuktaÎ bhagavÀn_vaden_naÏ
03050031 janasya kÃÍÉÀd_vimukhasya daivÀd_adharma-ÌÁlasya suduÏkhitasya
03050032 anugrahÀyeha caranti nÂnaÎ bhÂtÀni bhavyÀni janÀrdanasya
03050041 tat_sÀdhu-varyÀdiÌa vartma ÌaÎ naÏ saÎrÀdhito bhagavÀn_yena puÎsÀm
03050042 hÃdi sthito yacchati bhakti-pÂte jÈÀnaÎ sa-tattvÀdhigamaÎ purÀÉam
03050051 karoti karmÀÉi kÃtÀvatÀro yÀny_Àtma-tantro bhagavÀÎs_tryadhÁÌaÏ
03050052 yathÀ sasarjÀgra idaÎ nirÁhaÏ saÎsthÀpya vÃttiÎ jagato vidhatte
03050061 yathÀ punaÏ sve kha idaÎ niveÌya Ìete guhÀyÀÎ sa nivÃtta-vÃttiÏ
03050062 yogeÌvarÀdhÁÌvara eka etad_anupraviÍÊo bahudhÀ yathÀsÁt
03050071 krÁËan_vidhatte dvija-go-surÀÉÀÎ kÍemÀya karmÀÉy_avatÀra-bhedaiÏ
03050072 mano na tÃpyaty_api ÌÃÉvatÀÎ naÏ suÌloka-mauleÌ_caritÀmÃtÀni
03050081 yais_tattva-bhedair_adhiloka-nÀtho lokÀn_alokÀn_saha lokapÀlÀn
03050082 acÁkÆpad_yatra hi sarva-sattva-nikÀya-bhedo 'dhikÃtaÏ pratÁtaÏ
03050091 yena prajÀnÀm_uta Àtma-karma-rÂpÀbhidhÀnÀÎ ca bhidÀÎ vyadhatta
03050092 nÀrÀyaÉo viÌvasÃg_Àtma-yonir_etac_ca no varÉaya vipra-varya
03050101 parÀvareÍÀÎ bhagavan_vratÀni ÌrutÀni me vyÀsa-mukhÀd_abhÁkÍÉam
03050102 atÃpnuma kÍulla-sukhÀvahÀnÀÎ teÍÀm_Ãte kÃÍÉa-kathÀmÃtaughÀt
03050111 kas_tÃpnuyÀt_tÁrtha-pado 'bhidhÀnÀt_satreÍu vaÏ sÂribhir_ÁËyamÀnÀt
03050112 yaÏ karÉa-nÀËÁÎ puruÍasya yÀto bhava-pradÀÎ geha-ratiÎ chinatti
03050121 munir_vivakÍur_bhagavad-guÉÀnÀÎ sakhÀpi te bhÀratam_Àha kÃÍÉaÏ
03050122 yasmin_nÃÉÀÎ grÀmya-sukhÀnuvÀdair_matir_gÃhÁtÀ nu hareÏ kathÀyÀm
03050131 sÀ ÌraddadhÀnasya vivardhamÀnÀ viraktim_anyatra karoti puÎsaÏ
03050132 hareÏ padÀnusmÃti-nirvÃtasya samasta-duÏkhÀpyayam_ÀÌu dhatte
03050141 tÀÈ_chocya-ÌocyÀn_avido 'nuÌoce hareÏ kathÀyÀÎ vimukhÀn_aghena
03050142 kÍiÉoti devo 'nimiÍas_tu yeÍÀm_Àyur_vÃthÀ-vÀda-gati-smÃtÁnÀm
03050151 tad_asya kauÍÀrava Ìarma-dÀtur_hareÏ kathÀm_eva kathÀsu sÀram
03050152 uddhÃtya puÍpebhya ivÀrta-bandho ÌivÀya naÏ kÁrtaya tÁrtha-kÁrteÏ
03050161 sa viÌva-janma-sthiti-saÎyamÀrthe kÃtÀvatÀraÏ pragÃhÁta-ÌaktiÏ
03050162 cakÀra karmÀÉy_atipÂruÍÀÉi yÀnÁÌvaraÏ kÁrtaya tÀni mahyam
03050170 ÌrÁ-Ìuka uvÀca
03050171 sa evaÎ bhagavÀn_pÃÍÊaÏ kÍattrÀ kauÍÀravo muniÏ
03050172 puÎsÀÎ niÏÌreyasÀrthena tam_Àha bahu-mÀnayan
03050180 maitreya uvÀca
03050181 sÀdhu pÃÍÊaÎ tvayÀ sÀdho lokÀn_sÀdhv_anugÃhÉatÀ
03050182 kÁrtiÎ vitanvatÀ loke Àtmano 'dhokÍajÀtmanaÏ
03050191 naitac_citraÎ tvayi kÍattar_bÀdarÀyaÉa-vÁryaje
03050192 gÃhÁto 'nanya-bhÀvena yat_tvayÀ harir_ÁÌvaraÏ
03050201 mÀÉËavya-ÌÀpÀd_bhagavÀn_prajÀ-saÎyamano yamaÏ
03050202 bhrÀtuÏ kÍetre bhujiÍyÀyÀÎ jÀtaÏ satyavatÁ-sutÀt
03050211 bhavÀn_bhagavato nityaÎ sammataÏ sÀnugasya ha
03050212 yasya jÈÀnopadeÌÀya mÀdiÌad_bhagavÀn_vrajan
03050221 atha te bhagaval-lÁlÀ yoga-mÀyorubÃÎhitÀÏ
03050222 viÌva-sthity-udbhavÀntÀrthÀ varÉayÀmy_anupÂrvaÌaÏ
03050231 bhagavÀn_eka Àsedam_agra ÀtmÀtmanÀÎ vibhuÏ
03050232 ÀtmecchÀnugatÀv_ÀtmÀ nÀnÀ-maty-upalakÍaÉaÏ
03050241 sa vÀ eÍa tadÀ draÍÊÀ nÀpaÌyad_dÃÌyam_ekarÀÊ
03050242 mene 'santam_ivÀtmÀnaÎ supta-Ìaktir_asupta-dÃk
03050251 sÀ vÀ etasya saÎdraÍÊuÏ ÌaktiÏ sad-asad-ÀtmikÀ
03050252 mÀyÀ nÀma mahÀ-bhÀga yayedaÎ nirmame vibhuÏ
03050261 kÀla-vÃttyÀ tu mÀyÀyÀÎ guÉa-mayyÀm_adhokÍajaÏ
03050262 puruÍeÉÀtma-bhÂtena vÁryam_Àdhatta vÁryavÀn
03050271 tato 'bhavan_mahat-tattvam_avyaktÀt_kÀla-coditÀt
03050272 vijÈÀnÀtmÀtma-deha-sthaÎ viÌvaÎ vyaÈjaÎs_tamo-nudaÏ
03050281 so 'py_aÎÌa-guÉa-kÀlÀtmÀ bhagavad-dÃÍÊi-gocaraÏ
03050282 ÀtmÀnaÎ vyakarod_ÀtmÀ viÌvasyÀsya sisÃkÍayÀ
03050291 mahat-tattvÀd_vikurvÀÉÀd_ahaÎ-tattvaÎ vyajÀyata
03050292 kÀrya-kÀraÉa-kartrÀtmÀ bhÂtendriya-mano-mayaÏ
03050301 vaikÀrikas_taijasaÌ_ca tÀmasaÌ_cety_ahaÎ tridhÀ
03050302 ahaÎ-tattvÀd_vikurvÀÉÀn_mano vaikÀrikÀd_abhÂt
03050303 vaikÀrikÀÌ_ca ye devÀ arthÀbhivyaÈjanaÎ yataÏ
03050311 taijasÀnÁndriyÀÉy_eva jÈÀna-karma-mayÀni ca
03050312 tÀmaso bhÂta-sÂkÍmÀdir_yataÏ khaÎ liÇgam_ÀtmanaÏ
03050321 kÀla-mÀyÀÎÌa-yogena bhagavad-vÁkÍitaÎ nabhaÏ
03050322 nabhaso 'nusÃtaÎ sparÌaÎ vikurvan_nirmame 'nilam
03050331 anilo 'pi vikurvÀÉo nabhasoru-balÀnvitaÏ
03050332 sasarja rÂpa-tanmÀtraÎ jyotir_lokasya locanam
03050341 anilenÀnvitaÎ jyotir_vikurvat_paravÁkÍitam
03050342 ÀdhattÀmbho rasa-mayaÎ kÀla-mÀyÀÎÌa-yogataÏ
03050351 jyotiÍÀmbho 'nusaÎsÃÍÊaÎ vikurvad_brahma-vÁkÍitam
03050352 mahÁÎ gandha-guÉÀm_ÀdhÀt_kÀla-mÀyÀÎÌa-yogataÏ
03050361 bhÂtÀnÀÎ nabha-ÀdÁnÀÎ yad_yad_bhavyÀvarÀvaram
03050362 teÍÀÎ parÀnusaÎsargÀd_yathÀ saÇkhyaÎ guÉÀn_viduÏ
03050371 ete devÀÏ kalÀ viÍÉoÏ kÀla-mÀyÀÎÌa-liÇginaÏ
03050372 nÀnÀtvÀt_sva-kriyÀnÁÌÀÏ procuÏ prÀÈjalayo vibhum
03050380 devÀ ÂcuÏ
03050381 namÀma te deva padÀravindaÎ prapanna-tÀpopaÌamÀtapatram
03050382 yan-mÂla-ketÀ yatayo 'Èjasoru-saÎsÀra-duÏkhaÎ bahir_utkÍipanti
03050391 dhÀtar_yad_asmin_bhava ÁÌa jÁvÀs_tÀpa-trayeÉÀbhihatÀ na Ìarma
03050392 Àtman_labhante bhagavaÎs_tavÀÇghri-cchÀyÀÎ sa-vidyÀm_ata ÀÌrayema
03050401 mÀrganti yat_te mukha-padma-nÁËaiÌ_chandaÏ-suparÉair_ÃÍayo vivikte
03050402 yasyÀgha-marÍoda-sarid-varÀyÀÏ padaÎ padaÎ tÁrtha-padaÏ prapannÀÏ
03050411 yac_chraddhayÀ ÌrutavatyÀ ca bhaktyÀ sammÃjyamÀne hÃdaye 'vadhÀya
03050412 jÈÀnena vairÀgya-balena dhÁrÀ vrajema tat_te 'Çghri-saroja-pÁÊham
03050421 viÌvasya janma-sthiti-saÎyamÀrthe kÃtÀvatÀrasya padÀmbujaÎ te
03050422 vrajema sarve ÌaraÉaÎ yad_ÁÌa smÃtaÎ prayacchaty_abhayaÎ sva-puÎsÀm
03050431 yat_sÀnubandhe 'sati deha-gehe mamÀham_ity_ÂËha-durÀgrahÀÉÀm
03050432 puÎsÀÎ sudÂraÎ vasato 'pi puryÀÎ bhajema tat_te bhagavan_padÀbjam
03050441 tÀn_vai hy_asad-vÃttibhir_akÍibhir_ye parÀhÃtÀntar-manasaÏ pareÌa
03050442 atho na paÌyanty_urugÀya nÂnaÎ ye te padanyÀsa-vilÀsa-lakÍyÀÏ
03050451 pÀnena te deva kathÀ-sudhÀyÀÏ pravÃddha-bhaktyÀ viÌadÀÌayÀ ye
03050452 vairÀgya-sÀraÎ pratilabhya bodhaÎ yathÀÈjasÀnvÁyur_akuÉÊha-dhiÍÉyam
03050461 tathÀpare cÀtma-samÀdhi-yoga-balena jitvÀ prakÃtiÎ baliÍÊhÀm
03050462 tvÀm_eva dhÁrÀÏ puruÍaÎ viÌanti teÍÀÎ ÌramaÏ syÀn_na tu sevayÀ te
03050471 tat_te vayaÎ loka-sisÃkÍayÀdya tvayÀnusÃÍÊÀs_tribhir_ÀtmabhiÏ sma
03050472 sarve viyuktÀÏ sva-vihÀra-tantraÎ na Ìaknumas_tat_pratihartave te
03050481 yÀvad_baliÎ te 'ja harÀma kÀle yathÀ vayaÎ cÀnnam_adÀma yatra
03050482 yathobhayeÍÀÎ ta ime hi lokÀ baliÎ haranto 'nnam_adanty_anÂhÀÏ
03050491 tvaÎ naÏ surÀÉÀm_asi sÀnvayÀnÀÎ kÂÊa-stha ÀdyaÏ puruÍaÏ purÀÉaÏ
03050492 tvaÎ deva ÌaktyÀÎ guÉa-karma-yonau retas_tv_ajÀyÀÎ kavim_Àdadhe 'jaÏ
03050501 tato vayaÎ mat-pramukhÀ yad-arthe babhÂvimÀtman_karavÀma kiÎ te
03050502 tvaÎ naÏ sva-cakÍuÏ paridehi ÌaktyÀ deva kriyÀrthe yad-anugrahÀÉÀm
03060010 ÃÍir_uvÀca
03060011 iti tÀsÀÎ sva-ÌaktÁnÀÎ satÁnÀm_asametya saÏ
03060012 prasupta-loka-tantrÀÉÀÎ niÌÀmya gatim_ÁÌvaraÏ
03060021 kÀla-saÈjÈÀÎ tadÀ devÁÎ bibhrac-chaktim_urukramaÏ
03060022 trayoviÎÌati tattvÀnÀÎ gaÉaÎ yugapad_ÀviÌat
03060031 so 'nupraviÍÊo bhagavÀÎÌ_ceÍÊÀrÂpeÉa taÎ gaÉam
03060032 bhinnaÎ saÎyojayÀm_Àsa suptaÎ karma prabodhayan
03060041 prabuddha-karma daivena trayoviÎÌatiko gaÉaÏ
03060042 prerito 'janayat_svÀbhir_mÀtrÀbhir_adhipÂruÍam
03060051 pareÉa viÌatÀ svasmin_mÀtrayÀ viÌva-sÃg-gaÉaÏ
03060052 cukÍobhÀnyonyam_ÀsÀdya yasmin_lokÀÌ_carÀcarÀÏ
03060061 hiraÉmayaÏ sa puruÍaÏ sahasra-parivatsarÀn
03060062 ÀÉËa-koÌa uvÀsÀpsu sarva-sattvopabÃÎhitaÏ
03060071 sa vai viÌva-sÃjÀÎ garbho deva-karmÀtma-ÌaktimÀn
03060072 vibabhÀjÀtmanÀtmÀnam_ekadhÀ daÌadhÀ tridhÀ
03060081 eÍa hy_aÌeÍa-sattvÀnÀm_ÀtmÀÎÌaÏ paramÀtmanaÏ
03060082 Àdyo 'vatÀro yatrÀsau bhÂta-grÀmo vibhÀvyate
03060091 sÀdhyÀtmaÏ sÀdhidaivaÌ_ca sÀdhibhÂta iti tridhÀ
03060092 virÀÊ_prÀÉo daÌa-vidha ekadhÀ hÃdayena ca
03060101 smaran_viÌva-sÃjÀm_ÁÌo vijÈÀpitam_adhokÍajaÏ
03060102 virÀjam_atapat_svena tejasaiÍÀÎ vivÃttaye
03060111 atha tasyÀbhitaptasya katidhÀyatanÀni ha
03060112 nirabhidyanta devÀnÀÎ tÀni me gadataÏ ÌÃÉu
03060121 tasyÀgnir_ÀsyaÎ nirbhinnaÎ loka-pÀlo 'viÌat_padam
03060122 vÀcÀ svÀÎÌena vaktavyaÎ yayÀsau pratipadyate
03060131 nirbhinnaÎ tÀlu varuÉo loka-pÀlo 'viÌad_dhareÏ
03060132 jihvayÀÎÌena ca rasaÎ yayÀsau pratipadyate
03060141 nirbhinne aÌvinau nÀse viÍÉor_ÀviÌatÀÎ padam
03060142 ghrÀÉenÀÎÌena gandhasya pratipattir_yato bhavet
03060151 nirbhinne akÍiÉÁ tvaÍÊÀ loka-pÀlo 'viÌad_vibhoÏ
03060152 cakÍuÍÀÎÌena rÂpÀÉÀÎ pratipattir_yato bhavet
03060161 nirbhinnÀny_asya carmÀÉi loka-pÀlo 'nilo 'viÌat
03060162 prÀÉenÀÎÌena saÎsparÌaÎ yenÀsau pratipadyate
03060171 karÉÀv_asya vinirbhinnau dhiÍÉyaÎ svaÎ viviÌur_diÌaÏ
03060172 ÌrotreÉÀÎÌena Ìabdasya siddhiÎ yena prapadyate
03060181 tvacam_asya vinirbhinnÀÎ viviÌur_dhiÍÉyam_oÍadhÁÏ
03060182 aÎÌena romabhiÏ kaÉËÂÎ yair_asau pratipadyate
03060191 meËhraÎ tasya vinirbhinnaÎ sva-dhiÍÉyaÎ ka upÀviÌat
03060192 retasÀÎÌena yenÀsÀv_ÀnandaÎ pratipadyate
03060201 gudaÎ puÎso vinirbhinnaÎ mitro lokeÌa ÀviÌat
03060202 pÀyunÀÎÌena yenÀsau visargaÎ pratipadyate
03060211 hastÀv_asya vinirbhinnÀv_indraÏ svar-patir_ÀviÌat
03060212 vÀrtayÀÎÌena puruÍo yayÀ vÃttiÎ prapadyate
03060221 pÀdÀv_asya vinirbhinnau lokeÌo viÍÉur_ÀviÌat
03060222 gatyÀ svÀÎÌena puruÍo yayÀ prÀpyaÎ prapadyate
03060231 buddhiÎ cÀsya vinirbhinnÀÎ vÀg-ÁÌo dhiÍÉyam_ÀviÌat
03060232 bodhenÀÎÌena boddhavyam_pratipattir_yato bhavet
03060241 hÃdayaÎ cÀsya nirbhinnaÎ candramÀ dhiÍÉyam_ÀviÌat
03060242 manasÀÎÌena yenÀsau vikriyÀÎ pratipadyate
03060251 ÀtmÀnaÎ cÀsya nirbhinnam_abhimÀno 'viÌat_padam
03060252 karmaÉÀÎÌena yenÀsau kartavyaÎ pratipadyate
03060261 sattvaÎ cÀsya vinirbhinnaÎ mahÀn_dhiÍÉyam_upÀviÌat
03060262 cittenÀÎÌena yenÀsau vijÈÀnaÎ pratipadyate
03060271 ÌÁrÍÉo 'sya dyaur_dharÀ padbhyÀÎ khaÎ nÀbher_udapadyata
03060272 guÉÀnÀÎ vÃttayo yeÍu pratÁyante surÀdayaÏ
03060281 Àtyantikena sattvena divaÎ devÀÏ prapedire
03060282 dharÀÎ rajaÏ-svabhÀvena paÉayo ye ca tÀn_anu
03060291 tÀrtÁyena svabhÀvena bhagavan-nÀbhim_ÀÌritÀÏ
03060292 ubhayor_antaraÎ vyoma ye rudra-pÀrÍadÀÎ gaÉÀÏ
03060301 mukhato 'vartata brahma puruÍasya kurÂdvaha
03060302 yas_tÂnmukhatvÀd_varÉÀnÀÎ mukhyo 'bhÂd_brÀhmaÉo guruÏ
03060311 bÀhubhyo 'vartata kÍatraÎ kÍatriyas_tad_anuvrataÏ
03060312 yo jÀtas_trÀyate varÉÀn_pauruÍaÏ kaÉÊaka-kÍatÀt
03060321 viÌo 'vartanta tasyorvor_loka-vÃttikarÁr_vibhoÏ
03060322 vaiÌyas_tad-udbhavo vÀrtÀÎ nÃÉÀÎ yaÏ samavartayat
03060331 padbhyÀÎ bhagavato jajÈe ÌuÌrÂÍÀ dharma-siddhaye
03060332 tasyÀÎ jÀtaÏ purÀ ÌÂdro yad-vÃttyÀ tuÍyate hariÏ
03060341 ete varÉÀÏ sva-dharmeÉa yajanti sva-guruÎ harim
03060342 ÌraddhayÀtma-viÌuddhy-arthaÎ yaj-jÀtÀÏ saha vÃttibhiÏ
03060351 etat_kÍattar_bhagavato daiva-karmÀtma-rÂpiÉaÏ
03060352 kaÏ ÌraddadhyÀd_upÀkartuÎ yogamÀyÀ-balodayam
03060361 tathÀpi kÁrtayÀmy_aÇga yathÀ-mati yathÀ-Ìrutam
03060362 kÁrtiÎ hareÏ svÀÎ sat-kartuÎ giram_anyÀbhidhÀsatÁm
03060371 ekÀnta-lÀbhaÎ vacaso nu puÎsÀÎ suÌloka-mauler_guÉa-vÀdam_ÀhuÏ
03060372 ÌruteÌ_ca vidvadbhir_upÀkÃtÀyÀÎ kathÀ-sudhÀyÀm_upasamprayogam
03060381 Àtmano 'vasito vatsa mahimÀ kavinÀdinÀ
03060382 saÎvatsara-sahasrÀnte dhiyÀ yoga-vipakkayÀ
03060391 ato bhagavato mÀyÀ mÀyinÀm_api mohinÁ
03060392 yat_svayaÎ cÀtma-vartmÀtmÀ na veda kim_utÀpare
03060401 yato 'prÀpya nyavartanta vÀcaÌ_ca manasÀ saha
03060402 ahaÎ cÀnya ime devÀs_tasmai bhagavate namaÏ
03070010 ÌrÁ-Ìuka uvÀca
03070011 evaÎ bruvÀÉaÎ maitreyaÎ dvaipÀyana-suto budhaÏ
03070012 prÁÉayann_iva bhÀratyÀ viduraÏ pratyabhÀÍata
03070020 vidura uvÀca
03070021 brahman_kathaÎ bhagavataÌ_cin-mÀtrasyÀvikÀriÉaÏ
03070022 lÁlayÀ cÀpi yujyeran_nirguÉasya guÉÀÏ kriyÀÏ
03070031 krÁËÀyÀm_udyamo 'rbhasya kÀmaÌ_cikrÁËiÍÀnyataÏ
03070032 svatas-tÃptasya ca kathaÎ nivÃttasya sadÀnyataÏ
03070041 asrÀkÍÁd_bhagavÀn_viÌvaÎ guÉa-mayyÀtma-mÀyayÀ
03070042 tayÀ saÎsthÀpayaty_etad_bhÂyaÏ pratyapidhÀsyati
03070051 deÌataÏ kÀlato yo 'sÀv_avasthÀtaÏ svato 'nyataÏ
03070052 aviluptÀvabodhÀtmÀ sa yujyetÀjayÀ katham
03070061 bhagavÀn_eka evaiÍa sarva-kÍetreÍv_avasthitaÏ
03070062 amuÍya durbhagatvaÎ vÀ kleÌo vÀ karmabhiÏ kutaÏ
03070071 etasmin_me mano vidvan_khidyate 'jÈÀna-saÇkaÊe
03070072 tan_naÏ parÀÉuda vibho kaÌmalaÎ mÀnasaÎ mahat
03070080 ÌrÁ-Ìuka uvÀca
03070081 sa itthaÎ coditaÏ kÍattrÀ tattva-jijÈÀsunÀ muniÏ
03070082 pratyÀha bhagavac-cittaÏ smayann_iva gata-smayaÏ
03070090 maitreya uvÀca
03070091 seyaÎ bhagavato mÀyÀ yan_nayena virudhyate
03070092 ÁÌvarasya vimuktasya kÀrpaÉyam_uta bandhanam
03070101 yad_arthena vinÀmuÍya puÎsa Àtma-viparyayaÏ
03070102 pratÁyata upadraÍÊuÏ sva-ÌiraÌ_chedanÀdikaÏ
03070111 yathÀ jale candramasaÏ kampÀdis_tat-kÃto guÉaÏ
03070112 dÃÌyate 'sann_api draÍÊur_Àtmano 'nÀtmano guÉaÏ
03070121 sa vai nivÃtti-dharmeÉa vÀsudevÀnukampayÀ
03070122 bhagavad-bhakti-yogena tirodhatte Ìanair_iha
03070131 yadendriyoparÀmo 'tha draÍÊrÀtmani pare harau
03070132 vilÁyante tadÀ kleÌÀÏ saÎsuptasyeva kÃtsnaÌaÏ
03070141 aÌeÍa-saÇkleÌa-ÌamaÎ vidhatte guÉÀnuvÀda-ÌravaÉaÎ murÀreÏ
03070142 kiÎ vÀ punas_tac-caraÉÀravinda-parÀga-sevÀ-ratir_Àtma-labdhÀ
03070150 vidura uvÀca
03070151 saÈchinnaÏ saÎÌayo mahyaÎ tava sÂktÀsinÀ vibho
03070152 ubhayatrÀpi bhagavan_mano me sampradhÀvati
03070161 sÀdhv_etad_vyÀhÃtaÎ vidvan_nÀtma-mÀyÀyanaÎ hareÏ
03070162 ÀbhÀty_apÀrthaÎ nirmÂlaÎ viÌva-mÂlaÎ na yad_bahiÏ
03070171 yaÌ_ca mÂËhatamo loke yaÌ_ca buddheÏ paraÎ gataÏ
03070172 tÀv_ubhau sukham_edhete kliÌyaty_antarito janaÏ
03070181 arthÀbhÀvaÎ viniÌcitya pratÁtasyÀpi nÀtmanaÏ
03070182 tÀÎ cÀpi yuÍmac-caraÉa-sevayÀhaÎ parÀÉude
03070191 yat-sevayÀ bhagavataÏ kÂÊa-sthasya madhu-dviÍaÏ
03070192 rati-rÀso bhavet_tÁvraÏ pÀdayor_vyasanÀrdanaÏ
03070201 durÀpÀ hy_alpa-tapasaÏ sevÀ vaikuÉÊha-vartmasu
03070202 yatropagÁyate nityaÎ deva-devo janÀrdanaÏ
03070211 sÃÍÊvÀgre mahad-ÀdÁni sa-vikÀrÀÉy_anukramÀt
03070212 tebhyo virÀjam_uddhÃtya tam_anu prÀviÌad_vibhuÏ
03070221 yam_Àhur_ÀdyaÎ puruÍaÎ sahasrÀÇghry-Âru-bÀhukam
03070222 yatra viÌva ime lokÀÏ sa-vikÀÌaÎ ta Àsate
03070231 yasmin_daÌa-vidhaÏ prÀÉaÏ sendriyÀrthendriyas_tri-vÃt
03070232 tvayerito yato varÉÀs_tad-vibhÂtÁr_vadasva naÏ
03070241 yatra putraiÌ_ca pautraiÌ_ca naptÃbhiÏ saha gotrajaiÏ
03070242 prajÀ vicitrÀkÃtaya Àsan_yÀbhir_idaÎ tatam
03070251 prajÀpatÁnÀÎ sa patiÌ_cakÆpe kÀn_prajÀpatÁn
03070252 sargÀÎÌ_caivÀnusargÀÎÌ_ca manÂn_manvantarÀdhipÀn
03070261 eteÍÀm_api vedÀÎÌ_ca vaÎÌÀnucaritÀni ca
03070262 upary_adhaÌ_ca ye lokÀ bhÂmer_mitrÀtmajÀsate
03070271 teÍÀÎ saÎsthÀÎ pramÀÉaÎ ca bhÂr-lokasya ca varÉaya
03070272 tiryaÇ-mÀnuÍa-devÀnÀÎ sarÁsÃpa-patattriÉÀm
03070273 vada naÏ sarga-saÎvyÂhaÎ gÀrbha-sveda-dvijodbhidÀm
03070281 guÉÀvatÀrair_viÌvasya sarga-sthity-apyayÀÌrayam
03070282 sÃjataÏ ÌrÁnivÀsasya vyÀcakÍvodÀra-vikramam
03070291 varÉÀÌrama-vibhÀgÀÎÌ_ca rÂpa-ÌÁla-svabhÀvataÏ
03070292 ÃÍÁÉÀÎ janma-karmÀÉi vedasya ca vikarÍaÉam
03070301 yajÈasya ca vitÀnÀni yogasya ca pathaÏ prabho
03070302 naiÍkarmyasya ca sÀÇkhyasya tantraÎ vÀ bhagavat-smÃtam
03070311 pÀÍaÉËa-patha-vaiÍamyaÎ pratiloma-niveÌanam
03070312 jÁvasya gatayo yÀÌ_ca yÀvatÁr_guÉa-karmajÀÏ
03070321 dharmÀrtha-kÀma-mokÍÀÉÀÎ nimittÀny_avirodhataÏ
03070322 vÀrtÀyÀ daÉËa-nÁteÌ_ca Ìrutasya ca vidhiÎ pÃthak
03070331 ÌrÀddhasya ca vidhiÎ brahman_pit-ÉÀÎ sargam_eva ca
03070332 graha-nakÍatra-tÀrÀÉÀÎ kÀlÀvayava-saÎsthitim
03070341 dÀnasya tapaso vÀpi yac_ceÍÊÀ-pÂrtayoÏ phalam
03070342 pravÀsa-sthasya yo dharmo yaÌ_ca puÎsa utÀpadi
03070351 yena vÀ bhagavÀÎs_tuÍyed_dharma-yonir_janÀrdanaÏ
03070352 samprasÁdati vÀ yeÍÀm_etad_ÀkhyÀhi me 'nagha
03070361 anuvratÀnÀÎ ÌiÍyÀÉÀÎ putrÀÉÀÎ ca dvijottama
03070362 anÀpÃÍÊam_api brÂyur_guravo dÁna-vatsalÀÏ
03070371 tattvÀnÀÎ bhagavaÎs_teÍÀÎ katidhÀ pratisaÇkramaÏ
03070372 tatremaÎ ka upÀsÁran_ka u svid_anuÌerate
03070381 puruÍasya ca saÎsthÀnaÎ svarÂpaÎ vÀ parasya ca
03070382 jÈÀnaÎ ca naigamaÎ yat_tad_guru-ÌiÍya-prayojanam
03070391 nimittÀni ca tasyeha proktÀny_anagha-sÂribhiÏ
03070392 svato jÈÀnaÎ kutaÏ puÎsÀÎ bhaktir_vairÀgyam_eva vÀ
03070401 etÀn_me pÃcchataÏ praÌnÀn_hareÏ karma-vivitsayÀ
03070402 brÂhi me 'jÈasya mitratvÀd_ajayÀ naÍÊa-cakÍuÍaÏ
03070411 sarve vedÀÌ_ca yajÈÀÌ_ca tapo dÀnÀni cÀnagha
03070412 jÁvÀbhaya-pradÀnasya na kurvÁran_kalÀm_api
03070420 ÌrÁ-Ìuka uvÀca
03070421 sa ittham_ÀpÃÍÊa-purÀÉa-kalpaÏ kuru-pradhÀnena muni-pradhÀnaÏ
03070422 pravÃddha-harÍo bhagavat-kathÀyÀÎ saÈcoditas_taÎ prahasann_ivÀha
03080010 maitreya uvÀca
03080011 sat-sevanÁyo bata pÂru-vaÎÌo yal_loka-pÀlo bhagavat-pradhÀnaÏ
03080012 babhÂvithehÀjita-kÁrti-mÀlÀÎ pade pade nÂtanayasy_abhÁkÍÉam
03080021 so 'haÎ nÃÉÀÎ kÍulla-sukhÀya duÏkhaÎ mahad_gatÀnÀÎ viramÀya tasya
03080022 pravartaye bhÀgavataÎ purÀÉaÎ yad_Àha sÀkÍÀd_bhagavÀn_ÃÍibhyaÏ
03080031 ÀsÁnam_urvyÀÎ bhagavantam_ÀdyaÎ saÇkarÍaÉaÎ devam_akuÉÊha-sattvam
03080032 vivitsavas_tattvam_ataÏ parasya kumÀra-mukhyÀ munayo 'nvapÃcchan
03080041 svam_eva dhiÍÉyaÎ bahu mÀnayantaÎ yad_vÀsudevÀbhidham_Àmananti
03080042 pratyag-dhÃtÀkÍÀmbuja-koÌam_ÁÍad_unmÁlayantaÎ vibudhodayÀya
03080051 svardhuny-udÀrdraiÏ sva-jaÊÀ-kalÀpair_upaspÃÌantaÌ_caraÉopadhÀnam
03080052 padmaÎ yad_arcanty_ahi-rÀja-kanyÀÏ sa-prema nÀnÀ-balibhir_varÀrthÀÏ
03080061 muhur_gÃÉanto vacasÀnurÀga-skhalat-padenÀsya kÃtÀni taj-jÈÀÏ
03080062 kirÁÊa-sÀhasra-maÉi-praveka-pradyotitoddÀma-phaÉÀ-sahasram
03080071 proktaÎ kilaitad_bhagavattamena nivÃtti-dharmÀbhiratÀya tena
03080072 sanat-kumÀrÀya sa cÀha pÃÍÊaÏ sÀÇkhyÀyanÀyÀÇga dhÃta-vratÀya
03080081 sÀÇkhyÀyanaÏ pÀramahaÎsya-mukhyo vivakÍamÀÉo bhagavad-vibhÂtÁÏ
03080082 jagÀda so 'smad-gurave 'nvitÀya parÀÌarÀyÀtha bÃhaspateÌ_ca
03080091 provÀca mahyaÎ sa dayÀlur_ukto muniÏ pulastyena purÀÉam_Àdyam
03080092 so 'haÎ tavaitat_kathayÀmi vatsa ÌraddhÀlave nityam_anuvratÀya
03080101 udÀplutaÎ viÌvam_idaÎ tadÀsÁd_yan_nidrayÀmÁlita-dÃÇ_nyamÁlayat
03080102 ahÁndra-talpe 'dhiÌayÀna ekaÏ kÃta-kÍaÉaÏ svÀtma-ratau nirÁhaÏ
03080111 so 'ntaÏ ÌarÁre 'rpita-bhÂta-sÂkÍmaÏ kÀlÀtmikÀÎ Ìaktim_udÁrayÀÉaÏ
03080112 uvÀsa tasmin_salile pade sve yathÀnalo dÀruÉi ruddha-vÁryaÏ
03080121 catur-yugÀnÀÎ ca sahasram_apsu svapan_svayodÁritayÀ sva-ÌaktyÀ
03080122 kÀlÀkhyayÀsÀdita-karma-tantro lokÀn_apÁtÀn_dadÃÌe sva-dehe
03080131 tasyÀrtha-sÂkÍmÀbhiniviÍÊa-dÃÍÊer_antar-gato 'rtho rajasÀ tanÁyÀn
03080132 guÉena kÀlÀnugatena viddhaÏ sÂÍyaÎs_tadÀbhidyata nÀbhi-deÌÀt
03080141 sa padma-koÌaÏ sahasodatiÍÊhat_kÀlena karma-pratibodhanena
03080142 sva-rociÍÀ tat_salilaÎ viÌÀlaÎ vidyotayann_arka ivÀtma-yoniÏ
03080151 tal_loka-padmaÎ sa u eva viÍÉuÏ prÀvÁviÌat_sarva-guÉÀvabhÀsam
03080152 tasmin_svayaÎ vedamayo vidhÀtÀ svayambhuvaÎ yaÎ sma vadanti so 'bhÂt
03080161 tasyÀÎ sa cÀmbho-ruha-karÉikÀyÀm_avasthito lokam_apaÌyamÀnaÏ
03080162 parikraman_vyomni vivÃtta-netraÌ_catvÀri lebhe 'nudiÌaÎ mukhÀni
03080171 tasmÀd_yugÀnta-ÌvasanÀvaghÂrÉa-jalormi-cakrÀt_salilÀd_virÂËham
03080172 upÀÌritaÏ kaÈjam_u loka-tattvaÎ nÀtmÀnam_addhÀvidad_Àdi-devaÏ
03080181 ka eÍa yo 'sÀv_aham_abja-pÃÍÊha etat_kuto vÀbjam_ananyad_apsu
03080182 asti hy_adhastÀd_iha kiÈcanaitad_adhiÍÊhitaÎ yatra satÀ nu bhÀvyam
03080191 sa ittham_udvÁkÍya tad-abja-nÀla-nÀËÁbhir_antar-jalam_ÀviveÌa
03080192 nÀrvÀg-gatas_tat-khara-nÀla-nÀla-nÀbhiÎ vicinvaÎs_tad_avindatÀjaÏ
03080201 tamasy_apÀre vidurÀtma-sargaÎ vicinvato 'bhÂt_sumahÀÎs_tri-ÉemiÏ
03080202 yo deha-bhÀjÀÎ bhayam_ÁrayÀÉaÏ parikÍiÉoty_Àyur_ajasya hetiÏ
03080211 tato nivÃtto 'pratilabdha-kÀmaÏ sva-dhiÍÉyam_ÀsÀdya punaÏ sa devaÏ
03080212 Ìanair_jita-ÌvÀsa-nivÃtta-citto nyaÍÁdad_ÀrÂËha-samÀdhi-yogaÏ
03080221 kÀlena so 'jaÏ puruÍÀyuÍÀbhi-pravÃtta-yogena virÂËha-bodhaÏ
03080222 svayaÎ tad_antar-hÃdaye 'vabhÀtam_apaÌyatÀpaÌyata yan_na pÂrvam
03080231 mÃÉÀla-gaurÀyata-ÌeÍa-bhoga-paryaÇka ekaÎ puruÍaÎ ÌayÀnam
03080232 phaÉÀtapatrÀyuta-mÂrdha-ratna-dyubhir_hata-dhvÀnta-yugÀnta-toye
03080241 prekÍÀÎ kÍipantaÎ haritopalÀdreÏ sandhyÀbhra-nÁver_uru-rukma-mÂrdhnaÏ
03080242 ratnodadhÀrauÍadhi-saumanasya vana-srajo veÉu-bhujÀÇghripÀÇghreÏ
03080251 ÀyÀmato vistarataÏ sva-mÀna-dehena loka-traya-saÇgraheÉa
03080252 vicitra-divyÀbharaÉÀÎÌukÀnÀÎ kÃta-ÌriyÀpÀÌrita-veÍa-deham
03080261 puÎsÀÎ sva-kÀmÀya vivikta-mÀrgair_abhyarcatÀÎ kÀma-dughÀÇghri-padmam
03080262 pradarÌayantaÎ kÃpayÀ nakhendu-mayÂkha-bhinnÀÇguli-cÀru-patram
03080271 mukhena lokÀrti-hara-smitena parisphurat-kuÉËala-maÉËitena
03080272 ÌoÉÀyitenÀdhara-bimba-bhÀsÀ pratyarhayantaÎ sunasena subhrvÀ
03080281 kadamba-kiÈjalka-piÌaÇga-vÀsasÀ svalaÇkÃtaÎ mekhalayÀ nitambe
03080282 hÀreÉa cÀnanta-dhanena vatsa ÌrÁvatsa-vakÍaÏ-sthala-vallabhena
03080291 parÀrdhya-keyÂra-maÉi-praveka-paryasta-dordaÉËa-sahasra-ÌÀkham
03080292 avyakta-mÂlaÎ bhuvanÀÇghripendram_ahÁndra-bhogair_adhivÁta-valÌam
03080301 carÀcarauko bhagavan-mahÁdhram_ahÁndra-bandhuÎ salilopagÂËham
03080302 kirÁÊa-sÀhasra-hiraÉya-ÌÃÇgam_Àvirbhavat_kaustubha-ratna-garbham
03080311 nivÁtam_ÀmnÀya-madhu-vrata-ÌriyÀ sva-kÁrti-mayyÀ vana-mÀlayÀ harim
03080312 sÂryendu-vÀyv-agny-agamaÎ tri-dhÀmabhiÏ parikramat-prÀdhanikair_durÀsadam
03080321 tarhy_eva tan-nÀbhi-saraÏ-sarojam_ÀtmÀnam_ambhaÏ ÌvasanaÎ viyac_ca
03080322 dadarÌa devo jagato vidhÀtÀ nÀtaÏ paraÎ loka-visarga-dÃÍÊiÏ
03080331 sa karma-bÁjaÎ rajasoparaktaÏ prajÀÏ sisÃkÍann_iyad_eva dÃÍÊvÀ
03080332 astaud_visargÀbhimukhas_tam_ÁËyam_avyakta-vartmany_abhiveÌitÀtmÀ
03090010 brahmovÀca
03090011 jÈÀto 'si me 'dya sucirÀn_nanu deha-bhÀjÀÎ
03090012 na jÈÀyate bhagavato gatir_ity_avadyam
03090013 nÀnyat_tvad_asti bhagavann_api tan_na ÌuddhaÎ
03090014 mÀyÀ-guÉa-vyatikarÀd_yad_urur_vibhÀsi
03090021 rÂpaÎ yad_etad_avabodha-rasodayena
03090022 ÌaÌvan-nivÃtta-tamasaÏ sad-anugrahÀya
03090023 Àdau gÃhÁtam_avatÀra-Ìataika-bÁjaÎ
03090024 yan-nÀbhi-padma-bhavanÀd_aham_ÀvirÀsam
03090031 nÀtaÏ paraÎ parama yad_bhavataÏ svarÂpam
03090032 Ànanda-mÀtram_avikalpam_aviddha-varcaÏ
03090033 paÌyÀmi viÌva-sÃjam_ekam_aviÌvam_Àtman
03090034 bhÂtendriyÀtmaka-madas_ta upÀÌrito 'smi
03090041 tad_vÀ idaÎ bhuvana-maÇgala maÇgalÀya
03090042 dhyÀne sma no darÌitaÎ ta upÀsakÀnÀm
03090043 tasmai namo bhagavate 'nuvidhema tubhyaÎ
03090044 yo 'nÀdÃto naraka-bhÀgbhir_asat-prasaÇgaiÏ
03090051 ye tu tvadÁya-caraÉÀmbuja-koÌa-gandhaÎ
03090052 jighranti karÉa-vivaraiÏ Ìruti-vÀta-nÁtam
03090053 bhaktyÀ gÃhÁta-caraÉaÏ parayÀ ca teÍÀÎ
03090054 nÀpaiÍi nÀtha hÃdayÀmburuhÀt_sva-puÎsÀm
03090061 tÀvad_bhayaÎ draviÉa-deha-suhÃn-nimittaÎ
03090062 ÌokaÏ spÃhÀ paribhavo vipulaÌ_ca lobhaÏ
03090063 tÀvan_mamety_asad-avagraha Àrti-mÂlaÎ
03090064 yÀvan_na te 'Çghrim_abhayaÎ pravÃÉÁta lokaÏ
03090071 daivena te hata-dhiyo bhavataÏ prasaÇgÀt
03090072 sarvÀÌubhopaÌamanÀd_vimukhendriyÀ ye
03090073 kurvanti kÀma-sukha-leÌa-lavÀya dÁnÀ
03090074 lobhÀbhibhÂta-manaso 'kuÌalÀni ÌaÌvat
03090081 kÍut-tÃÊ-tridhÀtubhir_imÀ muhur_ardyamÀnÀÏ
03090082 ÌÁtoÍÉa-vÀta-varaÍair_itaretarÀc_ca
03090083 kÀmÀgninÀcyuta-ruÍÀ ca sudurbhareÉa
03090084 sampaÌyato mana urukrama sÁdate me
03090091 yÀvat_pÃthaktvam_idam_Àtmana indriyÀrtha03090092 mÀyÀ-balaÎ bhagavato jana ÁÌa paÌyet
03090093 tÀvan_na saÎsÃtir_asau pratisaÇkrameta
03090094 vyarthÀpi duÏkha-nivahaÎ vahatÁ kriyÀrthÀ
03090101 ahny_ÀpÃtÀrta-karaÉÀ niÌi niÏÌayÀnÀ
03090102 nÀnÀ-manoratha-dhiyÀ kÍaÉa-bhagna-nidrÀÏ
03090103 daivÀhatÀrtha-racanÀ ÃÍayo 'pi deva
03090104 yuÍmat-prasaÇga-vimukhÀ iha saÎsaranti
03090111 tvaÎ bhakti-yoga-paribhÀvita-hÃt-saroja
03090112 Àsse ÌrutekÍita-patho nanu nÀtha puÎsÀm
03090113 yad-yad-dhiyÀ ta urugÀya vibhÀvayanti
03090114 tat-tad-vapuÏ praÉayase sad-anugrahÀya
03090121 nÀtiprasÁdati tathopacitopacÀrair
03090122 ÀrÀdhitaÏ sura-gaÉair_hÃdi baddha-kÀmaiÏ
03090123 yat_sarva-bhÂta-dayayÀsad-alabhyayaiko
03090124 nÀnÀ-janeÍv_avahitaÏ suhÃd_antar-ÀtmÀ
03090131 puÎsÀm_ato vividha-karmabhir_adhvarÀdyair
03090132 dÀnena cogra-tapasÀ paricaryayÀ ca
03090133 ÀrÀdhanaÎ bhagavatas_tava sat-kriyÀrtho
03090134 dharmo 'rpitaÏ karhicid_mriyate na yatra
03090141 ÌaÌvat_svarÂpa-mahasaiva nipÁta-bheda03090142 mohÀya bodha-dhiÍaÉÀya namaÏ parasmai
03090143 viÌvodbhava-sthiti-layeÍu nimitta-lÁlÀ03090144 rÀsÀya te nama idaÎ cakÃmeÌvarÀya
03090151 yasyÀvatÀra-guÉa-karma-viËambanÀni
03090152 nÀmÀni ye 'su-vigame vivaÌÀ gÃÉanti
03090153 te 'naika-janma-ÌamalaÎ sahasaiva hitvÀ
03090154 saÎyÀnty_apÀvÃtÀmÃtaÎ tam_ajaÎ prapadye
03090161 yo vÀ ahaÎ ca giriÌaÌ_ca vibhuÏ svayaÎ ca
03090162 sthity-udbhava-pralaya-hetava Àtma-mÂlam
03090163 bhittvÀ tri-pÀd_vavÃdha eka uru-prarohas
03090164 tasmai namo bhagavate bhuvana-drumÀya
03090171 loko vikarma-nirataÏ kuÌale pramattaÏ
03090172 karmaÉy_ayaÎ tvad-udite bhavad-arcane sve
03090173 yas_tÀvad_asya balavÀn_iha jÁvitÀÌÀÎ
03090174 sadyaÌ_chinatty_animiÍÀya namo 'stu tasmai
03090181 yasmÀd_bibhemy_aham_api dviparÀrdha-dhiÍÉyam
03090182 adhyÀsitaÏ sakala-loka-namaskÃtaÎ yat
03090183 tepe tapo bahu-savo 'varurutsamÀnas
03090184 tasmai namo bhagavate 'dhimakhÀya tubhyam
03090191 tiryaÇ-manuÍya-vibudhÀdiÍu jÁva-yoniÍv
03090192 ÀtmecchayÀtma-kÃta-setu-parÁpsayÀ yaÏ
03090193 reme nirasta-viÍayo 'py_avaruddha-dehas
03090194 tasmai namo bhagavate puruÍottamÀya
03090201 yo 'vidyayÀnupahato 'pi daÌÀrdha-vÃttyÀ
03090202 nidrÀm_uvÀha jaÊharÁ-kÃta-loka-yÀtraÏ
03090203 antar-jale 'hi-kaÌipu-sparÌÀnukÂlÀÎ
03090204 bhÁmormi-mÀlini janasya sukhaÎ vivÃÉvan
03090211 yan-nÀbhi-padma-bhavanÀd_aham_Àsam_ÁËya
03090212 loka-trayopakaraÉo yad-anugraheÉa
03090213 tasmai namas_ta udara-stha-bhavÀya yoga03090214 nidrÀvasÀna-vikasan-nalinekÍaÉÀya
03090221 so 'yaÎ samasta-jagatÀÎ suhÃd_eka ÀtmÀ
03090222 sattvena yan_mÃËayate bhagavÀn_bhagena
03090223 tenaiva me dÃÌam_anuspÃÌatÀd_yathÀhaÎ
03090224 srakÍyÀmi pÂrvavad_idaÎ praÉata-priyo 'sau
03090231 eÍa prapanna-varado ramayÀtma-ÌaktyÀ
03090232 yad_yat_kariÍyati gÃhÁta-guÉÀvatÀraÏ
03090233 tasmin_sva-vikramam_idaÎ sÃjato 'pi ceto
03090234 yuÈjÁta karma-ÌamalaÎ ca yathÀ vijahyÀm
03090241 nÀbhi-hradÀd_iha sato 'mbhasi yasya puÎso
03090242 vijÈÀna-Ìaktir_aham_Àsam_ananta-ÌakteÏ
03090243 rÂpaÎ vicitram_idam_asya vivÃÉvato me
03090244 mÀ rÁriÍÁÍÊa nigamasya girÀÎ visargaÏ
03090251 so 'sÀv_adabhra-karuÉo bhagavÀn_vivÃddha03090252 prema-smitena nayanÀmburuhaÎ vijÃmbhan
03090253 utthÀya viÌva-vijayÀya ca no viÍÀdaÎ
03090254 mÀdhvyÀ girÀpanayatÀt_puruÍaÏ purÀÉaÏ
03090260 maitreya uvÀca
03090261 sva-sambhavaÎ niÌÀmyaivaÎ tapo-vidyÀ-samÀdhibhiÏ
03090262 yÀvan_mano-vacaÏ stutvÀ virarÀma sa khinnavat
03090271 athÀbhipretam_anvÁkÍya brahmaÉo madhusÂdanaÏ
03090272 viÍaÉÉa-cetasaÎ tena kalpa-vyatikarÀmbhasÀ
03090281 loka-saÎsthÀna-vijÈÀna ÀtmanaÏ parikhidyataÏ
03090282 tam_ÀhÀgÀdhayÀ vÀcÀ kaÌmalaÎ Ìamayann_iva
03090290 ÌrÁ-bhagavÀn_uvÀca
03090291 mÀ veda-garbha gÀs_tandrÁÎ sarga udyamam_Àvaha
03090292 tan_mayÀpÀditaÎ hy_agre yan_mÀÎ prÀrthayate bhavÀn
03090301 bhÂyas_tvaÎ tapa ÀtiÍÊha vidyÀÎ caiva mad-ÀÌrayÀm
03090302 tÀbhyÀm_antar-hÃdi brahman_lokÀn_drakÍyasy_apÀvÃtÀn
03090311 tata Àtmani loke ca bhakti-yuktaÏ samÀhitaÏ
03090312 draÍÊÀsi mÀÎ tataÎ brahman_mayi lokÀÎs_tvam_ÀtmanaÏ
03090321 yadÀ tu sarva-bhÂteÍu dÀruÍv_agnim_iva sthitam
03090322 praticakÍÁta mÀÎ loko jahyÀt_tarhy_eva kaÌmalam
03090331 yadÀ rahitam_ÀtmÀnaÎ bhÂtendriya-guÉÀÌayaiÏ
03090332 svarÂpeÉa mayopetaÎ paÌyan_svÀrÀjyam_Ãcchati
03090341 nÀnÀ-karma-vitÀnena prajÀ bahvÁÏ sisÃkÍataÏ
03090342 nÀtmÀvasÁdaty_asmiÎs_te varÍÁyÀn_mad-anugrahaÏ
03090351 ÃÍim_ÀdyaÎ na badhnÀti pÀpÁyÀÎs_tvÀÎ rajo-guÉaÏ
03090352 yan_mano mayi nirbaddhaÎ prajÀÏ saÎsÃjato 'pi te
03090361 jÈÀto 'haÎ bhavatÀ tv_adya durvijÈeyo 'pi dehinÀm
03090362 yan_mÀÎ tvaÎ manyase 'yuktaÎ bhÂtendriya-guÉÀtmabhiÏ
03090371 tubhyaÎ mad-vicikitsÀyÀm_ÀtmÀ me darÌito 'bahiÏ
03090372 nÀlena salile mÂlaÎ puÍkarasya vicinvataÏ
03090381 yac_cakarthÀÇga mat-stotraÎ mat-kathÀbhyudayÀÇkitam
03090382 yad_vÀ tapasi te niÍÊhÀ sa eÍa mad-anugrahaÏ
03090391 prÁto 'ham_astu bhadraÎ te lokÀnÀÎ vijayecchayÀ
03090392 yad_astauÍÁr_guÉamayaÎ nirguÉaÎ mÀnuvarÉayan
03090401 ya etena pumÀn_nityaÎ stutvÀ stotreÉa mÀÎ bhajet
03090402 tasyÀÌu samprasÁdeyaÎ sarva-kÀma-vareÌvaraÏ
03090411 pÂrtena tapasÀ yajÈair_dÀnair_yoga-samÀdhinÀ
03090412 rÀddhaÎ niÏÌreyasaÎ puÎsÀÎ mat-prÁtis_tattvavin-matam
03090421 aham_ÀtmÀtmanÀÎ dhÀtaÏ preÍÊhaÏ san_preyasÀm_api
03090422 ato mayi ratiÎ kuryÀd_dehÀdir_yat-kÃte priyaÏ
03090431 sarva-veda-mayenedam_ÀtmanÀtmÀtma-yoninÀ
03090432 prajÀÏ sÃja yathÀ-pÂrvaÎ yÀÌ_ca mayy_anuÌerate
03090440 maitreya uvÀca
03090441 tasmÀ evaÎ jagat-sraÍÊre pradhÀna-puruÍeÌvaraÏ
03090442 vyajyedaÎ svena rÂpeÉa kaÈja-nÀbhas_tirodadhe
03100010 vidura uvÀca
03100011 antarhite bhagavati brahmÀ loka-pitÀmahaÏ
03100012 prajÀÏ sasarja katidhÀ daihikÁr_mÀnasÁr_vibhuÏ
03100021 ye ca me bhagavan_pÃÍÊÀs_tvayy_arthÀ bahuvittama
03100022 tÀn_vadasvÀnupÂrvyeÉa chindhi naÏ sarva-saÎÌayÀn
03100030 sÂta uvÀca
03100031 evaÎ saÈcoditas_tena kÍattrÀ kauÍÀravir_muniÏ
03100032 prÁtaÏ pratyÀha tÀn_praÌnÀn_hÃdi-sthÀn_atha bhÀrgava
03100040 maitreya uvÀca
03100041 viriÈco 'pi tathÀ cakre divyaÎ varÍa-ÌataÎ tapaÏ
03100042 Àtmany_ÀtmÀnam_ÀveÌya yathÀha bhagavÀn_ajaÏ
03100051 tad_vilokyÀbja-sambhÂto vÀyunÀ yad-adhiÍÊhitaÏ
03100052 padmam_ambhaÌ_ca tat-kÀla-kÃta-vÁryeÉa kampitam
03100061 tapasÀ hy_edhamÀnena vidyayÀ cÀtma-saÎsthayÀ
03100062 vivÃddha-vijÈÀna-balo nyapÀd_vÀyuÎ sahÀmbhasÀ
03100071 tad_vilokya viyad-vyÀpi puÍkaraÎ yad-adhiÍÊhitam
03100072 anena lokÀn_prÀg-lÁnÀn_kalpitÀsmÁty_acintayat
03100081 padma-koÌaÎ tadÀviÌya bhagavat-karma-coditaÏ
03100082 ekaÎ vyabhÀÇkÍÁd_urudhÀ tridhÀ bhÀvyaÎ dvi-saptadhÀ
03100091 etÀvÀÈ_jÁva-lokasya saÎsthÀ-bhedaÏ samÀhÃtaÏ
03100092 dharmasya hy_animittasya vipÀkaÏ parameÍÊhy_asau
03100100 vidura uvÀca
03100101 yathÀttha bahu-rÂpasya harer_adbhuta-karmaÉaÏ
03100102 kÀlÀkhyaÎ lakÍaÉaÎ brahman_yathÀ varÉaya naÏ prabho
03100110 maitreya uvÀca
03100111 guÉa-vyatikarÀkÀro nirviÌeÍo 'pratiÍÊhitaÏ
03100112 puruÍas_tad-upÀdÀnam_ÀtmÀnaÎ lÁlayÀsÃjat
03100121 viÌvaÎ vai brahma-tan-mÀtraÎ saÎsthitaÎ viÍÉu-mÀyayÀ
03100122 ÁÌvareÉa paricchinnaÎ kÀlenÀvyakta-mÂrtinÀ
03100131 yathedÀnÁÎ tathÀgre ca paÌcÀd_apy_etad_ÁdÃÌam
03100132 sargo nava-vidhas_tasya prÀkÃto vaikÃtas_tu yaÏ
03100141 kÀla-dravya-guÉair_asya tri-vidhaÏ pratisaÇkramaÏ
03100142 Àdyas_tu mahataÏ sargo guÉa-vaiÍamyam_ÀtmanaÏ
03100151 dvitÁyas_tv_ahamo yatra dravya-jÈÀna-kriyodayaÏ
03100152 bhÂta-sargas_tÃtÁyas_tu tan-mÀtro dravya-ÌaktimÀn
03100161 caturtha aindriyaÏ sargo yas_tu jÈÀna-kriyÀtmakaÏ
03100162 vaikÀriko deva-sargaÏ paÈcamo yan-mayaÎ manaÏ
03100171 ÍaÍÊhas_tu tamasaÏ sargo yas_tv_abuddhi-kÃtaÏ prabhoÏ
03100172 ÍaË_ime prÀkÃtÀÏ sargÀ vaikÃtÀn_api me ÌÃÉu
03100181 rajo-bhÀjo bhagavato lÁleyaÎ hari-medhasaÏ
03100182 saptamo mukhya-sargas_tu ÍaË-vidhas_tasthuÍÀÎ ca yaÏ
03100191 vanaspaty-oÍadhi-latÀ-tvaksÀrÀ vÁrudho drumÀÏ
03100192 utsrotasas_tamaÏ-prÀyÀ antaÏ-sparÌÀ viÌeÍiÉaÏ
03100201 tiraÌcÀm_aÍÊamaÏ sargaÏ so 'ÍÊÀviÎÌad-vidho mataÏ
03100202 avido bhÂri-tamaso ghrÀÉa-jÈÀ hÃdy_avedinaÏ
03100211 gaur_ajo mahiÍaÏ kÃÍÉaÏ sÂkaro gavayo ruruÏ
03100212 dvi-ÌaphÀÏ paÌavaÌ_ceme avir_uÍÊraÌ_ca sattama
03100221 kharo 'Ìvo 'Ìvataro gauraÏ ÌarabhaÌ_camarÁ tathÀ
03100222 ete caika-ÌaphÀÏ kÍattaÏ ÌÃÉu paÈca-nakhÀn_paÌÂn
03100231 ÌvÀ sÃgÀlo vÃko vyÀghro mÀrjÀraÏ ÌaÌa-Ìallakau
03100232 siÎhaÏ kapir_gajaÏ kÂrmo godhÀ ca makarÀdayaÏ
03100241 kaÇka-gÃdhra-baka-Ìyena-bhÀsa-bhallÂka-barhiÉaÏ
03100242 haÎsa-sÀrasa-cakrÀhva-kÀkolÂkÀdayaÏ khagÀÏ
03100251 arvÀk-srotas_tu navamaÏ kÍattar_eka-vidho nÃÉÀm
03100252 rajo 'dhikÀÏ karma-parÀ duÏkhe ca sukha-mÀninaÏ
03100261 vaikÃtÀs_traya evaite deva-sargaÌ_ca sattama
03100262 vaikÀrikas_tu yaÏ proktaÏ kaumÀras_tÂbhayÀtmakaÏ
03100271 deva-sargaÌ_cÀÍÊa-vidho vibudhÀÏ pitaro 'surÀÏ
03100272 gandharvÀpsarasaÏ siddhÀ yakÍa-rakÍÀÎsi cÀraÉÀÏ
03100281 bhÂta-preta-piÌÀcÀÌ_ca vidyÀdhrÀÏ kinnarÀdayaÏ
03100282 daÌaite vidurÀkhyÀtÀÏ sargÀs_te viÌva-sÃk-kÃtÀÏ
03100291 ataÏ paraÎ pravakÍyÀmi vaÎÌÀn_manvantarÀÉi ca
03100292 evaÎ rajaÏ-plutaÏ sraÍÊÀ kalpÀdiÍv_ÀtmabhÂr_hariÏ
03100293 sÃjaty_amogha-saÇkalpa ÀtmaivÀtmÀnam_ÀtmanÀ
03110010 maitreya uvÀca
03110011 caramaÏ sad-viÌeÍÀÉÀm_aneko 'saÎyutaÏ sadÀ
03110012 paramÀÉuÏ sa vijÈeyo nÃÉÀm_aikya-bhramo yataÏ
03110021 sata eva padÀrthasya svarÂpÀvasthitasya yat
03110022 kaivalyaÎ parama-mahÀn_aviÌeÍo nirantaraÏ
03110031 evaÎ kÀlo 'py_anumitaÏ saukÍmye sthaulye ca sattama
03110032 saÎsthÀna-bhuktyÀ bhagavÀn_avyakto vyakta-bhug_vibhuÏ
03110041 sa kÀlaÏ paramÀÉur_vai yo bhuÇkte paramÀÉutÀm
03110042 sato 'viÌeÍa-bhug_yas_tu sa kÀlaÏ paramo mahÀn
03110051 aÉur_dvau paramÀÉÂ syÀt_trasareÉus_trayaÏ smÃtaÏ
03110052 jÀlÀrka-raÌmy-avagataÏ kham_evÀnupatann_agÀt
03110061 trasareÉu-trikaÎ bhuÇkte yaÏ kÀlaÏ sa truÊiÏ smÃtaÏ
03110062 Ìata-bhÀgas_tu vedhaÏ syÀt_tais_tribhis_tu lavaÏ smÃtaÏ
03110071 nimeÍas_tri-lavo jÈeya ÀmnÀtas_te trayaÏ kÍaÉaÏ
03110072 kÍaÉÀn_paÈca viduÏ kÀÍÊhÀÎ laghu tÀ daÌa paÈca ca
03110081 laghÂni vai samÀmnÀtÀ daÌa paÈca ca nÀËikÀ
03110082 te dve muhÂrtaÏ praharaÏ ÍaË_yÀmaÏ sapta vÀ nÃÉÀm
03110091 dvÀdaÌÀrdha-palonmÀnaÎ caturbhiÌ_catur-aÇgulaiÏ
03110092 svarÉa-mÀÍaiÏ kÃta-cchidraÎ yÀvat_prastha-jala-plutam
03110101 yÀmÀÌ_catvÀraÌ_catvÀro martyÀnÀm_ahanÁ ubhe
03110102 pakÍaÏ paÈca-daÌÀhÀni ÌuklaÏ kÃÍÉaÌ_ca mÀnada
03110111 tayoÏ samuccayo mÀsaÏ pitÅÉÀÎ tad_ahar-niÌam
03110112 dvau tÀv_ÃtuÏ ÍaË_ayanaÎ dakÍiÉaÎ cottaraÎ divi
03110121 ayane cÀhanÁ prÀhur_vatsaro dvÀdaÌa smÃtaÏ
03110122 saÎvatsara-ÌataÎ n-ÉÀÎ paramÀyur_nirÂpitam
03110131 graharkÍa-tÀrÀ-cakra-sthaÏ paramÀÉv-ÀdinÀ jagat
03110132 saÎvatsarÀvasÀnena paryety_animiÍo vibhuÏ
03110141 saÎvatsaraÏ parivatsara iËÀ-vatsara eva ca
03110142 anuvatsaro vatsaraÌ_ca viduraivaÎ prabhÀÍyate
03110151 yaÏ sÃjya-Ìaktim_urudhocchvasayan_sva-ÌaktyÀ
03110152 puÎso 'bhramÀya divi dhÀvati bhÂta-bhedaÏ
03110153 kÀlÀkhyayÀ guÉamayaÎ kratubhir_vitanvaÎs
03110154 tasmai baliÎ harata vatsara-paÈcakÀya
03110160 vidura uvÀca
03110161 pitÃ-deva-manuÍyÀÉÀm_ÀyuÏ param_idaÎ smÃtam
03110162 pareÍÀÎ gatim_ÀcakÍva ye syuÏ kalpÀd_bahir_vidaÏ
03110171 bhagavÀn_veda kÀlasya gatiÎ bhagavato nanu
03110172 viÌvaÎ vicakÍate dhÁrÀ yoga-rÀddhena cakÍuÍÀ
03110180 maitreya uvÀca
03110181 kÃtaÎ tretÀ dvÀparaÎ ca kaliÌ_ceti catur-yugam
03110182 divyair_dvÀdaÌabhir_varÍaiÏ sÀvadhÀnaÎ nirÂpitam
03110191 catvÀri trÁÉi dve caikaÎ kÃtÀdiÍu yathÀ-kramam
03110192 saÇkhyÀtÀni sahasrÀÉi dvi-guÉÀni ÌatÀni ca
03110201 sandhyÀ-sandhyÀÎÌayor_antar_yaÏ kÀlaÏ Ìata-saÇkhyayoÏ
03110202 tam_evÀhur_yugaÎ taj-jÈÀ yatra dharmo vidhÁyate
03110211 dharmaÌ_catuÍ-pÀn_manujÀn_kÃte samanuvartate
03110212 sa evÀnyeÍv_adharmeÉa vyeti pÀdena vardhatÀ
03110221 tri-lokyÀ yuga-sÀhasraÎ bahir_ÀbrahmaÉo dinam
03110222 tÀvaty_eva niÌÀ tÀta yan_nimÁlati viÌva-sÃk
03110231 niÌÀvasÀna Àrabdho loka-kalpo 'nuvartate
03110232 yÀvad_dinaÎ bhagavato manÂn_bhuÈjaÎÌ_catur-daÌa
03110241 svaÎ svaÎ kÀlaÎ manur_bhuÇkte sÀdhikÀÎ hy_eka-saptatim
03110242 manvantareÍu manavas_tad-vaÎÌyÀ ÃÍayaÏ surÀÏ
03110243 bhavanti caiva yugapat_sureÌÀÌ_cÀnu ye ca tÀn
03110251 eÍa dainan-dinaÏ sargo brÀhmas_trailokya-vartanaÏ
03110252 tiryaÇ-nÃ-pitÃ-devÀnÀÎ sambhavo yatra karmabhiÏ
03110261 manvantareÍu bhagavÀn_bibhrat_sattvaÎ sva-mÂrtibhiÏ
03110262 manv-Àdibhir_idaÎ viÌvam_avaty_udita-pauruÍaÏ
03110271 tamo-mÀtrÀm_upÀdÀya pratisaÎruddha-vikramaÏ
03110272 kÀlenÀnugatÀÌeÍa Àste tÂÍÉÁÎ dinÀtyaye
03110281 tam_evÀnv_api dhÁyante lokÀ bhÂr-Àdayas_trayaÏ
03110282 niÌÀyÀm_anuvÃttÀyÀÎ nirmukta-ÌaÌi-bhÀskaram
03110291 tri-lokyÀÎ dahyamÀnÀyÀÎ ÌaktyÀ saÇkarÍaÉÀgninÀ
03110292 yÀnty_ÂÍmaÉÀ maharlokÀj_janaÎ bhÃgv-Àdayo 'rditÀÏ
03110301 tÀvat_tri-bhuvanaÎ sadyaÏ kalpÀntaidhita-sindhavaÏ
03110302 plÀvayanty_utkaÊÀÊopa-caÉËa-vÀteritormayaÏ
03110311 antaÏ sa tasmin_salila Àste 'nantÀsano hariÏ
03110312 yoga-nidrÀ-nimÁlÀkÍaÏ stÂyamÀno janÀlayaiÏ
03110321 evaÎ-vidhair_aho-rÀtraiÏ kÀla-gatyopalakÍitaiÏ
03110322 apakÍitam_ivÀsyÀpi paramÀyur_vayaÏ-Ìatam
03110331 yad_ardham_ÀyuÍas_tasya parÀrdham_abhidhÁyate
03110332 pÂrvaÏ parÀrdho 'pakrÀnto hy_aparo 'dya pravartate
03110341 pÂrvasyÀdau parÀrdhasya brÀhmo nÀma mahÀn_abhÂt
03110342 kalpo yatrÀbhavad_brahmÀ Ìabda-brahmeti yaÎ viduÏ
03110351 tasyaiva cÀnte kalpo 'bhÂd_yaÎ pÀdmam_abhicakÍate
03110352 yad_dharer_nÀbhi-sarasa ÀsÁl_loka-saroruham
03110361 ayaÎ tu kathitaÏ kalpo dvitÁyasyÀpi bhÀrata
03110362 vÀrÀha iti vikhyÀto yatrÀsÁc_chÂkaro hariÏ
03110371 kÀlo 'yaÎ dvi-parÀrdhÀkhyo nimeÍa upacaryate
03110372 avyÀkÃtasyÀnantasya hy_anÀder_jagad-ÀtmanaÏ
03110381 kÀlo 'yaÎ paramÀÉv-Àdir_dvi-parÀrdhÀnta ÁÌvaraÏ
03110382 naiveÌituÎ prabhur_bhÂmna ÁÌvaro dhÀma-mÀninÀm
03110391 vikÀraiÏ sahito yuktair_viÌeÍÀdibhir_ÀvÃtaÏ
03110392 ÀÉËakoÌo bahir_ayaÎ paÈcÀÌat-koÊi-vistÃtaÏ
03110401 daÌottarÀdhikair_yatra praviÍÊaÏ paramÀÉuvat
03110402 lakÍyate 'ntar-gatÀÌ_cÀnye koÊiÌo hy_aÉËa-rÀÌayaÏ
03110411 tad_Àhur_akÍaraÎ brahma sarva-kÀraÉa-kÀraÉam
03110412 viÍÉor_dhÀma paraÎ sÀkÍÀt_puruÍasya mahÀtmanaÏ
03120010 maitreya uvÀca
03120011 iti te varÉitaÏ kÍattaÏ kÀlÀkhyaÏ paramÀtmanaÏ
03120012 mahimÀ veda-garbho 'tha yathÀsrÀkÍÁn_nibodha me
03120021 sasarjÀgre 'ndha-tÀmisram_atha tÀmisram_Àdi-kÃt
03120022 mahÀmohaÎ ca mohaÎ ca tamaÌ_cÀjÈÀna-vÃttayaÏ
03120031 dÃÍÊvÀ pÀpÁyasÁÎ sÃÍÊiÎ nÀtmÀnaÎ bahv_amanyata
03120032 bhagavad-dhyÀna-pÂtena manasÀnyÀÎ tato 'sÃjat
03120041 sanakaÎ ca sanandaÎ ca sanÀtanam_athÀtmabhÂÏ
03120042 sanat-kumÀraÎ ca munÁn_niÍkriyÀn_Ârdhva-retasaÏ
03120051 tÀn_babhÀÍe svabhÂÏ putrÀn_prajÀÏ sÃjata putrakÀÏ
03120052 tan_naicchan_mokÍa-dharmÀÉo vÀsudeva-parÀyaÉÀÏ
03120061 so 'vadhyÀtaÏ sutair_evaÎ pratyÀkhyÀtÀnuÌÀsanaiÏ
03120062 krodhaÎ durviÍahaÎ jÀtaÎ niyantum_upacakrame
03120071 dhiyÀ nigÃhyamÀÉo 'pi bhruvor_madhyÀt_prajÀpateÏ
03120072 sadyo 'jÀyata tan-manyuÏ kumÀro nÁla-lohitaÏ
03120081 sa vai ruroda devÀnÀÎ pÂrvajo bhagavÀn_bhavaÏ
03120082 nÀmÀni kuru me dhÀtaÏ sthÀnÀni ca jagad-guro
03120091 iti tasya vacaÏ pÀdmo bhagavÀn_paripÀlayan
03120092 abhyadhÀd_bhadrayÀ vÀcÀ mÀ rodÁs_tat_karomi te
03120101 yad_arodÁÏ sura-ÌreÍÊha sodvega iva bÀlakaÏ
03120102 tatas_tvÀm_abhidhÀsyanti nÀmnÀ rudra iti prajÀÏ
03120111 hÃd_indriyÀÉy_asur_vyoma vÀyur_agnir_jalaÎ mahÁ
03120112 sÂryaÌ_candras_tapaÌ_caiva sthÀnÀny_agre kÃtÀni te
03120121 manyur_manur_mahinaso mahÀÈ_chiva ÃtadhvajaÏ
03120122 ugraretÀ bhavaÏ kÀlo vÀmadevo dhÃtavrataÏ
03120131 dhÁr_dhÃti-rasalomÀ ca niyut_sarpir_ilÀmbikÀ
03120132 irÀvatÁ svadhÀ dÁkÍÀ rudrÀÉyo rudra te striyaÏ
03120141 gÃhÀÉaitÀni nÀmÀni sthÀnÀni ca sa-yoÍaÉaÏ
03120142 ebhiÏ sÃja prajÀ bahvÁÏ prajÀnÀm_asi yat_patiÏ
03120151 ity_ÀdiÍÊaÏ sva-guruÉÀ bhagavÀn_nÁla-lohitaÏ
03120152 sattvÀkÃti-svabhÀvena sasarjÀtma-samÀÏ prajÀÏ
03120161 rudrÀÉÀÎ rudra-sÃÍÊÀnÀÎ samantÀd_grasatÀÎ jagat
03120162 niÌÀmyÀsaÇkhyaÌo yÂthÀn_prajÀpatir_aÌaÇkata
03120171 alaÎ prajÀbhiÏ sÃÍÊÀbhir_ÁdÃÌÁbhiÏ surottama
03120172 mayÀ saha dahantÁbhir_diÌaÌ_cakÍurbhir_ulbaÉaiÏ
03120181 tapa ÀtiÍÊha bhadraÎ te sarva-bhÂta-sukhÀvaham
03120182 tapasaiva yathÀ pÂrvaÎ sraÍÊÀ viÌvam_idaÎ bhavÀn
03120191 tapasaiva paraÎ jyotir_bhagavantam_adhokÍajam
03120192 sarva-bhÂta-guhÀvÀsam_aÈjasÀ vindate pumÀn
03120200 maitreya uvÀca
03120201 evam_ÀtmabhuvÀdiÍÊaÏ parikramya girÀÎ patim
03120202 bÀËham_ity_amum_Àmantrya viveÌa tapase vanam
03120211 athÀbhidhyÀyataÏ sargaÎ daÌa putrÀÏ prajajÈire
03120212 bhagavac-chakti-yuktasya loka-santÀna-hetavaÏ
03120221 marÁcir_atry-aÇgirasau pulastyaÏ pulahaÏ kratuÏ
03120222 bhÃgur_vasiÍÊho dakÍaÌ_ca daÌamas_tatra nÀradaÏ
03120231 utsaÇgÀn_nÀrado jajÈe dakÍo 'ÇguÍÊhÀt_svayambhuvaÏ
03120232 prÀÉÀd_vasiÍÊhaÏ saÈjÀto bhÃgus_tvaci karÀt_kratuÏ
03120241 pulaho nÀbhito jajÈe pulastyaÏ karÉayor_ÃÍiÏ
03120242 aÇgirÀ mukhato 'kÍÉo 'trir_marÁcir_manaso 'bhavat
03120251 dharmaÏ stanÀd_dakÍiÉato yatra nÀrÀyaÉaÏ svayam
03120252 adharmaÏ pÃÍÊhato yasmÀn_mÃtyur_loka-bhayaÇkaraÏ
03120261 hÃdi kÀmo bhruvaÏ krodho lobhaÌ_cÀdhara-dacchadÀt
03120262 ÀsyÀd_vÀk_sindhavo meËhrÀn_nirÃtiÏ pÀyor_aghÀÌrayaÏ
03120271 chÀyÀyÀÏ kardamo jajÈe devahÂtyÀÏ patiÏ prabhuÏ
03120272 manaso dehataÌ_cedaÎ jajÈe viÌva-kÃto jagat
03120281 vÀcaÎ duhitaraÎ tanvÁÎ svayambhÂr_haratÁÎ manaÏ
03120282 akÀmÀÎ cakame kÍattaÏ sa-kÀma iti naÏ Ìrutam
03120291 tam_adharme kÃta-matiÎ vilokya pitaraÎ sutÀÏ
03120292 marÁci-mukhyÀ munayo viÌrambhÀt_pratyabodhayan
03120301 naitat_pÂrvaiÏ kÃtaÎ tvad_ye na kariÍyanti cÀpare
03120302 yas_tvaÎ duhitaraÎ gaccher_anigÃhyÀÇgajaÎ prabhuÏ
03120311 tejÁyasÀm_api hy_etan_na suÌlokyaÎ jagad-guro
03120312 yad-vÃttam_anutiÍÊhan_vai lokaÏ kÍemÀya kalpate
03120321 tasmai namo bhagavate ya idaÎ svena rociÍÀ
03120322 Àtma-sthaÎ vyaÈjayÀm_Àsa sa dharmaÎ pÀtum_arhati
03120331 sa itthaÎ gÃÉataÏ putrÀn_puro dÃÍÊvÀ prajÀpatÁn
03120332 prajÀpati-patis_tanvaÎ tatyÀja vrÁËitas_tadÀ
03120333 tÀÎ diÌo jagÃhur_ghorÀÎ nÁhÀraÎ yad_vidus_tamaÏ
03120341 kadÀcid_dhyÀyataÏ sraÍÊur_vedÀ ÀsaÎÌ_catur-mukhÀt
03120342 kathaÎ srakÍyÀmy_ahaÎ lokÀn_samavetÀn_yathÀ purÀ
03120351 cÀtur-hotraÎ karma-tantram_upaveda-nayaiÏ saha
03120352 dharmasya pÀdÀÌ_catvÀras_tathaivÀÌrama-vÃttayaÏ
03120360 vidura uvÀca
03120361 sa vai viÌva-sÃjÀm_ÁÌo vedÀdÁn_mukhato 'sÃjat
03120362 yad_yad_yenÀsÃjad_devas_tan_me brÂhi tapo-dhana
03120370 maitreya uvÀca
03120371 Ãg-yajuÏ-sÀmÀtharvÀkhyÀn_vedÀn_pÂrvÀdibhir_mukhaiÏ
03120372 ÌÀstram_ijyÀÎ stuti-stomaÎ prÀyaÌcittaÎ vyadhÀt_kramÀt
03120381 Àyur-vedaÎ dhanur-vedaÎ gÀndharvaÎ vedam_ÀtmanaÏ
03120382 sthÀpatyaÎ cÀsÃjad_vedaÎ kramÀt_pÂrvÀdibhir_mukhaiÏ
03120391 itihÀsa-purÀÉÀni paÈcamaÎ vedam_ÁÌvaraÏ
03120392 sarvebhya eva vaktrebhyaÏ sasÃje sarva-darÌanaÏ
03120401 ÍoËaÌy-ukthau pÂrva-vaktrÀt_purÁÍy-agniÍÊutÀv_atha
03120402 ÀptoryÀmÀtirÀtrau ca vÀjapeyaÎ sagosavam
03120411 vidyÀ dÀnaÎ tapaÏ satyaÎ dharmasyeti padÀni ca
03120412 ÀÌramÀÎÌ_ca yathÀ-saÇkhyam_asÃjat_saha vÃttibhiÏ
03120421 sÀvitraÎ prÀjÀpatyaÎ ca brÀhmaÎ cÀtha bÃhat_tathÀ
03120422 vÀrtÀ saÈcaya-ÌÀlÁna-ÌiloÈcha iti vai gÃhe
03120431 vaikhÀnasÀ vÀlakhilyau-dumbarÀÏ phenapÀ vane
03120432 nyÀse kuÊÁcakaÏ pÂrvaÎ bahvodo haÎsa-niÍkriyau
03120441 ÀnvÁkÍikÁ trayÁ vÀrtÀ daÉËa-nÁtis_tathaiva ca
03120442 evaÎ vyÀhÃtayaÌ_cÀsan_praÉavo hy_asya dahrataÏ
03120451 tasyoÍÉig_ÀsÁl_lomabhyo gÀyatrÁ ca tvaco vibhoÏ
03120452 triÍÊum_mÀÎsÀt_snuto 'nuÍÊub_jagaty_asthnaÏ prajÀpateÏ
03120461 majjÀyÀÏ paÇktir_utpannÀ bÃhatÁ prÀÉato 'bhavat
03120462 sparÌas_tasyÀbhavaj_jÁvaÏ svaro deha udÀhÃta
03120471 ÂÍmÀÉam_indriyÀÉy_Àhur_antaÏ-sthÀ balam_ÀtmanaÏ
03120472 svarÀÏ sapta vihÀreÉa bhavanti sma prajÀpateÏ
03120481 Ìabda-brahmÀtmanas_tasya vyaktÀvyaktÀtmanaÏ paraÏ
03120482 brahmÀvabhÀti vitato nÀnÀ-Ìakty-upabÃÎhitaÏ
03120491 tato 'parÀm_upÀdÀya sa sargÀya mano dadhe
03120492 ÃÍÁÉÀÎ bhÂri-vÁryÀÉÀm_api sargam_avistÃtam
03120501 jÈÀtvÀ tad_dhÃdaye bhÂyaÌ_cintayÀm_Àsa kaurava
03120502 aho adbhutam_etan_me vyÀpÃtasyÀpi nityadÀ
03120511 na hy_edhante prajÀ nÂnaÎ daivam_atra vighÀtakam
03120512 evaÎ yukta-kÃtas_tasya daivaÎ cÀvekÍatas_tadÀ
03120521 kasya rÂpam_abhÂd_dvedhÀ yat_kÀyam_abhicakÍate
03120522 tÀbhyÀÎ rÂpa-vibhÀgÀbhyÀÎ mithunaÎ samapadyata
03120531 yas_tu tatra pumÀn_so 'bhÂn_manuÏ svÀyambhuvaÏ svarÀÊ
03120532 strÁ yÀsÁc_chatarÂpÀkhyÀ mahiÍy_asya mahÀtmanaÏ
03120541 tadÀ mithuna-dharmeÉa prajÀ hy_edhÀm_babhÂvire
03120542 sa cÀpi ÌatarÂpÀyÀÎ paÈcÀpatyÀny_ajÁjanat
03120551 priyavratottÀnapÀdau tisraÏ kanyÀÌ_ca bhÀrata
03120552 ÀkÂtir_devahÂtiÌ_ca prasÂtir_iti sattama
03120561 ÀkÂtiÎ rucaye prÀdÀt_kardamÀya tu madhyamÀm
03120562 dakÍÀyÀdÀt_prasÂtiÎ ca yata ÀpÂritaÎ jagat
03130010 ÌrÁ-Ìuka uvÀca
03130011 niÌamya vÀcaÎ vadato muneÏ puÉyatamÀÎ nÃpa
03130012 bhÂyaÏ papraccha kauravyo vÀsudeva-kathÀdÃtaÏ
03130020 vidura uvÀca
03130021 sa vai svÀyambhuvaÏ samrÀÊ_priyaÏ putraÏ svayambhuvaÏ
03130022 pratilabhya priyÀÎ patnÁÎ kiÎ cakÀra tato mune
03130031 caritaÎ tasya rÀjarÍer_Àdi-rÀjasya sattama
03130032 brÂhi me ÌraddadhÀnÀya viÍvaksenÀÌrayo hy_asau
03130041 Ìrutasya puÎsÀÎ sucira-Ìramasya nanv_aÈjasÀ sÂribhir_ÁËito 'rthaÏ
03130042 tat-tad-guÉÀnuÌravaÉaÎ mukunda-pÀdÀravindaÎ hÃdayeÍu yeÍÀm
03130050 ÌrÁ-Ìuka uvÀca
03130051 iti bruvÀÉaÎ viduraÎ vinÁtaÎ sahasra-ÌÁrÍÉaÌ_caraÉopadhÀnam
03130052 prahÃÍÊa-romÀ bhagavat-kathÀyÀÎ praÉÁyamÀno munir_abhyacaÍÊa
03130060 maitreya uvÀca
03130061 yadÀ sva-bhÀryayÀ sÀrdhaÎ jÀtaÏ svÀyambhuvo manuÏ
03130062 prÀÈjaliÏ praÉataÌ_cedaÎ veda-garbham_abhÀÍata
03130071 tvam_ekaÏ sarva-bhÂtÀnÀÎ janma-kÃd_vÃttidaÏ pitÀ
03130072 tathÀpi naÏ prajÀnÀÎ te ÌuÌrÂÍÀ kena vÀ bhavet
03130081 tad_vidhehi namas_tubhyaÎ karmasv_ÁËyÀtma-ÌaktiÍu
03130082 yat_kÃtveha yaÌo viÍvag_amutra ca bhaved_gatiÏ
03130090 brahmovÀca
03130091 prÁtas_tubhyam_ahaÎ tÀta svasti stÀd_vÀÎ kÍitÁÌvara
03130092 yan_nirvyalÁkena hÃdÀ ÌÀdhi mety_ÀtmanÀrpitam
03130101 etÀvaty_Àtmajair_vÁra kÀryÀ hy_apacitir_gurau
03130102 ÌaktyÀpramattair_gÃhyeta sÀdaraÎ gata-matsaraiÏ
03130111 sa tvam_asyÀm_apatyÀni sadÃÌÀny_Àtmano guÉaiÏ
03130112 utpÀdya ÌÀsa dharmeÉa gÀÎ yajÈaiÏ puruÍaÎ yaja
03130121 paraÎ ÌuÌrÂÍaÉaÎ mahyaÎ syÀt_prajÀ-rakÍayÀ nÃpa
03130122 bhagavÀÎs_te prajÀ-bhartur_hÃÍÁkeÌo 'nutuÍyati
03130131 yeÍÀÎ na tuÍÊo bhagavÀn_yajÈa-liÇgo janÀrdanaÏ
03130132 teÍÀÎ Ìramo hy_apÀrthÀya yad_ÀtmÀ nÀdÃtaÏ svayam
03130140 manur_uvÀca
03130141 ÀdeÌe 'haÎ bhagavato varteyÀmÁva-sÂdana
03130142 sthÀnaÎ tv_ihÀnujÀnÁhi prajÀnÀÎ mama ca prabho
03130151 yad_okaÏ sarva-bhÂtÀnÀÎ mahÁ magnÀ mahÀmbhasi
03130152 asyÀ uddharaÉe yatno deva devyÀ vidhÁyatÀm
03130160 maitreya uvÀca
03130161 parameÍÊhÁ tv_apÀÎ madhye tathÀ sannÀm_avekÍya gÀm
03130162 katham_enÀÎ samunneÍya iti dadhyau dhiyÀ ciram
03130171 sÃjato me kÍitir_vÀrbhiÏ plÀvyamÀnÀ rasÀÎ gatÀ
03130172 athÀtra kim_anuÍÊheyam_asmÀbhiÏ sarga-yojitaiÏ
03130173 yasyÀhaÎ hÃdayÀd_ÀsaÎ sa ÁÌo vidadhÀtu me
03130181 ity_abhidhyÀyato nÀsÀ-vivarÀt_sahasÀnagha
03130182 varÀha-toko niragÀd_aÇguÍÊha-parimÀÉakaÏ
03130191 tasyÀbhipaÌyataÏ kha-sthaÏ kÍaÉena kila bhÀrata
03130192 gaja-mÀtraÏ pravavÃdhe tad_adbhutam_abhÂn_mahat
03130201 marÁci-pramukhair_vipraiÏ kumÀrair_manunÀ saha
03130202 dÃÍÊvÀ tat_saukaraÎ rÂpaÎ tarkayÀm_Àsa citradhÀ
03130211 kim_etat_sÂkara-vyÀjaÎ sattvaÎ divyam_avasthitam
03130212 aho batÀÌcaryam_idaÎ nÀsÀyÀ me viniÏsÃtam
03130221 dÃÍÊo 'ÇguÍÊha-Ìiro-mÀtraÏ kÍaÉÀd_gaÉËa-ÌilÀ-samaÏ
03130222 api svid_bhagavÀn_eÍa yajÈo me khedayan_manaÏ
03130231 iti mÁmÀÎsatas_tasya brahmaÉaÏ saha sÂnubhiÏ
03130232 bhagavÀn_yajÈa-puruÍo jagarjÀgendra-sannibhaÏ
03130241 brahmÀÉaÎ harÍayÀm_Àsa haris_tÀÎÌ_ca dvijottamÀn
03130242 sva-garjitena kakubhaÏ pratisvanayatÀ vibhuÏ
03130251 niÌamya te ghargharitaÎ sva-kheda-kÍayiÍÉu mÀyÀmaya-sÂkarasya
03130252 janas-tapaÏ-satya-nivÀsinas_te tribhiÏ pavitrair_munayo 'gÃÉan_sma
03130261 teÍÀÎ satÀÎ veda-vitÀna-mÂrtir_brahmÀvadhÀryÀtma-guÉÀnuvÀdam
03130262 vinadya bhÂyo vibudhodayÀya gajendra-lÁlo jalam_ÀviveÌa
03130271 utkÍipta-vÀlaÏ kha-caraÏ kaÊhoraÏ saÊÀ vidhunvan_khara-romaÌa-tvak
03130272 khurÀhatÀbhraÏ sita-daÎÍÊra ÁkÍÀ-jyotir_babhÀse bhagavÀn_mahÁdhraÏ
03130281 ghrÀÉena pÃthvyÀÏ padavÁÎ vijighran_kroËÀpadeÌaÏ svayam_adhvarÀÇgaÏ
03130282 karÀla-daÎÍÊro 'py_akarÀla-dÃgbhyÀm_udvÁkÍya viprÀn_gÃÉato 'viÌat_kam
03130291 sa vajra-kÂÊÀÇga-nipÀta-vega-viÌÁrÉa-kukÍiÏ stanayann_udanvÀn
03130292 utsÃÍÊa-dÁrghormi-bhujair_ivÀrtaÌ_cukroÌa yajÈeÌvara pÀhi meti
03130301 khuraiÏ kÍuraprair_darayaÎs_tad_Àpa utpÀra-pÀraÎ tri-par rasÀyÀm
03130302 dadarÌa gÀÎ tatra suÍupsur_agre yÀÎ jÁva-dhÀnÁÎ svayam_abhyadhatta
03130311 pÀtÀla-mÂleÌvara-bhoga-saÎhatau vinyasya pÀdau pÃthivÁÎ ca bibhrataÏ
03130312 yasyopamÀno na babhÂva so 'cyuto mamÀstu mÀÇgalya-vivÃddhaye hariÏ
03130321 sva-daÎÍÊrayoddhÃtya mahÁÎ nimagnÀÎ sa utthitaÏ saÎruruce rasÀyÀÏ
03130322 tatrÀpi daityaÎ gadayÀpatantaÎ sunÀbha-sandÁpita-tÁvra-manyuÏ
03130331 jaghÀna rundhÀnam_asahya-vikramaÎ sa lÁlayebhaÎ mÃgarÀË_ivÀmbhasi
03130332 tad-rakta-paÇkÀÇkita-gaÉËa-tuÉËo yathÀ gajendro jagatÁÎ vibhindan
03130341 tamÀla-nÁlaÎ sita-danta-koÊyÀ kÍmÀm_utkÍipantaÎ gaja-lÁlayÀÇga
03130342 prajÈÀya baddhÀÈjalayo 'nuvÀkair_viriÈci-mukhyÀ upatasthur_ÁÌam
03130350 ÃÍaya ÂcuÏ
03130351 jitaÎ jitaÎ te 'jita yajÈa-bhÀvana trayÁÎ tanuÎ svÀÎ paridhunvate namaÏ
03130352 yad-roma-garteÍu nililyur_addhayas_tasmai namaÏ kÀraÉa-sÂkarÀya te
03130361 rÂpaÎ tavaitan_nanu duÍkÃtÀtmanÀÎ durdarÌanaÎ deva yad_adhvarÀtmakam
03130362 chandÀÎsi yasya tvaci barhi-romasv_ÀjyaÎ dÃÌi tv_aÇghriÍu cÀtur-hotram
03130371 srak_tuÉËa ÀsÁt_sruva ÁÌa nÀsayor_iËodare camasÀÏ karÉa-randhre
03130372 prÀÌitram_Àsye grasane grahÀs_tu te yac_carvaÉaÎ te bhagavann_agni-hotram
03130381 dÁkÍÀnujanmopasadaÏ ÌirodharaÎ tvaÎ prÀyaÉÁyodayanÁya-daÎÍÊraÏ
03130382 jihvÀ pravargyas_tava ÌÁrÍakaÎ kratoÏ satyÀvasathyaÎ citayo 'savo hi te
03130391 somas_tu retaÏ savanÀny_avasthitiÏ saÎsthÀ-vibhedÀs_tava deva dhÀtavaÏ
03130392 satrÀÉi sarvÀÉi ÌarÁra-sandhis_tvaÎ sarva-yajÈa-kratur_iÍÊi-bandhanaÏ
03130401 namo namas_te 'khila-mantra-devatÀ-dravyÀya sarva-kratave kriyÀtmane
03130402 vairÀgya-bhaktyÀtmajayÀnubhÀvita-jÈÀnÀya vidyÀ-gurave namo namaÏ
03130411 daÎÍÊrÀgra-koÊyÀ bhagavaÎs_tvayÀ dhÃtÀ virÀjate bhÂdhara bhÂÏ sa-bhÂdharÀ
03130412 yathÀ vanÀn_niÏsarato datÀ dhÃtÀ mataÇ-gajendrasya sa-patra-padminÁ
03130421 trayÁmayaÎ rÂpam_idaÎ ca saukaraÎ bhÂ-maÉËalenÀtha datÀ dhÃtena te
03130422 cakÀsti ÌÃÇgoËha-ghanena bhÂyasÀ kulÀcalendrasya yathaiva vibhramaÏ
03130431 saÎsthÀpayainÀÎ jagatÀÎ sa-tasthuÍÀÎ lokÀya patnÁm_asi mÀtaraÎ pitÀ
03130432 vidhema cÀsyai namasÀ saha tvayÀ yasyÀÎ sva-tejo 'gnim_ivÀraÉÀv_adhÀÏ
03130441 kaÏ ÌraddadhÁtÀnyatamas_tava prabho rasÀÎ gatÀyÀ bhuva udvibarhaÉam
03130442 na vismayo 'sau tvayi viÌva-vismaye yo mÀyayedaÎ sasÃje 'tivismayam
03130451 vidhunvatÀ vedamayaÎ nijaÎ vapur_janas-tapaÏ-satya-nivÀsino vayam
03130452 saÊÀ-ÌikhoddhÂta-ÌivÀmbu-bindubhir_vimÃjyamÀnÀ bhÃÌam_ÁÌa pÀvitÀÏ
03130461 sa vai bata bhraÍÊa-matis_tavaiÍate yaÏ karmaÉÀÎ pÀram_apÀra-karmaÉaÏ
03130462 yad-yogamÀyÀ-guÉa-yoga-mohitaÎ viÌvaÎ samastaÎ bhagavan_vidhehi Ìam
03130470 maitreya uvÀca
03130471 ity_upasthÁyamÀno 'sau munibhir_brahma-vÀdibhiÏ
03130472 salile sva-khurÀkrÀnta upÀdhattÀvitÀvanim
03130481 sa itthaÎ bhagavÀn_urvÁÎ viÍvaksenaÏ prajÀpatiÏ
03130482 rasÀyÀ lÁlayonnÁtÀm_apsu nyasya yayau hariÏ
03130491 ya evam_etÀÎ hari-medhaso hareÏ kathÀÎ subhadrÀÎ kathanÁya-mÀyinaÏ
03130492 ÌÃÉvÁta bhaktyÀ Ìravayeta voÌatÁÎ janÀrdano 'syÀÌu hÃdi prasÁdati
03130501 tasmin_prasanne sakalÀÌiÍÀÎ prabhau kiÎ durlabhaÎ tÀbhir_alaÎ lavÀtmabhiÏ
03130502 ananya-dÃÍÊyÀ bhajatÀÎ guhÀÌayaÏ svayaÎ vidhatte sva-gatiÎ paraÏ parÀm
03130511 ko nÀma loke puruÍÀrtha-sÀravit_purÀ-kathÀnÀÎ bhagavat-kathÀ-sudhÀm
03130512 ÀpÁya karÉÀÈjalibhir_bhavÀpahÀm_aho virajyeta vinÀ naretaram
03140010 ÌrÁ-Ìuka uvÀca
03140011 niÌamya kauÍÀraviÉopavarÉitÀÎ hareÏ kathÀÎ kÀraÉa-sÂkarÀtmanaÏ
03140012 punaÏ sa papraccha tam_udyatÀÈjalir_na cÀtitÃpto viduro dhÃta-vrataÏ
03140020 vidura uvÀca
03140021 tenaiva tu muni-ÌreÍÊha hariÉÀ yajÈa-mÂrtinÀ
03140022 Àdi-daityo hiraÉyÀkÍo hata ity_anuÌuÌruma
03140031 tasya coddharataÏ kÍauÉÁÎ sva-daÎÍÊrÀgreÉa lÁlayÀ
03140032 daitya-rÀjasya ca brahman_kasmÀd_dhetor_abhÂn_mÃdhaÏ
03140041 ÌraddadhÀnÀya bhaktÀya brÂhi taj-janma-vistaram
03140042 ÃÍe na tÃpyati manaÏ paraÎ kautÂhalaÎ hi me
03140050 maitreya uvÀca
03140051 sÀdhu vÁra tvayÀ pÃÍÊam_avatÀra-kathÀÎ hareÏ
03140052 yat_tvaÎ pÃcchasi martyÀnÀÎ mÃtyu-pÀÌa-viÌÀtanÁm
03140061 yayottÀnapadaÏ putro muninÀ gÁtayÀrbhakaÏ
03140062 mÃtyoÏ kÃtvaiva mÂrdhny_aÇghrim_Àruroha hareÏ padam
03140071 athÀtrÀpÁtihÀso 'yaÎ Ìruto me varÉitaÏ purÀ
03140072 brahmaÉÀ deva-devena devÀnÀm_anupÃcchatÀm
03140081 ditir_dÀkÍÀyaÉÁ kÍattar_mÀrÁcaÎ kaÌyapaÎ patim
03140082 apatya-kÀmÀ cakame sandhyÀyÀÎ hÃc-chayÀrditÀ
03140091 iÍÊvÀgni-jihvaÎ payasÀ puruÍaÎ yajuÍÀÎ patim
03140092 nimlocaty_arka ÀsÁnam_agny-agÀre samÀhitam
03140100 ditir_uvÀca
03140101 eÍa mÀÎ tvat-kÃte vidvan_kÀma Àtta-ÌarÀsanaÏ
03140102 dunoti dÁnÀÎ vikramya rambhÀm_iva mataÇgajaÏ
03140111 tad_bhavÀn_dahyamÀnÀyÀÎ sa-patnÁnÀÎ samÃddhibhiÏ
03140112 prajÀvatÁnÀÎ bhadraÎ te mayy_ÀyuÇktÀm_anugraham
03140121 bhartary_ÀptorumÀnÀnÀÎ lokÀn_ÀviÌate yaÌaÏ
03140122 patir_bhavad-vidho yÀsÀÎ prajayÀ nanu jÀyate
03140131 purÀ pitÀ no bhagavÀn_dakÍo duhitÃ-vatsalaÏ
03140132 kaÎ vÃÉÁta varaÎ vatsÀ ity_apÃcchata naÏ pÃthak
03140141 sa viditvÀtmajÀnÀÎ no bhÀvaÎ santÀna-bhÀvanaÏ
03140142 trayodaÌÀdadÀt_tÀsÀÎ yÀs_te ÌÁlam_anuvratÀÏ
03140151 atha me kuru kalyÀÉaÎ kÀmaÎ kamala-locana
03140152 ÀrtopasarpaÉaÎ bhÂmann_amoghaÎ hi mahÁyasi
03140161 iti tÀÎ vÁra mÀrÁcaÏ kÃpaÉÀÎ bahu-bhÀÍiÉÁm
03140162 pratyÀhÀnunayan_vÀcÀ pravÃddhÀnaÇga-kaÌmalÀm
03140171 eÍa te 'haÎ vidhÀsyÀmi priyaÎ bhÁru yad_icchasi
03140172 tasyÀÏ kÀmaÎ na kaÏ kuryÀt_siddhis_traivargikÁ yataÏ
03140181 sarvÀÌramÀn_upÀdÀya svÀÌrameÉa kalatravÀn
03140182 vyasanÀrÉavam_atyeti jala-yÀnair_yathÀrÉavam
03140191 yÀm_Àhur_Àtmano hy_ardhaÎ Ìreyas-kÀmasya mÀnini
03140192 yasyÀÎ sva-dhuram_adhyasya pumÀÎÌ_carati vijvaraÏ
03140201 yÀm_ÀÌrityendriyÀrÀtÁn_durjayÀn_itarÀÌramaiÏ
03140202 vayaÎ jayema helÀbhir_dasyÂn_durga-patir_yathÀ
03140211 na vayaÎ prabhavas_tÀÎ tvÀm_anukartuÎ gÃheÌvari
03140212 apy_ÀyuÍÀ vÀ kÀrtsnyena ye cÀnye guÉa-gÃdhnavaÏ
03140221 athÀpi kÀmam_etaÎ te prajÀtyai karavÀÉy_alam
03140222 yathÀ mÀÎ nÀtirocanti muhÂrtaÎ pratipÀlaya
03140231 eÍÀ ghoratamÀ velÀ ghorÀÉÀÎ ghora-darÌanÀ
03140232 caranti yasyÀÎ bhÂtÀni bhÂteÌÀnucarÀÉi ha
03140241 etasyÀÎ sÀdhvi sandhyÀyÀÎ bhagavÀn_bhÂta-bhÀvanaÏ
03140242 parÁto bhÂta-parÍadbhir_vÃÍeÉÀÊati bhÂtarÀÊ
03140251 ÌmaÌÀna-cakrÀnila-dhÂli-dhÂmra-vikÁrÉa-vidyota-jaÊÀ-kalÀpaÏ
03140252 bhasmÀvaguÉÊhÀmala-rukma-deho devas_tribhiÏ paÌyati devaras_te
03140261 na yasya loke sva-janaÏ paro vÀ nÀtyÀdÃto nota kaÌcid_vigarhyaÏ
03140262 vayaÎ vratair_yac-caraÉÀpaviddhÀm_ÀÌÀsmahe 'jÀÎ bata bhukta-bhogÀm
03140271 yasyÀnavadyÀcaritaÎ manÁÍiÉo gÃÉanty_avidyÀ-paÊalaÎ bibhitsavaÏ
03140272 nirasta-sÀmyÀtiÌayo 'pi yat_svayaÎ piÌÀca-caryÀm_acarad_gatiÏ satÀm
03140281 hasanti yasyÀcaritaÎ hi durbhagÀÏ svÀtman-ratasyÀviduÍaÏ samÁhitam
03140282 yair_vastra-mÀlyÀbharaÉÀnulepanaiÏ Ìva-bhojanaÎ svÀtmatayopalÀlitam
03140291 brahmÀdayo yat-kÃta-setu-pÀlÀ yat-kÀraÉaÎ viÌvam_idaÎ ca mÀyÀ
03140292 ÀjÈÀ-karÁ yasya piÌÀca-caryÀ aho vibhÂmnaÌ_caritaÎ viËambanam
03140300 maitreya uvÀca
03140301 saivaÎ saÎvidite bhartrÀ manmathonmathitendriyÀ
03140302 jagrÀha vÀso brahmarÍer_vÃÍalÁva gata-trapÀ
03140311 sa viditvÀtha bhÀryÀyÀs_taÎ nirbandhaÎ vikarmaÉi
03140312 natvÀ diÍÊÀya rahasi tayÀthopaviveÌa hi
03140321 athopaspÃÌya salilaÎ prÀÉÀn_Àyamya vÀg-yataÏ
03140322 dhyÀyaÈ_jajÀpa virajaÎ brahma jyotiÏ sanÀtanam
03140331 ditis_tu vrÁËitÀ tena karmÀvadyena bhÀrata
03140332 upasaÇgamya viprarÍim_adho-mukhy_abhyabhÀÍata
03140340 ditir_uvÀca
03140341 na me garbham_imaÎ brahman_bhÂtÀnÀm_ÃÍabho 'vadhÁt
03140342 rudraÏ patir_hi bhÂtÀnÀÎ yasyÀkaravam_aÎhasam
03140351 namo rudrÀya mahate devÀyogrÀya mÁËhuÍe
03140352 ÌivÀya nyasta-daÉËÀya dhÃta-daÉËÀya manyave
03140361 sa naÏ prasÁdatÀÎ bhÀmo bhagavÀn_urv-anugrahaÏ
03140362 vyÀdhasyÀpy_anukampyÀnÀÎ strÁÉÀÎ devaÏ satÁ-patiÏ
03140370 maitreya uvÀca
03140371 sva-sargasyÀÌiÍaÎ lokyÀm_ÀÌÀsÀnÀÎ pravepatÁm
03140372 nivÃtta-sandhyÀ-niyamo bhÀryÀm_Àha prajÀpatiÏ
03140380 kaÌyapa uvÀca
03140381 aprÀyatyÀd_Àtmanas_te doÍÀn_mauhÂrtikÀd_uta
03140382 man-nideÌÀticÀreÉa devÀnÀÎ cÀtihelanÀt
03140391 bhaviÍyatas_tavÀbhadrÀv_abhadre jÀÊharÀdhamau
03140392 lokÀn_sa-pÀlÀÎs_trÁÎÌ_caÉËi muhur_ÀkrandayiÍyataÏ
03140401 prÀÉinÀÎ hanyamÀnÀnÀÎ dÁnÀnÀm_akÃtÀgasÀm
03140402 strÁÉÀÎ nigÃhyamÀÉÀnÀÎ kopiteÍu mahÀtmasu
03140411 tadÀ viÌveÌvaraÏ kruddho bhagavÀl_loka-bhÀvanaÏ
03140412 haniÍyaty_avatÁryÀsau yathÀdrÁn_Ìataparva-dhÃk
03140420 ditir_uvÀca
03140421 vadhaÎ bhagavatÀ sÀkÍÀt_sunÀbhodÀra-bÀhunÀ
03140422 ÀÌÀse putrayor_mahyaÎ mÀ kruddhÀd_brÀhmaÉÀd_prabho
03140431 na brahma-daÉËa-dagdhasya na bhÂta-bhayadasya ca
03140432 nÀrakÀÌ_cÀnugÃhÉanti yÀÎ yÀÎ yonim_asau gataÏ
03140440 kaÌyapa uvÀca
03140441 kÃta-ÌokÀnutÀpena sadyaÏ pratyavamarÌanÀt
03140442 bhagavaty_uru-mÀnÀc_ca bhave mayy_api cÀdarÀt
03140451 putrasyaiva ca putrÀÉÀÎ bhavitaikaÏ satÀÎ mataÏ
03140452 gÀsyanti yad-yaÌaÏ ÌuddhaÎ bhagavad-yaÌasÀ samam
03140461 yogair_hemeva durvarÉaÎ bhÀvayiÍyanti sÀdhavaÏ
03140462 nirvairÀdibhir_ÀtmÀnaÎ yac-chÁlam_anuvartitum
03140471 yat-prasÀdÀd_idaÎ viÌvaÎ prasÁdati yad-Àtmakam
03140472 sa sva-dÃg_bhagavÀn_yasya toÍyate 'nanyayÀ dÃÌÀ
03140481 sa vai mahÀ-bhÀgavato mahÀtmÀ mahÀnubhÀvo mahatÀÎ mahiÍÊhaÏ
03140482 pravÃddha-bhaktyÀ hy_anubhÀvitÀÌaye niveÌya vaikuÉÊham_imaÎ vihÀsyati
03140491 alampaÊaÏ ÌÁla-dharo guÉÀkaro hÃÍÊaÏ pararddhyÀ vyathito duÏkhiteÍu
03140491 abhÂta-Ìatrur_jagataÏ Ìoka-hartÀ naidÀghikaÎ tÀpam_ivoËurÀjaÏ
03140501 antar_bahiÌ_cÀmalam_abja-netraÎ sva-pÂruÍecchÀnugÃhÁta-rÂpam
03140502 pautras_tava ÌrÁ-lalanÀ-lalÀmaÎ draÍÊÀ sphurat-kuÉËala-maÉËitÀnanam
03140510 maitreya uvÀca
03140511 ÌrutvÀ bhÀgavataÎ pautram_amodata ditir_bhÃÌam
03140512 putrayoÌ_ca vadhaÎ kÃÍÉÀd_viditvÀsÁn_mahÀ-manÀÏ
03150010 maitreya uvÀca
03150011 prÀjÀpatyaÎ tu tat_tejaÏ para-tejo-hanaÎ ditiÏ
03150012 dadhÀra varÍÀÉi ÌataÎ ÌaÇkamÀnÀ surÀrdanÀt
03150021 loke tenÀhatÀloke loka-pÀlÀ hataujasaÏ
03150022 nyavedayan_viÌva-sÃje dhvÀnta-vyatikaraÎ diÌÀm
03150030 devÀ ÂcuÏ
03150031 tama etad_vibho vettha saÎvignÀ yad_vayaÎ bhÃÌam
03150032 na hy_avyaktaÎ bhagavataÏ kÀlenÀspÃÍÊa-vartmanaÏ
03150041 deva-deva jagad-dhÀtar_lokanÀtha-ÌikhÀmaÉe
03150042 pareÍÀm_apareÍÀÎ tvaÎ bhÂtÀnÀm_asi bhÀva-vit
03150051 namo vijÈÀna-vÁryÀya mÀyayedam_upeyuÍe
03150052 gÃhÁta-guÉa-bhedÀya namas_te 'vyakta-yonaye
03150061 ye tvÀnanyena bhÀvena bhÀvayanty_Àtma-bhÀvanam
03150062 Àtmani prota-bhuvanaÎ paraÎ sad-asad-Àtmakam
03150071 teÍÀÎ supakva-yogÀnÀÎ jita-ÌvÀsendriyÀtmanÀm
03150072 labdha-yuÍmat-prasÀdÀnÀÎ na kutaÌcit_parÀbhavaÏ
03150081 yasya vÀcÀ prajÀÏ sarvÀ gÀvas_tantyeva yantritÀÏ
03150082 haranti balim_ÀyattÀs_tasmai mukhyÀya te namaÏ
03150091 sa tvaÎ vidhatsva ÌaÎ bhÂmaÎs_tamasÀ lupta-karmaÉÀm
03150092 adabhra-dayayÀ dÃÍÊyÀ ÀpannÀn_arhasÁkÍitum
03150101 eÍa deva diter_garbha ojaÏ kÀÌyapam_arpitam
03150102 diÌas_timirayan_sarvÀ vardhate 'gnir_ivaidhasi
03150110 maitreya uvÀca
03150111 sa prahasya mahÀ-bÀho bhagavÀn_Ìabda-gocaraÏ
03150112 pratyÀcaÍÊÀtma-bhÂr_devÀn_prÁÉan_rucirayÀ girÀ
03150120 brahmovÀca
03150121 mÀnasÀ me sutÀ yuÍmat-pÂrvajÀÏ sanakÀdayaÏ
03150122 cerur_vihÀyasÀ lokÀl_lokeÍu vigata-spÃhÀÏ
03150131 ta ekadÀ bhagavato vaikuÉÊhasyÀmalÀtmanaÏ
03150132 yayur_vaikuÉÊha-nilayaÎ sarva-loka-namaskÃtam
03150141 vasanti yatra puruÍÀÏ sarve vaikuÉÊha-mÂrtayaÏ
03150142 ye 'nimitta-nimittena dharmeÉÀrÀdhayan_harim
03150151 yatra cÀdyaÏ pumÀn_Àste bhagavÀn_Ìabda-gocaraÏ
03150152 sattvaÎ viÍÊabhya virajaÎ svÀnÀÎ no mÃËayan_vÃÍaÏ
03150161 yatra naiÏÌreyasaÎ nÀma vanaÎ kÀma-dughair_drumaiÏ
03150162 sarvartu-ÌrÁbhir_vibhrÀjat_kaivalyam_iva mÂrtimat
03150171 vaimÀnikÀÏ sa-lalanÀÌ_caritÀni ÌaÌvad
03150172 gÀyanti yatra Ìamala-kÍapaÉÀni bhartuÏ
03150173 antar-jale 'nuvikasan-madhu-mÀdhavÁnÀÎ
03150174 gandhena khaÉËita-dhiyo 'py_anilaÎ kÍipantaÏ
03150181 pÀrÀvatÀnyabhÃta-sÀrasa-cakravÀka03150182 dÀtyÂha-haÎsa-Ìuka-tittiri-barhiÉÀÎ yaÏ
03150183 kolÀhalo viramate 'cira-mÀtram_uccair
03150184 bhÃÇgÀdhipe hari-kathÀm_iva gÀyamÀne
03150191 mandÀra-kunda-kurabotpala-campakÀrÉa03150192 punnÀga-nÀga-bakulÀmbuja-pÀrijÀtÀÏ
03150193 gandhe 'rcite tulasikÀbharaÉena tasyÀ
03150194 yasmiÎs_tapaÏ sumanaso bahu mÀnayanti
03150201 yat_saÇkulaÎ hari-padÀnati-mÀtra-dÃÍÊair
03150202 vaidÂrya-mÀrakata-hema-mayair_vimÀnaiÏ
03150203 yeÍÀÎ bÃhat-kaÊi-taÊÀÏ smita-Ìobhi-mukhyaÏ
03150204 kÃÍÉÀtmanÀÎ na raja Àdadhur_utsmayÀdyaiÏ
03150211 ÌrÁ rÂpiÉÁ kvaÉayatÁ caraÉÀravindaÎ
03150212 lÁlÀmbujena hari-sadmani mukta-doÍÀ
03150213 saÎlakÍyate sphaÊika-kuËya upeta-hemni
03150214 sammÀrjatÁva yad-anugrahaÉe 'nya-yatnaÏ
03150221 vÀpÁÍu vidruma-taÊÀsv_amalÀmÃtÀpsu
03150222 preÍyÀnvitÀ nija-vane tulasÁbhir_ÁÌam
03150223 abhyarcatÁ svalakam_unnasam_ÁkÍya vaktram
03150224 uccheÍitaÎ bhagavatety_amatÀÇga yac-chrÁÏ
03150231 yan_na vrajanty_agha-bhido racanÀnuvÀdÀc
03150232 chÃÉvanti ye 'nya-viÍayÀÏ kukathÀ mati-ghnÁÏ
03150233 yÀs_tu ÌrutÀ hata-bhagair_nÃbhir_Àtta-sÀrÀs
03150234 tÀÎs_tÀn_kÍipanty_aÌaraÉeÍu tamaÏsu hanta
03150241 ye 'bhyarthitÀm_api ca no nÃ-gatiÎ prapannÀ
03150242 jÈÀnaÎ ca tattva-viÍayaÎ saha-dharmaÎ yatra
03150243 nÀrÀdhanaÎ bhagavato vitaranty_amuÍya
03150244 sammohitÀ vitatayÀ bata mÀyayÀ te
03150251 yac_ca vrajanty_animiÍÀm_ÃÍabhÀnuvÃttyÀ
03150252 dÂre yamÀ hy_upari naÏ spÃhaÉÁya-ÌÁlÀÏ
03150253 bhartur_mithaÏ suyaÌasaÏ kathanÀnurÀga03150254 vaiklavya-bÀÍpa-kalayÀ pulakÁ-kÃtÀÇgÀÏ
03150261 tad_viÌva-gurv-adhikÃtaÎ bhuvanaika-vandyaÎ
03150262 divyaÎ vicitra-vibudhÀgrya-vimÀna-ÌociÏ
03150263 ÀpuÏ parÀÎ mudam_apÂrvam_upetya yoga03150264 mÀyÀ-balena munayas_tad_atho vikuÉÊham
03150271 tasminn_atÁtya munayaÏ ÍaË_asajjamÀnÀÏ
03150272 kakÍÀÏ samÀna-vayasÀv_atha saptamÀyÀm
03150273 devÀv_acakÍata gÃhÁta-gadau parÀrdhya03150274 keyÂra-kuÉËala-kirÁÊa-viÊaÇka-veÍau
03150281 matta-dvirepha-vanamÀlikayÀ nivÁtau
03150282 vinyastayÀsita-catuÍÊaya-bÀhu-madhye
03150283 vaktraÎ bhruvÀ kuÊilayÀ sphuÊa-nirgamÀbhyÀÎ
03150284 raktekÍaÉena ca manÀg_rabhasaÎ dadhÀnau
03150291 dvÀry_etayor_niviviÌur_miÍator_apÃÍÊvÀ
03150292 pÂrvÀ yathÀ puraÊa-vajra-kapÀÊikÀ yÀÏ
03150293 sarvatra te 'viÍamayÀ munayaÏ sva-dÃÍÊyÀ
03150294 ye saÈcaranty_avihatÀ vigatÀbhiÌaÇkÀÏ
03150301 tÀn_vÁkÍya vÀta-raÌanÀÎÌ_caturaÏ kumÀrÀn
03150302 vÃddhÀn_daÌÀrdha-vayaso viditÀtma-tattvÀn
03150303 vetreÉa cÀskhalayatÀm_atad-arhaÉÀÎs_tau
03150304 tejo vihasya bhagavat-pratikÂla-ÌÁlau
03150311 tÀbhyÀÎ miÍatsv_animiÍeÍu niÍidhyamÀnÀÏ
03150312 svarhattamÀ hy_api hareÏ pratihÀra-pÀbhyÀm
03150313 ÂcuÏ suhÃttama-didÃkÍita-bhaÇga ÁÍat
03150314 kÀmÀnujena sahasÀ ta upaplutÀkÍÀÏ
03150320 munaya ÂcuÏ
03150321 ko vÀm_ihaitya bhagavat-paricaryayoccais
03150322 tad-dharmiÉÀÎ nivasatÀÎ viÍamaÏ svabhÀvaÏ
03150323 tasmin_praÌÀnta-puruÍe gata-vigrahe vÀÎ
03150324 ko vÀtmavat_kuhakayoÏ pariÌaÇkanÁyaÏ
03150331 na hy_antaraÎ bhagavatÁha samasta-kukÍÀv
03150332 ÀtmÀnam_Àtmani nabho nabhasÁva dhÁrÀÏ
03150333 paÌyanti yatra yuvayoÏ sura-liÇginoÏ kiÎ
03150334 vyutpÀditaÎ hy_udara-bhedi bhayaÎ yato 'sya
03150341 tad_vÀm_amuÍya paramasya vikuÉÊha-bhartuÏ
03150342 kartuÎ prakÃÍÊam_iha dhÁmahi manda-dhÁbhyÀm
03150343 lokÀn_ito vrajatam_antara-bhÀva-dÃÍÊyÀ
03150344 pÀpÁyasas_traya ime ripavo 'sya yatra
03150351 teÍÀm_itÁritam_ubhÀv_avadhÀrya ghoraÎ
03150352 taÎ brahma-daÉËam_anivÀraÉam_astra-pÂgaiÏ
03150353 sadyo harer_anucarÀv_uru bibhyatas_tat03150354 pÀda-grahÀv_apatatÀm_atikÀtareÉa
03150361 bhÂyÀd_aghoni bhagavadbhir_akÀri daÉËo
03150362 yo nau hareta sura-helanam_apy_aÌeÍam
03150363 mÀ vo 'nutÀpa-kalayÀ bhagavat-smÃti-ghno
03150364 moho bhaved_iha tu nau vrajator_adho 'dhaÏ
03150371 evaÎ tadaiva bhagavÀn_aravinda-nÀbhaÏ
03150372 svÀnÀÎ vibudhya sad-atikramam_Àrya-hÃdyaÏ
03150373 tasmin_yayau paramahaÎsa-mahÀ-munÁnÀm
03150374 anveÍaÉÁya-caraÉau calayan_saha-ÌrÁÏ
03150381 taÎ tv_ÀgataÎ pratihÃtaupayikaÎ sva-pumbhis
03150382 te 'cakÍatÀkÍa-viÍayaÎ sva-samÀdhi-bhÀgyam
03150383 haÎsa-Ìriyor_vyajanayoÏ Ìiva-vÀyu-lolac03150384 chubhrÀtapatra-ÌaÌi-kesara-ÌÁkarÀmbum
03150391 kÃtsna-prasÀda-sumukhaÎ spÃhaÉÁya-dhÀma
03150392 snehÀvaloka-kalayÀ hÃdi saÎspÃÌantam
03150393 ÌyÀme pÃthÀv_urasi ÌobhitayÀ ÌriyÀ svaÌ03150394 cÂËÀmaÉiÎ subhagayantam_ivÀtma-dhiÍÉyam
03150401 pÁtÀÎÌuke pÃthu-nitambini visphurantyÀ
03150402 kÀÈcyÀlibhir_virutayÀ vana-mÀlayÀ ca
03150403 valgu-prakoÍÊha-valayaÎ vinatÀ-sutÀÎse
03150404 vinyasta-hastam_itareÉa dhunÀnam_abjam
03150411 vidyut-kÍipan-makara-kuÉËala-maÉËanÀrha03150412 gaÉËa-sthalonnasa-mukhaÎ maÉimat-kirÁÊam
03150413 dor-daÉËa-ÍaÉËa-vivare haratÀ parÀrdhya03150414 hÀreÉa kandhara-gatena ca kaustubhena
03150421 atropasÃÍÊam_iti cotsmitam_indirÀyÀÏ
03150422 svÀnÀÎ dhiyÀ viracitaÎ bahu-sauÍÊhavÀËhyam
03150423 mahyaÎ bhavasya bhavatÀÎ ca bhajantam_aÇgaÎ
03150424 nemur_nirÁkÍya na vitÃpta-dÃÌo mudÀ kaiÏ
03150431 tasyÀravinda-nayanasya padÀravinda03150432 kiÈjalka-miÌra-tulasÁ-makaranda-vÀyuÏ
03150433 antar-gataÏ sva-vivareÉa cakÀra teÍÀÎ
03150434 saÇkÍobham_akÍara-juÍÀm_api citta-tanvoÏ
03150441 te vÀ amuÍya vadanÀsita-padma-koÌam
03150442 udvÁkÍya sundaratarÀdhara-kunda-hÀsam
03150443 labdhÀÌiÍaÏ punar_avekÍya tadÁyam_aÇghri03150444 dvandvaÎ nakhÀruÉa-maÉi-ÌrayaÉaÎ nidadhyuÏ
03150451 puÎsÀÎ gatiÎ mÃgayatÀm_iha yoga-mÀrgair
03150452 dhyÀnÀspadaÎ bahu-mataÎ nayanÀbhirÀmam
03150453 pauÎsnaÎ vapur_darÌayÀnam_ananya-siddhair
03150454 autpattikaiÏ samagÃÉan_yutam_aÍÊa-bhogaiÏ
03150460 kumÀrÀ ÂcuÏ
03150461 yo 'ntarhito hÃdi gato 'pi durÀtmanÀÎ tvaÎ
03150462 so 'dyaiva no nayana-mÂlam_ananta rÀddhaÏ
03150463 yarhy_eva karÉa-vivareÉa guhÀÎ gato naÏ
03150464 pitrÀnuvarÉita-rahÀ bhavad-udbhavena
03150471 taÎ tvÀÎ vidÀma bhagavan_param_Àtma-tattvaÎ
03150472 sattvena samprati ratiÎ racayantam_eÍÀm
03150473 yat_te 'nutÀpa-viditair_dÃËha-bhakti-yogair
03150474 udgranthayo hÃdi vidur_munayo virÀgÀÏ
03150481 nÀtyantikaÎ vigaÉayanty_api te prasÀdaÎ
03150482 kimv_anyad_arpita-bhayaÎ bhruva unnayais_te
03150483 ye 'Çga tvad-aÇghri-ÌaraÉÀ bhavataÏ kathÀyÀÏ
03150484 kÁrtanya-tÁrtha-yaÌasaÏ kuÌalÀ rasa-jÈÀÏ
03150491 kÀmaÎ bhavaÏ sva-vÃjinair_nirayeÍu naÏ stÀc
03150492 ceto 'livad_yadi nu te padayo rameta
03150493 vÀcaÌ_ca nas_tulasivad_yadi te 'Çghri-ÌobhÀÏ
03150494 pÂryeta te guÉa-gaÉair_yadi karÉa-randhraÏ
03150501 prÀduÌcakartha yad_idaÎ puruhÂta rÂpaÎ
03150502 teneÌa nirvÃtim_avÀpur_alaÎ dÃÌo naÏ
03150503 tasmÀ idaÎ bhagavate nama id_vidhema
03150504 yo 'nÀtmanÀÎ durudayo bhagavÀn_pratÁtaÏ
03160010 brahmovÀca
03160011 iti tad_gÃÉatÀÎ teÍÀÎ munÁnÀÎ yoga-dharmiÉÀm
03160012 pratinandya jagÀdedaÎ vikuÉÊha-nilayo vibhuÏ
03160020 ÌrÁ-bhagavÀn_uvÀca
03160021 etau tau pÀrÍadau mahyaÎ jayo vijaya eva ca
03160022 kadarthÁ-kÃtya mÀÎ yad_vo bahv_akrÀtÀm_atikramam
03160031 yas_tv_etayor_dhÃto daÉËo bhavadbhir_mÀm_anuvrataiÏ
03160032 sa evÀnumato 'smÀbhir_munayo deva-helanÀt
03160041 tad_vaÏ prasÀdayÀmy_adya brahma daivaÎ paraÎ hi me
03160042 tad_dhÁty_Àtma-kÃtaÎ manye yat_sva-pumbhir_asat-kÃtÀÏ
03160051 yan-nÀmÀni ca gÃhÉÀti loko bhÃtye kÃtÀgasi
03160052 so 'sÀdhu-vÀdas_tat-kÁrtiÎ hanti tvacam_ivÀmayaÏ
03160061 yasyÀmÃtÀmala-yaÌaÏ-ÌravaÉÀvagÀhaÏ
03160062 sadyaÏ punÀti jagad_ÀÌvapacÀd_vikuÉÊhaÏ
03160063 so 'haÎ bhavadbhya upalabdha-sutÁrtha-kÁrtiÌ
03160064 chindyÀÎ sva-bÀhum_api vaÏ pratikÂla-vÃttim
03160071 yat-sevayÀ caraÉa-padma-pavitra-reÉuÎ
03160072 sadyaÏ kÍatÀkhila-malaÎ pratilabdha-ÌÁlam
03160073 na ÌrÁr_viraktam_api mÀÎ vijahÀti yasyÀÏ
03160074 prekÍÀ-lavÀrtha itare niyamÀn_vahanti
03160081 nÀhaÎ tathÀdmi yajamÀna-havir_vitÀne
03160082 Ìcyotad-ghÃta-plutam_adan_huta-bhuÇ-mukhena
03160083 yad_brÀhmaÉasya mukhataÌ_carato 'nughÀsaÎ
03160084 tuÍÊasya mayy_avahitair_nija-karma-pÀkaiÏ
03160091 yeÍÀÎ bibharmy_aham_akhaÉËa-vikuÉÊha-yoga03160092 mÀyÀ-vibhÂtir_amalÀÇghri-rajaÏ kirÁÊaiÏ
03160093 viprÀÎs_tu ko na viÍaheta yad-arhaÉÀmbhaÏ
03160094 sadyaÏ punÀti saha-candra-lalÀma-lokÀn
03160101 ye me tanÂr_dvija-varÀn_duhatÁr_madÁyÀ
03160102 bhÂtÀny_alabdha-ÌaraÉÀni ca bheda-buddhyÀ
03160103 drakÍyanty_agha-kÍata-dÃÌo hy_ahi-manyavas_tÀn
03160104 gÃdhrÀ ruÍÀ mama kuÍanty_adhidaÉËa-netuÏ
03160111 ye brÀhmaÉÀn_mayi dhiyÀ kÍipato 'rcayantas
03160112 tuÍyad-dhÃdaÏ smita-sudhokÍita-padma-vaktrÀÏ
03160113 vÀÉyÀnurÀga-kalayÀtmajavad_gÃÉantaÏ
03160114 sambodhayanty_aham_ivÀham_upÀhÃtas_taiÏ
03160121 tan_me sva-bhartur_avasÀyam_alakÍamÀÉau
03160122 yuÍmad-vyatikrama-gatiÎ pratipadya sadyaÏ
03160123 bhÂyo mamÀntikam_itÀÎ tad_anugraho me
03160124 yat_kalpatÀm_acirato bhÃtayor_vivÀsaÏ
03160130 brahmovÀca
03160131 atha tasyoÌatÁÎ devÁm_ÃÍi-kulyÀÎ sarasvatÁm
03160132 nÀsvÀdya manyu-daÍÊÀnÀÎ teÍÀm_ÀtmÀpy_atÃpyata
03160141 satÁÎ vyÀdÀya ÌÃÉvanto laghvÁÎ gurv-artha-gahvarÀm
03160142 vigÀhyÀgÀdha-gambhÁrÀÎ na vidus_tac-cikÁrÍitam
03160151 te yoga-mÀyayÀrabdha-pÀrameÍÊhya-mahodayam
03160152 procuÏ prÀÈjalayo viprÀÏ prahÃÍÊÀÏ kÍubhita-tvacaÏ
03160160 ÃÍaya ÂcuÏ
03160161 na vayaÎ bhagavan_vidmas_tava deva cikÁrÍitam
03160162 kÃto me 'nugrahaÌ_ceti yad_adhyakÍaÏ prabhÀÍase
03160171 brahmaÉyasya paraÎ daivaÎ brÀhmaÉÀÏ kila te prabho
03160172 viprÀÉÀÎ deva-devÀnÀÎ bhagavÀn_Àtma-daivatam
03160181 tvattaÏ sanÀtano dharmo rakÍyate tanubhis_tava
03160182 dharmasya paramo guhyo nirvikÀro bhavÀn_mataÏ
03160191 taranti hy_aÈjasÀ mÃtyuÎ nivÃttÀ yad-anugrahÀt
03160192 yoginaÏ sa bhavÀn_kiÎ svid_anugÃhyeta yat_paraiÏ
03160201 yaÎ vai vibhÂtir_upayÀty_anuvelam_anyair
03160202 arthÀrthibhiÏ sva-ÌirasÀ dhÃta-pÀda-reÉuÏ
03160203 dhanyÀrpitÀÇghri-tulasÁ-nava-dÀma-dhÀmno
03160204 lokaÎ madhuvrata-pater_iva kÀma-yÀnÀ
03160211 yas_tÀÎ vivikta-caritair_anuvartamÀnÀÎ
03160212 nÀtyÀdriyat_parama-bhÀgavata-prasaÇgaÏ
03160213 sa tvaÎ dvijÀnupatha-puÉya-rajaÏ-punÁtaÏ
03160214 ÌrÁvatsa-lakÍma kim_agÀ bhaga-bhÀjanas_tvam
03160221 dharmasya te bhagavatas_tri-yuga tribhiÏ svaiÏ
03160222 padbhiÌ_carÀcaram_idaÎ dvija-devatÀrtham
03160223 nÂnaÎ bhÃtaÎ tad-abhighÀti rajas_tamaÌ_ca
03160224 sattvena no varadayÀ tanuvÀ nirasya
03160231 na tvaÎ dvijottama-kulaÎ yadi hÀtma-gopaÎ
03160232 goptÀ vÃÍaÏ svarhaÉena sa-sÂnÃtena
03160233 tarhy_eva naÇkÍyati Ìivas_tava deva panthÀ
03160234 loko 'grahÁÍyad_ÃÍabhasya hi tat_pramÀÉam
03160241 tat_te 'nabhÁÍÊam_iva sattva-nidher_vidhitsoÏ
03160242 kÍemaÎ janÀya nija-Ìaktibhir_uddhÃtÀreÏ
03160243 naitÀvatÀ try-adhipater_bata viÌva-bhartus
03160244 tejaÏ kÍataÎ tv_avanatasya sa te vinodaÏ
03160251 yaÎ vÀnayor_damam_adhÁÌa bhavÀn_vidhatte
03160252 vÃttiÎ nu vÀ tad_anumanmahi nirvyalÁkam
03160253 asmÀsu vÀ ya ucito dhriyatÀÎ sa daÉËo
03160254 ye 'nÀgasau vayam_ayuÇkÍmahi kilbiÍeÉa
03160260 ÌrÁ-bhagavÀn_uvÀca
03160261 etau suretara-gatiÎ pratipadya sadyaÏ
03160262 saÎrambha-sambhÃta-samÀdhy-anubaddha-yogau
03160263 bhÂyaÏ sakÀÌam_upayÀsyata ÀÌu yo vaÏ
03160264 ÌÀpo mayaiva nimitas_tad_aveta viprÀÏ
03160270 brahmovÀca
03160271 atha te munayo dÃÍÊvÀ nayanÀnanda-bhÀjanam
03160272 vaikuÉÊhaÎ tad-adhiÍÊhÀnaÎ vikuÉÊhaÎ ca svayaÎ-prabham
03160281 bhagavantaÎ parikramya praÉipatyÀnumÀnya ca
03160282 pratijagmuÏ pramuditÀÏ ÌaÎsanto vaiÍÉavÁÎ Ìriyam
03160291 bhagavÀn_anugÀv_Àha yÀtaÎ mÀ bhaiÍÊam_astu Ìam
03160292 brahma-tejaÏ samartho 'pi hantuÎ necche mataÎ tu me
03160301 etat_puraiva nirdiÍÊaÎ ramayÀ kruddhayÀ yadÀ
03160302 purÀpavÀritÀ dvÀri viÌantÁ mayy_upÀrate
03160311 mayi saÎrambha-yogena nistÁrya brahma-helanam
03160312 pratyeÍyataÎ nikÀÌaÎ me kÀlenÀlpÁyasÀ punaÏ
03160321 dvÀÏsthÀv_ÀdiÌya bhagavÀn_vimÀna-ÌreÉi-bhÂÍaÉam
03160322 sarvÀtiÌayayÀ lakÍmyÀ juÍÊaÎ svaÎ dhiÍÉyam_ÀviÌat
03160331 tau tu gÁrvÀÉa-ÃÍabhau dustarÀd_dhari-lokataÏ
03160332 hata-Ìriyau brahma-ÌÀpÀd_abhÂtÀÎ vigata-smayau
03160341 tadÀ vikuÉÊha-dhiÍaÉÀt_tayor_nipatamÀnayoÏ
03160342 hÀhÀ-kÀro mahÀn_ÀsÁd_vimÀnÀgryeÍu putrakÀÏ
03160351 tÀv_eva hy_adhunÀ prÀptau pÀrÍada-pravarau hareÏ
03160352 diter_jaÊhara-nirviÍÊaÎ kÀÌyapaÎ teja ulbaÉam
03160361 tayor_asurayor_adya tejasÀ yamayor_hi vaÏ
03160362 ÀkÍiptaÎ teja etarhi bhagavÀÎs_tad_vidhitsati
03160371 viÌvasya yaÏ sthiti-layodbhava-hetur_Àdyo
03160372 yogeÌvarair_api duratyaya-yogamÀyaÏ
03160373 kÍemaÎ vidhÀsyati sa no bhagavÀÎs_tryadhÁÌas
03160374 tatrÀsmadÁya-vimÃÌena kiyÀn_ihÀrthaÏ
03170020 maitreya uvÀca
03170011 niÌamyÀtma-bhuvÀ gÁtaÎ kÀraÉaÎ ÌaÇkayojjhitÀÏ
03170012 tataÏ sarve nyavartanta tridivÀya divaukasaÏ
03170021 ditis_tu bhartur_ÀdeÌÀd_apatya-pariÌaÇkinÁ
03170022 pÂrÉe varÍa-Ìate sÀdhvÁ putrau prasuÍuve yamau
03170031 utpÀtÀ bahavas_tatra nipetur_jÀyamÀnayoÏ
03170032 divi bhuvy_antarikÍe ca lokasyoru-bhayÀvahÀÏ
03170041 sahÀcalÀ bhuvaÌ_celur_diÌaÏ sarvÀÏ prajajvaluÏ
03170042 solkÀÌ_cÀÌanayaÏ petuÏ ketavaÌ_cÀrti-hetavaÏ
03170051 vavau vÀyuÏ suduÏsparÌaÏ phÂt-kÀrÀn_Árayan_muhuÏ
03170052 unmÂlayan_naga-patÁn_vÀtyÀnÁko rajo-dhvajaÏ
03170061 uddhasat-taËid-ambhoda-ghaÊayÀ naÍÊa-bhÀgaÉe
03170062 vyomni praviÍÊa-tamasÀ na sma vyÀdÃÌyate padam
03170071 cukroÌa vimanÀ vÀrdhir_udÂrmiÏ kÍubhitodaraÏ
03170072 sodapÀnÀÌ_ca saritaÌ_cukÍubhuÏ ÌuÍka-paÇkajÀÏ
03170081 muhuÏ paridhayo 'bhÂvan_sarÀhvoÏ ÌaÌi-sÂryayoÏ
03170082 nirghÀtÀ ratha-nirhrÀdÀ vivarebhyaÏ prajajÈire
03170091 antar-grÀmeÍu mukhato vamantyo vahnim_ulbaÉam
03170092 sÃgÀlolÂka-ÊaÇkÀraiÏ praÉedur_aÌivaÎ ÌivÀÏ
03170101 saÇgÁtavad_rodanavad_unnamayya ÌirodharÀm
03170102 vyamuÈcan_vividhÀ vÀco grÀma-siÎhÀs_tatas_tataÏ
03170111 kharÀÌ_ca karkaÌaiÏ kÍattaÏ khurair_ghnanto dharÀ-talam
03170112 khÀrkÀra-rabhasÀ mattÀÏ paryadhÀvan_varÂthaÌaÏ
03170121 rudanto rÀsabha-trastÀ nÁËÀd_udapatan_khagÀÏ
03170122 ghoÍe 'raÉye ca paÌavaÏ ÌakÃn-mÂtram_akurvata
03170131 gÀvo 'trasann_asÃg-dohÀs_toyadÀÏ pÂya-varÍiÉaÏ
03170132 vyarudan_deva-liÇgÀni drumÀÏ petur_vinÀnilam
03170141 grahÀn_puÉyatamÀn_anye bhagaÉÀÎÌ_cÀpi dÁpitÀÏ
03170142 aticerur_vakra-gatyÀ yuyudhuÌ_ca parasparam
03170151 dÃÍÊvÀnyÀÎÌ_ca mahotpÀtÀn_atat-tattva-vidaÏ prajÀÏ
03170152 brahma-putrÀn_Ãte bhÁtÀ menire viÌva-samplavam
03170161 tÀv_Àdi-daityau sahasÀ vyajyamÀnÀtma-pauruÍau
03170162 vavÃdhÀte 'Ìma-sÀreÉa kÀyenÀdri-patÁ iva
03170171 divi-spÃÌau hema-kirÁÊa-koÊibhir_niruddha-kÀÍÊhau sphurad-aÇgadÀ-bhujau
03170172 gÀÎ kampayantau caraÉaiÏ pade pade kaÊyÀ sukÀÈcyÀrkam_atÁtya tasthatuÏ
03170181 prajÀpatir_nÀma tayor_akÀrÍÁd_yaÏ prÀk_sva-dehÀd_yamayor_ajÀyata
03170182 taÎ vai hiraÉyakaÌipuÎ viduÏ prajÀ yaÎ taÎ hiraÉyÀkÍam_asÂta sÀgrataÏ
03170191 cakre hiraÉyakaÌipur_dorbhyÀÎ brahma-vareÉa ca
03170192 vaÌe sa-pÀlÀn_lokÀÎs_trÁn_akuto-mÃtyur_uddhataÏ
03170201 hiraÉyÀkÍo 'nujas_tasya priyaÏ prÁti-kÃd_anvaham
03170202 gadÀ-pÀÉir_divaÎ yÀto yuyutsur_mÃgayan_raÉam
03170211 taÎ vÁkÍya duÏsaha-javaÎ raÉat-kÀÈcana-nÂpuram
03170212 vaijayantyÀ srajÀ juÍÊam_aÎsa-nyasta-mahÀ-gadam
03170221 mano-vÁrya-varotsiktam_asÃÉyam_akuto-bhayam
03170222 bhÁtÀ nililyire devÀs_tÀrkÍya-trastÀ ivÀhayaÏ
03170231 sa vai tirohitÀn_dÃÍÊvÀ mahasÀ svena daitya-rÀÊ
03170232 sendrÀn_deva-gaÉÀn_kÍÁbÀn_apaÌyan_vyanadad_bhÃÌam
03170241 tato nivÃttaÏ krÁËiÍyan_gambhÁraÎ bhÁma-nisvanam
03170242 vijagÀhe mahÀ-sattvo vÀrdhiÎ matta iva dvipaÏ
03170251 tasmin_praviÍÊe varuÉasya sainikÀ yÀdo-gaÉÀÏ sanna-dhiyaÏ sasÀdhvasÀÏ
03170252 ahanyamÀnÀ api tasya varcasÀ pradharÍitÀ dÂrataraÎ pradudruvuÏ
03170261 sa varÍa-pÂgÀn_udadhau mahÀ-balaÌ_caran_mahormÁÈ_chvasaneritÀn_muhuÏ
03170262 maurvyÀbhijaghne gadayÀ vibhÀvarÁm_ÀsedivÀÎs_tÀta purÁÎ pracetasaÏ
03170271 tatropalabhyÀsura-loka-pÀlakaÎ yÀdo-gaÉÀnÀm_ÃÍabhaÎ pracetasam
03170272 smayan_pralabdhuÎ praÉipatya nÁcavaj_jagÀda me dehy_adhirÀja saÎyugam
03170281 tvaÎ loka-pÀlo 'dhipatir_bÃhac-chravÀ vÁryÀpaho durmada-vÁra-mÀninÀm
03170282 vijitya loke 'khila-daitya-dÀnavÀn_yad_rÀjasÂyena purÀyajat_prabho
03170291 sa evam_utsikta-madena vidviÍÀ dÃËhaÎ pralabdho bhagavÀn_apÀÎ patiÏ
03170292 roÍaÎ samutthaÎ Ìamayan_svayÀ dhiyÀ vyavocad_aÇgopaÌamaÎ gatÀ vayam
03170301 paÌyÀmi nÀnyaÎ puruÍÀt_purÀtanÀd_yaÏ saÎyuge tvÀÎ raÉa-mÀrga-kovidam
03170302 ÀrÀdhayiÍyaty_asurarÍabhehi taÎ manasvino yaÎ gÃÉate bhavÀdÃÌÀÏ
03170311 taÎ vÁram_ÀrÀd_abhipadya vismayaÏ ÌayiÍyase vÁra-Ìaye Ìvabhir_vÃtaÏ
03170312 yas_tvad-vidhÀnÀm_asatÀÎ praÌÀntaye rÂpÀÉi dhatte sad-anugrahecchayÀ
03180010 maitreya uvÀca
03180011 tad_evam_ÀkarÉya jaleÌa-bhÀÍitaÎ mahÀ-manÀs_tad_vigaÉayya durmadaÏ
03180012 harer_viditvÀ gatim_aÇga nÀradÀd_rasÀtalaÎ nirviviÌe tvarÀnvitaÏ
03180021 dadarÌa tatrÀbhijitaÎ dharÀ-dharaÎ pronnÁyamÀnÀvanim_agra-daÎÍÊrayÀ
03180022 muÍÉantam_akÍÉÀ sva-ruco 'ruÉa-ÌriyÀ jahÀsa cÀho vana-gocaro mÃgaÏ
03180031 Àhainam_ehy_ajÈa mahÁÎ vimuÈca no rasaukasÀÎ viÌva-sÃjeyam_arpitÀ
03180032 na svasti yÀsyasy_anayÀ mamekÍataÏ surÀdhamÀsÀdita-sÂkarÀkÃte
03180041 tvaÎ naÏ sapatnair_abhavÀya kiÎ bhÃto yo mÀyayÀ hanty_asurÀn_parokÍa-jit
03180042 tvÀÎ yogamÀyÀ-balam_alpa-pauruÍaÎ saÎsthÀpya mÂËha pramÃje suhÃc-chucaÏ
03180051 tvayi saÎsthite gadayÀ ÌÁrÉa-ÌÁrÍaÉy_asmad-bhuja-cyutayÀ ye ca tubhyam
03180052 baliÎ haranty_ÃÍayo ye ca devÀÏ svayaÎ sarve na bhaviÍyanty_amÂlÀÏ
03180061 sa tudyamÀno 'ri-durukta-tomarair_daÎÍÊrÀgra-gÀÎ gÀm_upalakÍya bhÁtÀm
03180062 todaÎ mÃÍan_niragÀd_ambu-madhyÀd_grÀhÀhataÏ sa-kareÉur_yathebhaÏ
03180071 taÎ niÏsarantaÎ salilÀd_anudruto hiraÉya-keÌo dviradaÎ yathÀ jhaÍaÏ
03180072 karÀla-daÎÍÊro 'Ìani-nisvano 'bravÁd_gata-hriyÀÎ kiÎ tv_asatÀÎ vigarhitam
03180081 sa gÀm_udastÀt_salilasya gocare vinyasya tasyÀm_adadhÀt_sva-sattvam
03180082 abhiÍÊuto viÌva-sÃjÀ prasÂnair_ÀpÂryamÀÉo vibudhaiÏ paÌyato 'reÏ
03180091 parÀnuÍaktaÎ tapanÁyopakalpaÎ mahÀ-gadaÎ kÀÈcana-citra-daÎÌam
03180092 marmÀÉy_abhÁkÍÉaÎ pratudantaÎ duruktaiÏ pracaÉËa-manyuÏ prahasaÎs_taÎ babhÀÍe
03180100 ÌrÁ-bhagavÀn_uvÀca
03180101 satyaÎ vayaÎ bho vana-gocarÀ mÃgÀ yuÍmad-vidhÀn_mÃgaye grÀma-siÎhÀn
03180102 na mÃtyu-pÀÌaiÏ pratimuktasya vÁrÀ vikatthanaÎ tava gÃhÉanty_abhadra
03180111 ete vayaÎ nyÀsa-harÀ rasaukasÀÎ gata-hriyo gadayÀ drÀvitÀs_te
03180112 tiÍÊhÀmahe 'thÀpi kathaÈcid_Àjau stheyaÎ kva yÀmo balinotpÀdya vairam
03180121 tvaÎ pad-rathÀnÀÎ kila yÂthapÀdhipo ghaÊasva no 'svastaya ÀÌv_anÂhaÏ
03180122 saÎsthÀpya cÀsmÀn_pramÃjÀÌru svakÀnÀÎ yaÏ svÀÎ pratijÈÀÎ nÀtipiparty_asabhyaÏ
03180130 maitreya uvÀca
03180131 so 'dhikÍipto bhagavatÀ pralabdhaÌ_ca ruÍÀ bhÃÌam
03180132 ÀjahÀrolbaÉaÎ krodhaÎ krÁËyamÀno 'hi-rÀË_iva
03180141 sÃjann_amarÍitaÏ ÌvÀsÀn_manyu-pracalitendriyaÏ
03180142 ÀsÀdya tarasÀ daityo gadayÀ nyahanad_dharim
03180151 bhagavÀÎs_tu gadÀ-vegaÎ visÃÍÊaÎ ripuÉorasi
03180152 avaÈcayat_tiraÌcÁno yogÀrÂËha ivÀntakam
03180161 punar_gadÀÎ svÀm_ÀdÀya bhrÀmayantam_abhÁkÍÉaÌaÏ
03180162 abhyadhÀvad_dhariÏ kruddhaÏ saÎrambhÀd_daÍÊa-dacchadam
03180171 tataÌ_ca gadayÀrÀtiÎ dakÍiÉasyÀÎ bhruvi prabhuÏ
03180172 Àjaghne sa tu tÀÎ saumya gadayÀ kovido 'hanat
03180181 evaÎ gadÀbhyÀÎ gurvÁbhyÀÎ haryakÍo harir_eva ca
03180182 jigÁÍayÀ susaÎrabdhÀv_anyonyam_abhijaghnatuÏ
03180191 tayoÏ spÃdhos_tigma-gadÀhatÀÇgayoÏ kÍatÀsrava-ghrÀÉa-vivÃddha-manyvoÏ
03180192 vicitra-mÀrgÀÎÌ_carator_jigÁÍayÀ vyabhÀd_ilÀyÀm_iva ÌuÍmiÉor_mÃdhaÏ
03180201 daityasya yajÈÀvayavasya mÀyÀ-gÃhÁta-vÀrÀha-tanor_mahÀtmanaÏ
03180202 kauravya mahyÀÎ dviÍator_vimardanaÎ didÃkÍur_ÀgÀd_ÃÍibhir_vÃtaÏ svarÀÊ
03180211 Àsanna-ÌauÉËÁram_apeta-sÀdhvasaÎ kÃta-pratÁkÀram_ahÀrya-vikramam
03180212 vilakÍya daityaÎ bhagavÀn_sahasra-ÉÁr_jagÀda nÀrÀyaÉam_Àdi-sÂkaram
03180220 brahmovÀca
03180221 eÍa te deva devÀnÀm_aÇghri-mÂlam_upeyuÍÀm
03180222 viprÀÉÀÎ saurabheyÁÉÀÎ bhÂtÀnÀm_apy_anÀgasÀm
03180231 Àgas-kÃd_bhaya-kÃd_duÍkÃd_asmad-rÀddha-varo 'suraÏ
03180232 anveÍann_apratiratho lokÀn_aÊati kaÉÊakaÏ
03180241 mainaÎ mÀyÀvinaÎ dÃptaÎ niraÇkuÌam_asattamam
03180242 ÀkrÁËa bÀlavad_deva yathÀÌÁviÍam_utthitam
03180251 na yÀvad_eÍa vardheta svÀÎ velÀÎ prÀpya dÀruÉaÏ
03180252 svÀÎ deva mÀyÀm_ÀsthÀya tÀvaj_jahy_agham_acyuta
03180261 eÍÀ ghoratamÀ sandhyÀ loka-cchambaÊ-karÁ prabho
03180262 upasarpati sarvÀtman_surÀÉÀÎ jayam_Àvaha
03180271 adhunaiÍo 'bhijin_nÀma yogo mauhÂrtiko hy_agÀt
03180272 ÌivÀya nas_tvaÎ suhÃdÀm_ÀÌu nistara dustaram
03180281 diÍÊyÀ tvÀÎ vihitaÎ mÃtyum_ayam_ÀsÀditaÏ svayam
03180282 vikramyainaÎ mÃdhe hatvÀ lokÀn_Àdhehi ÌarmaÉi
03190010 maitreya uvÀca
03190011 avadhÀrya viriÈcasya nirvyalÁkÀmÃtaÎ vacaÏ
03190012 prahasya prema-garbheÉa tad_apÀÇgena so 'grahÁt
03190021 tataÏ sapatnaÎ mukhataÌ_carantam_akuto-bhayam
03190022 jaghÀnotpatya gadayÀ hanÀv_asuram_akÍajaÏ
03190031 sÀ hatÀ tena gadayÀ vihatÀ bhagavat-karÀt
03190032 vighÂrÉitÀpatad_reje tad_adbhutam_ivÀbhavat
03190041 sa tadÀ labdha-tÁrtho 'pi na babÀdhe nirÀyudham
03190042 mÀnayan_sa mÃdhe dharmaÎ viÍvaksenaÎ prakopayan
03190051 gadÀyÀm_apaviddhÀyÀÎ hÀhÀ-kÀre vinirgate
03190052 mÀnayÀm_Àsa tad-dharmaÎ sunÀbhaÎ cÀsmarad_vibhuÏ
03190061 taÎ vyagra-cakraÎ diti-putrÀdhamena sva-pÀrÍada-mukhyena viÍajjamÀnam
03190062 citrÀ vÀco 'tad-vidÀÎ khe-carÀÉÀÎ tatra smÀsan_svasti te 'muÎ jahÁti
03190071 sa taÎ niÌÀmyÀtta-rathÀÇgam_agrato vyavasthitaÎ padma-palÀÌa-locanam
03190072 vilokya cÀmarÍa-pariplutendriyo ruÍÀ sva-danta-cchadam_ÀdaÌac_chvasan
03190081 karÀla-daÎÍÊraÌ_cakÍurbhyÀÎ saÈcakÍÀÉo dahann_iva
03190082 abhiplutya sva-gadayÀ hato 'sÁty_Àhanad_dharim
03190091 padÀ savyena tÀÎ sÀdho bhagavÀn_yajÈa-sÂkaraÏ
03190092 lÁlayÀ miÍataÏ ÌatroÏ prÀharad_vÀta-raÎhasam
03190101 Àha cÀyudham_Àdhatsva ghaÊasva tvaÎ jigÁÍasi
03190102 ity_uktaÏ sa tadÀ bhÂyas_tÀËayan_vyanadad_bhÃÌam
03190111 tÀÎ sa ÀpatatÁÎ vÁkÍya bhagavÀn_samavasthitaÏ
03190112 jagrÀha lÁlayÀ prÀptÀÎ garutmÀn_iva pannagÁm
03190121 sva-pauruÍe pratihate hata-mÀno mahÀsuraÏ
03190122 naicchad_gadÀÎ dÁyamÀnÀÎ hariÉÀ vigata-prabhaÏ
03190131 jagrÀha tri-ÌikhaÎ ÌÂlaÎ jvalaj-jvalana-lolupam
03190132 yajÈÀya dhÃta-rÂpÀya viprÀyÀbhicaran_yathÀ
03190141 tad_ojasÀ daitya-mahÀ-bhaÊÀrpitaÎ cakÀsad_antaÏ-kha udÁrÉa-dÁdhiti
03190142 cakreÉa ciccheda niÌÀta-neminÀ harir_yathÀ tÀrkÍya-patatram_ujjhitam
03190151 vÃkÉe sva-ÌÂle bahudhÀriÉÀ hareÏ pratyetya vistÁrÉam_uro vibhÂtimat
03190152 pravÃddha-roÍaÏ sa kaÊhora-muÍÊinÀ nadan_prahÃtyÀntaradhÁyatÀsuraÏ
03190161 tenettham_ÀhataÏ kÍattar_bhagavÀn_Àdi-sÂkaraÏ
03190162 nÀkampata manÀk_kvÀpi srajÀ hata iva dvipaÏ
03190171 athorudhÀsÃjan_mÀyÀÎ yoga-mÀyeÌvare harau
03190172 yÀÎ vilokya prajÀs_trastÀ menire 'syopasaÎyamam
03190181 pravavur_vÀyavaÌ_caÉËÀs_tamaÏ pÀÎsavam_airayan
03190182 digbhyo nipetur_grÀvÀÉaÏ kÍepaÉaiÏ prahitÀ iva
03190191 dyaur_naÍÊa-bhagaÉÀbhraughaiÏ sa-vidyut-stanayitnubhiÏ
03190192 varÍadbhiÏ pÂya-keÌÀsÃg-viÉ-mÂtrÀsthÁni cÀsakÃt
03190201 girayaÏ pratyadÃÌyanta nÀnÀyudha-muco 'nagha
03190202 dig-vÀsaso yÀtudhÀnyaÏ ÌÂlinyo mukta-mÂrdhajÀÏ
03190211 bahubhir_yakÍa-rakÍobhiÏ patty-aÌva-ratha-kuÈjaraiÏ
03190212 ÀtatÀyibhir_utsÃÍÊÀ hiÎsrÀ vÀco 'tivaiÌasÀÏ
03190221 prÀduÍkÃtÀnÀÎ mÀyÀnÀm_ÀsurÁÉÀÎ vinÀÌayat
03190222 sudarÌanÀstraÎ bhagavÀn_prÀyuÇkta dayitaÎ tri-pÀt
03190231 tadÀ diteÏ samabhavat_sahasÀ hÃdi vepathuÏ
03190232 smarantyÀ bhartur_ÀdeÌaÎ stanÀc_cÀsÃk_prasusruve
03190241 vinaÍÊÀsu sva-mÀyÀsu bhÂyaÌ_cÀvrajya keÌavam
03190242 ruÍopagÂhamÀno 'muÎ dadÃÌe 'vasthitaÎ bahiÏ
03190251 taÎ muÍÊibhir_vinighnantaÎ vajra-sÀrair_adhokÍajaÏ
03190252 kareÉa karÉa-mÂle 'han_yathÀ tvÀÍÊraÎ marut-patiÏ
03190261 sa Àhato viÌva-jitÀ hy_avajÈayÀ paribhramad-gÀtra udasta-locanaÏ
03190262 viÌÁrÉa-bÀhv-aÇghri-Ìiroruho 'patad_yathÀ nagendro lulito nabhasvatÀ
03190271 kÍitau ÌayÀnaÎ tam_akuÉÊha-varcasaÎ karÀla-daÎÍÊraÎ paridaÍÊa-dacchadam
03190272 ajÀdayo vÁkÍya ÌaÌaÎsur_ÀgatÀ aho imaÎ ko nu labheta saÎsthitim
03190281 yaÎ yogino yoga-samÀdhinÀ raho dhyÀyanti liÇgÀd_asato mumukÍayÀ
03190282 tasyaiÍa daitya-ÃÍabhaÏ padÀhato mukhaÎ prapaÌyaÎs_tanum_utsasarja ha
03190291 etau tau pÀrÍadÀv_asya ÌÀpÀd_yÀtÀv_asad-gatim
03190292 punaÏ katipayaiÏ sthÀnaÎ prapatsyete ha janmabhiÏ
03190300 devÀ ÂcuÏ
03190301 namo namas_te 'khila-yajÈa-tantave sthitau gÃhÁtÀmala-sattva-mÂrtaye
03190302 diÍÊyÀ hato 'yaÎ jagatÀm_aruntudas_tvat-pÀda-bhaktyÀ vayam_ÁÌa nirvÃtÀÏ
03190310 maitreya uvÀca
03190311 evaÎ hiraÉyÀkÍam_asahya-vikramaÎ sa sÀdayitvÀ harir_Àdi-sÂkaraÏ
03190312 jagÀma lokaÎ svam_akhaÉËitotsavaÎ samÁËitaÏ puÍkara-viÍÊarÀdibhiÏ
03190321 mayÀ yathÀnÂktam_avÀdi te hareÏ kÃtÀvatÀrasya sumitra ceÍÊitam
03190322 yathÀ hiraÉyÀkÍa udÀra-vikramo mahÀ-mÃdhe krÁËanavan_nirÀkÃtaÏ
03190330 sÂta uvÀca
03190331 iti kauÍÀravÀkhyÀtÀm_ÀÌrutya bhagavat-kathÀm
03190332 kÍattÀnandaÎ paraÎ lebhe mahÀ-bhÀgavato dvija
03190341 anyeÍÀÎ puÉya-ÌlokÀnÀm_uddÀma-yaÌasÀÎ satÀm
03190342 upaÌrutya bhaven_modaÏ ÌrÁvatsÀÇkasya kiÎ punaÏ
03190351 yo gajendraÎ jhaÍa-grastaÎ dhyÀyantaÎ caraÉÀmbujam
03190352 kroÌantÁnÀÎ kareÉÂnÀÎ kÃcchrato 'mocayad_drutam
03190361 taÎ sukhÀrÀdhyam_Ãjubhir_ananya-ÌaraÉair_nÃbhiÏ
03190362 kÃtajÈaÏ ko na seveta durÀrÀdhyam_asÀdhubhiÏ
03190371 yo vai hiraÉyÀkÍa-vadhaÎ mahÀdbhutaÎ vikrÁËitaÎ kÀraÉa-sÂkarÀtmanaÏ
03190372 ÌÃÉoti gÀyaty_anumodate 'ÈjasÀ vimucyate brahma-vadhÀd_api dvijÀÏ
03190381 etan_mahÀ-puÉyam_alaÎ pavitraÎ dhanyaÎ yaÌasyaÎ padam_Àyur-ÀÌiÍÀm
03190382 prÀÉendriyÀÉÀÎ yudhi Ìaurya-vardhanaÎ nÀrÀyaÉo 'nte gatir_aÇga ÌÃÉvatÀm
03200010 Ìaunaka uvÀca
03200011 mahÁÎ pratiÍÊhÀm_adhyasya saute svÀyambhuvo manuÏ
03200012 kÀny_anvatiÍÊhad_dvÀrÀÉi mÀrgÀyÀvara-janmanÀm
03200021 kÍattÀ mahÀ-bhÀgavataÏ kÃÍÉasyaikÀntikaÏ suhÃt
03200022 yas_tatyÀjÀgrajaÎ kÃÍÉe sÀpatyam_aghavÀn_iti
03200031 dvaipÀyanÀd_anavaro mahitve tasya dehajaÏ
03200032 sarvÀtmanÀ ÌritaÏ kÃÍÉaÎ tat-parÀÎÌ_cÀpy_anuvrataÏ
03200041 kim_anvapÃcchan_maitreyaÎ virajÀs_tÁrtha-sevayÀ
03200042 upagamya kuÌÀvarta ÀsÁnaÎ tattva-vittamam
03200051 tayoÏ saÎvadatoÏ sÂta pravÃttÀ hy_amalÀÏ kathÀÏ
03200052 Àpo gÀÇgÀ ivÀgha-ghnÁr_hareÏ pÀdÀmbujÀÌrayÀÏ
03200061 tÀ naÏ kÁrtaya bhadraÎ te kÁrtanyodÀra-karmaÉaÏ
03200062 rasajÈaÏ ko nu tÃpyeta hari-lÁlÀmÃtaÎ piban
03200071 evam_ugraÌravÀÏ pÃÍÊa ÃÍibhir_naimiÍÀyanaiÏ
03200072 bhagavaty_arpitÀdhyÀtmas_tÀn_Àha ÌrÂyatÀm_iti
03200080 sÂta uvÀca
03200081 harer_dhÃta-kroËa-tanoÏ sva-mÀyayÀ niÌamya gor_uddharaÉaÎ rasÀtalÀt
03200082 lÁlÀÎ hiraÉyÀkÍam_avajÈayÀ hataÎ saÈjÀta-harÍo munim_Àha bhÀrataÏ
03200090 vidura uvÀca
03200091 prajÀpati-patiÏ sÃÍÊvÀ prajÀ-sarge prajÀpatÁn
03200092 kim_Àrabhata me brahman_prabrÂhy_avyakta-mÀrga-vit
03200101 ye marÁcy-Àdayo viprÀ yas_tu svÀyambhuvo manuÏ
03200102 te vai brahmaÉa ÀdeÌÀt_katham_etad_abhÀvayan
03200111 sa-dvitÁyÀÏ kim_asÃjan_svatantrÀ uta karmasu
03200112 Àho svit_saÎhatÀÏ sarva idaÎ sma samakalpayan
03200120 maitreya uvÀca
03200121 daivena durvitarkyeÉa pareÉÀnimiÍeÉa ca
03200122 jÀta-kÍobhÀd_bhagavato mahÀn_ÀsÁd_guÉa-trayÀt
03200131 rajaÏ-pradhÀnÀn_mahatas_tri-liÇgo daiva-coditÀt
03200132 jÀtaÏ sasarja bhÂtÀdir_viyad-ÀdÁni paÈcaÌaÏ
03200141 tÀni caikaikaÌaÏ sraÍÊum_asamarthÀni bhautikam
03200142 saÎhatya daiva-yogena haimam_aÉËam_avÀsÃjan
03200151 so 'ÌayiÍÊÀbdhi-salile ÀÉËakoÌo nirÀtmakaÏ
03200152 sÀgraÎ vai varÍa-sÀhasram_anvavÀtsÁt_tam_ÁÌvaraÏ
03200161 tasya nÀbher_abhÂt_padmaÎ sahasrÀrkoru-dÁdhiti
03200162 sarva-jÁvanikÀyauko yatra svayam_abhÂt_svarÀÊ
03200171 so 'nuviÍÊo bhagavatÀ yaÏ Ìete salilÀÌaye
03200172 loka-saÎsthÀÎ yathÀ pÂrvaÎ nirmame saÎsthayÀ svayÀ
03200181 sasarja cchÀyayÀvidyÀÎ paÈca-parvÀÉam_agrataÏ
03200182 tÀmisram_andha-tÀmisraÎ tamo moho mahÀ-tamaÏ
03200191 visasarjÀtmanaÏ kÀyaÎ nÀbhinandaÎs_tamomayam
03200192 jagÃhur_yakÍa-rakÍÀÎsi rÀtriÎ kÍut-tÃÊ-samudbhavÀm
03200201 kÍut-tÃËbhyÀm_upasÃÍÊÀs_te taÎ jagdhum_abhidudruvuÏ
03200202 mÀ rakÍatainaÎ jakÍadhvam_ity_ÂcuÏ kÍut-tÃË-arditÀÏ
03200211 devas_tÀn_Àha saÎvigno mÀ mÀÎ jakÍata rakÍata
03200212 aho me yakÍa-rakÍÀÎsi prajÀ yÂyaÎ babhÂvitha
03200221 devatÀÏ prabhayÀ yÀ yÀ dÁvyan_pramukhato 'sÃjat
03200222 te ahÀrÍur_devayanto visÃÍÊÀÎ tÀÎ prabhÀm_ahaÏ
03200231 devo 'devÀÈ_jaghanataÏ sÃjati smÀtilolupÀn
03200232 ta enaÎ lolupatayÀ maithunÀyÀbhipedire
03200241 tato hasan_sa bhagavÀn_asurair_nirapatrapaiÏ
03200242 anvÁyamÀnas_tarasÀ kruddho bhÁtaÏ parÀpatat
03200251 sa upavrajya varadaÎ prapannÀrti-haraÎ harim
03200252 anugrahÀya bhaktÀnÀm_anurÂpÀtma-darÌanam
03200261 pÀhi mÀÎ paramÀtmaÎs_te preÍaÉenÀsÃjaÎ prajÀÏ
03200262 tÀ imÀ yabhituÎ pÀpÀ upÀkrÀmanti mÀÎ prabho
03200271 tvam_ekaÏ kila lokÀnÀÎ kliÍÊÀnÀÎ kleÌa-nÀÌanaÏ
03200272 tvam_ekaÏ kleÌadas_teÍÀm_anÀsanna-padÀÎ tava
03200281 so 'vadhÀryÀsya kÀrpaÉyaÎ viviktÀdhyÀtma-darÌanaÏ
03200282 vimuÈcÀtma-tanuÎ ghorÀm_ity_ukto vimumoca ha
03200291 tÀÎ kvaÉac-caraÉÀmbhojÀÎ mada-vihvala-locanÀm
03200292 kÀÈcÁ-kalÀpa-vilasad-dukÂla-cchanna-rodhasam
03200301 anyonya-ÌleÍayottuÇga-nirantara-payodharÀm
03200302 sunÀsÀÎ sudvijÀÎ snigdha-hÀsa-lÁlÀvalokanÀm
03200311 gÂhantÁÎ vrÁËayÀtmÀnaÎ nÁlÀlaka-varÂthinÁm
03200312 upalabhyÀsurÀ dharma sarve sammumuhuÏ striyam
03200321 aho rÂpam_aho dhairyam_aho asyÀ navaÎ vayaÏ
03200322 madhye kÀmayamÀnÀnÀm_akÀmeva visarpati
03200331 vitarkayanto bahudhÀ tÀÎ sandhyÀÎ pramadÀkÃtim
03200332 abhisambhÀvya viÌrambhÀt_paryapÃcchan_kumedhasaÏ
03200341 kÀsi kasyÀsi rambhoru ko vÀrthas_te 'tra bhÀmini
03200342 rÂpa-draviÉa-paÉyena durbhagÀn_no vibÀdhase
03200351 yÀ vÀ kÀcit_tvam_abale diÍÊyÀ sandarÌanaÎ tava
03200352 utsunoÍÁkÍamÀÉÀnÀÎ kanduka-krÁËayÀ manaÏ
03200361 naikatra te jayati ÌÀlini pÀda-padmaÎ
03200362 ghnantyÀ muhuÏ kara-talena patat-pataÇgam
03200363 madhyaÎ viÍÁdati bÃhat-stana-bhÀra-bhÁtaÎ
03200364 ÌÀnteva dÃÍÊir_amalÀ suÌikhÀ-samÂhaÏ
03200371 iti sÀyantanÁÎ sandhyÀm_asurÀÏ pramadÀyatÁm
03200372 pralobhayantÁÎ jagÃhur_matvÀ mÂËha-dhiyaÏ striyam
03200381 prahasya bhÀva-gambhÁraÎ jighrantyÀtmÀnam_ÀtmanÀ
03200382 kÀntyÀ sasarja bhagavÀn_gandharvÀpsarasÀÎ gaÉÀn
03200391 visasarja tanuÎ tÀÎ vai jyotsnÀÎ kÀntimatÁÎ priyÀm
03200392 ta eva cÀdaduÏ prÁtyÀ viÌvÀvasu-purogamÀÏ
03200401 sÃÍÊvÀ bhÂta-piÌÀcÀÎÌ_ca bhagavÀn_Àtma-tandriÉÀ
03200402 dig-vÀsaso mukta-keÌÀn_vÁkÍya cÀmÁlayad_dÃÌau
03200411 jagÃhus_tad-visÃÍÊÀÎ tÀÎ jÃmbhaÉÀkhyÀÎ tanuÎ prabhoÏ
03200412 nidrÀm_indriya-vikledo yayÀ bhÂteÍu dÃÌyate
03200413 yenocchiÍÊÀn_dharÍayanti tam_unmÀdaÎ pracakÍate
03200421 ÂrjasvantaÎ manyamÀna ÀtmÀnaÎ bhagavÀn_ajaÏ
03200422 sÀdhyÀn_gaÉÀn_pitÃ-gaÉÀn_parokÍeÉÀsÃjat_prabhuÏ
03200431 ta Àtma-sargaÎ taÎ kÀyaÎ pitaraÏ pratipedire
03200432 sÀdhyebhyaÌ_ca pitÃbhyaÌ_ca kavayo yad_vitanvate
03200441 siddhÀn_vidyÀdharÀÎÌ_caiva tirodhÀnena so 'sÃjat
03200442 tebhyo 'dadÀt_tam_ÀtmÀnam_antardhÀnÀkhyam_adbhutam
03200451 sa kinnarÀn_kimpuruÍÀn_pratyÀtmyenÀsÃjat_prabhuÏ
03200452 mÀnayann_ÀtmanÀtmÀnam_ÀtmÀbhÀsaÎ vilokayan
03200461 te tu taj_jagÃh rÂpaÎ tyaktaÎ yat_parameÍÊhinÀ
03200462 mithunÁ-bhÂya gÀyantas_tam_evoÍasi karmabhiÏ
03200471 dehena vai bhogavatÀ ÌayÀno bahu-cintayÀ
03200472 sarge 'nupacite krodhÀd_utsasarja ha tad_vapuÏ
03200481 ye 'hÁyantÀmutaÏ keÌÀ ahayas_te 'Çga jajÈire
03200482 sarpÀÏ prasarpataÏ krÂrÀ nÀgÀ bhogoru-kandharÀÏ
03200491 sa ÀtmÀnaÎ manyamÀnaÏ kÃta-kÃtyam_ivÀtmabhÂÏ
03200492 tadÀ manÂn_sasarjÀnte manasÀ loka-bhÀvanÀn
03200501 tebhyaÏ so 'sÃjat_svÁyaÎ puraÎ puruÍam_ÀtmavÀn
03200502 tÀn_dÃÍÊvÀ ye purÀ sÃÍÊÀÏ praÌaÌaÎsuÏ prajÀpatim
03200511 aho etaj_jagat-sraÍÊaÏ sukÃtaÎ bata te kÃtam
03200512 pratiÍÊhitÀÏ kriyÀ yasmin_sÀkam_annam_adÀma he
03200521 tapasÀ vidyayÀ yukto yogena susamÀdhinÀ
03200522 ÃÍÁn_ÃÍir_hÃÍÁkeÌaÏ sasarjÀbhimatÀÏ prajÀÏ
03200531 tebhyaÌ_caikaikaÌaÏ svasya dehasyÀÎÌam_adÀd_ajaÏ
03200532 yat_tat_samÀdhi-yogarddhi-tapo-vidyÀ-viraktimat
03210010 vidura uvÀca
03210011 svÀyambhuvasya ca manor_aÎÌaÏ parama-sammataÏ
03210012 kathyatÀÎ bhagavan_yatra maithunenaidhire prajÀÏ
03210021 priyavratottÀnapÀdau sutau svÀyambhuvasya vai
03210022 yathÀ-dharmaÎ jugupatuÏ sapta-dvÁpavatÁÎ mahÁm
03210031 tasya vai duhitÀ brahman_devahÂtÁti viÌrutÀ
03210032 patnÁ prajÀpater_uktÀ kardamasya tvayÀnagha
03210041 tasyÀÎ sa vai mahÀ-yogÁ yuktÀyÀÎ yoga-lakÍaÉaiÏ
03210042 sasarja katidhÀ vÁryaÎ tan_me ÌuÌrÂÍave vada
03210051 rucir_yo bhagavÀn_brahman_dakÍo vÀ brahmaÉaÏ sutaÏ
03210052 yathÀ sasarja bhÂtÀni labdhvÀ bhÀryÀÎ ca mÀnavÁm
03210060 maitreya uvÀca
03210061 prajÀÏ sÃjeti bhagavÀn_kardamo brahmaÉoditaÏ
03210062 sarasvatyÀÎ tapas_tepe sahasrÀÉÀÎ samÀ daÌa
03210071 tataÏ samÀdhi-yuktena kriyÀ-yogena kardamaÏ
03210072 samprapede hariÎ bhaktyÀ prapanna-varadÀÌuÍam
03210081 tÀvat_prasanno bhagavÀn_puÍkarÀkÍaÏ kÃte yuge
03210082 darÌayÀm_Àsa taÎ kÍattaÏ ÌÀbdaÎ brahma dadhad_vapuÏ
03210091 sa taÎ virajam_arkÀbhaÎ sita-padmotpala-srajam
03210092 snigdha-nÁlÀlaka-vrÀta-vaktrÀbjaÎ virajo 'mbaram
03210101 kirÁÊinaÎ kuÉËalinaÎ ÌaÇkha-cakra-gadÀ-dharam
03210102 Ìvetotpala-krÁËanakaÎ manaÏ-sparÌa-smitekÍaÉam
03210111 vinyasta-caraÉÀmbhojam_aÎsa-deÌe garutmataÏ
03210112 dÃÍÊvÀ khe 'vasthitaÎ vakÍaÏ-ÌriyaÎ kaustubha-kandharam
03210121 jÀta-harÍo 'patan_mÂrdhnÀ kÍitau labdha-manorathaÏ
03210122 gÁrbhis_tv_abhyagÃÉÀt_prÁti-svabhÀvÀtmÀ kÃtÀÈjaliÏ
03210130 ÃÍir_uvÀca
03210131 juÍÊaÎ batÀdyÀkhila-sattva-rÀÌeÏ sÀÎsiddhyam_akÍÉos_tava darÌanÀn_naÏ
03210132 yad-darÌanaÎ janmabhir_ÁËya sadbhir_ÀÌÀsate yogino rÂËha-yogÀÏ
03210141 ye mÀyayÀ te hata-medhasas_tvat-pÀdÀravindaÎ bhava-sindhu-potam
03210142 upÀsate kÀma-lavÀya teÍÀÎ rÀsÁÌa kÀmÀn_niraye 'pi ye syuÏ
03210151 tathÀ sa cÀhaÎ parivoËhu-kÀmaÏ samÀna-ÌÁlÀÎ gÃhamedha-dhenum
03210152 upeyivÀn_mÂlam_aÌeÍa-mÂlaÎ durÀÌayaÏ kÀma-dughÀÇghripasya
03210161 prajÀpates_te vacasÀdhÁÌa tantyÀ lokaÏ kilÀyaÎ kÀma-hato 'nubaddhaÏ
03210162 ahaÎ ca lokÀnugato vahÀmi baliÎ ca ÌuklÀnimiÍÀya tubhyam
03210171 lokÀÎÌ_ca lokÀnugatÀn_paÌÂÎÌ_ca hitvÀ ÌritÀs_te caraÉÀtapatram
03210172 parasparaÎ tvad-guÉa-vÀda-sÁdhu-pÁyÂÍa-niryÀpita-deha-dharmÀÏ
03210181 na te 'jarÀkÍa-bhramir_Àyur_eÍÀÎ trayodaÌÀraÎ tri-ÌataÎ ÍaÍÊi-parva
03210182 ÍaÉ-nemy_ananta-cchadi yat_tri-ÉÀbhi karÀla-sroto jagad_Àcchidya dhÀvat
03210191 ekaÏ svayaÎ san_jagataÏ sisÃkÍayÀ-dvitÁyayÀtmann_adhi-yogamÀyayÀ
03210192 sÃjasy_adaÏ pÀsi punar_grasiÍyase yathorÉa-nÀbhir_bhagavan_sva-ÌaktibhiÏ
03210201 naitad_batÀdhÁÌa padaÎ tavepsitaÎ yan_mÀyayÀ nas_tanuÍe bhÂta-sÂkÍmam
03210202 anugrahÀyÀstv_api yarhi mÀyayÀ lasat-tulasyÀ bhagavÀn_vilakÍitaÏ
03210211 taÎ tvÀnubhÂtyoparata-kriyÀrthaÎ sva-mÀyayÀ vartita-loka-tantram
03210212 namÀmy_abhÁkÍÉaÎ namanÁya-pÀda-sarojam_alpÁyasi kÀma-varÍam
03210220 ÃÍir_uvÀca
03210221 ity_avyalÁkaÎ praÉuto 'bja-nÀbhas_tam_ÀbabhÀÍe vacasÀmÃtena
03210222 suparÉa-pakÍopari rocamÀnaÏ prema-smitodvÁkÍaÉa-vibhramad-bhrÂÏ
03210230 ÌrÁ-bhagavÀn_uvÀca
03210231 viditvÀ tava caityaÎ me puraiva samayoji tat
03210232 yad-artham_Àtma-niyamais_tvayaivÀhaÎ samarcitaÏ
03210241 na vai jÀtu mÃÍaiva syÀt_prajÀdhyakÍa mad-arhaÉam
03210242 bhavad-vidheÍv_atitarÀÎ mayi saÇgÃbhitÀtmanÀm
03210251 prajÀpati-sutaÏ samrÀÉ_manur_vikhyÀta-maÇgalaÏ
03210252 brahmÀvartaÎ yo 'dhivasan_ÌÀsti saptÀrÉavÀÎ mahÁm
03210261 sa ceha vipra rÀjarÍir_mahiÍyÀ ÌatarÂpayÀ
03210262 ÀyÀsyati didÃkÍus_tvÀÎ paraÌvo dharma-kovidaÏ
03210271 ÀtmajÀm_asitÀpÀÇgÁÎ vayaÏ-ÌÁla-guÉÀnvitÀm
03210272 mÃgayantÁÎ patiÎ dÀsyaty_anurÂpÀya te prabho
03210281 samÀhitaÎ te hÃdayaÎ yatremÀn_parivatsarÀn
03210282 sÀ tvÀÎ brahman_nÃpa-vadhÂÏ kÀmam_ÀÌu bhajiÍyati
03210291 yÀ ta Àtma-bhÃtaÎ vÁryaÎ navadhÀ prasaviÍyati
03210292 vÁrye tvadÁye ÃÍaya ÀdhÀsyanty_aÈjasÀtmanaÏ
03210301 tvaÎ ca samyag_anuÍÊhÀya nideÌaÎ ma uÌattamaÏ
03210302 mayi tÁrthÁ-kÃtÀÌeÍa-kriyÀrtho mÀÎ prapatsyase
03210311 kÃtvÀ dayÀÎ ca jÁveÍu dattvÀ cÀbhayam_ÀtmavÀn
03210312 mayy_ÀtmÀnaÎ saha jagad_drakÍyasy_Àtmani cÀpi mÀm
03210321 sahÀhaÎ svÀÎÌa-kalayÀ tvad-vÁryeÉa mahÀ-mune
03210322 tava kÍetre devahÂtyÀÎ praÉeÍye tattva-saÎhitÀm
03210330 maitreya uvÀca
03210331 evaÎ tam_anubhÀÍyÀtha bhagavÀn_pratyag-akÍajaÏ
03210332 jagÀma bindusarasaÏ sarasvatyÀ pariÌritÀt
03210341 nirÁkÍatas_tasya yayÀv_aÌeÍa-siddheÌvarÀbhiÍÊuta-siddha-mÀrgaÏ
03210342 ÀkarÉayan_patra-rathendra-pakÍair_uccÀritaÎ stomam_udÁrÉa-sÀma
03210351 atha samprasthite Ìukle kardamo bhagavÀn_ÃÍiÏ
03210352 Àste sma bindusarasi taÎ kÀlaÎ pratipÀlayan
03210361 manuÏ syandanam_ÀsthÀya ÌÀtakaumbha-paricchadam
03210362 Àropya svÀÎ duhitaraÎ sa-bhÀryaÏ paryaÊan_mahÁm
03210371 tasmin_sudhanvann_ahani bhagavÀn_yat_samÀdiÌat
03210372 upÀyÀd_ÀÌrama-padaÎ muneÏ ÌÀnta-vratasya tat
03210381 yasmin_bhagavato netrÀn_nyapatann_aÌru-bindavaÏ
03210382 kÃpayÀ samparÁtasya prapanne 'rpitayÀ bhÃÌam
03210391 tad_vai bindusaro nÀma sarasvatyÀ pariplutam
03210392 puÉyaÎ ÌivÀmÃta-jalaÎ maharÍi-gaÉa-sevitam
03210401 puÉya-druma-latÀ-jÀlaiÏ kÂjat-puÉya-mÃga-dvijaiÏ
03210402 sarvartu-phala-puÍpÀËhyaÎ vana-rÀji-ÌriyÀnvitam
03210411 matta-dvija-gaÉair_ghuÍÊaÎ matta-bhramara-vibhramam
03210412 matta-barhi-naÊÀÊopam_Àhvayan-matta-kokilam
03210421 kadamba-campakÀÌoka-karaÈja-bakulÀsanaiÏ
03210422 kunda-mandÀra-kuÊajaiÌ_cÂta-potair_alaÇkÃtam
03210431 kÀraÉËavaiÏ plavair_haÎsaiÏ kurarair_jala-kukkuÊaiÏ
03210432 sÀrasaiÌ_cakravÀkaiÌ_ca cakorair_valgu kÂjitam
03210441 tathaiva hariÉaiÏ kroËaiÏ ÌvÀvid-gavaya-kuÈjaraiÏ
03210442 gopucchair_haribhir_markair_nakulair_nÀbhibhir_vÃtam
03210451 praviÌya tat_tÁrtha-varam_Àdi-rÀjaÏ sahÀtmajaÏ
03210452 dadarÌa munim_ÀsÁnaÎ tasmin_huta-hutÀÌanam
03210461 vidyotamÀnaÎ vapuÍÀ tapasy_ugra-yujÀ ciram
03210462 nÀtikÍÀmaÎ bhagavataÏ snigdhÀpÀÇgÀvalokanÀt
03210463 tad-vyÀhÃtÀmÃta-kalÀ-pÁyÂÍa-ÌravaÉena ca
03210471 prÀÎÌuÎ padma-palÀÌÀkÍaÎ jaÊilaÎ cÁra-vÀsasam
03210472 upasaÎÌritya malinaÎ yathÀrhaÉam_asaÎskÃtam
03210481 athoÊajam_upÀyÀtaÎ nÃdevaÎ praÉataÎ puraÏ
03210482 saparyayÀ paryagÃhÉÀt_pratinandyÀnurÂpayÀ
03210491 gÃhÁtÀrhaÉam_ÀsÁnaÎ saÎyataÎ prÁÉayan_muniÏ
03210492 smaran_bhagavad-ÀdeÌam_ity_Àha ÌlakÍÉayÀ girÀ
03210501 nÂnaÎ caÇkramaÉaÎ deva satÀÎ saÎrakÍaÉÀya te
03210502 vadhÀya cÀsatÀÎ yas_tvaÎ hareÏ Ìaktir_hi pÀlinÁ
03210511 yo 'rkendv-agnÁndra-vÀyÂnÀÎ yama-dharma-pracetasÀm
03210512 rÂpÀÉi sthÀna Àdhatse tasmai ÌuklÀya te namaÏ
03210521 na yadÀ ratham_ÀsthÀya jaitraÎ maÉi-gaÉÀrpitam
03210522 visphÂrjac-caÉËa-kodaÉËo rathena trÀsayann_aghÀn
03210531 sva-sainya-caraÉa-kÍuÉÉaÎ vepayan_maÉËalaÎ bhuvaÏ
03210532 vikarÍan_bÃhatÁÎ senÀÎ paryaÊasy_aÎÌumÀn_iva
03210541 tadaiva setavaÏ sarve varÉÀÌrama-nibandhanÀÏ
03210542 bhagavad-racitÀ rÀjan_bhidyeran_bata dasyubhiÏ
03210551 adharmaÌ_ca samedheta lolupair_vyaÇkuÌair_nÃbhiÏ
03210552 ÌayÀne tvayi loko 'yaÎ dasyu-grasto vinaÇkÍyati
03210561 athÀpi pÃcche tvÀÎ vÁra yad-arthaÎ tvam_ihÀgataÏ
03210562 tad_vayaÎ nirvyalÁkena pratipadyÀmahe hÃdÀ
03220010 maitreya uvÀca
03220011 evam_ÀviÍkÃtÀÌeÍa-guÉa-karmodayo munim
03220012 savrÁËa iva taÎ samrÀË_upÀratam_uvÀca ha
03220020 manur_uvÀca
03220021 brahmÀsÃjat_sva-mukhato yuÍmÀn_Àtma-parÁpsayÀ
03220022 chandomayas_tapo-vidyÀ-yoga-yuktÀn_alampaÊÀn
03220031 tat-trÀÉÀyÀsÃjac_cÀsmÀn_doÏ-sahasrÀt_sahasra-pÀt
03220032 hÃdayaÎ tasya hi brahma kÍatram_aÇgaÎ pracakÍate
03220041 ato hy_anyonyam_ÀtmÀnaÎ brahma kÍatraÎ ca rakÍataÏ
03220042 rakÍati smÀvyayo devaÏ sa yaÏ sad-asad-ÀtmakaÏ
03220051 tava sandarÌanÀd_eva cchinnÀ me sarva-saÎÌayÀÏ
03220052 yat_svayaÎ bhagavÀn_prÁtyÀ dharmam_Àha rirakÍiÍoÏ
03220061 diÍÊyÀ me bhagavÀn_dÃÍÊo durdarÌo yo 'kÃtÀtmanÀm
03220062 diÍÊyÀ pÀda-rajaÏ spÃÍÊaÎ ÌÁrÍÉÀ me bhavataÏ Ìivam
03220071 diÍÊyÀ tvayÀnuÌiÍÊo 'haÎ kÃtaÌ_cÀnugraho mahÀn
03220072 apÀvÃtaiÏ karÉa-randhrair_juÍÊÀ diÍÊyoÌatÁr_giraÏ
03220081 sa bhavÀn_duhitÃ-sneha-parikliÍÊÀtmano mama
03220082 Ìrotum_arhasi dÁnasya ÌrÀvitaÎ kÃpayÀ mune
03220091 priyavratottÀnapadoÏ svaseyaÎ duhitÀ mama
03220092 anvicchati patiÎ yuktaÎ vayaÏ-ÌÁla-guÉÀdibhiÏ
03220101 yadÀ tu bhavataÏ ÌÁla-Ìruta-rÂpa-vayo-guÉÀn
03220102 aÌÃÉon_nÀradÀd_eÍÀ tvayy_ÀsÁt_kÃta-niÌcayÀ
03220111 tat_pratÁccha dvijÀgryemÀÎ ÌraddhayopahÃtÀÎ mayÀ
03220112 sarvÀtmanÀnurÂpÀÎ te gÃhamedhiÍu karmasu
03220121 udyatasya hi kÀmasya prativÀdo na Ìasyate
03220122 api nirmukta-saÇgasya kÀma-raktasya kiÎ punaÏ
03220131 ya udyatam_anÀdÃtya kÁnÀÌam_abhiyÀcate
03220132 kÍÁyate tad-yaÌaÏ sphÁtaÎ mÀnaÌ_cÀvajÈayÀ hataÏ
03220141 ahaÎ tvÀÌÃÉavaÎ vidvan_vivÀhÀrthaÎ samudyatam
03220142 atas_tvam_upakurvÀÉaÏ prattÀÎ pratigÃhÀÉa me
03220150 ÃÍir_uvÀca
03220151 bÀËham_udvoËhu-kÀmo 'ham_aprattÀ ca tavÀtmajÀ
03220152 Àvayor_anurÂpo 'sÀv_Àdyo vaivÀhiko vidhiÏ
03220161 kÀmaÏ sa bhÂyÀn_naradeva te 'syÀÏ putryÀÏ samÀmnÀya-vidhau pratÁtaÏ
03220162 ka eva te tanayÀÎ nÀdriyeta svayaiva kÀntyÀ kÍipatÁm_iva Ìriyam
03220171 yÀÎ harmya-pÃÍÊhe kvaÉad-aÇghri-ÌobhÀÎ vikrÁËatÁÎ kanduka-vihvalÀkÍÁm
03220172 viÌvÀvasur_nyapatat_svÀd_vimÀnÀd_vilokya sammoha-vimÂËha-cetÀÏ
03220181 tÀÎ prÀrthayantÁÎ lalanÀ-lalÀmam_asevita-ÌrÁ-caraÉair_adÃÍÊÀm
03220182 vatsÀÎ manor_uccapadaÏ svasÀraÎ ko nÀnumanyeta budho 'bhiyÀtÀm
03220191 ato bhajiÍye samayena sÀdhvÁÎ yÀvat_tejo bibhÃyÀd_Àtmano me
03220192 ato dharmÀn_pÀramahaÎsya-mukhyÀn_Ìukla-proktÀn_bahu manye 'vihiÎsrÀn
03220201 yato 'bhavad_viÌvam_idaÎ vicitraÎ saÎsthÀsyate yatra ca vÀvatiÍÊhate
03220202 prajÀpatÁnÀÎ patir_eÍa mahyaÎ paraÎ pramÀÉaÎ bhagavÀn_anantaÏ
03220210 maitreya uvÀca
03220211 sa ugra-dhanvann_iyad_evÀbabhÀÍe ÀsÁc_ca tÂÍÉÁm_aravinda-nÀbham
03220212 dhiyopagÃhÉan_smita-Ìobhitena mukhena ceto lulubhe devahÂtyÀÏ
03220221 so 'nu jÈÀtvÀ vyavasitaÎ mahiÍyÀ duhituÏ sphuÊam
03220222 tasmai guÉa-gaÉÀËhyÀya dadau tulyÀÎ praharÍitaÏ
03220231 ÌatarÂpÀ mahÀ-rÀjÈÁ pÀribarhÀn_mahÀ-dhanÀn
03220232 dampatyoÏ paryadÀt_prÁtyÀ bhÂÍÀ-vÀsaÏ paricchadÀn
03220241 prattÀÎ duhitaraÎ samrÀÊ_sadÃkÍÀya gata-vyathaÏ
03220242 upaguhya ca bÀhubhyÀm_autkaÉÊhyonmathitÀÌayaÏ
03220251 aÌaknuvaÎs_tad-virahaÎ muÈcan_bÀÍpa-kalÀÎ muhuÏ
03220252 ÀsiÈcad_amba vatseti netrodair_duhituÏ ÌikhÀÏ
03220261 Àmantrya taÎ muni-varam_anujÈÀtaÏ sahÀnugaÏ
03220262 pratasthe ratham_Àruhya sabhÀryaÏ sva-puraÎ nÃpaÏ
03220271 ubhayor_ÃÍi-kulyÀyÀÏ sarasvatyÀÏ surodhasoÏ
03220272 ÃÍÁÉÀm_upaÌÀntÀnÀÎ paÌyann_ÀÌrama-sampadaÏ
03220281 tam_ÀyÀntam_abhipretya brahmÀvartÀt_prajÀÏ patim
03220282 gÁta-saÎstuti-vÀditraiÏ pratyudÁyuÏ praharÍitÀÏ
03220291 barhiÍmatÁ nÀma purÁ sarva-sampat-samanvitÀ
03220292 nyapatan_yatra romÀÉi yajÈasyÀÇgaÎ vidhunvataÏ
03220301 kuÌÀÏ kÀÌÀs_ta evÀsan_ÌaÌvad-dharita-varcasaÏ
03220302 ÃÍayo yaiÏ parÀbhÀvya yajÈa-ghnÀn_yajÈam_Ájire
03220311 kuÌa-kÀÌamayaÎ barhir_ÀstÁrya bhagavÀn_manuÏ
03220312 ayajad_yajÈa-puruÍaÎ labdhÀ sthÀnaÎ yato bhuvam
03220321 barhiÍmatÁÎ nÀma vibhur_yÀÎ nirviÌya samÀvasat
03220322 tasyÀÎ praviÍÊo bhavanaÎ tÀpa-traya-vinÀÌanam
03220331 sabhÀryaÏ saprajaÏ kÀmÀn_bubhuje 'nyÀvirodhataÏ
03220332 saÇgÁyamÀna-sat-kÁrtiÏ sastrÁbhiÏ sura-gÀyakaiÏ
03220333 praty-ÂÍeÍv_anubaddhena hÃdÀ ÌÃÉvan_hareÏ kathÀÏ
03220341 niÍÉÀtaÎ yogamÀyÀsu muniÎ svÀyambhuvaÎ manum
03220342 yad_ÀbhraÎÌayituÎ bhogÀ na Ìekur_bhagavat-param
03220351 ayÀta-yÀmÀs_tasyÀsan_yÀmÀÏ svÀntara-yÀpanÀÏ
03220352 ÌÃÉvato dhyÀyato viÍÉoÏ kurvato bruvataÏ kathÀÏ
03220361 sa evaÎ svÀntaraÎ ninye yugÀnÀm_eka-saptatim
03220362 vÀsudeva-prasaÇgena paribhÂta-gati-trayaÏ
03220371 ÌÀrÁrÀ mÀnasÀ divyÀ vaiyÀse ye ca mÀnuÍÀÏ
03220372 bhautikÀÌ_ca kathaÎ kleÌÀ bÀdhante hari-saÎÌrayam
03220381 yaÏ pÃÍÊo munibhiÏ prÀha dharmÀn_nÀnÀ-vidhÀn_chubhÀn
03220382 nÃÉÀÎ varÉÀÌramÀÉÀÎ ca sarva-bhÂta-hitaÏ sadÀ
03220391 etat_ta Àdi-rÀjasya manoÌ_caritam_adbhutam
03220392 varÉitaÎ varÉanÁyasya tad-apatyodayaÎ ÌÃÉu
03230010 maitreya uvÀca
03230011 pitÃbhyÀÎ prasthite sÀdhvÁ patim_iÇgita-kovidÀ
03230012 nityaÎ paryacarat_prÁtyÀ bhavÀnÁva bhavaÎ prabhum
03230021 viÌrambheÉÀtma-Ìaucena gauraveÉa damena ca
03230022 ÌuÌrÂÍayÀ sauhÃdena vÀcÀ madhurayÀ ca bhoÏ
03230031 visÃjya kÀmaÎ dambhaÎ ca dveÍaÎ lobham_aghaÎ madam
03230032 apramattodyatÀ nityaÎ tejÁyÀÎsam_atoÍayat
03230041 sa vai devarÍi-varyas_tÀÎ mÀnavÁÎ samanuvratÀm
03230042 daivÀd_garÁyasaÏ patyur_ÀÌÀsÀnÀÎ mahÀÌiÍaÏ
03230051 kÀlena bhÂyasÀ kÍÀmÀÎ karÌitÀÎ vrata-caryayÀ
03230052 prema-gadgadayÀ vÀcÀ pÁËitaÏ kÃpayÀbravÁt
03230060 kardama uvÀca
03230061 tuÍÊo 'ham_adya tava mÀnavi mÀnadÀyÀÏ
03230062 ÌuÌrÂÍayÀ paramayÀ parayÀ ca bhaktyÀ
03230063 yo dehinÀm_ayam_atÁva suhÃt_sa deho
03230064 nÀvekÍitaÏ samucitaÏ kÍapituÎ mad-arthe
03230071 ye me sva-dharma-niratasya tapaÏ-samÀdhi03230072 vidyÀtma-yoga-vijitÀ bhagavat-prasÀdÀÏ
03230073 tÀn_eva te mad-anusevanayÀvaruddhÀn
03230074 dÃÍÊiÎ prapaÌya vitarÀmy_abhayÀn_aÌokÀn
03230081 anye punar_bhagavato bhruva udvijÃmbha03230082 vibhraÎÌitÀrtha-racanÀÏ kim_urukramasya
03230083 siddhÀsi bhuÇkÍva vibhavÀn_nija-dharma-dohÀn
03230084 divyÀn_narair_duradhigÀn_nÃpa-vikriyÀbhiÏ
03230091 evaÎ bruvÀÉam_abalÀkhila-yogamÀyÀ03230092 vidyÀ-vicakÍaÉam_avekÍya gatÀdhir_ÀsÁt
03230093 sampraÌraya-praÉaya-vihvalayÀ gireÍad03230094 vrÁËÀvaloka-vilasad-dhasitÀnanÀha
03230100 devahÂtir_uvÀca
03230101 rÀddhaÎ bata dvija-vÃÍaitad_amogha-yoga03230102 mÀyÀdhipe tvayi vibho tad_avaimi bhartaÏ
03230103 yas_te 'bhyadhÀyi samayaÏ sakÃd_aÇga-saÇgo
03230104 bhÂyÀd_garÁyasi guÉaÏ prasavaÏ satÁnÀm
03230111 tatreti-kÃtyam_upaÌikÍa yathopadeÌaÎ
03230112 yenaiÍa me karÌito 'tiriraÎsayÀtmÀ
03230113 siddhyeta te kÃta-manobhava-dharÍitÀyÀ
03230114 dÁnas_tad_ÁÌa bhavanaÎ sadÃÌaÎ vicakÍva
03230120 maitreya uvÀca
03230121 priyÀyÀÏ priyam_anvicchan_kardamo yogam_ÀsthitaÏ
03230122 vimÀnaÎ kÀma-gaÎ kÍattas_tarhy_evÀviracÁkarat
03230131 sarva-kÀma-dughaÎ divyaÎ sarva-ratna-samanvitam
03230132 sarvarddhy-upacayodarkaÎ maÉi-stambhair_upaskÃtam
03230141 divyopakaraÉopetaÎ sarva-kÀla-sukhÀvaham
03230142 paÊÊikÀbhiÏ patÀkÀbhir_vicitrÀbhir_alaÇkÃtam
03230151 sragbhir_vicitra-mÀlyÀbhir_maÈju-ÌiÈjat-ÍaË-aÇghribhiÏ
03230152 dukÂla-kÍauma-kauÌeyair_nÀnÀ-vastrair_virÀjitam
03230161 upary_upari vinyasta-nilayeÍu pÃthak_pÃthak
03230162 kÍiptaiÏ kaÌipubhiÏ kÀntaÎ paryaÇka-vyajanÀsanaiÏ
03230171 tatra tatra vinikÍipta-nÀnÀ-ÌilpopaÌobhitam
03230172 mahÀ-marakata-sthalyÀ juÍÊaÎ vidruma-vedibhiÏ
03230181 dvÀÏsu vidruma-dehalyÀ bhÀtaÎ vajra-kapÀÊavat
03230182 ÌikhareÍv_indranÁleÍu hema-kumbhair_adhiÌritam
03230191 cakÍuÍmat_padmarÀgÀgryair_vajra-bhittiÍu nirmitaiÏ
03230192 juÍÊaÎ vicitra-vaitÀnair_mahÀrhair_hema-toraÉaiÏ
03230201 haÎsa-pÀrÀvata-vrÀtais_tatra tatra nikÂjitam
03230202 kÃtrimÀn_manyamÀnaiÏ svÀn_adhiruhyÀdhiruhya ca
03230211 vihÀra-sthÀna-viÌrÀma-saÎveÌa-prÀÇgaÉÀjiraiÏ
03230212 yathopajoÍaÎ racitair_vismÀpanam_ivÀtmanaÏ
03230221 ÁdÃg_gÃhaÎ tat_paÌyantÁÎ nÀtiprÁtena cetasÀ
03230222 sarva-bhÂtÀÌayÀbhijÈaÏ prÀvocat_kardamaÏ svayam
03230231 nimajjyÀsmin_hrade bhÁru vimÀnam_idam_Àruha
03230232 idaÎ Ìukla-kÃtaÎ tÁrtham_ÀÌiÍÀÎ yÀpakaÎ nÃÉÀm
03230241 sÀ tad_bhartuÏ samÀdÀya vacaÏ kuvalayekÍaÉÀ
03230242 sarajaÎ bibhratÁ vÀso veÉÁ-bhÂtÀÎÌ_ca mÂrdhajÀn
03230251 aÇgaÎ ca mala-paÇkena saÈchannaÎ Ìabala-stanam
03230252 ÀviveÌa sarasvatyÀÏ saraÏ Ìiva-jalÀÌayam
03230261 sÀntaÏ sarasi veÌma-sthÀÏ ÌatÀni daÌa kanyakÀÏ
03230262 sarvÀÏ kiÌora-vayaso dadarÌotpala-gandhayaÏ
03230271 tÀÎ dÃÍÊvÀ sahasotthÀya procuÏ prÀÈjalayaÏ striyaÏ
03230272 vayaÎ karma-karÁs_tubhyaÎ ÌÀdhi naÏ karavÀma kim
03230281 snÀnena tÀÎ mahÀrheÉa snÀpayitvÀ manasvinÁm
03230282 dukÂle nirmale nÂtne dadur_asyai ca mÀnadÀÏ
03230291 bhÂÍaÉÀni parÀrdhyÀni varÁyÀÎsi dyumanti ca
03230292 annaÎ sarva-guÉopetaÎ pÀnaÎ caivÀmÃtÀsavam
03230301 athÀdarÌe svam_ÀtmÀnaÎ sragviÉaÎ virajÀmbaram
03230302 virajaÎ kÃta-svastyayanaÎ kanyÀbhir_bahu-mÀnitam
03230311 snÀtaÎ kÃta-ÌiraÏ-snÀnaÎ sarvÀbharaÉa-bhÂÍitam
03230312 niÍka-grÁvaÎ valayinaÎ kÂjat-kÀÈcana-nÂpuram
03230321 ÌroÉyor_adhyastayÀ kÀÈcyÀ kÀÈcanyÀ bahu-ratnayÀ
03230322 hÀreÉa ca mahÀrheÉa rucakena ca bhÂÍitam
03230331 sudatÀ subhruvÀ ÌlakÍÉa-snigdhÀpÀÇgena cakÍuÍÀ
03230332 padma-koÌa-spÃdhÀ nÁlair_alakaiÌ_ca lasan-mukham
03230341 yadÀ sasmÀra ÃÍabham_ÃÍÁÉÀÎ dayitaÎ patim
03230342 tatra cÀste saha strÁbhir_yatrÀste sa prajÀpatiÏ
03230351 bhartuÏ purastÀd_ÀtmÀnaÎ strÁ-sahasra-vÃtaÎ tadÀ
03230352 niÌÀmya tad-yoga-gatiÎ saÎÌayaÎ pratyapadyata
03230361 sa tÀÎ kÃta-mala-snÀnÀÎ vibhrÀjantÁm_apÂrvavat
03230362 Àtmano bibhratÁÎ rÂpaÎ saÎvÁta-rucira-stanÁm
03230371 vidyÀdharÁ-sahasreÉa sevyamÀnÀÎ suvÀsasam
03230372 jÀta-bhÀvo vimÀnaÎ tad_Àrohayad_amitra-han
03230381 tasminn_alupta-mahimÀ priyayÀnurakto
03230382 vidyÀdharÁbhir_upacÁrÉa-vapur_vimÀne
03230383 babhrÀja utkaca-kumud-gaÉavÀn_apÁcyas
03230384 tÀrÀbhir_ÀvÃta ivoËu-patir_nabhaÏ-sthaÏ
03230391 tenÀÍÊa-lokapa-vihÀra-kulÀcalendra03230392 droÉÁÍv_anaÇga-sakha-mÀruta-saubhagÀsu
03230393 siddhair_nuto dyudhuni-pÀta-Ìiva-svanÀsu
03230394 reme ciraÎ dhanadaval-lalanÀ-varÂthÁ
03230401 vaiÌrambhake surasane nandane puÍpabhadrake
03230402 mÀnase caitrarathye ca sa reme rÀmayÀ rataÏ
03230411 bhrÀjiÍÉunÀ vimÀnena kÀma-gena mahÁyasÀ
03230412 vaimÀnikÀn_atyaÌeta caral_lokÀn_yathÀnilaÏ
03230421 kiÎ durÀpÀdanaÎ teÍÀÎ puÎsÀm_uddÀma-cetasÀm
03230422 yair_ÀÌritas_tÁrtha-padaÌ_caraÉo vyasanÀtyayaÏ
03230431 prekÍayitvÀ bhuvo golaÎ patnyai yÀvÀn_sva-saÎsthayÀ
03230432 bahv-ÀÌcaryaÎ mahÀ-yogÁ svÀÌramÀya nyavartata
03230441 vibhajya navadhÀtmÀnaÎ mÀnavÁÎ suratotsukÀm
03230442 rÀmÀÎ niramayan_reme varÍa-pÂgÀn_muhÂrtavat
03230451 tasmin_vimÀna utkÃÍÊÀÎ ÌayyÀÎ rati-karÁÎ ÌritÀ
03230452 na cÀbudhyata taÎ kÀlaÎ patyÀpÁcyena saÇgatÀ
03230461 evaÎ yogÀnubhÀvena dam-patyo ramamÀÉayoÏ
03230462 ÌataÎ vyatÁyuÏ ÌaradaÏ kÀma-lÀlasayor_manÀk
03230471 tasyÀm_Àdhatta retas_tÀÎ bhÀvayann_ÀtmanÀtma-vit
03230472 nodhÀ vidhÀya rÂpaÎ svaÎ sarva-saÇkalpa-vid_vibhuÏ
03230481 ataÏ sÀ suÍuve sadyo devahÂtiÏ striyaÏ prajÀÏ
03230482 sarvÀs_tÀÌ_cÀru-sarvÀÇgyo lohitotpala-gandhayaÏ
03230491 patiÎ sÀ pravrajiÍyantaÎ tadÀlakÍyoÌatÁ bahiÏ
03230492 smayamÀnÀ viklavena hÃdayena vidÂyatÀ
03230501 likhanty_adho-mukhÁ bhÂmiÎ padÀ nakha-maÉi-ÌriyÀ
03230502 uvÀca lalitÀÎ vÀcaÎ nirudhyÀÌru-kalÀÎ ÌanaiÏ
03230510 devahÂtir_uvÀca
03230511 sarvaÎ tad_bhagavÀn_mahyam_upovÀha pratiÌrutam
03230512 athÀpi me prapannÀyÀ abhayaÎ dÀtum_arhasi
03230521 brahman_duhitÃbhis_tubhyaÎ vimÃgyÀÏ patayaÏ samÀÏ
03230522 kaÌcit_syÀn_me viÌokÀya tvayi pravrajite vanam
03230531 etÀvatÀlaÎ kÀlena vyatikrÀntena me prabho
03230532 indriyÀrtha-prasaÇgena parityakta-parÀtmanaÏ
03230541 indriyÀrtheÍu sajjantyÀ prasaÇgas_tvayi me kÃtaÏ
03230542 ajÀnantyÀ paraÎ bhÀvaÎ tathÀpy_astv_abhayÀya me
03230551 saÇgo yaÏ saÎsÃter_hetur_asatsu vihito 'dhiyÀ
03230552 sa eva sÀdhuÍu kÃto niÏsaÇgatvÀya kalpate
03230561 neha yat_karma dharmÀya na virÀgÀya kalpate
03230562 na tÁrtha-pada-sevÀyai jÁvann_api mÃto hi saÏ
03230571 sÀhaÎ bhagavato nÂnaÎ vaÈcitÀ mÀyayÀ dÃËham
03230572 yat_tvÀÎ vimuktidaÎ prÀpya na mumukÍeya bandhanÀt
03240010 maitreya uvÀca
03240011 nirveda-vÀdinÁm_evaÎ manor_duhitaraÎ muniÏ
03240012 dayÀluÏ ÌÀlinÁm_Àha ÌuklÀbhivyÀhÃtaÎ smaran
03240020 ÃÍir_uvÀca
03240021 mÀ khido rÀja-putrÁttham_ÀtmÀnaÎ praty_anindite
03240022 bhagavÀÎs_te 'kÍaro garbham_adÂrÀt_samprapatsyate
03240031 dhÃta-vratÀsi bhadraÎ te damena niyamena ca
03240032 tapo-draviÉa-dÀnaiÌ_ca ÌraddhayÀ ceÌvaraÎ bhaja
03240041 sa tvayÀrÀdhitaÏ Ìuklo vitanvan_mÀmakaÎ yaÌaÏ
03240042 chettÀ te hÃdaya-granthim_audaryo brahma-bhÀvanaÏ
03240050 maitreya uvÀca
03240051 devahÂty_api sandeÌaÎ gauraveÉa prajÀpateÏ
03240052 samyak_ÌraddhÀya puruÍaÎ kÂÊa-stham_abhajad_gurum
03240061 tasyÀÎ bahu-tithe kÀle bhagavÀn_madhusÂdanaÏ
03240062 kÀrdamaÎ vÁryam_Àpanno jajÈe 'gnir_iva dÀruÉi
03240071 avÀdayaÎs_tadÀ vyomni vÀditrÀÉi ghanÀghanÀÏ
03240072 gÀyanti taÎ sma gandharvÀ nÃtyanty_apsaraso mudÀ
03240081 petuÏ sumanaso divyÀÏ khe-carair_apavarjitÀÏ
03240082 praseduÌ_ca diÌaÏ sarvÀ ambhÀÎsi ca manÀÎsi ca
03240091 tat_kardamÀÌrama-padaÎ sarasvatyÀ pariÌritam
03240092 svayambhÂÏ sÀkam_ÃÍibhir_marÁcy-Àdibhir_abhyayÀt
03240101 bhagavantaÎ paraÎ brahma sattvenÀÎÌena Ìatru-han
03240102 tattva-saÇkhyÀna-vijÈaptyai jÀtaÎ vidvÀn_ajaÏ svarÀÊ
03240111 sabhÀjayan_viÌuddhena cetasÀ tac-cikÁrÍitam
03240112 prahÃÍyamÀÉair_asubhiÏ kardamaÎ cedam_abhyadhÀt
03240120 brahmovÀca
03240121 tvayÀ me 'pacitis_tÀta kalpitÀ nirvyalÁkataÏ
03240122 yan_me saÈjagÃhe vÀkyaÎ bhavÀn_mÀnada mÀnayan
03240131 etÀvaty_eva ÌuÌrÂÍÀ kÀryÀ pitari putrakaiÏ
03240132 bÀËham_ity_anumanyeta gauraveÉa guror_vacaÏ
03240141 imÀ duhitaraÏ satyas_tava vatsa sumadhyamÀÏ
03240142 sargam_etaÎ prabhÀvaiÏ svair_bÃÎhayiÍyanty_anekadhÀ
03240151 atas_tvam_ÃÍi-mukhyebhyo yathÀ-ÌÁlaÎ yathÀ-ruci
03240152 ÀtmajÀÏ paridehy_adya vistÃÉÁhi yaÌo bhuvi
03240161 vedÀham_ÀdyaÎ puruÍam_avatÁrÉaÎ sva-mÀyayÀ
03240162 bhÂtÀnÀÎ ÌevadhiÎ dehaÎ bibhrÀÉaÎ kapilaÎ mune
03240171 jÈÀna-vijÈÀna-yogena karmaÉÀm_uddharan_jaÊÀÏ
03240172 hiraÉya-keÌaÏ padmÀkÍaÏ padma-mudrÀ-padÀmbujaÏ
03240181 eÍa mÀnavi te garbhaÎ praviÍÊaÏ kaiÊabhÀrdanaÏ
03240182 avidyÀ-saÎÌaya-granthiÎ chittvÀ gÀÎ vicariÍyati
03240191 ayaÎ siddha-gaÉÀdhÁÌaÏ sÀÇkhyÀcÀryaiÏ susammataÏ
03240192 loke kapila ity_ÀkhyÀÎ gantÀ te kÁrti-vardhanaÏ
03240200 maitreya uvÀca
03240201 tÀv_ÀÌvÀsya jagat-sraÍÊÀ kumÀraiÏ saha-nÀradaÏ
03240202 haÎso haÎsena yÀnena tri-dhÀma-paramaÎ yayau
03240211 gate Ìata-dhÃtau kÍattaÏ kardamas_tena coditaÏ
03240212 yathoditaÎ sva-duhit-Ï prÀdÀd_viÌva-sÃjÀÎ tataÏ
03240221 marÁcaye kalÀÎ prÀdÀd_anasÂyÀm_athÀtraye
03240222 ÌraddhÀm_aÇgirase 'yacchat_pulastyÀya havirbhuvam
03240231 pulahÀya gatiÎ yuktÀÎ kratave ca kriyÀÎ satÁm
03240232 khyÀtiÎ ca bhÃgave 'yacchad_vasiÍÊhÀyÀpy_arundhatÁm
03240241 atharvaÉe 'dadÀc_chÀntiÎ yayÀ yajÈo vitanyate
03240242 viprarÍabhÀn_kÃtodvÀhÀn_sadÀrÀn_samalÀlayat
03240251 tatas_ta ÃÍayaÏ kÍattaÏ kÃta-dÀrÀ nimantrya tam
03240252 prÀtiÍÊhan_nandim_ÀpannÀÏ svaÎ svam_ÀÌrama-maÉËalam
03240261 sa cÀvatÁrÉaÎ tri-yugam_ÀjÈÀya vibudharÍabham
03240262 vivikta upasaÇgamya praÉamya samabhÀÍata
03240271 aho pÀpacyamÀnÀnÀÎ niraye svair_amaÇgalaiÏ
03240272 kÀlena bhÂyasÀ nÂnaÎ prasÁdantÁha devatÀÏ
03240281 bahu-janma-vipakvena samyag-yoga-samÀdhinÀ
03240282 draÍÊuÎ yatante yatayaÏ ÌÂnyÀgÀreÍu yat-padam
03240291 sa eva bhagavÀn_adya helanaÎ na gaÉayya naÏ
03240292 gÃheÍu jÀto grÀmyÀÉÀÎ yaÏ svÀnÀÎ pakÍa-poÍaÉaÏ
03240301 svÁyaÎ vÀkyam_ÃtaÎ kartum_avatÁrÉo 'si me gÃhe
03240302 cikÁrÍur_bhagavÀn_jÈÀnaÎ bhaktÀnÀÎ mÀna-vardhanaÏ
03240311 tÀny_eva te 'bhirÂpÀÉi rÂpÀÉi bhagavaÎs_tava
03240312 yÀni yÀni ca rocante sva-janÀnÀm_arÂpiÉaÏ
03240321 tvÀÎ sÂribhis_tattva-bubhutsayÀddhÀ sadÀbhivÀdÀrhaÉa-pÀda-pÁÊham
03240322 aiÌvarya-vairÀgya-yaÌo-'vabodha-vÁrya-ÌriyÀ pÂrtam_ahaÎ prapadye
03240331 paraÎ pradhÀnaÎ puruÍaÎ mahÀntaÎ kÀlaÎ kaviÎ tri-vÃtaÎ loka-pÀlam
03240332 ÀtmÀnubhÂtyÀnugata-prapaÈcaÎ svacchanda-ÌaktiÎ kapilaÎ prapadye
03240341 a smÀbhipÃcche 'dya patiÎ prajÀnÀÎ tvayÀvatÁrÉarÉa utÀpta-kÀmaÏ
03240342 parivrajat-padavÁm_Àsthito 'haÎ cariÍye tvÀÎ hÃdi yuÈjan_viÌokaÏ
03240350 ÌrÁ-bhagavÀn_uvÀca
03240351 mayÀ proktaÎ hi lokasya pramÀÉaÎ satya-laukike
03240352 athÀjani mayÀ tubhyaÎ yad_avocam_ÃtaÎ mune
03240361 etan_me janma loke 'smin_mumukÍÂÉÀÎ durÀÌayÀt
03240362 prasaÇkhyÀnÀya tattvÀnÀÎ sammatÀyÀtma-darÌane
03240371 eÍa Àtma-patho 'vyakto naÍÊaÏ kÀlena bhÂyasÀ
03240372 taÎ pravartayituÎ deham_imaÎ viddhi mayÀ bhÃtam
03240381 gaccha kÀmaÎ mayÀpÃÍÊo mayi sannyasta-karmaÉÀ
03240382 jitvÀ sudurjayaÎ mÃtyum_amÃtatvÀya mÀÎ bhaja
03240391 mÀm_ÀtmÀnaÎ svayaÎ-jyotiÏ sarva-bhÂta-guhÀÌayam
03240392 Àtmany_evÀtmanÀ vÁkÍya viÌoko 'bhayam_Ãcchasi
03240401 mÀtra ÀdhyÀtmikÁÎ vidyÀÎ ÌamanÁÎ sarva-karmaÉÀm
03240402 vitariÍye yayÀ cÀsau bhayaÎ cÀtitariÍyati
03240410 maitreya uvÀca
03240411 evaÎ samuditas_tena kapilena prajÀpatiÏ
03240412 dakÍiÉÁ-kÃtya taÎ prÁto vanam_eva jagÀma ha
03240421 vrataÎ sa Àsthito maunam_Àtmaika-ÌaraÉo muniÏ
03240422 niÏsaÇgo vyacarat_kÍoÉÁm_anagnir_aniketanaÏ
03240431 mano brahmaÉi yuÈjÀno yat_tat_sad-asataÏ param
03240432 guÉÀvabhÀse viguÉa eka-bhaktyÀnubhÀvite
03240441 nirahaÇkÃtir_nirmamaÌ_ca nirdvandvaÏ sama-dÃk_sva-dÃk
03240442 pratyak-praÌÀnta-dhÁr_dhÁraÏ praÌÀntormir_ivodadhiÏ
03240451 vÀsudeve bhagavati sarva-jÈe pratyag-Àtmani
03240452 pareÉa bhakti-bhÀvena labdhÀtmÀ mukta-bandhanaÏ
03240461 ÀtmÀnaÎ sarva-bhÂteÍu bhagavantam_avasthitam
03240462 apaÌyat_sarva-bhÂtÀni bhagavaty_api cÀtmani
03240471 icchÀ-dveÍa-vihÁnena sarvatra sama-cetasÀ
03240472 bhagavad-bhakti-yuktena prÀptÀ bhÀgavatÁ gatiÏ
03250010 Ìaunaka uvÀca
03250011 kapilas_tattva-saÇkhyÀtÀ bhagavÀn_Àtma-mÀyayÀ
03250012 jÀtaÏ svayam_ajaÏ sÀkÍÀd_Àtma-prajÈaptaye nÃÉÀm
03250021 na hy_asya varÍmaÉaÏ puÎsÀÎ varimÉaÏ sarva-yoginÀm
03250022 viÌrutau Ìruta-devasya bhÂri tÃpyanti me 'savaÏ
03250031 yad_yad_vidhatte bhagavÀn_svacchandÀtmÀtma-mÀyayÀ
03250032 tÀni me ÌraddadhÀnasya kÁrtanyÀny_anukÁrtaya
03250040 sÂta uvÀca
03250041 dvaipÀyana-sakhas_tv_evaÎ maitreyo bhagavÀÎs_tathÀ
03250042 prÀhedaÎ viduraÎ prÁta ÀnvÁkÍikyÀÎ pracoditaÏ
03250050 maitreya uvÀca
03250051 pitari prasthite 'raÉyaÎ mÀtuÏ priya-cikÁrÍayÀ
03250052 tasmin_bindusare 'vÀtsÁd_bhagavÀn_kapilaÏ kila
03250061 tam_ÀsÁnam_akarmÀÉaÎ tattva-mÀrgÀgra-darÌanam
03250062 sva-sutaÎ devahÂty_Àha dhÀtuÏ saÎsmaratÁ vacaÏ
03250070 devahÂtir_uvÀca
03250071 nirviÉÉÀ nitarÀÎ bhÂmann_asad-indriya-tarÍaÉÀt
03250072 yena sambhÀvyamÀnena prapannÀndhaÎ tamaÏ prabho
03250081 tasya tvaÎ tamaso 'ndhasya duÍpÀrasyÀdya pÀragam
03250082 sac-cakÍur_janmanÀm_ante labdhaÎ me tvad-anugrahÀt
03250091 ya Àdyo bhagavÀn_puÎsÀm_ÁÌvaro vai bhavÀn_kila
03250092 lokasya tamasÀndhasya cakÍuÏ sÂrya ivoditaÏ
03250101 atha me deva sammoham_apÀkraÍÊuÎ tvam_arhasi
03250102 yo 'vagraho 'haÎ mametÁty_etasmin_yojitas_tvayÀ
03250111 taÎ tvÀ gatÀhaÎ ÌaraÉaÎ ÌaraÉyaÎ sva-bhÃtya-saÎsÀra-taroÏ kuÊhÀram
03250112 jijÈÀsayÀhaÎ prakÃteÏ pÂruÍasya namÀmi sad-dharma-vidÀÎ variÍÊham
03250120 maitreya uvÀca
03250121 iti sva-mÀtur_niravadyam_ÁpsitaÎ niÌamya puÎsÀm_apavarga-vardhanam
03250122 dhiyÀbhinandyÀtmavatÀÎ satÀÎ gatir_babhÀÍa ÁÍat-smita-ÌobhitÀnanaÏ
03250130 ÌrÁ-bhagavÀn_uvÀca
03250131 yoga ÀdhyÀtmikaÏ puÎsÀÎ mato niÏÌreyasÀya me
03250132 atyantoparatir_yatra duÏkhasya ca sukhasya ca
03250141 tam_imaÎ te pravakÍyÀmi yam_avocaÎ purÀnaghe
03250142 ÃÍÁÉÀÎ Ìrotu-kÀmÀnÀÎ yogaÎ sarvÀÇga-naipuÉam
03250151 cetaÏ khalv_asya bandhÀya muktaye cÀtmano matam
03250152 guÉeÍu saktaÎ bandhÀya rataÎ vÀ puÎsi muktaye
03250161 ahaÎ mamÀbhimÀnotthaiÏ kÀma-lobhÀdibhir_malaiÏ
03250162 vÁtaÎ yadÀ manaÏ Ìuddham_aduÏkham_asukhaÎ samam
03250171 tadÀ puruÍa ÀtmÀnaÎ kevalaÎ prakÃteÏ param
03250172 nirantaraÎ svayaÎ-jyotir_aÉimÀnam_akhaÉËitam
03250181 jÈÀna-vairÀgya-yuktena bhakti-yuktena cÀtmanÀ
03250182 paripaÌyaty_udÀsÁnaÎ prakÃtiÎ ca hataujasam
03250191 na yujyamÀnayÀ bhaktyÀ bhagavaty_akhilÀtmani
03250192 sadÃÌo 'sti ÌivaÏ panthÀ yoginÀÎ brahma-siddhaye
03250201 prasaÇgam_ajaraÎ pÀÌam_ÀtmanaÏ kavayo viduÏ
03250202 sa eva sÀdhuÍu kÃto mokÍa-dvÀram_apÀvÃtam
03250211 titikÍavaÏ kÀruÉikÀÏ suhÃdaÏ sarva-dehinÀm
03250212 ajÀta-ÌatravaÏ ÌÀntÀÏ sÀdhavaÏ sÀdhu-bhÂÍaÉÀÏ
03250221 mayy_ananyena bhÀvena bhaktiÎ kurvanti ye dÃËhÀm
03250222 mat-kÃte tyakta-karmÀÉas_tyakta-svajana-bÀndhavÀÏ
03250231 mad-ÀÌrayÀÏ kathÀ mÃÍÊÀÏ ÌÃÉvanti kathayanti ca
03250232 tapanti vividhÀs_tÀpÀ naitÀn_mad-gata-cetasaÏ
03250241 ta ete sÀdhavaÏ sÀdhvi sarva-saÇga-vivarjitÀÏ
03250242 saÇgas_teÍv_atha te prÀrthyaÏ saÇga-doÍa-harÀ hi te
03250251 satÀÎ prasaÇgÀn_mama vÁrya-saÎvido bhavanti hÃt-karÉa-rasÀyanÀÏ kathÀÏ
03250252 taj-joÍaÉÀd_ÀÌv_apavarga-vartmani ÌraddhÀ ratir_bhaktir_anukramiÍyati
03250261 bhaktyÀ pumÀn_jÀta-virÀga aindriyÀd_dÃÍÊa-ÌrutÀn_mad-racanÀnucintayÀ
03250262 cittasya yatto grahaÉe yoga-yukto yatiÍyate Ãjubhir_yoga-mÀrgaiÏ
03250271 asevayÀyaÎ prakÃter_guÉÀnÀÎ jÈÀnena vairÀgya-vijÃmbhitena
03250272 yogena mayy_arpitayÀ ca bhaktyÀ mÀÎ pratyag-ÀtmÀnam_ihÀvarundhe
03250280 devahÂtir_uvÀca
03250281 kÀcit_tvayy_ucitÀ bhaktiÏ kÁdÃÌÁ mama gocarÀ
03250282 yayÀ padaÎ te nirvÀÉam_aÈjasÀnvÀÌnavÀ aham
03250291 yo yogo bhagavad-bÀÉo nirvÀÉÀtmaÎs_tvayoditaÏ
03250292 kÁdÃÌaÏ kati cÀÇgÀni yatas_tattvÀvabodhanam
03250301 tad_etan_me vijÀnÁhi yathÀhaÎ manda-dhÁr_hare
03250302 sukhaÎ buddhyeya durbodhaÎ yoÍÀ bhavad-anugrahÀt
03250310 maitreya uvÀca
03250311 viditvÀrthaÎ kapilo mÀtur_itthaÎ jÀta-sneho yatra tanvÀbhijÀtaÏ
03250312 tattvÀmnÀyaÎ yat_pravadanti sÀÇkhyaÎ provÀca vai bhakti-vitÀna-yogam
03250320 ÌrÁ-bhagavÀn_uvÀca
03250321 devÀnÀÎ guÉa-liÇgÀnÀm_ÀnuÌravika-karmaÉÀm
03250322 sattva evaika-manaso vÃttiÏ svÀbhÀvikÁ tu yÀ
03250341 animittÀ bhÀgavatÁ bhaktiÏ siddher_garÁyasÁ
03250342 jarayaty_ÀÌu yÀ koÌaÎ nigÁrÉam_analo yathÀ
03250351 naikÀtmatÀÎ me spÃhayanti kecin_mat-pÀda-sevÀbhiratÀ mad-ÁhÀÏ
03250352 ye 'nyonyato bhÀgavatÀÏ prasajya sabhÀjayante mama pauruÍÀÉi
03250361 paÌyanti te me rucirÀÉy_amba santaÏ prasanna-vaktrÀruÉa-locanÀni
03250362 rÂpÀÉi divyÀni vara-pradÀni sÀkaÎ vÀcaÎ spÃhaÉÁyÀÎ vadanti
03250371 tair_darÌanÁyÀvayavair_udÀra-vilÀsa-hÀsekÍita-vÀma-sÂktaiÏ
03250372 hÃtÀtmano hÃta-prÀÉÀÎÌ_ca bhaktir_anicchato me gatim_aÉvÁÎ prayuÇkte
03250381 atho vibhÂtiÎ mama mÀyÀvinas_tÀm_aiÌvaryam_aÍÊÀÇgam_anupravÃttam
03250382 ÌriyaÎ bhÀgavatÁÎ vÀspÃhayanti bhadrÀÎ parasya me te 'Ìnuvate tu loke
03250391 na karhicin_mat-parÀÏ ÌÀnta-rÂpe naÇkÍyanti no me 'nimiÍo leËhi hetiÏ
03250392 yeÍÀm_ahaÎ priya ÀtmÀ sutaÌ_ca sakhÀ guruÏ suhÃdo daivam_iÍÊam
03250401 imaÎ lokaÎ tathaivÀmum_ÀtmÀnam_ubhayÀyinam
03250402 ÀtmÀnam_anu ye ceha ye rÀyaÏ paÌavo gÃhÀÏ
03250411 visÃjya sarvÀn_anyÀÎÌ_ca mÀm_evaÎ viÌvato-mukham
03250412 bhajanty_ananyayÀ bhaktyÀ tÀn_mÃtyor_atipÀraye
03250421 nÀnyatra mad_bhagavataÏ pradhÀna-puruÍeÌvarÀt
03250422 ÀtmanaÏ sarva-bhÂtÀnÀÎ bhayaÎ tÁvraÎ nivartate
03250431 mad-bhayÀd_vÀti vÀto 'yaÎ sÂryas_tapati mad-bhayÀt
03250432 varÍatÁndro dahaty_agnir_mÃtyuÌ_carati mad-bhayÀt
03250441 jÈÀna-vairÀgya-yuktena bhakti-yogena yoginaÏ
03250442 kÍemÀya pÀda-mÂlaÎ me praviÌanty_akuto-bhayam
03250451 etÀvÀn_eva loke 'smin_puÎsÀÎ niÏÌreyasodayaÏ
03250452 tÁvreÉa bhakti-yogena mano mayy_arpitaÎ sthiram
03260010 ÌrÁ-bhagavÀn_uvÀca
03260011 atha te sampravakÍyÀmi tattvÀnÀÎ lakÍaÉaÎ pÃthak
03260012 yad_viditvÀ vimucyeta puruÍaÏ prÀkÃtair_guÉaiÏ
03260021 jÈÀnaÎ niÏÌreyasÀrthÀya puruÍasyÀtma-darÌanam
03260022 yad_Àhur_varÉaye tat_te hÃdaya-granthi-bhedanam
03260031 anÀdir_ÀtmÀ puruÍo nirguÉaÏ prakÃteÏ paraÏ
03260032 pratyag-dhÀmÀ svayaÎ-jyotir_viÌvaÎ yena samanvitam
03260041 sa eÍa prakÃtiÎ sÂkÍmÀÎ daivÁÎ guÉamayÁÎ vibhuÏ
03260042 yadÃcchayaivopagatÀm_abhyapadyata lÁlayÀ
03260051 guÉair_vicitrÀÏ sÃjatÁÎ sa-rÂpÀÏ prakÃtiÎ prajÀÏ
03260052 vilokya mumuhe sadyaÏ sa iha jÈÀna-gÂhayÀ
03260061 evaÎ parÀbhidhyÀnena kartÃtvaÎ prakÃteÏ pumÀn
03260062 karmasu kriyamÀÉeÍu guÉair_Àtmani manyate
03260071 tad_asya saÎsÃtir_bandhaÏ pÀra-tantryaÎ ca tat-kÃtam
03260072 bhavaty_akartur_ÁÌasya sÀkÍiÉo nirvÃtÀtmanaÏ
03260081 kÀrya-kÀraÉa-kartÃtve kÀraÉaÎ prakÃtiÎ viduÏ
03260082 bhoktÃtve sukha-duÏkhÀnÀÎ puruÍaÎ prakÃteÏ param
03260090 devahÂtir_uvÀca
03260091 prakÃteÏ puruÍasyÀpi lakÍaÉaÎ puruÍottama
03260092 brÂhi kÀraÉayor_asya sad-asac_ca yad-Àtmakam
03260100 ÌrÁ-bhagavÀn_uvÀca
03260101 yat_tat_tri-guÉam_avyaktaÎ nityaÎ sad-asad-Àtmakam
03260102 pradhÀnaÎ prakÃtiÎ prÀhur_aviÌeÍaÎ viÌeÍavat
03260111 paÈcabhiÏ paÈcabhir_brahma caturbhir_daÌabhis_tathÀ
03260112 etac_catur-viÎÌatikaÎ gaÉaÎ prÀdhÀnikaÎ viduÏ
03260121 mahÀ-bhÂtÀni paÈcaiva bhÂr_Àpo 'gnir_marun_nabhaÏ
03260122 tan-mÀtrÀÉi ca tÀvanti gandhÀdÁni matÀni me
03260131 indriyÀÉi daÌa ÌrotraÎ tvag_dÃg_rasana-nÀsikÀÏ
03260132 vÀk_karau caraÉau meËhraÎ pÀyur_daÌama ucyate
03260141 mano buddhir_ahaÇkÀraÌ_cittam_ity_antar-Àtmakam
03260142 caturdhÀ lakÍyate bhedo vÃttyÀ lakÍaÉa-rÂpayÀ
03260151 etÀvÀn_eva saÇkhyÀto brahmaÉaÏ sa-guÉasya ha
03260152 sanniveÌo mayÀ prokto yaÏ kÀlaÏ paÈca-viÎÌakaÏ
03260161 prabhÀvaÎ pauruÍaÎ prÀhuÏ kÀlam_eke yato bhayam
03260162 ahaÇkÀra-vimÂËhasya kartuÏ prakÃtim_ÁyuÍaÏ
03260171 prakÃter_guÉa-sÀmyasya nirviÌeÍasya mÀnavi
03260172 ceÍÊÀ yataÏ sa bhagavÀn_kÀla ity_upalakÍitaÏ
03260181 antaÏ puruÍa-rÂpeÉa kÀla-rÂpeÉa yo bahiÏ
03260182 samanvety_eÍa sattvÀnÀÎ bhagavÀn_Àtma-mÀyayÀ
03260191 daivÀt_kÍubhita-dharmiÉyÀÎ svasyÀÎ yonau paraÏ pumÀn
03260192 Àdhatta vÁryaÎ sÀsÂta mahat-tattvaÎ hiraÉmayam
03260201 viÌvam_Àtma-gataÎ vyaÈjan_kÂÊa-stho jagad-aÇkuraÏ
03260202 sva-tejasÀpibat_tÁvram_Àtma-prasvÀpanaÎ tamaÏ
03260211 yat_tat_sattva-guÉaÎ svacchaÎ ÌÀntaÎ bhagavataÏ padam
03260212 yad_Àhur_vÀsudevÀkhyaÎ cittaÎ tan_mahad-Àtmakam
03260221 svacchatvam_avikÀritvaÎ ÌÀntatvam_iti cetasaÏ
03260222 vÃttibhir_lakÍaÉaÎ proktaÎ yathÀpÀÎ prakÃtiÏ parÀ
03260231 mahat-tattvÀd_vikurvÀÉÀd_bhagavad-vÁrya-sambhavÀt
03260232 kriyÀ-Ìaktir_ahaÇkÀras_tri-vidhaÏ samapadyata
03260241 vaikÀrikas_taijasaÌ_ca tÀmasaÌ_ca yato bhavaÏ
03260242 manasaÌ_cendriyÀÉÀÎ ca bhÂtÀnÀÎ mahatÀm_api
03260251 sahasra-ÌirasaÎ sÀkÍÀd_yam_anantaÎ pracakÍate
03260252 saÇkarÍaÉÀkhyaÎ puruÍaÎ bhÂtendriya-manomayam
03260261 kartÃtvaÎ karaÉatvaÎ ca kÀryatvaÎ ceti lakÍaÉam
03260262 ÌÀnta-ghora-vimÂËhatvam_iti vÀ syÀd_ahaÇkÃteÏ
03260271 vaikÀrikÀd_vikurvÀÉÀn_manas-tattvam_ajÀyata
03260272 yat-saÇkalpa-vikalpÀbhyÀÎ vartate kÀma-sambhavaÏ
03260281 yad_vidur_hy_aniruddhÀkhyaÎ hÃÍÁkÀÉÀm_adhÁÌvaram
03260282 ÌÀradendÁvara-ÌyÀmaÎ saÎrÀdhyaÎ yogibhiÏ ÌanaiÏ
03260291 taijasÀt_tu vikurvÀÉÀd_buddhi-tattvam_abhÂt_sati
03260292 dravya-sphuraÉa-vijÈÀnam_indriyÀÉÀm_anugrahaÏ
03260301 saÎÌayo 'tha viparyÀso niÌcayaÏ smÃtir_eva ca
03260302 svÀpa ity_ucyate buddher_lakÍaÉaÎ vÃttitaÏ pÃthak
03260311 taijasÀnÁndriyÀÉy_eva kriyÀ-jÈÀna-vibhÀgaÌaÏ
03260312 prÀÉasya hi kriyÀ-Ìaktir_buddher_vijÈÀna-ÌaktitÀ
03260321 tÀmasÀc_ca vikurvÀÉÀd_bhagavad-vÁrya-coditÀt
03260322 Ìabda-mÀtram_abhÂt_tasmÀn_nabhaÏ ÌrotraÎ tu Ìabdagam
03260331 arthÀÌrayatvaÎ Ìabdasya draÍÊur_liÇgatvam_eva ca
03260332 tan-mÀtratvaÎ ca nabhaso lakÍaÉaÎ kavayo viduÏ
03260341 bhÂtÀnÀÎ chidra-dÀtÃtvaÎ bahir_antaram_eva ca
03260342 prÀÉendriyÀtma-dhiÍÉyatvaÎ nabhaso vÃtti-lakÍaÉam
03260351 nabhasaÏ Ìabda-tanmÀtrÀt_kÀla-gatyÀ vikurvataÏ
03260352 sparÌo 'bhavat_tato vÀyus_tvak_sparÌasya ca saÇgrahaÏ
03260361 mÃdutvaÎ kaÊhinatvaÎ ca Ìaityam_uÍÉatvam_eva ca
03260362 etat_sparÌasya sparÌatvaÎ tan-mÀtratvaÎ nabhasvataÏ
03260371 cÀlanaÎ vyÂhanaÎ prÀptir_netÃtvaÎ dravya-ÌabdayoÏ
03260372 sarvendriyÀÉÀm_ÀtmatvaÎ vÀyoÏ karmÀbhilakÍaÉam
03260381 vÀyoÌ_ca sparÌa-tanmÀtrÀd_rÂpaÎ daiveritÀd_abhÂt
03260382 samutthitaÎ tatas_tejaÌ_cakÍÂ rÂpopalambhanam
03260391 dravyÀkÃtitvaÎ guÉatÀ vyakti-saÎsthÀtvam_eva ca
03260392 tejastvaÎ tejasaÏ sÀdhvi rÂpa-mÀtrasya vÃttayaÏ
03260401 dyotanaÎ pacanaÎ pÀnam_adanaÎ hima-mardanam
03260402 tejaso vÃttayas_tv_etÀÏ ÌoÍaÉaÎ kÍut_tÃË_eva ca
03260411 rÂpa-mÀtrÀd_vikurvÀÉÀt_tejaso daiva-coditÀt
03260412 rasa-mÀtram_abhÂt_tasmÀd_ambho jihvÀ rasa-grahaÏ
03260421 kaÍÀyo madhuras_tiktaÏ kaÊv_amla iti naikadhÀ
03260422 bhautikÀnÀÎ vikÀreÉa rasa eko vibhidyate
03260431 kledanaÎ piÉËanaÎ tÃptiÏ prÀÉanÀpyÀyanondanam
03260432 tÀpÀpanodo bhÂyastvam_ambhaso vÃttayas_tv_imÀÏ
03260441 rasa-mÀtrÀd_vikurvÀÉÀd_ambhaso daiva-coditÀt
03260442 gandha-mÀtram_abhÂt_tasmÀt_pÃthvÁ ghrÀÉas_tu gandhagaÏ
03260451 karambha-pÂti-saurabhya-ÌÀntogrÀmlÀdibhiÏ pÃthak
03260452 dravyÀvayava-vaiÍamyÀd_gandha eko vibhidyate
03260461 bhÀvanaÎ brahmaÉaÏ sthÀnaÎ dhÀraÉaÎ sad-viÌeÍaÉam
03260462 sarva-sattva-guÉodbhedaÏ pÃthivÁ-vÃtti-lakÍaÉam
03260471 nabho-guÉa-viÌeÍo 'rtho yasya tac_chrotram_ucyate
03260472 vÀyor_guÉa-viÌeÍo 'rtho yasya tat_sparÌanaÎ viduÏ
03260481 tejo-guÉa-viÌeÍo 'rtho yasya tac_cakÍur_ucyate
03260482 ambho-guÉa-viÌeÍo 'rtho yasya tad_rasanaÎ viduÏ
03260483 bhÂmer_guÉa-viÌeÍo 'rtho yasya sa ghrÀÉa ucyate
03260491 parasya dÃÌyate dharmo hy_aparasmin_samanvayÀt
03260492 ato viÌeÍo bhÀvÀnÀÎ bhÂmÀv_evopalakÍyate
03260501 etÀny_asaÎhatya yadÀ mahad-ÀdÁni sapta vai
03260502 kÀla-karma-guÉopeto jagad-Àdir_upÀviÌat
03260511 tatas_tenÀnuviddhebhyo yuktebhyo 'ÉËam_acetanam
03260512 utthitaÎ puruÍo yasmÀd_udatiÍÊhad_asau virÀÊ
03260521 etad_aÉËaÎ viÌeÍÀkhyaÎ krama-vÃddhair_daÌottaraiÏ
03260522 toyÀdibhiÏ parivÃtaÎ pradhÀnenÀvÃtair_bahiÏ
03260523 yatra loka-vitÀno 'yaÎ rÂpaÎ bhagavato hareÏ
03260531 hiraÉmayÀd_aÉËa-koÌÀd_utthÀya salile ÌayÀt
03260532 tam_ÀviÌya mahÀ-devo bahudhÀ nirbibheda kham
03260541 nirabhidyatÀsya prathamaÎ mukhaÎ vÀÉÁ tato 'bhavat
03260542 vÀÉyÀ vahnir_atho nÀse prÀÉoto ghrÀÉa etayoÏ
03260551 ghrÀÉÀd_vÀyur_abhidyetÀm_akÍiÉÁ cakÍur_etayoÏ
03260552 tasmÀt_sÂryo nyabhidyetÀÎ karÉau ÌrotraÎ tato diÌaÏ
03260561 nirbibheda virÀjas_tvag-roma-ÌmaÌrv-Àdayas_tataÏ
03260562 tata oÍadhayaÌ_cÀsan_ÌiÌnaÎ nirbibhide tataÏ
03260571 retas_tasmÀd_Àpa Àsan_nirabhidyata vai gudam
03260572 gudÀd_apÀno 'pÀnÀc_ca mÃtyur_loka-bhayaÇkaraÏ
03260581 hastau ca nirabhidyetÀÎ balaÎ tÀbhyÀÎ tataÏ svarÀÊ
03260582 pÀdau ca nirabhidyetÀÎ gatis_tÀbhyÀÎ tato hariÏ
03260591 nÀËyo 'sya nirabhidyanta tÀbhyo lohitam_ÀbhÃtam
03260592 nadyas_tataÏ samabhavann_udaraÎ nirabhidyata
03260601 kÍut-pipÀse tataÏ syÀtÀÎ samudras_tv_etayor_abhÂt
03260602 athÀsya hÃdayaÎ bhinnaÎ hÃdayÀn_mana utthitam
03260611 manasaÌ_candramÀ jÀto buddhir_buddher_girÀÎ patiÏ
03260612 ahaÇkÀras_tato rudraÌ_cittaÎ caityas_tato 'bhavat
03260621 ete hy_abhyutthitÀ devÀ naivÀsyotthÀpane 'Ìakan
03260622 punar_ÀviviÌuÏ khÀni tam_utthÀpayituÎ kramÀt
03260631 vahnir_vÀcÀ mukhaÎ bheje nodatiÍÊhat_tadÀ virÀÊ
03260632 ghrÀÉena nÀsike vÀyur_nodatiÍÊhat_tadÀ virÀÊ
03260641 akÍiÉÁ cakÍuÍÀdityo nodatiÍÊhat_tadÀ virÀÊ
03260642 ÌrotreÉa karÉau ca diÌo nodatiÍÊhat_tadÀ virÀÊ
03260651 tvacaÎ romabhir_oÍadhyo nodatiÍÊhat_tadÀ virÀÊ
03260652 retasÀ ÌiÌnam_Àpas_tu nodatiÍÊhat_tadÀ virÀÊ
03260661 gudaÎ mÃtyur_apÀnena nodatiÍÊhat_tadÀ virÀÊ
03260662 hastÀv_indro balenaiva nodatiÍÊhat_tadÀ virÀÊ
03260671 viÍÉur_gatyaiva caraÉau nodatiÍÊhat_tadÀ virÀÊ
03260672 nÀËÁr_nadyo lohitena nodatiÍÊhat_tadÀ virÀÊ
03260681 kÍut-tÃËbhyÀm_udaraÎ sindhur_nodatiÍÊhat_tadÀ virÀÊ
03260682 hÃdayaÎ manasÀ candro nodatiÍÊhat_tadÀ virÀÊ
03260691 buddhyÀ brahmÀpi hÃdayaÎ nodatiÍÊhat_tadÀ virÀÊ
03260692 rudro 'bhimatyÀ hÃdayaÎ nodatiÍÊhat_tadÀ virÀÊ
03260701 cittena hÃdayaÎ caityaÏ kÍetra-jÈaÏ prÀviÌad_yadÀ
03260702 virÀÊ_tadaiva puruÍaÏ salilÀd_udatiÍÊhata
03260711 yathÀ prasuptaÎ puruÍaÎ prÀÉendriya-mano-dhiyaÏ
03260712 prabhavanti vinÀ yena notthÀpayitum_ojasÀ
03260721 tam_asmin_pratyag-ÀtmÀnaÎ dhiyÀ yoga-pravÃttayÀ
03260722 bhaktyÀ viraktyÀ jÈÀnena vivicyÀtmani cintayet
03270010 ÌrÁ-bhagavÀn_uvÀca
03270011 prakÃti-stho 'pi puruÍo nÀjyate prÀkÃtair_guÉaiÏ
03270012 avikÀrÀd_akartÃtvÀn_nirguÉatvÀj_jalÀrkavat
03270021 sa eÍa yarhi prakÃter_guÉeÍv_abhiviÍajjate
03270022 ahaÇkriyÀ-vimÂËhÀtmÀ kartÀsmÁty_abhimanyate
03270031 tena saÎsÀra-padavÁm_avaÌo 'bhyety_anirvÃtaÏ
03270032 prÀsaÇgikaiÏ karma-doÍaiÏ sad-asan-miÌra-yoniÍu
03270041 arthe hy_avidyamÀne 'pi saÎsÃtir_na nivartate
03270042 dhyÀyato viÍayÀn_asya svapne 'narthÀgamo yathÀ
03270051 ata eva ÌanaiÌ_cittaÎ prasaktam_asatÀÎ pathi
03270052 bhakti-yogena tÁvreÉa viraktyÀ ca nayed_vaÌam
03270061 yamÀdibhir_yoga-pathair_abhyasaÈ_ÌraddhayÀnvitaÏ
03270062 mayi bhÀvena satyena mat-kathÀ-ÌravaÉena ca
03270071 sarva-bhÂta-samatvena nirvaireÉÀprasaÇgataÏ
03270072 brahmacaryeÉa maunena sva-dharmeÉa balÁyasÀ
03270081 yadÃcchayopalabdhena santuÍÊo mita-bhuÇ_muniÏ
03270082 vivikta-ÌaraÉaÏ ÌÀnto maitraÏ karuÉa ÀtmavÀn
03270091 sÀnubandhe ca dehe 'sminn_akurvann_asad-Àgraham
03270092 jÈÀnena dÃÍÊa-tattvena prakÃteÏ puruÍasya ca
03270101 nivÃtta-buddhy-avasthÀno dÂrÁ-bhÂtÀnya-darÌanaÏ
03270102 upalabhyÀtmanÀtmÀnaÎ cakÍuÍevÀrkam_Àtma-dÃk
03270111 mukta-liÇgaÎ sad-ÀbhÀsam_asati pratipadyate
03270112 sato bandhum_asac-cakÍuÏ sarvÀnusyÂtam_advayam
03270121 yathÀ jala-stha ÀbhÀsaÏ sthala-sthenÀvadÃÌyate
03270122 svÀbhÀsena tathÀ sÂryo jala-sthena divi sthitaÏ
03270131 evaÎ trivÃd-ahaÇkÀro bhÂtendriya-manomayaiÏ
03270132 svÀbhÀsair_lakÍito 'nena sad-ÀbhÀsena satya-dÃk
03270141 bhÂta-sÂkÍmendriya-mano-buddhy-ÀdiÍv_iha nidrayÀ
03270142 lÁneÍv_asati yas_tatra vinidro nirahaÇkriyaÏ
03270151 manyamÀnas_tadÀtmÀnam_anaÍÊo naÍÊavan_mÃÍÀ
03270152 naÍÊe 'haÇkaraÉe draÍÊÀ naÍÊa-vitta ivÀturaÏ
03270161 evaÎ pratyavamÃÌyÀsÀv_ÀtmÀnaÎ pratipadyate
03270162 sÀhaÇkÀrasya dravyasya yo 'vasthÀnam_anugrahaÏ
03270170 devahÂtir_uvÀca
03270171 puruÍaÎ prakÃtir_brahman_na vimuÈcati karhicit
03270172 anyonyÀpÀÌrayatvÀc_ca nityatvÀd_anayoÏ prabho
03270181 yathÀ gandhasya bhÂmeÌ_ca na bhÀvo vyatirekataÏ
03270182 apÀÎ rasasya ca yathÀ tathÀ buddheÏ parasya ca
03270191 akartuÏ karma-bandho 'yaÎ puruÍasya yad-ÀÌrayaÏ
03270192 guÉeÍu satsu prakÃteÏ kaivalyaÎ teÍv_ataÏ katham
03270201 kvacit_tattvÀvamarÌena nivÃttaÎ bhayam_ulbaÉam
03270202 anivÃtta-nimittatvÀt_punaÏ pratyavatiÍÊhate
03270210 ÌrÁ-bhagavÀn_uvÀca
03270211 animitta-nimittena sva-dharmeÉÀmalÀtmanÀ
03270212 tÁvrayÀ mayi bhaktyÀ ca Ìruta-sambhÃtayÀ ciram
03270221 jÈÀnena dÃÍÊa-tattvena vairÀgyeÉa balÁyasÀ
03270222 tapo-yuktena yogena tÁvreÉÀtma-samÀdhinÀ
03270231 prakÃtiÏ puruÍasyeha dahyamÀnÀ tv_ahar-niÌam
03270232 tiro-bhavitrÁ Ìanakair_agner_yonir_ivÀraÉiÏ
03270241 bhukta-bhogÀ parityaktÀ dÃÍÊa-doÍÀ ca nityaÌaÏ
03270242 neÌvarasyÀÌubhaÎ dhatte sve mahimni sthitasya ca
03270251 yathÀ hy_apratibuddhasya prasvÀpo bahv-anartha-bhÃt
03270252 sa eva pratibuddhasya na vai mohÀya kalpate
03270261 evaÎ vidita-tattvasya prakÃtir_mayi mÀnasam
03270262 yuÈjato nÀpakuruta ÀtmÀrÀmasya karhicit
03270271 yadaivam_adhyÀtma-rataÏ kÀlena bahu-janmanÀ
03270272 sarvatra jÀta-vairÀgya Àbrahma-bhuvanÀn_muniÏ
03270281 mad-bhaktaÏ pratibuddhÀrtho mat-prasÀdena bhÂyasÀ
03270282 niÏÌreyasaÎ sva-saÎsthÀnaÎ kaivalyÀkhyaÎ mad-ÀÌrayam
03270291 prÀpnotÁhÀÈjasÀ dhÁraÏ sva-dÃÌÀ cchinna-saÎÌayaÏ
03270292 yad_gatvÀ na nivarteta yogÁ liÇgÀd_vinirgame
03270301 yadÀ na yogopacitÀsu ceto mÀyÀsu siddhasya viÍajjate 'Çga
03270302 ananya-hetuÍv_atha me gatiÏ syÀd_ÀtyantikÁ yatra na mÃtyu-hÀsaÏ
03280010 ÌrÁ-bhagavÀn_uvÀca
03280011 yogasya lakÍaÉaÎ vakÍye sabÁjasya nÃpÀtmaje
03280012 mano yenaiva vidhinÀ prasannaÎ yÀti sat-patham
03280021 sva-dharmÀcaraÉaÎ ÌaktyÀ vidharmÀc_ca nivartanam
03280022 daivÀl_labdhena santoÍa Àtmavic-caraÉÀrcanam
03280031 grÀmya-dharma-nivÃttiÌ_ca mokÍa-dharma-ratis_tathÀ
03280032 mita-medhyÀdanaÎ ÌaÌvad_vivikta-kÍema-sevanam
03280041 ahiÎsÀ satyam_asteyaÎ yÀvad-artha-parigrahaÏ
03280042 brahmacaryaÎ tapaÏ ÌaucaÎ svÀdhyÀyaÏ puruÍÀrcanam
03280051 maunaÎ sad-Àsana-jayaÏ sthairyaÎ prÀÉa-jayaÏ ÌanaiÏ
03280052 pratyÀhÀraÌ_cendriyÀÉÀÎ viÍayÀn_manasÀ hÃdi
03280061 sva-dhiÍÉyÀnÀm_eka-deÌe manasÀ prÀÉa-dhÀraÉam
03280062 vaikuÉÊha-lÁlÀbhidhyÀnaÎ samÀdhÀnaÎ tathÀtmanaÏ
03280071 etair_anyaiÌ_ca pathibhir_mano duÍÊam_asat-patham
03280072 buddhyÀ yuÈjÁta Ìanakair_jita-prÀÉo hy_atandritaÏ
03280081 Ìucau deÌe pratiÍÊhÀpya vijitÀsana Àsanam
03280082 tasmin_svasti samÀsÁna Ãju-kÀyaÏ samabhyaset
03280091 prÀÉasya Ìodhayen_mÀrgaÎ pÂra-kumbhaka-recakaiÏ
03280092 pratikÂlena vÀ cittaÎ yathÀ sthiram_acaÈcalam
03280101 mano 'cirÀt_syÀd_virajaÎ jita-ÌvÀsasya yoginaÏ
03280102 vÀyv-agnibhyÀÎ yathÀ lohaÎ dhmÀtaÎ tyajati vai malam
03280111 prÀÉÀyÀmair_dahed_doÍÀn_dhÀraÉÀbhiÌ_ca kilbiÍÀn
03280112 pratyÀhÀreÉa saÎsargÀn_dhyÀnenÀnÁÌvarÀn_guÉÀn
03280121 yadÀ manaÏ svaÎ virajaÎ yogena susamÀhitam
03280122 kÀÍÊhÀÎ bhagavato dhyÀyet_sva-nÀsÀgrÀvalokanaÏ
03280131 prasanna-vadanÀmbhojaÎ padma-garbhÀruÉekÍaÉam
03280132 nÁlotpala-dala-ÌyÀmaÎ ÌaÇkha-cakra-gadÀ-dharam
03280141 lasat-paÇkaja-kiÈjalka-pÁta-kauÌeya-vÀsasam
03280142 ÌrÁvatsa-vakÍasaÎ bhrÀjat_kaustubhÀmukta-kandharam
03280151 matta-dvirepha-kalayÀ parÁtaÎ vana-mÀlayÀ
03280152 parÀrdhya-hÀra-valaya-kirÁÊÀÇgada-nÂpuram
03280161 kÀÈcÁ-guÉollasac-chroÉiÎ hÃdayÀmbhoja-viÍÊaram
03280162 darÌanÁyatamaÎ ÌÀntaÎ mano-nayana-vardhanam
03280171 apÁcya-darÌanaÎ ÌaÌvat_sarva-loka-namaskÃtam
03280172 santaÎ vayasi kaiÌore bhÃtyÀnugraha-kÀtaram
03280181 kÁrtanya-tÁrtha-yaÌasaÎ puÉya-Ìloka-yaÌaskaram
03280182 dhyÀyed_devaÎ samagrÀÇgaÎ yÀvan_na cyavate manaÏ
03280191 sthitaÎ vrajantam_ÀsÁnaÎ ÌayÀnaÎ vÀ guhÀÌayam
03280192 prekÍaÉÁyehitaÎ dhyÀyec_chuddha-bhÀvena cetasÀ
03280201 tasmin_labdha-padaÎ cittaÎ sarvÀvayava-saÎsthitam
03280202 vilakÍyaikatra saÎyujyÀd_aÇge bhagavato muniÏ
03280211 saÈcintayed_bhagavataÌ_caraÉÀravindaÎ
03280212 vajrÀÇkuÌa-dhvaja-saroruha-lÀÈchanÀËhyam
03280213 uttuÇga-rakta-vilasan-nakha-cakravÀla03280214 jyotsnÀbhir_Àhata-mahad-dhÃdayÀndhakÀram
03280221 yac-chauca-niÏsÃta-sarit-pravarodakena
03280222 tÁrthena mÂrdhny_adhikÃtena ÌivaÏ Ìivo 'bhÂt
03280223 dhyÀtur_manaÏ-Ìamala-Ìaila-nisÃÍÊa-vajraÎ
03280224 dhyÀyec_ciraÎ bhagavataÌ_caraÉÀravindam
03280231 jÀnu-dvayaÎ jalaja-locanayÀ jananyÀ
03280232 lakÍmyÀkhilasya sura-vanditayÀ vidhÀtuÏ
03280233 Ârvor_nidhÀya kara-pallava-rociÍÀ yat
03280234 saÎlÀlitaÎ hÃdi vibhor_abhavasya kuryÀt
03280241 Âr suparÉa-bhujayor_adhi ÌobhamÀnÀv
03280242 ojo-nidhÁ atasikÀ-kusumÀvabhÀsau
03280243 vyÀlambi-pÁta-vara-vÀsasi vartamÀna03280244 kÀÈcÁ-kalÀpa-parirambhi nitamba-bimbam
03280251 nÀbhi-hradaÎ bhuvana-koÌa-guhodara-sthaÎ
03280252 yatrÀtma-yoni-dhiÍaÉÀkhila-loka-padmam
03280253 vyÂËhaÎ harin-maÉi-vÃÍa-stanayor_amuÍya
03280254 dhyÀyed_dvayaÎ viÌada-hÀra-mayÂkha-gauram
03280261 vakÍo 'dhivÀsam_ÃÍabhasya mahÀ-vibhÂteÏ
03280262 puÎsÀÎ mano-nayana-nirvÃtim_ÀdadhÀnam
03280263 kaÉÊhaÎ ca kaustubha-maÉer_adhibhÂÍaÉÀrthaÎ
03280264 kuryÀn_manasy_akhila-loka-namaskÃtasya
03280271 bÀhÂÎÌ_ca mandara-gireÏ parivartanena
03280272 nirÉikta-bÀhu-valayÀn_adhiloka-pÀlÀn
03280273 saÈcintayed_daÌa-ÌatÀram_asahya-tejaÏ
03280274 ÌaÇkhaÎ ca tat-kara-saroruha-rÀja-haÎsam
03280281 kaumodakÁÎ bhagavato dayitÀÎ smareta
03280282 digdhÀm_arÀti-bhaÊa-ÌoÉita-kardamena
03280283 mÀlÀÎ madhuvrata-varÂtha-giropaghuÍÊÀÎ
03280284 caityasya tattvam_amalaÎ maÉim_asya kaÉÊhe
03280291 bhÃtyÀnukampita-dhiyeha gÃhÁta-mÂrteÏ
03280292 saÈcintayed_bhagavato vadanÀravindam
03280293 yad_visphuran-makara-kuÉËala-valgitena
03280294 vidyotitÀmala-kapolam_udÀra-nÀsam
03280301 yac_chrÁ-niketam_alibhiÏ parisevyamÀnaÎ
03280302 bhÂtyÀ svayÀ kuÊila-kuntala-vÃnda-juÍÊam
03280303 mÁna-dvayÀÌrayam_adhikÍipad_abja-netraÎ
03280304 dhyÀyen_manomayam_atandrita ullasad-bhru
03280311 tasyÀvalokam_adhikaÎ kÃpayÀtighora03280312 tÀpa-trayopaÌamanÀya nisÃÍÊam_akÍÉoÏ
03280313 snigdha-smitÀnuguÉitaÎ vipula-prasÀdaÎ
03280314 dhyÀyec_ciraÎ vipula-bhÀvanayÀ guhÀyÀm
03280321 hÀsaÎ harer_avanatÀkhila-loka-tÁvra03280322 ÌokÀÌru-sÀgara-viÌoÍaÉam_atyudÀram
03280323 sammohanÀya racitaÎ nija-mÀyayÀsya
03280324 bhrÂ-maÉËalaÎ muni-kÃte makara-dhvajasya
03280331 dhyÀnÀyanaÎ prahasitaÎ bahulÀdharoÍÊha03280332 bhÀsÀruÉÀyita-tanu-dvija-kunda-paÇkti
03280333 dhyÀyet_svadeha-kuhare 'vasitasya viÍÉor
03280334 bhaktyÀrdrayÀrpita-manÀ na pÃthag_didÃkÍet
03280341 evaÎ harau bhagavati pratilabdha-bhÀvo
03280342 bhaktyÀ dravad-dhÃdaya utpulakaÏ pramodÀt
03280343 autkaÉÊhya-bÀÍpa-kalayÀ muhur_ardyamÀnas
03280344 tac_cÀpi citta-baËiÌaÎ Ìanakair_viyuÇkte
03280351 muktÀÌrayaÎ yarhi nirviÍayaÎ viraktaÎ
03280352 nirvÀÉam_Ãcchati manaÏ sahasÀ yathÀrciÏ
03280353 ÀtmÀnam_atra puruÍo 'vyavadhÀnam_ekam
03280354 anvÁkÍate pratinivÃtta-guÉa-pravÀhaÏ
03280361 so 'py_etayÀ caramayÀ manaso nivÃttyÀ
03280362 tasmin_mahimny_avasitaÏ sukha-duÏkha-bÀhye
03280363 hetutvam_apy_asati kartari duÏkhayor_yat
03280364 svÀtman_vidhatta upalabdha-parÀtma-kÀÍÊhaÏ
03280371 dehaÎ ca taÎ na caramaÏ sthitam_utthitaÎ vÀ
03280372 siddho vipaÌyati yato 'dhyagamat_svarÂpam
03280373 daivÀd_upetam_atha daiva-vaÌÀd_apetaÎ
03280374 vÀso yathÀ parikÃtaÎ madirÀ-madÀndhaÏ
03280381 deho 'pi daiva-vaÌagaÏ khalu karma yÀvat
03280382 svÀrambhakaÎ pratisamÁkÍata eva sÀsuÏ
03280383 taÎ sa-prapaÈcam_adhirÂËha-samÀdhi-yogaÏ
03280384 svÀpnaÎ punar_na bhajate pratibuddha-vastuÏ
03280391 yathÀ putrÀc_ca vittÀc_ca pÃthaÇ_martyaÏ pratÁyate
03280392 apy_ÀtmatvenÀbhimatÀd_dehÀdeÏ puruÍas_tathÀ
03280401 yatholmukÀd_visphuliÇgÀd_dhÂmÀd_vÀpi sva-sambhavÀt
03280402 apy_ÀtmatvenÀbhimatÀd_yathÀgniÏ pÃthag_ulmukÀt
03280411 bhÂtendriyÀntaÏ-karaÉÀt_pradhÀnÀj_jÁva-saÎjÈitÀt
03280412 ÀtmÀ tathÀ pÃthag_draÍÊÀ bhagavÀn_brahma-saÎjÈitaÏ
03280421 sarva-bhÂteÍu cÀtmÀnaÎ sarva-bhÂtÀni cÀtmani
03280422 ÁkÍetÀnanya-bhÀvena bhÂteÍv_iva tad-ÀtmatÀm
03280431 sva-yoniÍu yathÀ jyotir_ekaÎ nÀnÀ pratÁyate
03280432 yonÁnÀÎ guÉa-vaiÍamyÀt_tathÀtmÀ prakÃtau sthitaÏ
03280441 tasmÀd_imÀÎ svÀÎ prakÃtiÎ daivÁÎ sad-asad-ÀtmikÀm
03280442 durvibhÀvyÀÎ parÀbhÀvya svarÂpeÉÀvatiÍÊhate
03290010 devahÂtir_uvÀca
03290011 lakÍaÉaÎ mahad-ÀdÁnÀÎ prakÃteÏ puruÍasya ca
03290012 svarÂpaÎ lakÍyate 'mÁÍÀÎ yena tat-pÀramÀrthikam
03290021 yathÀ sÀÇkhyeÍu kathitaÎ yan-mÂlaÎ tat_pracakÍate
03290022 bhakti-yogasya me mÀrgaÎ brÂhi vistaraÌaÏ prabho
03290031 virÀgo yena puruÍo bhagavan_sarvato bhavet
03290032 ÀcakÍva jÁva-lokasya vividhÀ mama saÎsÃtÁÏ
03290041 kÀlasyeÌvara-rÂpasya pareÍÀÎ ca parasya te
03290042 svarÂpaÎ bata kurvanti yad-dhetoÏ kuÌalaÎ janÀÏ
03290051 lokasya mithyÀbhimater_acakÍuÍaÌ_ciraÎ prasuptasya tamasy_anÀÌraye
03290052 ÌrÀntasya karmasv_anuviddhayÀ dhiyÀ tvam_ÀvirÀsÁÏ kila yoga-bhÀskaraÏ
03290060 maitreya uvÀca
03290061 iti mÀtur_vacaÏ ÌlakÍÉaÎ pratinandya mahÀ-muniÏ
03290062 ÀbabhÀÍe kuru-ÌreÍÊha prÁtas_tÀÎ karuÉÀrditaÏ
03290070 ÌrÁ-bhagavÀn_uvÀca
03290071 bhakti-yogo bahu-vidho mÀrgair_bhÀmini bhÀvyate
03290072 svabhÀva-guÉa-mÀrgeÉa puÎsÀÎ bhÀvo vibhidyate
03290081 abhisandhÀya yo hiÎsÀÎ dambhaÎ mÀtsaryam_eva vÀ
03290082 saÎrambhÁ bhinna-dÃg_bhÀvaÎ mayi kuryÀt_sa tÀmasaÏ
03290091 viÍayÀn_abhisandhÀya yaÌa aiÌvaryam_eva vÀ
03290092 arcÀdÀv_arcayed_yo mÀÎ pÃthag-bhÀvaÏ sa rÀjasaÏ
03290101 karma-nirhÀram_uddiÌya parasmin_vÀ tad-arpaÉam
03290102 yajed_yaÍÊavyam_iti vÀ pÃthag-bhÀvaÏ sa sÀttvikaÏ
03290111 mad-guÉa-Ìruti-mÀtreÉa mayi sarva-guhÀÌaye
03290112 mano-gatir_avicchinnÀ yathÀ gaÇgÀmbhaso 'mbudhau
03290121 lakÍaÉaÎ bhakti-yogasya nirguÉasya hy_udÀhÃtam
03290122 ahaituky_avyavahitÀ yÀ bhaktiÏ puruÍottame
03290131 sÀlokya-sÀrÍÊi-sÀmÁpya-sÀrÂpyaikatvam_apy_uta
03290132 dÁyamÀnaÎ na gÃhÉanti vinÀ mat-sevanaÎ janÀÏ
03290141 sa eva bhakti-yogÀkhya Àtyantika udÀhÃtaÏ
03290142 yenÀtivrajya tri-guÉaÎ mad-bhÀvÀyopapadyate
03290151 niÍevitenÀnimittena sva-dharmeÉa mahÁyasÀ
03290152 kriyÀ-yogena Ìastena nÀtihiÎsreÉa nityaÌaÏ
03290161 mad-dhiÍÉya-darÌana-sparÌa-pÂjÀ-stuty-abhivandanaiÏ
03290162 bhÂteÍu mad-bhÀvanayÀ sattvenÀsaÇgamena ca
03290171 mahatÀÎ bahu-mÀnena dÁnÀnÀm_anukampayÀ
03290172 maitryÀ caivÀtma-tulyeÍu yamena niyamena ca
03290181 ÀdhyÀtmikÀnuÌravaÉÀn_nÀma-saÇkÁrtanÀc_ca me
03290182 ÀrjavenÀrya-saÇgena nirahaÇkriyayÀ tathÀ
03290191 mad-dharmaÉo guÉair_etaiÏ parisaÎÌuddha ÀÌayaÏ
03290192 puruÍasyÀÈjasÀbhyeti Ìruta-mÀtra-guÉaÎ hi mÀm
03290201 yathÀ vÀta-ratho ghrÀÉam_ÀvÃÇkte gandha ÀÌayÀt
03290202 evaÎ yoga-rataÎ ceta ÀtmÀnam_avikÀri yat
03290211 ahaÎ sarveÍu bhÂteÍu bhÂtÀtmÀvasthitaÏ sadÀ
03290212 tam_avajÈÀya mÀÎ martyaÏ kurute 'rcÀ-viËambanam
03290221 yo mÀÎ sarveÍu bhÂteÍu santam_ÀtmÀnam_ÁÌvaram
03290222 hitvÀrcÀÎ bhajate mauËhyÀd_bhasmany_eva juhoti saÏ
03290231 dviÍataÏ para-kÀye mÀÎ mÀnino bhinna-darÌinaÏ
03290232 bhÂteÍu baddha-vairasya na manaÏ ÌÀntim_Ãcchati
03290241 aham_uccÀvacair_dravyaiÏ kriyayotpannayÀnaghe
03290242 naiva tuÍye 'rcito 'rcÀyÀÎ bhÂta-grÀmÀvamÀninaÏ
03290251 arcÀdÀv_arcayet_tÀvad_ÁÌvaraÎ mÀÎ sva-karma-kÃt
03290252 yÀvan_na veda sva-hÃdi sarva-bhÂteÍv_avasthitam
03290261 ÀtmanaÌ_ca parasyÀpi yaÏ karoty_antarodaram
03290262 tasya bhinna-dÃÌo mÃtyur_vidadhe bhayam_ulbaÉam
03290271 atha mÀÎ sarva-bhÂteÍu bhÂtÀtmÀnaÎ kÃtÀlayam
03290272 arhayed_dÀna-mÀnÀbhyÀÎ maitryÀbhinnena cakÍuÍÀ
03290281 jÁvÀÏ ÌreÍÊhÀ hy_ajÁvÀnÀÎ tataÏ prÀÉa-bhÃtaÏ Ìubhe
03290282 tataÏ sa-cittÀÏ pravarÀs_tataÌ_cendriya-vÃttayaÏ
03290291 tatrÀpi sparÌa-vedibhyaÏ pravarÀ rasa-vedinaÏ
03290292 tebhyo gandha-vidaÏ ÌreÍÊhÀs_tataÏ Ìabda-vido varÀÏ
03290301 rÂpa-bheda-vidas_tatra tataÌ_cobhayato-dataÏ
03290302 teÍÀÎ bahu-padÀÏ ÌreÍÊhÀÌ_catuÍ-pÀdas_tato dvi-pÀt
03290311 tato varÉÀÌ_ca catvÀras_teÍÀÎ brÀhmaÉa uttamaÏ
03290312 brÀhmaÉeÍv_api veda-jÈo hy_artha-jÈo 'bhyadhikas_tataÏ
03290321 artha-jÈÀt_saÎÌaya-cchettÀ tataÏ ÌreyÀn_sva-karma-kÃt
03290322 mukta-saÇgas_tato bhÂyÀn_adogdhÀ dharmam_ÀtmanaÏ
03290331 tasmÀn_mayy_arpitÀÌeÍa-kriyÀrthÀtmÀ nirantaraÏ
03290332 mayy_arpitÀtmanaÏ puÎso mayi sannyasta-karmaÉaÏ
03290333 na paÌyÀmi paraÎ bhÂtam_akartuÏ sama-darÌanÀt
03290341 manasaitÀni bhÂtÀni praÉamed_bahu-mÀnayan
03290342 ÁÌvaro jÁva-kalayÀ praviÍÊo bhagavÀn_iti
03290351 bhakti-yogaÌ_ca yogaÌ_ca mayÀ mÀnavy_udÁritaÏ
03290352 yayor_ekatareÉaiva puruÍaÏ puruÍaÎ vrajet
03290361 etad_bhagavato rÂpaÎ brahmaÉaÏ paramÀtmanaÏ
03290362 paraÎ pradhÀnaÎ puruÍaÎ daivaÎ karma-viceÍÊitam
03290371 rÂpa-bhedÀspadaÎ divyaÎ kÀla ity_abhidhÁyate
03290372 bhÂtÀnÀÎ mahad-ÀdÁnÀÎ yato bhinna-dÃÌÀÎ bhayam
03290381 yo 'ntaÏ praviÌya bhÂtÀni bhÂtair_atty_akhilÀÌrayaÏ
03290382 sa viÍÉv-Àkhyo 'dhiyajÈo 'sau kÀlaÏ kalayatÀÎ prabhuÏ
03290391 na cÀsya kaÌcid_dayito na dveÍyo na ca bÀndhavaÏ
03290392 ÀviÌaty_apramatto 'sau pramattaÎ janam_anta-kÃt
03290401 yad-bhayÀd_vÀti vÀto 'yaÎ sÂryas_tapati yad-bhayÀt
03290402 yad-bhayÀd_varÍate devo bha-gaÉo bhÀti yad-bhayÀt
03290411 yad_vanaspatayo bhÁtÀ latÀÌ_cauÍadhibhiÏ saha
03290412 sve sve kÀle 'bhigÃhÉanti puÍpÀÉi ca phalÀni ca
03290421 sravanti sarito bhÁtÀ notsarpaty_udadhir_yataÏ
03290422 agnir_indhe sa-giribhir_bhÂr_na majjati yad-bhayÀt
03290431 nabho dadÀti ÌvasatÀÎ padaÎ yan-niyamÀd_adaÏ
03290432 lokaÎ sva-dehaÎ tanute mahÀn_saptabhir_ÀvÃtam
03290441 guÉÀbhimÀnino devÀÏ sargÀdiÍv_asya yad-bhayÀt
03290442 vartante 'nuyugaÎ yeÍÀÎ vaÌa etac_carÀcaram
03290451 so 'nanto 'nta-karaÏ kÀlo 'nÀdir_Àdi-kÃd_avyayaÏ
03290452 janaÎ janena janayan_mÀrayan_mÃtyunÀntakam
03300010 kapila uvÀca
03300011 tasyaitasya jano nÂnaÎ nÀyaÎ vedoru-vikramam
03300012 kÀlyamÀno 'pi balino vÀyor_iva ghanÀvaliÏ
03300021 yaÎ yam_artham_upÀdatte duÏkhena sukha-hetave
03300022 taÎ taÎ dhunoti bhagavÀn_pumÀn_chocati yat-kÃte
03300031 yad_adhruvasya dehasya sÀnubandhasya durmatiÏ
03300032 dhruvÀÉi manyate mohÀd_gÃha-kÍetra-vasÂni ca
03300041 jantur_vai bhava etasmin_yÀÎ yÀÎ yonim_anuvrajet
03300042 tasyÀÎ tasyÀÎ sa labhate nirvÃtiÎ na virajyate
03300051 naraka-stho 'pi dehaÎ vai na pumÀÎs_tyaktum_icchati
03300052 nÀrakyÀÎ nirvÃtau satyÀÎ deva-mÀyÀ-vimohitaÏ
03300061 Àtma-jÀyÀ-sutÀgÀra-paÌu-draviÉa-bandhuÍu
03300062 nirÂËha-mÂla-hÃdaya ÀtmÀnaÎ bahu manyate
03300071 sandahyamÀna-sarvÀÇga eÍÀm_udvahanÀdhinÀ
03300072 karoty_avirataÎ mÂËho duritÀni durÀÌayaÏ
03300081 ÀkÍiptÀtmendriyaÏ strÁÉÀm_asatÁnÀÎ ca mÀyayÀ
03300082 raho racitayÀlÀpaiÏ ÌiÌÂnÀÎ kala-bhÀÍiÉÀm
03300091 gÃheÍu kÂÊa-dharmeÍu duÏkha-tantreÍv_atandritaÏ
03300092 kurvan_duÏkha-pratÁkÀraÎ sukhavan_manyate gÃhÁ
03300101 arthair_ÀpÀditair_gurvyÀ hiÎsayetas-tataÌ_ca tÀn
03300102 puÍÉÀti yeÍÀÎ poÍeÉa ÌeÍa-bhug_yÀty_adhaÏ svayam
03300111 vÀrtÀyÀÎ lupyamÀnÀyÀm_ÀrabdhÀyÀÎ punaÏ punaÏ
03300112 lobhÀbhibhÂto niÏsattvaÏ parÀrthe kurute spÃhÀm
03300121 kuÊumba-bharaÉÀkalpo manda-bhÀgyo vÃthodyamaÏ
03300122 ÌriyÀ vihÁnaÏ kÃpaÉo dhyÀyan_chvasiti mÂËha-dhÁÏ
03300131 evaÎ sva-bharaÉÀkalpaÎ tat-kalatrÀdayas_tathÀ
03300132 nÀdriyante yathÀ pÂrvaÎ kÁnÀÌÀ iva go-jaram
03300141 tatrÀpy_ajÀta-nirvedo bhriyamÀÉaÏ svayam_bhÃtaiÏ
03300142 jarayopÀtta-vairÂpyo maraÉÀbhimukho gÃhe
03300151 Àste 'vamatyopanyastaÎ gÃha-pÀla ivÀharan
03300152 ÀmayÀvy_apradÁptÀgnir_alpÀhÀro 'lpa-ceÍÊitaÏ
03300161 vÀyunotkramatottÀraÏ kapha-saÎruddha-nÀËikaÏ
03300162 kÀsa-ÌvÀsa-kÃtÀyÀsaÏ kaÉÊhe ghura-ghurÀyate
03300171 ÌayÀnaÏ pariÌocadbhiÏ parivÁtaÏ sva-bandhubhiÏ
03300172 vÀcyamÀno 'pi na brÂte kÀla-pÀÌa-vaÌaÎ gataÏ
03300181 evaÎ kuÊumba-bharaÉe vyÀpÃtÀtmÀjitendriyaÏ
03300182 mriyate rudatÀÎ svÀnÀm_uru-vedanayÀsta-dhÁÏ
03300191 yama-dÂtau tadÀ prÀptau bhÁmau sarabhasekÍaÉau
03300192 sa dÃÍÊvÀ trasta-hÃdayaÏ ÌakÃn-mÂtraÎ vimuÈcati
03300201 yÀtanÀ-deha ÀvÃtya pÀÌair_baddhvÀ gale balÀt
03300202 nayato dÁrgham_adhvÀnaÎ daÉËyaÎ rÀja-bhaÊÀ yathÀ
03300211 tayor_nirbhinna-hÃdayas_tarjanair_jÀta-vepathuÏ
03300212 pathi Ìvabhir_bhakÍyamÀÉa Àrto 'ghaÎ svam_anusmaran
03300221 kÍut-tÃÊ-parÁto 'rka-davÀnalÀnilaiÏ santapyamÀnaÏ pathi tapta-vÀluke
03300222 kÃcchreÉa pÃÍÊhe kaÌayÀ ca tÀËitaÌ_calaty_aÌakto 'pi nirÀÌramodake
03300231 tatra tatra patan_chrÀnto mÂrcchitaÏ punar_utthitaÏ
03300232 pathÀ pÀpÁyasÀ nÁtas_tarasÀ yama-sÀdanam
03300241 yojanÀnÀÎ sahasrÀÉi navatiÎ nava cÀdhvanaÏ
03300242 tribhir_muhÂrtair_dvÀbhyÀÎ vÀ nÁtaÏ prÀpnoti yÀtanÀÏ
03300251 ÀdÁpanaÎ sva-gÀtrÀÉÀÎ veÍÊayitvolmukÀdibhiÏ
03300252 Àtma-mÀÎsÀdanaÎ kvÀpi sva-kÃttaÎ parato 'pi vÀ
03300261 jÁvataÌ_cÀntrÀbhyuddhÀraÏ Ìva-gÃdhrair_yama-sÀdane
03300262 sarpa-vÃÌcika-daÎÌÀdyair_daÌadbhiÌ_cÀtma-vaiÌasam
03300271 kÃntanaÎ cÀvayavaÌo gajÀdibhyo bhidÀpanam
03300272 pÀtanaÎ giri-ÌÃÇgebhyo rodhanaÎ cÀmbu-gartayoÏ
03300281 yÀs_tÀmisrÀndha-tÀmisrÀ rauravÀdyÀÌ_ca yÀtanÀÏ
03300282 bhuÇkte naro vÀ nÀrÁ vÀ mithaÏ saÇgena nirmitÀÏ
03300291 atraiva narakaÏ svarga iti mÀtaÏ pracakÍate
03300292 yÀ yÀtanÀ vai nÀrakyas_tÀ ihÀpy_upalakÍitÀÏ
03300301 evaÎ kuÊumbaÎ bibhrÀÉa udaram_bhara eva vÀ
03300302 visÃjyehobhayaÎ pretya bhuÇkte tat-phalam_ÁdÃÌam
03300311 ekaÏ prapadyate dhvÀntaÎ hitvedaÎ sva-kalevaram
03300312 kuÌaletara-pÀtheyo bhÂta-droheÉa yad_bhÃtam
03300321 daivenÀsÀditaÎ tasya ÌamalaÎ niraye pumÀn
03300322 bhuÇkte kuÊumba-poÍasya hÃta-vitta ivÀturaÏ
03300331 kevalena hy_adharmeÉa kuÊumba-bharaÉotsukaÏ
03300332 yÀti jÁvo 'ndha-tÀmisraÎ caramaÎ tamasaÏ padam
03300341 adhastÀn_nara-lokasya yÀvatÁr_yÀtanÀdayaÏ
03300342 kramaÌaÏ samanukramya punar_atrÀvrajec_chuciÏ
03300010 ÌrÁ-bhagavÀn_uvÀca
03310011 karmaÉÀ daiva-netreÉa jantur_dehopapattaye
03310012 striyÀÏ praviÍÊa udaraÎ puÎso retaÏ-kaÉÀÌrayaÏ
03310021 kalalaÎ tv_eka-rÀtreÉa paÈca-rÀtreÉa budbudam
03310022 daÌÀhena tu karkandhÂÏ peÌy_aÉËaÎ vÀ tataÏ param
03310031 mÀsena tu Ìiro dvÀbhyÀÎ bÀhv-aÇghry-Àdy-aÇga-vigrahaÏ
03310032 nakha-lomÀsthi-carmÀÉi liÇga-cchidrodbhavas_tribhiÏ
03310041 caturbhir_dhÀtavaÏ sapta paÈcabhiÏ kÍut-tÃË-udbhavaÏ
03310042 ÍaËbhir_jarÀyuÉÀ vÁtaÏ kukÍau bhrÀmyati dakÍiÉe
03310051 mÀtur_jagdhÀnna-pÀnÀdyair_edhad-dhÀtur_asammate
03310052 Ìete viÉ-mÂtrayor_garte sa jantur_jantu-sambhave
03310061 kÃmibhiÏ kÍata-sarvÀÇgaÏ saukumÀryÀt_pratikÍaÉam
03310062 mÂrcchÀm_Àpnoty_uru-kleÌas_tatratyaiÏ kÍudhitair_muhuÏ
03310071 kaÊu-tÁkÍÉoÍÉa-lavaÉa-rÂkÍÀmlÀdibhir_ulbaÉaiÏ
03310072 mÀtÃ-bhuktair_upaspÃÍÊaÏ sarvÀÇgotthita-vedanaÏ
03310081 ulbena saÎvÃtas_tasminn_antraiÌ_ca bahir_ÀvÃtaÏ
03310082 Àste kÃtvÀ ÌiraÏ kukÍau bhugna-pÃÍÊha-ÌirodharaÏ
03310091 akalpaÏ svÀÇga-ceÍÊÀyÀÎ Ìakunta iva paÈjare
03310092 tatra labdha-smÃtir_daivÀt_karma janma-Ìatodbhavam
03310093 smaran_dÁrgham_anucchvÀsaÎ Ìarma kiÎ nÀma vindate
03310101 Àrabhya saptamÀn_mÀsÀl_labdha-bodho 'pi vepitaÏ
03310102 naikatrÀste sÂti-vÀtair_viÍÊhÀ-bhÂr_iva sodaraÏ
03310111 nÀthamÀna ÃÍir_bhÁtaÏ sapta-vadhriÏ kÃtÀÈjaliÏ
03310112 stuvÁta taÎ viklavayÀ vÀcÀ yenodare 'rpitaÏ
03310120 jantur_uvÀca
03310121 tasyopasannam_avituÎ jagad_icchayÀtta03310122 nÀnÀ-tanor_bhuvi calac-caraÉÀravindam
03310123 so 'haÎ vrajÀmi ÌaraÉaÎ hy_akuto-bhayaÎ me
03310124 yenedÃÌÁ gatir_adarÌy_asato 'nurÂpÀ
03310131 yas_tv_atra baddha iva karmabhir_ÀvÃtÀtmÀ
03310132 bhÂtendriyÀÌayamayÁm_avalambya mÀyÀm
03310133 Àste viÌuddham_avikÀram_akhaÉËa-bodham
03310134 ÀtapyamÀna-hÃdaye 'vasitaÎ namÀmi
03310141 yaÏ paÈca-bhÂta-racite rahitaÏ ÌarÁre
03310142 cchanno 'yathendriya-guÉÀrtha-cid-Àtmako 'ham
03310143 tenÀvikuÉÊha-mahimÀnam_ÃÍiÎ tam_enaÎ
03310144 vande paraÎ prakÃti-pÂruÍayoÏ pumÀÎsam
03310151 yan-mÀyayoru-guÉa-karma-nibandhane 'smin
03310152 sÀÎsÀrike pathi caraÎs_tad-abhiÌrameÉa
03310153 naÍÊa-smÃtiÏ punar_ayaÎ pravÃÉÁta lokaÎ
03310154 yuktyÀ kayÀ mahad-anugraham_antareÉa
03310161 jÈÀnaÎ yad_etad_adadhÀt_katamaÏ sa devas
03310162 trai-kÀlikaÎ sthira-careÍv_anuvartitÀÎÌaÏ
03310163 taÎ jÁva-karma-padavÁm_anuvartamÀnÀs
03310164 tÀpa-trayopaÌamanÀya vayaÎ bhajema
03310171 dehy_anya-deha-vivare jaÊharÀgninÀsÃg03310172 viÉ-mÂtra-kÂpa-patito bhÃÌa-tapta-dehaÏ
03310173 icchann_ito vivasituÎ gaÉayan_sva-mÀsÀn
03310174 nirvÀsyate kÃpaÉa-dhÁr_bhagavan_kadÀ nu
03310181 yenedÃÌÁÎ gatim_asau daÌa-mÀsya ÁÌa
03310182 saÇgrÀhitaÏ puru-dayena bhavÀdÃÌena
03310183 svenaiva tuÍyatu kÃtena sa dÁna-nÀthaÏ
03310184 ko nÀma tat-prati vinÀÈjalim_asya kuryÀt
03310191 paÌyaty_ayaÎ dhiÍaÉayÀ nanu sapta-vadhriÏ
03310192 ÌÀrÁrake dama-ÌarÁry_aparaÏ sva-dehe
03310193 yat-sÃÍÊayÀsaÎ tam_ahaÎ puruÍaÎ purÀÉaÎ
03310194 paÌye bahir_hÃdi ca caityam_iva pratÁtam
03310201 so 'haÎ vasann_api vibho bahu-duÏkha-vÀsaÎ
03310202 garbhÀn_na nirjigamiÍe bahir_andha-kÂpe
03310203 yatropayÀtam_upasarpati deva-mÀyÀ
03310204 mithyÀ matir_yad-anu saÎsÃti-cakram_etat
03310211 tasmÀd_ahaÎ vigata-viklava uddhariÍya
03310212 ÀtmÀnam_ÀÌu tamasaÏ suhÃdÀtmanaiva
03310213 bhÂyo yathÀ vyasanam_etad_aneka-randhraÎ
03310214 mÀ me bhaviÍyad_upasÀdita-viÍÉu-pÀdaÏ
03320220 kapila uvÀca
03320221 evaÎ kÃta-matir_garbhe daÌa-mÀsyaÏ stuvann_ÃÍiÏ
03320222 sadyaÏ kÍipaty_avÀcÁnaÎ prasÂtyai sÂti-mÀrutaÏ
03320231 tenÀvasÃÍÊaÏ sahasÀ kÃtvÀvÀk_Ìira ÀturaÏ
03320232 viniÍkrÀmati kÃcchreÉa nirucchvÀso hata-smÃtiÏ
03320241 patito bhuvy_asÃÇ-miÌraÏ viÍÊhÀ-bhÂr_iva ceÍÊate
03320242 rorÂyati gate jÈÀne viparÁtÀÎ gatiÎ gataÏ
03320251 para-cchandaÎ na viduÍÀ puÍyamÀÉo janena saÏ
03320252 anabhipretam_ÀpannaÏ pratyÀkhyÀtum_anÁÌvaraÏ
03320261 ÌÀyito 'Ìuci-paryaÇke jantuÏ svedaja-dÂÍite
03320262 neÌaÏ kaÉËÂyane 'ÇgÀnÀm_ÀsanotthÀna-ceÍÊane
03320271 tudanty_Àma-tvacaÎ daÎÌÀ maÌakÀ matkuÉÀdayaÏ
03320272 rudantaÎ vigata-jÈÀnaÎ kÃmayaÏ kÃmikaÎ yathÀ
03320281 ity_evaÎ ÌaiÌavaÎ bhuktvÀ duÏkhaÎ paugaÉËam_eva ca
03320282 alabdhÀbhÁpsito 'jÈÀnÀd_iddha-manyuÏ ÌucÀrpitaÏ
03320291 saha dehena mÀnena vardhamÀnena manyunÀ
03320292 karoti vigrahaÎ kÀmÁ kÀmiÍv_antÀya cÀtmanaÏ
03320301 bhÂtaiÏ paÈcabhir_Àrabdhe dehe dehy_abudho 'sakÃt
03320302 ahaÎ mamety_asad-grÀhaÏ karoti kumatir_matim
03320311 tad-arthaÎ kurute karma yad-baddho yÀti saÎsÃtim
03320312 yo 'nuyÀti dadat_kleÌam_avidyÀ-karma-bandhanaÏ
03320321 yady_asadbhiÏ pathi punaÏ ÌiÌnodara-kÃtodyamaiÏ
03320322 Àsthito ramate jantus_tamo viÌati pÂrvavat
03320331 satyaÎ ÌaucaÎ dayÀ maunaÎ buddhiÏ ÌrÁr_hrÁr_yaÌaÏ kÍamÀ
03320332 Ìamo damo bhagaÌ_ceti yat-saÇgÀd_yÀti saÇkÍayam
03320341 teÍv_aÌÀnteÍu mÂËheÍu khaÉËitÀtmasv_asÀdhuÍu
03320342 saÇgaÎ na kuryÀc_chocyeÍu yoÍit-krÁËÀ-mÃgeÍu ca
03320351 na tathÀsya bhaven_moho bandhaÌ_cÀnya-prasaÇgataÏ
03320352 yoÍit-saÇgÀd_yathÀ puÎso yathÀ tat-saÇgi-saÇgataÏ
03320361 prajÀpatiÏ svÀÎ duhitaraÎ dÃÍÊvÀ tad-rÂpa-dharÍitaÏ
03320362 rohid-bhÂtÀÎ so 'nvadhÀvad_ÃkÍa-rÂpÁ hata-trapaÏ
03320371 tat-sÃÍÊa-sÃÍÊa-sÃÍÊeÍu ko nv_akhaÉËita-dhÁÏ pumÀn
03320372 ÃÍiÎ nÀrÀyaÉam_Ãte yoÍin-mayyeha mÀyayÀ
03320381 balaÎ me paÌya mÀyÀyÀÏ strÁ-mayyÀ jayino diÌÀm
03320382 yÀ karoti padÀkrÀntÀn_bhrÂvi-jÃmbheÉa kevalam
03320391 saÇgaÎ na kuryÀt_pramadÀsu jÀtu yogasya pÀraÎ param_ÀrurukÍuÏ
03320392 mat-sevayÀ pratilabdhÀtma-lÀbho vadanti yÀ niraya-dvÀram_asya
03320401 yopayÀti Ìanair_mÀyÀ yoÍid_deva-vinirmitÀ
03320402 tÀm_ÁkÍetÀtmano mÃtyuÎ tÃÉaiÏ kÂpam_ivÀvÃtam
03320411 yÀÎ manyate patiÎ mohÀn_man-mÀyÀm_ÃÍabhÀyatÁm
03320412 strÁtvaÎ strÁ-saÇgataÏ prÀpto vittÀpatya-gÃha-pradam
03320421 tÀm_Àtmano vijÀnÁyÀt_paty-apatya-gÃhÀtmakam
03320422 daivopasÀditaÎ mÃtyuÎ mÃgayor_gÀyanaÎ yathÀ
03320431 dehena jÁva-bhÂtena lokÀl_lokam_anuvrajan
03320432 bhuÈjÀna eva karmÀÉi karoty_avirataÎ pumÀn
03320441 jÁvo hy_asyÀnugo deho bhÂtendriya-mano-mayaÏ
03320442 tan-nirodho 'sya maraÉam_ÀvirbhÀvas_tu sambhavaÏ
03320451 dravyopalabdhi-sthÀnasya dravyekÍÀyogyatÀ yadÀ
03320452 tat_paÈcatvam_ahaÎ-mÀnÀd_utpattir_dravya-darÌanam
03320461 yathÀkÍÉor_dravyÀvayava-darÌanÀyogyatÀ yadÀ
03320462 tadaiva cakÍuÍo draÍÊur_draÍÊÃtvÀyogyatÀnayoÏ
03320471 tasmÀn_na kÀryaÏ santrÀso na kÀrpaÉyaÎ na sambhramaÏ
03320472 buddhvÀ jÁva-gatiÎ dhÁro mukta-saÇgaÌ_cared_iha
03320481 samyag-darÌanayÀ buddhyÀ yoga-vairÀgya-yuktayÀ
03320482 mÀyÀ-viracite loke caren_nyasya kalevaram
03320010 kapila uvÀca
03320011 atha yo gÃha-medhÁyÀn_dharmÀn_evÀvasan_gÃhe
03320012 kÀmam_arthaÎ ca dharmÀn_svÀn_dogdhi bhÂyaÏ piparti tÀn
03320021 sa cÀpi bhagavad-dharmÀt_kÀma-mÂËhaÏ parÀÇ-mukhaÏ
03320022 yajate kratubhir_devÀn_pit-ÎÌ_ca ÌraddhayÀnvitaÏ
03320031 tac-chraddhayÀkrÀnta-matiÏ pitÃ-deva-vrataÏ pumÀn
03320032 gatvÀ cÀndramasaÎ lokaÎ soma-pÀÏ punar_eÍyati
03320041 yadÀ cÀhÁndra-ÌayyÀyÀÎ Ìete 'nantÀsano hariÏ
03320042 tadÀ lokÀ layaÎ yÀnti ta ete gÃha-medhinÀm
03320051 ye sva-dharmÀn_na duhyanti dhÁrÀÏ kÀmÀrtha-hetave
03320052 niÏsaÇgÀ nyasta-karmÀÉaÏ praÌÀntÀÏ Ìuddha-cetasaÏ
03320061 nivÃtti-dharma-niratÀ nirmamÀ nirahaÇkÃtÀÏ
03320062 sva-dharmÀptena sattvena pariÌuddhena cetasÀ
03320071 sÂrya-dvÀreÉa te yÀnti puruÍaÎ viÌvato-mukham
03320072 parÀvareÌaÎ prakÃtim_asyotpatty-anta-bhÀvanam
03320081 dvi-parÀrdhÀvasÀne yaÏ pralayo brahmaÉas_tu te
03320082 tÀvad_adhyÀsate lokaÎ parasya para-cintakÀÏ
03320091 kÍmÀmbho-'nalÀnila-viyan-mana-indriyÀrtha03320092 bhÂtÀdibhiÏ parivÃtaÎ pratisaÈjihÁrÍuÏ
03320093 avyÀkÃtaÎ viÌati yarhi guÉa-trayÀtmÀkÀlaÎ
03320094 parÀkhyam_anubhÂya paraÏ svayambhÂÏ
03320101 evaÎ paretya bhagavantam_anupraviÍÊÀye
03320102 yogino jita-marun-manaso virÀgÀÏ
03320103 tenaiva sÀkam_amÃtaÎ puruÍaÎ purÀÉaÎ
03320104 brahma pradhÀnam_upayÀnty_agatÀbhimÀnÀÏ
03320111 atha taÎ sarva-bhÂtÀnÀÎ hÃt-padmeÍu kÃtÀlayam
03320112 ÌrutÀnubhÀvaÎ ÌaraÉaÎ vraja bhÀvena bhÀmini
03320121 ÀdyaÏ sthira-carÀÉÀÎ yo veda-garbhaÏ saharÍibhiÏ
03320122 yogeÌvaraiÏ kumÀrÀdyaiÏ siddhair_yoga-pravartakaiÏ
03320131 bheda-dÃÍÊyÀbhimÀnena niÏsaÇgenÀpi karmaÉÀ
03320132 kartÃtvÀt_saguÉaÎ brahma puruÍaÎ puruÍarÍabham
03320141 sa saÎsÃtya punaÏ kÀle kÀleneÌvara-mÂrtinÀ
03320142 jÀte guÉa-vyatikare yathÀ-pÂrvaÎ prajÀyate
03320151 aiÌvaryaÎ pÀrameÍÊhyaÎ ca te 'pi dharma-vinirmitam
03320152 niÍevya punar_ÀyÀnti guÉa-vyatikare sati
03320161 ye tv_ihÀsakta-manasaÏ karmasu ÌraddhayÀnvitÀÏ
03320162 kurvanty_apratiÍiddhÀni nityÀny_api ca kÃtsnaÌaÏ
03320171 rajasÀ kuÉÊha-manasaÏ kÀmÀtmÀno 'jitendriyÀÏ
03320172 pit-n_yajanty_anudinaÎ gÃheÍv_abhiratÀÌayÀÏ
03320181 trai-vargikÀs_te puruÍÀ vimukhÀ hari-medhasaÏ
03320182 kathÀyÀÎ kathanÁyoru-vikramasya madhudviÍaÏ
03320191 nÂnaÎ daivena vihatÀ ye cÀcyuta-kathÀ-sudhÀm
03320192 hitvÀ ÌÃÉvanty_asad-gÀthÀÏ purÁÍam_iva viË-bhujaÏ
03320201 dakÍiÉena pathÀryamÉaÏ pitÃ-lokaÎ vrajanti te
03320202 prajÀm_anu prajÀyante ÌmaÌÀnÀnta-kriyÀ-kÃtaÏ
03320211 tatas_te kÍÁÉa-sukÃtÀÏ punar_lokam_imaÎ sati
03320211 patanti vivaÌÀ devaiÏ sadyo vibhraÎÌitodayÀÏ
03320221 tasmÀt_tvaÎ sarva-bhÀvena bhajasva parameÍÊhinam
03320222 tad-guÉÀÌrayayÀ bhaktyÀ bhajanÁya-padÀmbujam
03320231 vÀsudeve bhagavati bhakti-yogaÏ prayojitaÏ
03320232 janayaty_ÀÌu vairÀgyaÎ jÈÀnaÎ yad_brahma-darÌanam
03320241 yadÀsya cittam_artheÍu sameÍv_indriya-vÃttibhiÏ
03320242 na vigÃhÉÀti vaiÍamyaÎ priyam_apriyam_ity_uta
03320251 sa tadaivÀtmanÀtmÀnaÎ niÏsaÇgaÎ sama-darÌanam
03320252 heyopÀdeya-rahitam_ÀrÂËhaÎ padam_ÁkÍate
03320261 jÈÀna-mÀtraÎ paraÎ brahma paramÀtmeÌvaraÏ pumÀn
03320262 dÃÌy-ÀdibhiÏ pÃthag_bhÀvair_bhagavÀn_eka Áyate
03320271 etÀvÀn_eva yogena samagreÉeha yoginaÏ
03320272 yujyate 'bhimato hy_artho yad_asaÇgas_tu kÃtsnaÌaÏ
03320281 jÈÀnam_ekaÎ parÀcÁnair_indriyair_brahma nirguÉam
03320282 avabhÀty_artha-rÂpeÉa bhrÀntyÀ ÌabdÀdi-dharmiÉÀ
03320291 yathÀ mahÀn_ahaÎ-rÂpas_tri-vÃt_paÈca-vidhaÏ svarÀÊ
03320292 ekÀdaÌa-vidhas_tasya vapur_aÉËaÎ jagad_yataÏ
03320301 etad_vai ÌraddhayÀ bhaktyÀ yogÀbhyÀsena nityaÌaÏ
03320302 samÀhitÀtmÀ niÏsaÇgo viraktyÀ paripaÌyati
03320311 ity_etat_kathitaÎ gurvi jÈÀnaÎ tad_brahma-darÌanam
03320312 yenÀnubuddhyate tattvaÎ prakÃteÏ puruÍasya ca
03320321 jÈÀna-yogaÌ_ca man-niÍÊho nairguÉyo bhakti-lakÍaÉaÏ
03320322 dvayor_apy_eka evÀrtho bhagavac-chabda-lakÍaÉaÏ
03320331 yathendriyaiÏ pÃthag-dvÀrair_artho bahu-guÉÀÌrayaÏ
03320332 eko nÀneyate tadvad_bhagavÀn_ÌÀstra-vartmabhiÏ
03320341 kriyayÀ kratubhir_dÀnais_tapaÏ-svÀdhyÀya-marÌanaiÏ
03320342 Àtmendriya-jayenÀpi sannyÀsena ca karmaÉÀm
03320351 yogena vividhÀÇgena bhakti-yogena caiva hi
03320352 dharmeÉobhaya-cihnena yaÏ pravÃtti-nivÃttimÀn
03320361 Àtma-tattvÀvabodhena vairÀgyeÉa dÃËhena ca
03320362 Áyate bhagavÀn_ebhiÏ saguÉo nirguÉaÏ sva-dÃk
03320371 prÀvocaÎ bhakti-yogasya svarÂpaÎ te catur-vidham
03320372 kÀlasya cÀvyakta-gater_yo 'ntardhÀvati jantuÍu
03320381 jÁvasya saÎsÃtÁr_bahvÁr_avidyÀ-karma-nirmitÀÏ
03320382 yÀsv_aÇga praviÌann_ÀtmÀ na veda gatim_ÀtmanaÏ
03320391 naitat_khalÀyopadiÌen_nÀvinÁtÀya karhicit
03320392 na stabdhÀya na bhinnÀya naiva dharma-dhvajÀya ca
03320401 na lolupÀyopadiÌen_na gÃhÀrÂËha-cetase
03320402 nÀbhaktÀya ca me jÀtu na mad-bhakta-dviÍÀm_api
03320411 ÌraddadhÀnÀya bhaktÀya vinÁtÀyÀnasÂyave
03320412 bhÂteÍu kÃta-maitrÀya ÌuÌrÂÍÀbhiratÀya ca
03320421 bahir-jÀta-virÀgÀya ÌÀnta-cittÀya dÁyatÀm
03320422 nirmatsarÀya Ìucaye yasyÀhaÎ preyasÀÎ priyaÏ
03320431 ya idaÎ ÌÃÉuyÀd_amba ÌraddhayÀ puruÍaÏ sakÃt
03320432 yo vÀbhidhatte mac-cittaÏ sa hy_eti padavÁÎ ca me
03330010 maitreya uvÀca
03330011 evaÎ niÌamya kapilasya vaco janitrÁsÀ kardamasya dayitÀ kila devahÂtiÏ
03330012 visrasta-moha-paÊalÀ tam_abhipraÉamyatuÍÊÀva tattva-viÍayÀÇkita-siddhi-bhÂmim
03330020 devahÂtir_uvÀca
03330021 athÀpy_ajo 'ntaÏ-salile ÌayÀnaÎ bhÂtendriyÀrthÀtma-mayaÎ vapus_te
03330022 guÉa-pravÀhaÎ sad-aÌeÍa-bÁjaÎ dadhyau svayaÎ yaj-jaÊharÀbja-jÀtaÏ
03330031 sa eva viÌvasya bhavÀn_vidhatte guÉa-pravÀheÉa vibhakta-vÁryaÏ
03330032 sargÀdy_anÁho 'vitathÀbhisandhir_ÀtmeÌvaro 'tarkya-sahasra-ÌaktiÏ
03330041 sa tvaÎ bhÃto me jaÊhareÉa nÀtha kathaÎ nu yasyodara etad_ÀsÁt
03330042 viÌvaÎ yugÀnte vaÊa-patra ekaÏ Ìete sma mÀyÀ-ÌiÌur_aÇghri-pÀnaÏ
03330051 tvaÎ deha-tantraÏ praÌamÀya pÀpmanÀÎ nideÌa-bhÀjÀÎ ca vibho vibhÂtaye
03330052 yathÀvatÀrÀs_tava sÂkarÀdayas_tathÀyam_apy_Àtma-pathopalabdhaye
03330061 yan-nÀmadheya-ÌravaÉÀnukÁrtanÀd_yat-prahvaÉÀd_yat-smaraÉÀd_api kvacit
03330062 ÌvÀdo 'pi sadyaÏ savanÀya kalpate kutaÏ punas_te bhagavan_nu darÌanÀt
03330071 aho bata Ìva-paco 'to garÁyÀn_yaj-jihvÀgre vartate nÀma tubhyam
03330072 tepus_tapas_te juhuvuÏ sasnur_ÀryÀ brahmÀnÂcur_nÀma gÃÉanti ye te
03330081 taÎ tvÀm_ahaÎ brahma paraÎ pumÀÎsaÎ pratyak-srotasy_Àtmani saÎvibhÀvyam
03330082 sva-tejasÀ dhvasta-guÉa-pravÀhaÎ vande viÍÉuÎ kapilaÎ veda-garbham
03330090 maitreya uvÀca
03330091 ÁËito bhagavÀn_evaÎ kapilÀkhyaÏ paraÏ pumÀn
03330092 vÀcÀviklavayety_Àha mÀtaraÎ mÀtÃ-vatsalaÏ
03330100 kapila uvÀca
03330101 mÀrgeÉÀnena mÀtas_te susevyenoditena me
03330102 Àsthitena parÀÎ kÀÍÊhÀm_acirÀd_avarotsyasi
03330111 Ìraddhatsvaitan_mataÎ mahyaÎ juÍÊaÎ yad_brahma-vÀdibhiÏ
03330112 yena mÀm_abhayaÎ yÀyÀ mÃtyum_Ãcchanty_atad-vidaÏ
03330120 maitreya uvÀca
03330121 iti pradarÌya bhagavÀn_satÁÎ tÀm_Àtmano gatim
03330122 sva-mÀtrÀ brahma-vÀdinyÀ kapilo 'numato yayau
03330131 sÀ cÀpi tanayoktena yogÀdeÌena yoga-yuk
03330132 tasminn_ÀÌrama ÀpÁËe sarasvatyÀÏ samÀhitÀ
03330141 abhÁkÍÉÀvagÀha-kapiÌÀn_jaÊilÀn_kuÊilÀlakÀn
03330142 ÀtmÀnaÎ cogra-tapasÀ bibhratÁ cÁriÉaÎ kÃÌam
03330151 prajÀpateÏ kardamasya tapo-yoga-vijÃmbhitam
03330152 sva-gÀrhasthyam_anaupamyaÎ prÀrthyaÎ vaimÀnikair_api
03330161 payaÏ-phena-nibhÀÏ ÌayyÀ dÀntÀ rukma-paricchadÀÏ
03330162 ÀsanÀni ca haimÀni susparÌÀstaraÉÀni ca
03330171 svaccha-sphaÊika-kuËyeÍu mahÀ-mÀrakateÍu ca
03330172 ratna-pradÁpÀ ÀbhÀnti lalanÀ ratna-saÎyutÀÏ
03330181 gÃhodyÀnaÎ kusumitai ramyaÎ bahv-amara-drumaiÏ
03330182 kÂjad-vihaÇga-mithunaÎ gÀyan-matta-madhuvratam
03330191 yatra praviÍÊam_ÀtmÀnaÎ vibudhÀnucarÀ jaguÏ
03330192 vÀpyÀm_utpala-gandhinyÀÎ kardamenopalÀlitam
03330201 hitvÀ tad_Ápsitatamam_apy_ÀkhaÉËala-yoÍitÀm
03330202 kiÈcic_cakÀra vadanaÎ putra-viÌleÍaÉÀturÀ
03330211 vanaÎ pravrajite patyÀv_apatya-virahÀturÀ
03330212 jÈÀta-tattvÀpy_abhÂn_naÍÊe vatse gaur_iva vatsalÀ
03330221 tam_eva dhyÀyatÁ devam_apatyaÎ kapilaÎ harim
03330222 babhÂvÀcirato vatsa niÏspÃhÀ tÀdÃÌe gÃhe
03330231 dhyÀyatÁ bhagavad-rÂpaÎ yad_Àha dhyÀna-gocaram
03330232 sutaÏ prasanna-vadanaÎ samasta-vyasta-cintayÀ
03330241 bhakti-pravÀha-yogena vairÀgyeÉa balÁyasÀ
03330242 yuktÀnuÍÊhÀna-jÀtena jÈÀnena brahma-hetunÀ
03330251 viÌuddhena tadÀtmÀnam_ÀtmanÀ viÌvato-mukham
03330252 svÀnubhÂtyÀ tirobhÂta-mÀyÀ-guÉa-viÌeÍaÉam
03330261 brahmaÉy_avasthita-matir_bhagavaty_Àtma-saÎÌraye
03330262 nivÃtta-jÁvÀpattitvÀt_kÍÁÉa-kleÌÀpta-nirvÃtiÏ
03330271 nityÀrÂËha-samÀdhitvÀt_parÀvÃtta-guÉa-bhramÀ
03330272 na sasmÀra tadÀtmÀnaÎ svapne dÃÍÊam_ivotthitaÏ
03330281 tad-dehaÏ parataÏ poÍo 'py_akÃÌaÌ_cÀdhy-asambhavÀt
03330282 babhau malair_avacchannaÏ sadhÂma iva pÀvakaÏ
03330291 svÀÇgaÎ tapo-yogamayaÎ mukta-keÌaÎ gatÀmbaram
03330292 daiva-guptaÎ na bubudhe vÀsudeva-praviÍÊa-dhÁÏ
03330301 evaÎ sÀ kapiloktena mÀrgeÉÀcirataÏ param
03330302 ÀtmÀnaÎ brahma-nirvÀÉaÎ bhagavantam_avÀpa ha
03330311 tad_vÁrÀsÁt_puÉyatamaÎ kÍetraÎ trailokya-viÌrutam
03330312 nÀmnÀ siddha-padaÎ yatra sÀ saÎsiddhim_upeyuÍÁ
03330321 tasyÀs_tad_yoga-vidhuta-mÀrtyaÎ martyam_abhÂt_sarit
03330322 srotasÀÎ pravarÀ saumya siddhidÀ siddha-sevitÀ
03330331 kapilo 'pi mahÀ-yogÁ bhagavÀn_pitur_ÀÌramÀt
03330332 mÀtaraÎ samanujÈÀpya prÀg-udÁcÁÎ diÌaÎ yayau
03330341 siddha-cÀraÉa-gandharvair_munibhiÌ_cÀpsaro-gaÉaiÏ
03330342 stÂyamÀnaÏ samudreÉa dattÀrhaÉa-niketanaÏ
03330351 Àste yogaÎ samÀsthÀya sÀÇkhyÀcÀryair_abhiÍÊutaÏ
03330352 trayÀÉÀm_api lokÀnÀm_upaÌÀntyai samÀhitaÏ
03330361 etan_nigaditaÎ tÀta yat_pÃÍÊo 'haÎ tavÀnagha
03330362 kapilasya ca saÎvÀdo devahÂtyÀÌ_ca pÀvanaÏ
03330371 ya idam_anuÌÃÉoti yo 'bhidhatte kapila-muner_matam_Àtma-yoga-guhyam
03330372 bhagavati kÃta-dhÁÏ suparÉa-ketÀv_upalabhate bhagavat-padÀravindam
04010010 maitreya uvÀca
04010011 manos_tu ÌatarÂpÀyÀÎ tisraÏ kanyÀÌ_ca jajÈire
04010012 ÀkÂtir_devahÂtiÌ_ca prasÂtir_iti viÌrutÀÏ
04010021 ÀkÂtiÎ rucaye prÀdÀd_api bhrÀtÃmatÁÎ nÃpaÏ
04010022 putrikÀ-dharmam_ÀÌritya ÌatarÂpÀnumoditaÏ
04010031 prajÀpatiÏ sa bhagavÀn_rucis_tasyÀm_ajÁjanat
04010032 mithunaÎ brahma-varcasvÁ parameÉa samÀdhinÀ
04010041 yas_tayoÏ puruÍaÏ sÀkÍÀd_viÍÉur_yajÈa-svarÂpa-dhÃk
04010042 yÀ strÁ sÀ dakÍiÉÀ bhÂter_aÎÌa-bhÂtÀnapÀyinÁ
04010051 Àninye sva-gÃhaÎ putryÀÏ putraÎ vitata-rociÍam
04010052 svÀyambhuvo mudÀ yukto rucir_jagrÀha dakÍiÉÀm
04010061 tÀÎ kÀmayÀnÀÎ bhagavÀn_uvÀha yajuÍÀÎ patiÏ
04010062 tuÍÊÀyÀÎ toÍam_Àpanno ' janayad_dvÀdaÌÀtmajÀn
04010071 toÍaÏ pratoÍaÏ santoÍo bhadraÏ ÌÀntir_iËaspatiÏ
04010072 idhmaÏ kavir_vibhuÏ svahnaÏ sudevo rocano dvi-ÍaÊ
04010081 tuÍitÀ nÀma te devÀ Àsan_svÀyambhuvÀntare
04010082 marÁci-miÌrÀ ÃÍayo yajÈaÏ sura-gaÉeÌvaraÏ
04010091 priyavratottÀnapÀdau manu-putrau mahaujasau
04010092 tat-putra-pautra-naptÅÉÀm_anuvÃttaÎ tad-antaram
04010101 devahÂtim_adÀt_tÀta kardamÀyÀtmajÀÎ manuÏ
04010102 tat-sambandhi Ìruta-prÀyaÎ bhavatÀ gadato mama
04010111 dakÍÀya brahma-putrÀya prasÂtiÎ bhagavÀn_manuÏ
04010112 prÀyacchad_yat-kÃtaÏ sargas_tri-lokyÀÎ vitato mahÀn
04010121 yÀÏ kardama-sutÀÏ proktÀ nava brahmarÍi-patnayaÏ
04010122 tÀsÀÎ prasÂti-prasavaÎ procyamÀnaÎ nibodha me
04010131 patnÁ marÁces_tu kalÀ suÍuve kardamÀtmajÀ
04010132 kaÌyapaÎ pÂrÉimÀnaÎ ca yayor_ÀpÂritaÎ jagat
04010141 pÂrÉimÀsÂta virajaÎ viÌvagaÎ ca parantapa
04010142 devakulyÀÎ hareÏ pÀda-ÌaucÀd_yÀbhÂt_sarid_divaÏ
04010151 atreÏ patny_anasÂyÀ trÁÈ_jajÈe suyaÌasaÏ sutÀn
04010152 dattaÎ durvÀsasaÎ somam_ÀtmeÌa-brahma-sambhavÀn
04010160 vidura uvÀca
04010161 atrer_gÃhe sura-ÌreÍÊhÀÏ sthity-utpatty-anta-hetavaÏ
04010162 kiÈcic_cikÁrÍavo jÀtÀ etad_ÀkhyÀhi me guro
04010170 maitreya uvÀca
04010171 brahmaÉÀ coditaÏ sÃÍÊÀv_atrir_brahma-vidÀÎ varaÏ
04010172 saha patnyÀ yayÀv_ÃkÍaÎ kulÀdriÎ tapasi sthitaÏ
04010181 tasmin_prasÂna-stabaka-palÀÌÀÌoka-kÀnane
04010182 vÀrbhiÏ sravadbhir_udghuÍÊe nirvindhyÀyÀÏ samantataÏ
04010191 prÀÉÀyÀmena saÎyamya mano varÍa-ÌataÎ muniÏ
04010192 atiÍÊhad_eka-pÀdena nirdvandvo 'nila-bhojanaÏ
04010201 ÌaraÉaÎ taÎ prapadye 'haÎ ya eva jagad-ÁÌvaraÏ
04010202 prajÀm_Àtma-samÀÎ mahyaÎ prayacchatv_iti cintayan
04010211 tapyamÀnaÎ tri-bhuvanaÎ prÀÉÀyÀmaidhasÀgninÀ
04010212 nirgatena muner_mÂrdhnaÏ samÁkÍya prabhavas_trayaÏ
04010221 apsaro-muni-gandharva-siddha-vidyÀdharoragaiÏ
04010222 vitÀyamÀna-yaÌasas_tad-ÀÌrama-padaÎ yayuÏ
04010231 tat-prÀdurbhÀva-saÎyoga-vidyotita-manÀ muniÏ
04010232 uttiÍÊhann_eka-pÀdena dadarÌa vibudharÍabhÀn
04010241 praÉamya daÉËavad_bhÂmÀv_upatasthe 'rhaÉÀÈjaliÏ
04010242 vÃÍa-haÎsa-suparÉa-sthÀn_svaiÏ svaiÌ_cihnaiÌ_ca cihnitÀn
04010251 kÃpÀvalokena hasad-vadanenopalambhitÀn
04010252 tad-rociÍÀ pratihate nimÁlya munir_akÍiÉÁ
04010261 cetas_tat-pravaÉaÎ yuÈjann_astÀvÁt_saÎhatÀÈjaliÏ
04010262 ÌlakÍÉayÀ sÂktayÀ vÀcÀ sarva-loka-garÁyasaÏ
04010270 atrir_uvÀca
04010271 viÌvodbhava-sthiti-layeÍu vibhajyamÀnair
04010272 mÀyÀ-guÉair_anuyugaÎ vigÃhÁta-dehÀÏ
04010273 te brahma-viÍÉu-giriÌÀÏ praÉato 'smy_ahaÎ vas
04010274 tebhyaÏ ka eva bhavatÀÎ ma ihopahÂtaÏ
04010281 eko mayeha bhagavÀn_vividha-pradhÀnaiÌ
04010282 cittÁ-kÃtaÏ prajananÀya kathaÎ nu yÂyam
04010283 atrÀgatÀs_tanu-bhÃtÀÎ manaso 'pi dÂrÀd
04010284 brÂta prasÁdata mahÀn_iha vismayo me
04010290 maitreya uvÀca
04010291 iti tasya vacaÏ ÌrutvÀ trayas_te vibudharÍabhÀÏ
04010292 pratyÀhuÏ ÌlakÍÉayÀ vÀcÀ prahasya tam_ÃÍiÎ prabho
04010300 devÀ ÂcuÏ
04010301 yathÀ kÃtas_te saÇkalpo bhÀvyaÎ tenaiva nÀnyathÀ
04010302 sat-saÇkalpasya te brahman_yad_vai dhyÀyati te vayam
04010311 athÀsmad-aÎÌa-bhÂtÀs_te ÀtmajÀ loka-viÌrutÀÏ
04010312 bhavitÀro 'Çga bhadraÎ te visrapsyanti ca te yaÌaÏ
04010321 evaÎ kÀma-varaÎ dattvÀ pratijagmuÏ sureÌvarÀÏ
04010322 sabhÀjitÀs_tayoÏ samyag_dampatyor_miÍatos_tataÏ
04010331 somo 'bhÂd_brahmaÉo 'ÎÌena datto viÍÉos_tu yogavit
04010332 durvÀsÀÏ ÌaÇkarasyÀÎÌo nibodhÀÇgirasaÏ prajÀÏ
04010341 ÌraddhÀ tv_aÇgirasaÏ patnÁ catasro 'sÂta kanyakÀÏ
04010342 sinÁvÀlÁ kuh rÀkÀ caturthy_anumatis_tathÀ
04010351 tat-putrÀv_aparÀv_ÀstÀÎ khyÀtau svÀrociÍe 'ntare
04010352 utathyo bhagavÀn_sÀkÍÀd_brahmiÍÊhaÌ_ca bÃhaspatiÏ
04010361 pulastyo 'janayat_patnyÀm_agastyaÎ ca havirbhuvi
04010362 so 'nya-janmani dahrÀgnir_viÌravÀÌ_ca mahÀ-tapÀÏ
04010371 tasya yakÍa-patir_devaÏ kuberas_tv_iËaviËÀ-sutaÏ
04010372 rÀvaÉaÏ kumbhakarÉaÌ_ca tathÀnyasyÀÎ vibhÁÍaÉaÏ
04010381 pulahasya gatir_bhÀryÀ trÁn_asÂta satÁ sutÀn
04010382 karmaÌreÍÊhaÎ varÁyÀÎsaÎ sahiÍÉuÎ ca mahÀ-mate
04010391 krator_api kriyÀ bhÀryÀ vÀlakhilyÀn_asÂyata
04010392 ÃÍÁn_ÍaÍÊi-sahasrÀÉi jvalato brahma-tejasÀ
04010401 ÂrjÀyÀÎ jajÈire putrÀ vasiÍÊhasya parantapa
04010402 citraketu-pradhÀnÀs_te sapta brahmarÍayo 'malÀÏ
04010411 citraketuÏ surociÌ_ca virajÀ mitra eva ca
04010412 ulbaÉo vasubhÃdyÀno dyumÀn_Ìakty-Àdayo 'pare
04010421 cittis_tv_atharvaÉaÏ patnÁ lebhe putraÎ dhÃta-vratam
04010422 dadhyaÈcam_aÌvaÌirasaÎ bhÃgor_vaÎÌaÎ nibodha me
04010431 bhÃguÏ khyÀtyÀÎ mahÀ-bhÀgaÏ patnyÀÎ putrÀn_ajÁjanat
04010432 dhÀtÀraÎ ca vidhÀtÀraÎ ÌriyaÎ ca bhagavat-parÀm
04010441 ÀyatiÎ niyatiÎ caiva sute merus_tayor_adÀt
04010442 tÀbhyÀÎ tayor_abhavatÀÎ mÃkaÉËaÏ prÀÉa eva ca
04010451 mÀrkaÉËeyo mÃkaÉËasya prÀÉÀd_vedaÌirÀ muniÏ
04010452 kaviÌ_ca bhÀrgavo yasya bhagavÀn_uÌanÀ sutaÏ
04010461 ta ete munayaÏ kÍattar_lokÀn_sargair_abhÀvayan
04010462 eÍa kardama-dauhitra-santÀnaÏ kathitas_tava
04010463 ÌÃÉvataÏ ÌraddadhÀnasya sadyaÏ pÀpa-haraÏ paraÏ
04010471 prasÂtiÎ mÀnavÁÎ dakÍa upayeme hy_ajÀtmajaÏ
04010472 tasyÀÎ sasarja duhitÅÏ ÍoËaÌÀmala-locanÀÏ
04010481 trayodaÌÀdÀd_dharmÀya tathaikÀm_agnaye vibhuÏ
04010482 pitÃbhya ekÀÎ yuktebhyo bhavÀyaikÀÎ bhava-cchide
04010491 ÌraddhÀ maitrÁ dayÀ ÌÀntis_tuÍÊiÏ puÍÊiÏ kriyonnatiÏ
04010492 buddhir_medhÀ titikÍÀ hrÁr_mÂrtir_dharmasya patnayaÏ
04010501 ÌraddhÀsÂta ÌubhaÎ maitrÁ prasÀdam_abhayaÎ dayÀ
04010502 ÌÀntiÏ sukhaÎ mudaÎ tuÍÊiÏ smayaÎ puÍÊir_asÂyata
04010511 yogaÎ kriyonnatir_darpam_arthaÎ buddhir_asÂyata
04010512 medhÀ smÃtiÎ titikÍÀ tu kÍemaÎ hrÁÏ praÌrayaÎ sutam
04010521 mÂrtiÏ sarva-guÉotpattir_nara-nÀrÀyaÉÀv_ÃÍÁ
04010531 yayor_janmany_ado viÌvam_abhyanandat_sunirvÃtam
04010532 manÀÎsi kakubho vÀtÀÏ praseduÏ sarito 'drayaÏ
04010541 divy_avÀdyanta tÂryÀÉi petuÏ kusuma-vÃÍÊayaÏ
04010542 munayas_tuÍÊuvus_tuÍÊÀ jagur_gandharva-kinnarÀÏ
04010551 nÃtyanti sma striyo devya ÀsÁt_parama-maÇgalam
04010552 devÀ brahmÀdayaÏ sarve upatasthur_abhiÍÊavaiÏ
04010560 devÀ ÂcuÏ
04010561 yo mÀyayÀ viracitaÎ nijayÀtmanÁdaÎ
04010562 khe rÂpa-bhedam_iva tat-praticakÍaÉÀya
04010563 etena dharma-sadane ÃÍi-mÂrtinÀdya
04010564 prÀduÌcakÀra puruÍÀya namaÏ parasmai
04010571 so 'yaÎ sthiti-vyatikaropaÌamÀya sÃÍÊÀn
04010572 sattvena naÏ sura-gaÉÀn_anumeya-tattvaÏ
04010573 dÃÌyÀd_adabhra-karuÉena vilokanena
04010574 yac_chrÁ-niketam_amalaÎ kÍipatÀravindam
04010581 evaÎ sura-gaÉais_tÀta bhagavantÀv_abhiÍÊutau
04010582 labdhÀvalokair_yayatur_arcitau gandhamÀdanam
04010591 tÀv_imau vai bhagavato harer_aÎÌÀv_ihÀgatau
04010592 bhÀra-vyayÀya ca bhuvaÏ kÃÍÉau yadu-kurÂdvahau
04010601 svÀhÀbhimÀninaÌ_cÀgner_ÀtmajÀÎs_trÁn_ajÁjanat
04010602 pÀvakaÎ pavamÀnaÎ ca ÌuciÎ ca huta-bhojanam
04010611 tebhyo 'gnayaÏ samabhavan_catvÀriÎÌac_ca paÈca ca
04010612 ta evaikonapaÈcÀÌat_sÀkaÎ pitÃ-pitÀmahaiÏ
04010621 vaitÀnike karmaÉi yan-nÀmabhir_brahma-vÀdibhiÏ
04010622 Àgneyya iÍÊayo yajÈe nirÂpyante 'gnayas_tu te
04010631 agniÍvÀttÀ barhiÍadaÏ saumyÀÏ pitara ÀjyapÀÏ
04010632 sÀgnayo 'nagnayas_teÍÀÎ patnÁ dÀkÍÀyaÉÁ svadhÀ
04010641 tebhyo dadhÀra kanye dve vayunÀÎ dhÀriÉÁÎ svadhÀ
04010642 ubhe te brahma-vÀdinyau jÈÀna-vijÈÀna-pÀrage
04010651 bhavasya patnÁ tu satÁ bhavaÎ devam_anuvratÀ
04010652 ÀtmanaÏ sadÃÌaÎ putraÎ na lebhe guÉa-ÌÁlataÏ
04010661 pitary_apratirÂpe sve bhavÀyÀnÀgase ruÍÀ
04010662 aprauËhaivÀtmanÀtmÀnam_ajahÀd_yoga-saÎyutÀ
04020010 vidura uvÀca
04020011 bhave ÌÁlavatÀÎ ÌreÍÊhe dakÍo duhitÃ-vatsalaÏ
04020012 vidveÍam_akarot_kasmÀd_anÀdÃtyÀtmajÀÎ satÁm
04020021 kas_taÎ carÀcara-guruÎ nirvairaÎ ÌÀnta-vigraham
04020022 ÀtmÀrÀmaÎ kathaÎ dveÍÊi jagato daivataÎ mahat
04020031 etad_ÀkhyÀhi me brahman_jÀmÀtuÏ ÌvaÌurasya ca
04020032 vidveÍas_tu yataÏ prÀÉÀÎs_tatyaje dustyajÀn_satÁ
04020040 maitreya uvÀca
04020041 purÀ viÌva-sÃjÀÎ satre sametÀÏ paramarÍayaÏ
04020042 tathÀmara-gaÉÀÏ sarve sÀnugÀ munayo 'gnayaÏ
04020051 tatra praviÍÊam_ÃÍayo dÃÍÊvÀrkam_iva rociÍÀ
04020052 bhrÀjamÀnaÎ vitimiraÎ kurvantaÎ tan_mahat_sadaÏ
04020061 udatiÍÊhan_sadasyÀs_te sva-dhiÍÉyebhyaÏ sahÀgnayaÏ
04020062 Ãte viriÈcÀÎ ÌarvaÎ ca tad-bhÀsÀkÍipta-cetasaÏ
04020071 sadasas-patibhir_dakÍo bhagavÀn_sÀdhu sat-kÃtaÏ
04020072 ajaÎ loka-guruÎ natvÀ niÍasÀda tad-ÀjÈayÀ
04020081 prÀÇ-niÍaÉÉaÎ mÃËaÎ dÃÍÊvÀ nÀmÃÍyat_tad-anÀdÃtaÏ
04020082 uvÀca vÀmaÎ cakÍurbhyÀm_abhivÁkÍya dahann_iva
04020091 ÌrÂyatÀÎ brahmarÍayo me saha-devÀÏ sahÀgnayaÏ
04020092 sÀdhÂnÀÎ bruvato vÃttaÎ nÀjÈÀnÀn_na ca matsarÀt
04020101 ayaÎ tu loka-pÀlÀnÀÎ yaÌo-ghno nirapatrapaÏ
04020102 sadbhir_ÀcaritaÏ panthÀ yena stabdhena dÂÍitaÏ
04020111 eÍa me ÌiÍyatÀÎ prÀpto yan_me duhitur_agrahÁt
04020112 pÀÉiÎ viprÀgni-mukhataÏ sÀvitryÀ iva sÀdhuvat
04020121 gÃhÁtvÀ mÃga-ÌÀvÀkÍyÀÏ pÀÉiÎ markaÊa-locanaÏ
04020122 pratyutthÀnÀbhivÀdÀrhe vÀcÀpy_akÃta nocitam
04020131 lupta-kriyÀyÀÌucaye mÀnine bhinna-setave
04020132 anicchann_apy_adÀÎ bÀlÀÎ ÌÂdrÀyevoÌatÁÎ giram
04020141 pretÀvÀseÍu ghoreÍu pretair_bhÂta-gaÉair_vÃtaÏ
04020142 aÊaty_unmattavan_nagno vyupta-keÌo hasan_rudan
04020151 citÀ-bhasma-kÃta-snÀnaÏ preta-sraÇ-nrasthi-bhÂÍaÉaÏ
04020152 ÌivÀpadeÌo hy_aÌivo matto matta-jana-priyaÏ
04020153 patiÏ pramatha-nÀthÀnÀÎ tamo-mÀtrÀtmakÀtmanÀm
04020161 tasmÀ unmÀda-nÀthÀya naÍÊa-ÌaucÀya durhÃde
04020162 dattÀ bata mayÀ sÀdhvÁ codite parameÍÊhinÀ
04020170 maitreya uvÀca
04020171 vinindyaivaÎ sa giriÌam_apratÁpam_avasthitam
04020172 dakÍo 'thÀpa upaspÃÌya kruddhaÏ ÌaptuÎ pracakrame
04020181 ayaÎ tu deva-yajana indropendrÀdibhir_bhavaÏ
04020182 saha bhÀgaÎ na labhatÀÎ devair_deva-gaÉÀdhamaÏ
04020191 niÍidhyamÀnaÏ sa sadasya-mukhyair_dakÍo giritrÀya visÃjya ÌÀpam
04020192 tasmÀd_viniÍkramya vivÃddha-manyur_jagÀma kauravya nijaÎ niketanam
04020201 vijÈÀya ÌÀpaÎ giriÌÀnugÀgraÉÁr_nandÁÌvaro roÍa-kaÍÀya-dÂÍitaÏ
04020202 dakÍÀya ÌÀpaÎ visasarja dÀruÉaÎ ye cÀnvamodaÎs_tad-avÀcyatÀÎ dvijÀÏ
04020211 ya etan_martyam_uddiÌya bhagavaty_apratidruhi
04020212 druhyaty_ajÈaÏ pÃthag-dÃÍÊis_tattvato vimukho bhavet
04020221 gÃheÍu kÂÊa-dharmeÍu sakto grÀmya-sukhecchayÀ
04020222 karma-tantraÎ vitanute veda-vÀda-vipanna-dhÁÏ
04020231 buddhyÀ parÀbhidhyÀyinyÀ vismÃtÀtma-gatiÏ paÌuÏ
04020232 strÁ-kÀmaÏ so 'stv_atitarÀÎ dakÍo basta-mukho 'cirÀt
04020241 vidyÀ-buddhir_avidyÀyÀÎ karmamayyÀm_asau jaËaÏ
04020242 saÎsarantv_iha ye cÀmum_anu ÌarvÀvamÀninam
04020251 giraÏ ÌrutÀyÀÏ puÍpiÉyÀ madhu-gandhena bhÂriÉÀ
04020252 mathnÀ conmathitÀtmÀnaÏ sammuhyantu hara-dviÍaÏ
04020261 sarva-bhakÍÀ dvijÀ vÃttyai dhÃta-vidyÀ-tapo-vratÀÏ
04020262 vitta-dehendriyÀrÀmÀ yÀcakÀ vicarantv_iha
04020271 tasyaivaÎ vadataÏ ÌÀpaÎ ÌrutvÀ dvija-kulÀya vai
04020272 bhÃguÏ pratyasÃjac_chÀpaÎ brahma-daÉËaÎ duratyayam
04020281 bhava-vrata-dharÀ ye ca ye ca tÀn_samanuvratÀÏ
04020282 pÀÍaÉËinas_te bhavantu sac-chÀstra-paripanthinaÏ
04020291 naÍÊa-ÌaucÀ mÂËha-dhiyo jaÊÀ-bhasmÀsthi-dhÀriÉaÏ
04020292 viÌantu Ìiva-dÁkÍÀyÀÎ yatra daivaÎ surÀsavam
04020301 brahma ca brÀhmaÉÀÎÌ_caiva yad_yÂyaÎ parinindatha
04020302 setuÎ vidhÀraÉaÎ puÎsÀm_ataÏ pÀÍaÉËam_ÀÌritÀÏ
04020311 eÍa eva hi lokÀnÀÎ ÌivaÏ panthÀÏ sanÀtanaÏ
04020312 yaÎ pÂrve cÀnusantasthur_yat-pramÀÉaÎ janÀrdanaÏ
04020321 tad_brahma paramaÎ ÌuddhaÎ satÀÎ vartma sanÀtanam
04020322 vigarhya yÀta pÀÍaÉËaÎ daivaÎ vo yatra bhÂta-rÀÊ
04020330 maitreya uvÀca
04020331 tasyaivaÎ vadataÏ ÌÀpaÎ bhÃgoÏ sa bhagavÀn_bhavaÏ
04020332 niÌcakrÀma tataÏ kiÈcid_vimanÀ iva sÀnugaÏ
04020341 te 'pi viÌva-sÃjaÏ satraÎ sahasra-parivatsarÀn
04020342 saÎvidhÀya maheÍvÀsa yatrejya ÃÍabho hariÏ
04020351 ÀplutyÀvabhÃthaÎ yatra gaÇgÀ yamunayÀnvitÀ
04020352 virajenÀtmanÀ sarve svaÎ svaÎ dhÀma yayus_tataÏ
04030010 maitreya uvÀca
04030011 sadÀ vidviÍator_evaÎ kÀlo vai dhriyamÀÉayoÏ
04030012 jÀmÀtuÏ ÌvaÌurasyÀpi sumahÀn_aticakrame
04030021 yadÀbhiÍikto dakÍas_tu brahmaÉÀ parameÍÊhinÀ
04030022 prajÀpatÁnÀÎ sarveÍÀm_Àdhipatye smayo 'bhavat
04030031 iÍÊvÀ sa vÀjapeyena brahmiÍÊhÀn_abhibhÂya ca
04030032 bÃhaspati-savaÎ nÀma samÀrebhe kratÂttamam
04030041 tasmin_brahmarÍayaÏ sarve devarÍi-pitÃ-devatÀÏ
04030042 Àsan_kÃta-svastyayanÀs_tat-patnyaÌ_ca sa-bhartÃkÀÏ
04030051 tad_upaÌrutya nabhasi khe-carÀÉÀÎ prajalpatÀm
04030052 satÁ dÀkÍÀyaÉÁ devÁ pitÃ-yajÈa-mahotsavam
04030061 vrajantÁÏ sarvato digbhya upadeva-vara-striyaÏ
04030062 vimÀna-yÀnÀÏ sa-preÍÊhÀ niÍka-kaÉÊhÁÏ suvÀsasaÏ
04030071 dÃÍÊvÀ sva-nilayÀbhyÀÌe lolÀkÍÁr_mÃÍÊa-kuÉËalÀÏ
04030072 patiÎ bhÂta-patiÎ devam_autsukyÀd_abhyabhÀÍata
04030080 saty_uvÀca
04030081 prajÀpates_te ÌvaÌurasya sÀmprataÎ niryÀpito yajÈa-mahotsavaÏ kila
04030082 vayaÎ ca tatrÀbhisarÀma vÀma te yady_arthitÀmÁ vibudhÀ vrajanti hi
04030091 tasmin_bhaginyo mama bhartÃbhiÏ svakair_dhruvaÎ gamiÍyanti suhÃd-didÃkÍavaÏ
04030092 ahaÎ ca tasmin_bhavatÀbhikÀmaye sahopanÁtaÎ paribarham_arhitum
04030101 tatra svasÅr_me nanu bhartÃ-sammitÀ mÀtÃ-ÍvasÅÏ klinna-dhiyaÎ ca mÀtaram
04030102 drakÍye cirotkaÉÊha-manÀ maharÍibhir_unnÁyamÀnaÎ ca mÃËÀdhvara-dhvajam
04030111 tvayy_etad_ÀÌcaryam_ajÀtma-mÀyayÀ vinirmitaÎ bhÀti guÉa-trayÀtmakam
04030112 tathÀpy_ahaÎ yoÍid_atattva-vic_ca te dÁnÀ didÃkÍe bhava me bhava-kÍitim
04030121 paÌya prayÀntÁr_abhavÀnya-yoÍito 'py_alaÇkÃtÀÏ kÀnta-sakhÀ varÂthaÌaÏ
04030122 yÀsÀÎ vrajadbhiÏ Ìiti-kaÉÊha maÉËitaÎ nabho vimÀnaiÏ kala-haÎsa-pÀÉËubhiÏ
04030131 kathaÎ sutÀyÀÏ pitÃ-geha-kautukaÎ niÌamya dehaÏ sura-varya neÇgate
04030132 anÀhutÀ apy_abhiyanti sauhÃdaÎ bhartur_guror_deha-kÃtaÌ_ca ketanam
04030141 tan_me prasÁdedam_amartya vÀÈchitaÎ kartuÎ bhavÀn_kÀruÉiko batÀrhati
04030142 tvayÀtmano 'rdhe 'ham_adabhra-cakÍuÍÀ nirÂpitÀ mÀnugÃhÀÉa yÀcitaÏ
04030150 ÃÍir_uvÀca
04030151 evaÎ giritraÏ priyayÀbhibhÀÍitaÏ pratyabhyadhatta prahasan_suhÃt-priyaÏ
04030152 saÎsmÀrito marma-bhidaÏ kuvÀg-iÍÂn_yÀn_Àha ko viÌva-sÃjÀÎ samakÍataÏ
04030160 ÌrÁ-bhagavÀn_uvÀca
04030161 tvayoditaÎ Ìobhanam_eva Ìobhane anÀhutÀ apy_abhiyanti bandhuÍu
04030162 te yady_anutpÀdita-doÍa-dÃÍÊayo balÁyasÀnÀtmya-madena manyunÀ
04030171 vidyÀ-tapo-vitta-vapur-vayaÏ-kulaiÏ satÀÎ guÉaiÏ ÍaËbhir_asattametaraiÏ
04030172 smÃtau hatÀyÀÎ bhÃta-mÀna-durdÃÌaÏ stabdhÀ na paÌyanti hi dhÀma bhÂyasÀm
04030181 naitÀdÃÌÀnÀÎ sva-jana-vyapekÍayÀ gÃhÀn_pratÁyÀd_anavasthitÀtmanÀm
04030182 ye 'bhyÀgatÀn_vakra-dhiyÀbhicakÍate Àropita-bhrÂbhir_amarÍaÉÀkÍibhiÏ
04030191 tathÀribhir_na vyathate ÌilÁmukhaiÏ Ìete 'rditÀÇgo hÃdayena dÂyatÀ
04030192 svÀnÀÎ yathÀ vakra-dhiyÀÎ duruktibhir_divÀ-niÌaÎ tapyati marma-tÀËitaÏ
04030201 vyaktaÎ tvam_utkÃÍÊa-gateÏ prajÀpateÏ priyÀtmajÀnÀm_asi subhru me matÀ
04030202 tathÀpi mÀnaÎ na pituÏ prapatsyase mad-ÀÌrayÀt_kaÏ paritapyate yataÏ
04030211 pÀpacyamÀnena hÃdÀturendriyaÏ samÃddhibhiÏ pÂruÍa-buddhi-sÀkÍiÉÀm
04030212 akalpa eÍÀm_adhiroËhum_aÈjasÀ paraÎ padaÎ dveÍÊi yathÀsurÀ harim
04030221 pratyudgama-praÌrayaÉÀbhivÀdanaÎ vidhÁyate sÀdhu mithaÏ sumadhyame
04030222 prÀjÈaiÏ parasmai puruÍÀya cetasÀ guhÀ-ÌayÀyaiva na deha-mÀnine
04030231 sattvaÎ viÌuddhaÎ vasudeva-ÌabditaÎ yad_Áyate tatra pumÀn_apÀvÃtaÏ
04030232 sattve ca tasmin_bhagavÀn_vÀsudevo hy_adhokÍajo me namasÀ vidhÁyate
04030241 tat_te nirÁkÍyo na pitÀpi deha-kÃd_dakÍo mama dviÊ_tad-anuvratÀÌ_ca ye
04030242 yo viÌvasÃg-yajÈa-gataÎ varoru mÀm_anÀgasaÎ durvacasÀkarot_tiraÏ
04030251 yadi vrajiÍyasy_atihÀya mad-vaco bhadraÎ bhavatyÀ na tato bhaviÍyati
04030252 sambhÀvitasya sva-janÀt_parÀbhavo yadÀ sa sadyo maraÉÀya kalpate
04040010 maitreya uvÀca
04040011 etÀvad_uktvÀ virarÀma ÌaÇkaraÏ patny-aÇga-nÀÌaÎ hy_ubhayatra cintayan
04040012 suhÃd-didÃkÍuÏ pariÌaÇkitÀ bhavÀn_niÍkrÀmatÁ nirviÌatÁ dvidhÀsa sÀ
04040021 suhÃd-didÃkÍÀ-pratighÀta-durmanÀÏ snehÀd_rudaty_aÌru-kalÀtivihvalÀ
04040022 bhavaÎ bhavÀny_apratipÂruÍaÎ ruÍÀ pradhakÍyatÁvaikÍata jÀta-vepathuÏ
04040031 tato viniÏÌvasya satÁ vihÀya taÎ Ìokena roÍeÉa ca dÂyatÀ hÃdÀ
04040032 pitror_agÀt_straiÉa-vimÂËha-dhÁr_gÃhÀn_premÉÀtmano yo 'rdham_adÀt_satÀÎ priyaÏ
04040041 tÀm_anvagacchan_druta-vikramÀÎ satÁm_ekÀÎ tri-netrÀnucarÀÏ sahasraÌaÏ
04040042 sa-pÀrÍada-yakÍÀ maÉiman-madÀdayaÏ puro-vÃÍendrÀs_tarasÀ gata-vyathÀÏ
04040051 tÀÎ sÀrikÀ-kanduka-darpaÉÀmbuja-ÌvetÀtapatra-vyajana-srag-ÀdibhiÏ
04040052 gÁtÀyanair_dundubhi-ÌaÇkha-veÉubhir_vÃÍendram_Àropya viÊaÇkitÀ yayuÏ
04040061 Àbrahma-ghoÍorjita-yajÈa-vaiÌasaÎ viprarÍi-juÍÊaÎ vibudhaiÌ_ca sarvaÌaÏ
04040062 mÃd-dÀrv-ayaÏ-kÀÈcana-darbha-carmabhir_nisÃÍÊa-bhÀÉËaÎ yajanaÎ samÀviÌat
04040071 tÀm_ÀgatÀÎ tatra na kaÌcanÀdriyad_vimÀnitÀÎ yajÈa-kÃto bhayÀj_janaÏ
04040072 Ãte svasÅr_vai jananÁÎ ca sÀdarÀÏ premÀÌru-kaÉÊhyaÏ pariÍasvajur_mudÀ
04040081 saudarya-sampraÌna-samartha-vÀrtayÀ mÀtrÀ ca mÀtÃ-ÍvasÃbhiÌ_ca sÀdaram
04040082 dattÀÎ saparyÀÎ varam_ÀsanaÎ ca sÀ nÀdatta pitrÀpratinanditÀ satÁ
04040091 arudra-bhÀgaÎ tam_avekÍya cÀdhvaraÎ pitrÀ ca deve kÃta-helanaÎ vibhau
04040092 anÀdÃtÀ yajÈa-sadasy_adhÁÌvarÁ cukopa lokÀn_iva dhakÍyatÁ ruÍÀ
04040101 jagarha sÀmarÍa-vipannayÀ girÀ Ìiva-dviÍaÎ dhÂma-patha-Ìrama-smayam
04040102 sva-tejasÀ bhÂta-gaÉÀn_samutthitÀn_nigÃhya devÁ jagato 'bhiÌÃÉvataÏ
04040110 devy_uvÀca
04040111 na yasya loke 'sty_atiÌÀyanaÏ priyas_tathÀpriyo deha-bhÃtÀÎ priyÀtmanaÏ
04040112 tasmin_samastÀtmani mukta-vairake Ãte bhavantaÎ katamaÏ pratÁpayet
04040121 doÍÀn_pareÍÀÎ hi guÉeÍu sÀdhavo gÃhÉanti kecin_na bhavÀdÃÌo dvija
04040122 guÉÀÎÌ_ca phalgÂn_bahulÁ-kariÍÉavo mahattamÀs_teÍv_avidad_bhavÀn_agham
04040131 nÀÌcaryam_etad_yad_asatsu sarvadÀ mahad-vinindÀ kuÉapÀtma-vÀdiÍu
04040132 serÍyaÎ mahÀpÂruÍa-pÀda-pÀÎsubhir_nirasta-tejaÏsu tad_eva Ìobhanam
04040141 yad_dvy-akÍaraÎ nÀma gireritaÎ nÃÉÀÎ sakÃt_prasaÇgÀd_agham_ÀÌu hanti tat
04040142 pavitra-kÁrtiÎ tam_alaÇghya-ÌÀsanaÎ bhavÀn_aho dveÍÊi ÌivaÎ ÌivetaraÏ
04040151 yat-pÀda-padmaÎ mahatÀÎ mano-'libhir_niÍevitaÎ brahma-rasÀsavÀrthibhiÏ
04040152 lokasya yad_varÍati cÀÌiÍo 'rthinas_tasmai bhavÀn_druhyati viÌva-bandhave
04040161 kiÎ vÀ ÌivÀkhyam_aÌivaÎ na vidus_tvad_anye brahmÀdayas_tam_avakÁrya jaÊÀÏ ÌmaÌÀne
04040162 tan-mÀlya-bhasma-nÃkapÀly_avasat_piÌÀcair_ye mÂrdhabhir_dadhati tac-caraÉÀvasÃÍÊam
04040171 karÉau pidhÀya nirayÀd_yad_akalpa ÁÌe dharmÀvitary_asÃÉibhir_nÃbhir_asyamÀne
04040172 chindyÀt_prasahya ruÌatÁm_asatÁÎ prabhuÌ_cej_jihvÀm_asÂn_api tato visÃjet_sa dharmaÏ
04040181 atas_tavotpannam_idaÎ kalevaraÎ na dhÀrayiÍye Ìiti-kaÉÊha-garhiÉaÏ
04040182 jagdhasya mohÀd_dhi viÌuddhim_andhaso jugupsitasyoddharaÉaÎ pracakÍate
04040191 na veda-vÀdÀn_anuvartate matiÏ sva eva loke ramato mahÀ-muneÏ
04040192 yathÀ gatir_deva-manuÍyayoÏ pÃthak_sva eva dharme na paraÎ kÍipet_sthitaÏ
04040201 karma pravÃttaÎ ca nivÃttam_apy_ÃtaÎ vede vivicyobhaya-liÇgam_ÀÌritam
04040202 virodhi tad_yaugapadaika-kartari dvayaÎ tathÀ brahmaÉi karma narcchati
04040211 mÀ vaÏ padavyaÏ pitar_asmad-ÀsthitÀ yÀ yajÈa-ÌÀlÀsu na dhÂma-vartmabhiÏ
04040212 tad-anna-tÃptair_asu-bhÃdbhir_ÁËitÀ avyakta-liÇgÀ avadhÂta-sevitÀÏ
04040221 naitena dehena hare kÃtÀgaso dehodbhavenÀlam_alaÎ kujanmanÀ
04040222 vrÁËÀ mamÀbhÂt_kujana-prasaÇgatas_taj_janma dhig_yo mahatÀm_avadya-kÃt
04040231 gotraÎ tvadÁyaÎ bhagavÀn_vÃÍadhvajo dÀkÍÀyaÉÁty_Àha yadÀ sudurmanÀÏ
04040232 vyapeta-narma-smitam_ÀÌu tadÀhaÎ vyutsrakÍya etat_kuÉapaÎ tvad-aÇgajam
04040240 maitreya uvÀca
04040241 ity_adhvare dakÍam_anÂdya Ìatru-han_kÍitÀv_udÁcÁÎ niÍasÀda ÌÀnta-vÀk
04040242 spÃÍÊvÀ jalaÎ pÁta-dukÂla-saÎvÃtÀ nimÁlya dÃg_yoga-pathaÎ samÀviÌat
04040251 kÃtvÀ samÀnÀv_anilau jitÀsanÀ sodÀnam_utthÀpya ca nÀbhi-cakrataÏ
04040252 Ìanair_hÃdi sthÀpya dhiyorasi sthitaÎ kaÉÊhÀd_bhruvor_madhyam_aninditÀnayat
04040261 evaÎ sva-dehaÎ mahatÀÎ mahÁyasÀ muhuÏ samÀropitam_aÇkam_ÀdarÀt
04040262 jihÀsatÁ dakÍa-ruÍÀ manasvinÁ dadhÀra gÀtreÍv_anilÀgni-dhÀraÉÀm
04040271 tataÏ sva-bhartuÌ_caraÉÀmbujÀsavaÎ jagad-guroÌ_cintayatÁ na cÀparam
04040272 dadarÌa deho hata-kalmaÍaÏ satÁ sadyaÏ prajajvÀla samÀdhijÀgninÀ
04040281 tat_paÌyatÀÎ khe bhuvi cÀdbhutaÎ mahad_hÀ heti vÀdaÏ sumahÀn_ajÀyata
04040282 hanta priyÀ daivatamasya devÁ jahÀv_asÂn_kena satÁ prakopitÀ
04040291 aho anÀtmyaÎ mahad_asya paÌyata prajÀpater_yasya carÀcaraÎ prajÀÏ
04040292 jahÀv_asÂn_yad-vimatÀtmajÀ satÁ manasvinÁ mÀnam_abhÁkÍÉam_arhati
04040301 so 'yaÎ durmarÍa-hÃdayo brahma-dhruk_ca loke 'pakÁrtiÎ mahatÁm_avÀpsyati
04040302 yad-aÇgajÀÎ svÀÎ puruÍa-dviË_udyatÀÎ na pratyaÍedhan_mÃtaye 'parÀdhataÏ
04040311 vadaty_evaÎ jane satyÀ dÃÍÊvÀsu-tyÀgam_adbhutam
04040312 dakÍaÎ tat-pÀrÍadÀ hantum_udatiÍÊhann_udÀyudhÀÏ
04040321 teÍÀm_ÀpatatÀÎ vegaÎ niÌÀmya bhagavÀn_bhÃguÏ
04040322 yajÈa-ghna-ghnena yajuÍÀ dakÍiÉÀgnau juhÀva ha
04040331 adhvaryuÉÀ hÂyamÀne devÀ utpetur_ojasÀ
04040332 Ãbhavo nÀma tapasÀ somaÎ prÀptÀÏ sahasraÌaÏ
04040341 tair_alÀtÀyudhaiÏ sarve pramathÀÏ saha-guhyakÀÏ
04040342 hanyamÀnÀ diÌo bhejur_uÌadbhir_brahma-tejasÀ
04050010 maitreya uvÀca
04050011 bhavo bhavÀnyÀ nidhanaÎ prajÀpater_asat-kÃtÀyÀ avagamya nÀradÀt
04050012 sva-pÀrÍada-sainyaÎ ca tad-adhvararbhubhir_vidrÀvitaÎ krodham_apÀram_Àdadhe
04050021 kruddhaÏ sudaÍÊauÍÊha-puÊaÏ sa dhÂr-jaÊir_jaÊÀÎ taËid-vahni-saÊogra-rociÍam
04050022 utkÃtya rudraÏ sahasotthito hasan_gambhÁra-nÀdo visasarja tÀÎ bhuvi
04050031 tato 'tikÀyas_tanuvÀ spÃÌan_divaÎ sahasra-bÀhur_ghana-ruk_tri-sÂrya-dÃk
04050032 karÀla-daÎÍÊro jvalad-agni-mÂrdhajaÏ kapÀla-mÀlÁ vividhodyatÀyudhaÏ
04050041 taÎ kiÎ karomÁti gÃÉantam_Àha baddhÀÈjaliÎ bhagavÀn_bhÂta-nÀthaÏ
04050042 dakÍaÎ sa-yajÈaÎ jahi mad-bhaÊÀnÀÎ tvam_agraÉÁ rudra bhaÊÀÎÌako me
04050051 ÀjÈapta evaÎ kupitena manyunÀ sa deva-devaÎ paricakrame vibhum
04050052 mene-tadÀtmÀnam_asaÇga-raÎhasÀ mahÁyasÀÎ tÀta sahaÏ sahiÍÉum
04050061 anvÁyamÀnaÏ sa tu rudra-pÀrÍadair_bhÃÌaÎ nadadbhir_vyanadat_subhairavam
04050062 udyamya ÌÂlaÎ jagad-antakÀntakaÎ samprÀdravad_ghoÍaÉa-bhÂÍaÉÀÇghriÏ
04050071 athartvijo yajamÀnaÏ sadasyÀÏ kakubhy_udÁcyÀÎ prasamÁkÍya reÉum
04050072 tamaÏ kim_etat_kuta etad_rajo 'bhÂd_iti dvijÀ dvija-patnyaÌ_ca dadhyuÏ
04050081 vÀtÀ na vÀnti na hi santi dasyavaÏ prÀcÁna-barhir_jÁvati hogra-daÉËaÏ
04050082 gÀvo na kÀlyanta idaÎ kuto rajo loko 'dhunÀ kiÎ pralayÀya kalpate
04050091 prasÂti-miÌrÀÏ striya udvigna-cittÀ Âcur_vipÀko vÃjinasyaiva tasya
04050092 yat_paÌyantÁnÀÎ duhitÅÉÀÎ prajeÌaÏ sutÀÎ satÁm_avadadhyÀv_anÀgÀm
04050101 yas_tv_anta-kÀle vyupta-jaÊÀ-kalÀpaÏ sva-ÌÂla-sÂcy-arpita-dig-gajendraÏ
04050102 vitatya nÃtyaty_uditÀstra-dor-dhvajÀn_uccÀÊÊa-hÀsa-stanayitnu-bhinna-dik
04050111 amarÍayitvÀ tam_asahya-tejasaÎ manyu-plutaÎ durnirÁkÍyaÎ bhru-kuÊyÀ
04050112 karÀla-daÎÍÊrÀbhir_udasta-bhÀgaÉaÎ syÀt_svasti kiÎ kopayato vidhÀtuÏ
04050121 bahv_evam_udvigna-dÃÌocyamÀne janena dakÍasya muhur_mahÀtmanaÏ
04050122 utpetur_utpÀtatamÀÏ sahasraÌo bhayÀvahÀ divi bhÂmau ca paryak
04050131 tÀvat_sa rudrÀnucarair_mahÀ-makho nÀnÀyudhair_vÀmanakair_udÀyudhaiÏ
04050132 piÇgaiÏ piÌaÇgair_makarodarÀnanaiÏ paryÀdravadbhir_vidurÀnvarudhyata
04050141 kecid_babhaÈjuÏ prÀg-vaÎÌaÎ patnÁ-ÌÀlÀÎ tathÀpare
04050142 sada ÀgnÁdhra-ÌÀlÀÎ ca tad-vihÀraÎ mahÀnasam
04050151 rurujur_yajÈa-pÀtrÀÉi tathaike 'gnÁn_anÀÌayan
04050152 kuÉËeÍv_amÂtrayan_kecid_bibhidur_vedi-mekhalÀÏ
04050161 abÀdhanta munÁn_anye eke patnÁr_atarjayan
04050162 apare jagÃhur_devÀn_pratyÀsannÀn_palÀyitÀn
04050171 bhÃguÎ babandha maÉimÀn_vÁrabhadraÏ prajÀpatim
04050172 caÉËeÌaÏ pÂÍaÉaÎ devaÎ bhagaÎ nandÁÌvaro 'grahÁt
04050181 sarva evartvijo dÃÍÊvÀ sadasyÀÏ sa-divaukasaÏ
04050182 tair_ardyamÀnÀÏ subhÃÌaÎ grÀvabhir_naikadhÀdravan
04050191 juhvataÏ sruva-hastasya ÌmaÌrÂÉi bhagavÀn_bhavaÏ
04050192 bhÃgor_luluÈce sadasi yo 'hasac_chmaÌru darÌayan
04050201 bhagasya netre bhagavÀn_pÀtitasya ruÍÀ bhuvi
04050202 ujjahÀra sada-stho 'kÍÉÀ yaÏ Ìapantam_asÂsucat
04050211 pÂÍÉo hy_apÀtayad_dantÀn_kÀliÇgasya yathÀ balaÏ
04050212 ÌapyamÀne garimaÉi yo 'hasad_darÌayan_dataÏ
04050221 Àkramyorasi dakÍasya Ìita-dhÀreÉa hetinÀ
04050222 chindann_api tad_uddhartuÎ nÀÌaknot_tryambakas_tadÀ
04050231 Ìastrair_astrÀnvitair_evam_anirbhinna-tvacaÎ haraÏ
04050232 vismayaÎ param_Àpanno dadhyau paÌupatiÌ_ciram
04050241 dÃÍÊvÀ saÎjÈapanaÎ yogaÎ paÌÂnÀÎ sa patir_makhe
04050242 yajamÀna-paÌoÏ kasya kÀyÀt_tenÀharac_chiraÏ
04050251 sÀdhu-vÀdas_tadÀ teÍÀÎ karma tat_tasya paÌyatÀm
04050252 bhÂta-preta-piÌÀcÀnÀÎ anyeÍÀÎ tad-viparyayaÏ
04050261 juhÀvaitac_chiras_tasmin_dakÍiÉÀgnÀv_amarÍitaÏ
04050262 tad-deva-yajanaÎ dagdhvÀ prÀtiÍÊhad_guhyakÀlayam
04060010 maitreya uvÀca
04060011 atha deva-gaÉÀÏ sarve rudrÀnÁkaiÏ parÀjitÀÏ
04060012 ÌÂla-paÊÊiÌa-nistriÎÌa-gadÀ-parigha-mudgaraiÏ
04060021 saÈchinna-bhinna-sarvÀÇgÀÏ sartvik-sabhyÀ bhayÀkulÀÏ
04060022 svayambhuve namaskÃtya kÀrtsnyenaitan_nyavedayan
04060031 upalabhya puraivaitad_bhagavÀn_abja-sambhavaÏ
04060032 nÀrÀyaÉaÌ_ca viÌvÀtmÀ na kasyÀdhvaram_ÁyatuÏ
04060041 tad_ÀkarÉya vibhuÏ prÀha tejÁyasi kÃtÀgasi
04060042 kÍemÀya tatra sÀ bhÂyÀn_na prÀyeÉa bubhÂÍatÀm
04060051 athÀpi yÂyaÎ kÃta-kilbiÍÀ bhavaÎ ye barhiÍo bhÀga-bhÀjaÎ parÀduÏ
04060052 prasÀdayadhvaÎ pariÌuddha-cetasÀ kÍipra-prasÀdaÎ pragÃhÁtÀÇghri-padmam
04060061 ÀÌÀsÀnÀ jÁvitam_adhvarasya lokaÏ sa-pÀlaÏ kupite na yasmin
04060062 tam_ÀÌu devaÎ priyayÀ vihÁnaÎ kÍamÀpayadhvaÎ hÃdi viddhaÎ duruktaiÏ
04060071 nÀhaÎ na yajÈo na ca yÂyam_anye ye deha-bhÀjo munayaÌ_ca tattvam
04060072 viduÏ pramÀÉaÎ bala-vÁryayor_vÀ yasyÀtma-tantrasya ka upÀyaÎ vidhitset
04060081 sa ittham_ÀdiÌya surÀn_ajas_tu taiÏ samanvitaÏ pitÃbhiÏ sa-prajeÌaiÏ
04060082 yayau sva-dhiÍÉyÀn_nilayaÎ pura-dviÍaÏ kailÀsam_adri-pravaraÎ priyaÎ prabhoÏ
04060091 janmauÍadhi-tapo-mantra-yoga-siddhair_naretaraiÏ
04060092 juÍÊaÎ kinnara-gandharvair_apsarobhir_vÃtaÎ sadÀ
04060101 nÀnÀ-maÉimayaiÏ ÌÃÇgair_nÀnÀ-dhÀtu-vicitritaiÏ
04060102 nÀnÀ-druma-latÀ-gulmair_nÀnÀ-mÃga-gaÉÀvÃtaiÏ
04060111 nÀnÀmala-prasravaÉair_nÀnÀ-kandara-sÀnubhiÏ
04060112 ramaÉaÎ viharantÁnÀÎ ramaÉaiÏ siddha-yoÍitÀm
04060121 mayÂra-kekÀbhirutaÎ madÀndhÀli-vimÂrcchitam
04060122 plÀvitai rakta-kaÉÊhÀnÀÎ kÂjitaiÌ_ca patattriÉÀm
04060131 Àhvayantam_ivoddhastair_dvijÀn_kÀma-dughair_drumaiÏ
04060132 vrajantam_iva mÀtaÇgair_gÃÉantam_iva nirjharaiÏ
04060141 mandÀraiÏ pÀrijÀtaiÌ_ca saralaiÌ_copaÌobhitam
04060142 tamÀlaiÏ ÌÀla-tÀlaiÌ_ca kovidÀrÀsanÀrjunaiÏ
04060151 cÂtaiÏ kadambair_nÁpaiÌ_ca nÀga-punnÀga-campakaiÏ
04060152 pÀÊalÀÌoka-bakulaiÏ kundaiÏ kurabakair_api
04060161 svarÉÀrÉa-Ìata-patraiÌ_ca vara-reÉuka-jÀtibhiÏ
04060162 kubjakair_mallikÀbhiÌ_ca mÀdhavÁbhiÌ_ca maÉËitam
04060171 panasodumbarÀÌvattha-plakÍa-nyagrodha-hiÇgubhiÏ
04060172 bhÂrjair_oÍadhibhiÏ pÂgai rÀjapÂgaiÌ_ca jambubhiÏ
04060181 kharjÂrÀmrÀtakÀmrÀdyaiÏ priyÀla-madhukeÇgudaiÏ
04060182 druma-jÀtibhir_anyaiÌ_ca rÀjitaÎ veÉu-kÁcakaiÏ
04060191 kumudotpala-kahlÀra-Ìatapatra-vanarddhibhiÏ
04060192 nalinÁÍu kalaÎ kÂjat-khaga-vÃndopaÌobhitam
04060201 mÃgaiÏ ÌÀkhÀmÃgaiÏ kroËair_mÃgendrair_ÃkÍa-ÌalyakaiÏ
04060202 gavayaiÏ Ìarabhair_vyÀghrai rurubhir_mahiÍÀdibhiÏ
04060211 karÉÀntraikapadÀÌvÀsyair_nirjuÍÊaÎ vÃka-nÀbhibhiÏ
04060212 kadalÁ-khaÉËa-saÎruddha-nalinÁ-pulina-Ìriyam
04060221 paryastaÎ nandayÀ satyÀÏ snÀna-puÉyatarodayÀ
04060222 vilokya bhÂteÌa-giriÎ vibudhÀ vismayaÎ yayuÏ
04060231 dadÃÌus_tatra te ramyÀm_alakÀÎ nÀma vai purÁm
04060232 vanaÎ saugandhikaÎ cÀpi yatra tan-nÀma paÇkajam
04060241 nandÀ cÀlakanandÀ ca saritau bÀhyataÏ puraÏ
04060242 tÁrthapÀda-padÀmbhoja-rajasÀtÁva pÀvane
04060251 yayoÏ sura-striyaÏ kÍattar_avaruhya sva-dhiÍÉyataÏ
04060252 krÁËanti puÎsaÏ siÈcantyo vigÀhya rati-karÌitÀÏ
04060261 yayos_tat-snÀna-vibhraÍÊa-nava-kuÇkuma-piÈjaram
04060262 vitÃÍo 'pi pibanty_ambhaÏ pÀyayanto gajÀ gajÁÏ
04060271 tÀra-hema-mahÀratna-vimÀna-Ìata-saÇkulÀm
04060272 juÍÊÀÎ puÉyajana-strÁbhir_yathÀ khaÎ sataËid-ghanam
04060281 hitvÀ yakÍeÌvara-purÁÎ vanaÎ saugandhikaÎ ca tat
04060282 drumaiÏ kÀma-dughair_hÃdyaÎ citra-mÀlya-phala-cchadaiÏ
04060291 rakta-kaÉÊha-khagÀnÁka-svara-maÉËita-ÍaÊpadam
04060292 kalahaÎsa-kula-preÍÊhaÎ kharadaÉËa-jalÀÌayam
04060301 vana-kuÈjara-saÇghÃÍÊa-haricandana-vÀyunÀ
04060302 adhi puÉyajana-strÁÉÀÎ muhur_unmathayan_manaÏ
04060311 vaidÂrya-kÃta-sopÀnÀ vÀpya utpala-mÀlinÁÏ
04060312 prÀptaÎ kimpuruÍair_dÃÍÊvÀ ta ÀrÀd_dadÃÌur_vaÊam
04060321 sa yojana-ÌatotsedhaÏ pÀdona-viÊapÀyataÏ
04060322 paryak-kÃtÀcala-cchÀyo nirnÁËas_tÀpa-varjitaÏ
04060331 tasmin_mahÀ-yogamaye mumukÍu-ÌaraÉe surÀÏ
04060332 dadÃÌuÏ Ìivam_ÀsÁnaÎ tyaktÀmarÍam_ivÀntakam
04060341 sanandanÀdyair_mahÀ-siddhaiÏ ÌÀntaiÏ saÎÌÀnta-vigraham
04060342 upÀsyamÀnaÎ sakhyÀ ca bhartrÀ guhyaka-rakÍasÀm
04060351 vidyÀ-tapo-yoga-patham_ÀsthitaÎ tam_adhÁÌvaram
04060352 carantaÎ viÌva-suhÃdaÎ vÀtsalyÀl_loka-maÇgalam
04060361 liÇgaÎ ca tÀpasÀbhÁÍÊaÎ bhasma-daÉËa-jaÊÀjinam
04060362 aÇgena sandhyÀbhra-rucÀ candra-lekhÀÎ ca bibhratam
04060371 upaviÍÊaÎ darbhamayyÀÎ bÃsyÀÎ brahma sanÀtanam
04060372 nÀradÀya pravocantaÎ pÃcchate ÌÃÉvatÀÎ satÀm
04060381 kÃtvorau dakÍiÉe savyaÎ pÀda-padmaÎ ca jÀnuni
04060382 bÀhuÎ prakoÍÊhe 'kÍa-mÀlÀm_ÀsÁnaÎ tarka-mudrayÀ
04060391 taÎ brahma-nirvÀÉa-samÀdhim_ÀÌritaÎ vyupÀÌritaÎ giriÌaÎ yoga-kakÍÀm
04060392 sa-loka-pÀlÀ munayo manÂnÀm_ÀdyaÎ manuÎ prÀÈjalayaÏ praÉemuÏ
04060401 sa tÂpalabhyÀgatam_Àtma-yoniÎ surÀsureÌair_abhivanditÀÇghriÏ
04060402 utthÀya cakre ÌirasÀbhivandanam_arhattamaÏ kasya yathaiva viÍÉuÏ
04060411 tathÀpare siddha-gaÉÀ maharÍibhir_ye vai samantÀd_anu nÁlalohitam
04060412 namaskÃtaÏ prÀha ÌaÌÀÇka-ÌekharaÎ kÃta-praÉÀmaÎ prahasann_ivÀtmabhÂÏ
04060420 brahmovÀca
04060421 Àne tvÀm_ÁÌaÎ viÌvasya jagato yoni-bÁjayoÏ
04060422 ÌakteÏ Ìivasya ca paraÎ yat_tad_brahmÀ nirantaram
04060431 tvam_eva bhagavann_etac_chiva-ÌaktyoÏ svarÂpayoÏ
04060432 viÌvaÎ sÃjasi pÀsy_atsi krÁËann_ÂrÉa-paÊo yathÀ
04060441 tvam_eva dharmÀrtha-dughÀbhipattaye dakÍeÉa sÂtreÉa sasarjithÀdhvaram
04060442 tvayaiva loke 'vasitÀÌ_ca setavo yÀn_brÀhmaÉÀÏ Ìraddadhate dhÃta-vratÀÏ
04060451 tvaÎ karmaÉÀÎ maÇgala maÇgalÀnÀÎ kartuÏ sva-lokaÎ tanuÍe svaÏ paraÎ vÀ
04060452 amaÇgalÀnÀÎ ca tamisram_ulbaÉaÎ viparyayaÏ kena tad_eva kasyacit
04060461 na vai satÀÎ tvac-caraÉÀrpitÀtmanÀÎ bhÂteÍu sarveÍv_abhipaÌyatÀÎ tava
04060462 bhÂtÀni cÀtmany_apÃthag-didÃkÍatÀÎ prÀyeÉa roÍo 'bhibhaved_yathÀ paÌum
04060471 pÃthag-dhiyaÏ karma-dÃÌo durÀÌayÀÏ parodayenÀrpita-hÃd-rujo 'niÌam
04060472 parÀn_duruktair_vitudanty_aruntudÀs_tÀn_mÀvadhÁd_daiva-vadhÀn_bhavad-vidhaÏ
04060481 yasmin_yadÀ puÍkara-nÀbha-mÀyayÀ durantayÀ spÃÍÊa-dhiyaÏ pÃthag-dÃÌaÏ
04060482 kurvanti tatra hy_anukampayÀ kÃpÀÎ na sÀdhavo daiva-balÀt_kÃte kramam
04060491 bhavÀÎs_tu puÎsaÏ paramasya mÀyayÀ durantayÀspÃÍÊa-matiÏ samasta-dÃk
04060492 tayÀ hatÀtmasv_anukarma-cetaÏsv_anugrahaÎ kartum_ihÀrhasi prabho
04060501 kurv_adhvarasyoddharaÉaÎ hatasya bhoÏ tvayÀsamÀptasya mano prajÀpateÏ
04060502 na yatra bhÀgaÎ tava bhÀgino daduÏ kuyÀjino yena makho ninÁyate
04060511 jÁvatÀd_yajamÀno 'yaÎ prapadyetÀkÍiÉÁ bhagaÏ
04060512 bhÃgoÏ ÌmaÌrÂÉi rohantu pÂÍÉo dantÀÌ_ca pÂrvavat
04060521 devÀnÀÎ bhagna-gÀtrÀÉÀm_ÃtvijÀÎ cÀyudhÀÌmabhiÏ
04060522 bhavatÀnugÃhÁtÀnÀm_ÀÌu manyo 'stv_anÀturam
04060531 eÍa te rudra bhÀgo 'stu yad-ucchiÍÊo 'dhvarasya vai
04060532 yajÈas_te rudra bhÀgena kalpatÀm_adya yajÈa-han
04070010 maitreya uvÀca
04070011 ity_ajenÀnunÁtena bhavena parituÍyatÀ
04070012 abhyadhÀyi mahÀ-bÀho prahasya ÌrÂyatÀm_iti
04070020 mahÀdeva uvÀca
04070021 nÀghaÎ prajeÌa bÀlÀnÀÎ varÉaye nÀnucintaye
04070022 deva-mÀyÀbhibhÂtÀnÀÎ daÉËas_tatra dhÃto mayÀ
04070031 prajÀpater_dagdha-ÌÁrÍÉo bhavatv_aja-mukhaÎ ÌiraÏ
04070032 mitrasya cakÍuÍekÍeta bhÀgaÎ svaÎ barhiÍo bhagaÏ
04070041 pÂÍÀ tu yajamÀnasya dadbhir_jakÍatu piÍÊa-bhuk
04070042 devÀÏ prakÃta-sarvÀÇgÀ ye ma uccheÍaÉaÎ daduÏ
04070051 bÀhubhyÀm_aÌvinoÏ pÂÍÉo hastÀbhyÀÎ kÃta-bÀhavaÏ
04070052 bhavantv_adhvaryavaÌ_cÀnye basta-ÌmaÌrur_bhÃgur_bhavet
04070060 maitreya uvÀca
04070061 tadÀ sarvÀÉi bhÂtÀni ÌrutvÀ mÁËhuÍÊamoditam
04070062 parituÍÊÀtmabhis_tÀta sÀdhu sÀdhv_ity_athÀbruvan
04070071 tato mÁËhvÀÎsam_Àmantrya ÌunÀsÁrÀÏ saharÍibhiÏ
04070072 bhÂyas_tad_deva-yajanaÎ sa-mÁËhvad-vedhaso yayuÏ
04070081 vidhÀya kÀrtsnyena ca tad_yad_Àha bhagavÀn_bhavaÏ
04070082 sandadhuÏ kasya kÀyena savanÁya-paÌoÏ ÌiraÏ
04070091 sandhÁyamÀne Ìirasi dakÍo rudrÀbhivÁkÍitaÏ
04070092 sadyaÏ supta ivottasthau dadÃÌe cÀgrato mÃËam
04070101 tadÀ vÃÍadhvaja-dveÍa-kalilÀtmÀ prajÀpatiÏ
04070102 ÌivÀvalokÀd_abhavac_charad-dhrada ivÀmalaÏ
04070111 bhava-stavÀya kÃta-dhÁr_nÀÌaknod_anurÀgataÏ
04070112 autkaÉÊhyÀd_bÀÍpa-kalayÀ samparetÀÎ sutÀÎ smaran
04070121 kÃcchrÀt_saÎstabhya ca manaÏ prema-vihvalitaÏ sudhÁÏ
04070122 ÌaÌaÎsa nirvyalÁkena bhÀveneÌaÎ prajÀpatiÏ
04070130 dakÍa uvÀca
04070131 bhÂyÀn_anugraha aho bhavatÀ kÃto me
04070132 daÉËas_tvayÀ mayi bhÃto yad_api pralabdhaÏ
04070133 na brahma-bandhuÍu ca vÀÎ bhagavann_avajÈÀ
04070134 tubhyaÎ hareÌ_ca kuta eva dhÃta-vrateÍu
04070141 vidyÀ-tapo-vrata-dharÀn_mukhataÏ sma viprÀn
04070142 brahmÀtma-tattvam_avituÎ prathamaÎ tvam_asrÀk
04070143 tad_brÀhmaÉÀn_parama sarva-vipatsu pÀsi
04070144 pÀlaÏ paÌÂn_iva vibho pragÃhÁta-daÉËaÏ
04070151 yo 'sau mayÀvidita-tattva-dÃÌÀ sabhÀyÀÎ
04070152 kÍipto durukti-viÌikhair_vigaÉayya tan_mÀm
04070153 arvÀk_patantam_arhattama-nindayÀpÀd
04070154 dÃÍÊyÀrdrayÀ sa bhagavÀn_sva-kÃtena tuÍyet
04070160 maitreya uvÀca
04070161 kÍamÀpyaivaÎ sa mÁËhvÀÎsaÎ brahmaÉÀ cÀnumantritaÏ
04070162 karma santÀnayÀm_Àsa sopÀdhyÀyartvig-ÀdibhiÏ
04070171 vaiÍÉavaÎ yajÈa-santatyai tri-kapÀlaÎ dvijottamÀÏ
04070172 puroËÀÌaÎ niravapan_vÁra-saÎsarga-Ìuddhaye
04070181 adhvaryuÉÀtta-haviÍÀ yajamÀno viÌÀmpate
04070182 dhiyÀ viÌuddhayÀ dadhyau tathÀ prÀdurabhÂd_dhariÏ
04070191 tadÀ sva-prabhayÀ teÍÀÎ dyotayantyÀ diÌo daÌa
04070192 muÍÉaÎs_teja upÀnÁtas_tÀrkÍyeÉa stotra-vÀjinÀ
04070201 ÌyÀmo hiraÉya-raÌano 'rka-kirÁÊa-juÍÊo
04070202 nÁlÀlaka-bhramara-maÉËita-kuÉËalÀsyaÏ
04070203 ÌaÇkhÀbja-cakra-Ìara-cÀpa-gadÀsi-carma04070204 vyagrair_hiraÉmaya-bhujair_iva karÉikÀraÏ
04070211 vakÍasy_adhiÌrita-vadhÂr_vana-mÀly_udÀra04070212 hÀsÀvaloka-kalayÀ ramayaÎÌ_ca viÌvam
04070213 pÀrÌva-bhramad-vyajana-cÀmara-rÀja-haÎsaÏ
04070214 ÌvetÀtapatra-ÌaÌinopari rajyamÀnaÏ
04070221 tam_upÀgatam_ÀlakÍya sarve sura-gaÉÀdayaÏ
04070222 praÉemuÏ sahasotthÀya brahmendra-tryakÍa-nÀyakÀÏ
04070231 tat-tejasÀ hata-rucaÏ sanna-jihvÀÏ sa-sÀdhvasÀÏ
04070232 mÂrdhnÀ dhÃtÀÈjali-puÊÀ upatasthur_adhokÍajam
04070241 apy_arvÀg-vÃttayo yasya mahi tv_Àtmabhuv-ÀdayaÏ
04070242 yathÀ-mati gÃÉanti sma kÃtÀnugraha-vigraham
04070251 dakÍo gÃhÁtÀrhaÉa-sÀdanottamaÎ
04070252 yajÈeÌvaraÎ viÌva-sÃjÀÎ paraÎ gurum
04070253 sunanda-nandÀdy-anugair_vÃtaÎ mudÀ
04070254 gÃÉan_prapede prayataÏ kÃtÀÈjaliÏ
04070260 dakÍa uvÀca
04070261 ÌuddhaÎ sva-dhÀmny_uparatÀkhila-buddhy-avasthaÎ
04070262 cin-mÀtram_ekam_abhayaÎ pratiÍidhya mÀyÀm
04070263 tiÍÊhaÎs_tayaiva puruÍatvam_upetya tasyÀm
04070264 Àste bhavÀn_apariÌuddha ivÀtma-tantraÏ
04070270 Ãtvija ÂcuÏ
04070271 tattvaÎ na te vayam_anaÈjana rudra-ÌÀpÀt
04070272 karmaÉy_avagraha-dhiyo bhagavan_vidÀmaÏ
04070273 dharmopalakÍaÉam_idaÎ trivÃd_adhvarÀkhyaÎ
04070274 jÈÀtaÎ yad-artham_adhidaivam_ado vyavasthÀÏ
04070280 sadasyÀ ÂcuÏ
04070281 utpatty-adhvany_aÌaraÉa uru-kleÌa-durge 'ntakogra04070282 vyÀlÀnviÍÊe viÍaya-mÃga-tÃÍy_Àtma-gehoru-bhÀraÏ
04070283 dvandva-Ìvabhre khala-mÃga-bhaye Ìoka-dÀve 'jÈa-sÀrthaÏ
04070284 pÀdaukas_te ÌaraÉada kadÀ yÀti kÀmopasÃÍÊaÏ
04070290 rudra uvÀca
04070291 tava varada varÀÇghrÀv_ÀÌiÍehÀkhilÀrthe
04070292 hy_api munibhir_asaktair_ÀdareÉÀrhaÉÁye
04070293 yadi racita-dhiyaÎ mÀvidya-loko 'paviddhaÎ
04070294 japati na gaÉaye tat_tvat-parÀnugraheÉa
04070300 bhÃgur_uvÀca
04070301 yan_mÀyayÀ gahanayÀpahÃtÀtma-bodhÀ
04070302 brahmÀdayas_tanu-bhÃtas_tamasi svapantaÏ
04070303 nÀtman-ÌritaÎ tava vidanty_adhunÀpi tattvaÎ
04070304 so 'yaÎ prasÁdatu bhavÀn_praÉatÀtma-bandhuÏ
04070310 brahmovÀca
04070311 naitat_svarÂpaÎ bhavato 'sau padÀrtha-bheda-grahaiÏ puruÍo yÀvad_ÁkÍet
04070312 jÈÀnasya cÀrthasya guÉasya cÀÌrayo mÀyÀmayÀd_vyatirikto matas_tvam
04070320 indra uvÀca
04070321 idam_apy_acyuta viÌva-bhÀvanaÎ vapur_Ànanda-karaÎ mano-dÃÌÀm
04070322 sura-vidviÊ-kÍapaÉair_udÀyudhair_bhuja-daÉËair_upapannam_aÍÊabhiÏ
04070330 patnya ÂcuÏ
04070331 yajÈo 'yaÎ tava yajanÀya kena sÃÍÊo vidhvastaÏ paÌupatinÀdya dakÍa-kopÀt
04070332 taÎ nas_tvaÎ Ìava-ÌayanÀbha-ÌÀnta-medhaÎ yajÈÀtman_nalina-rucÀ dÃÌÀ punÁhi
04070340 ÃÍaya ÂcuÏ
04070341 ananvitaÎ te bhagavan_viceÍÊitaÎ yad_ÀtmanÀ carasi hi karma nÀjyase
04070342 vibhÂtaye yata upasedur_ÁÌvarÁÎ na manyate svayam_anuvartatÁÎ bhavÀn
04070350 siddhÀ ÂcuÏ
04070351 ayaÎ tvat-kathÀ-mÃÍÊa-pÁyÂÍa-nadyÀÎ mano-vÀraÉaÏ kleÌa-dÀvÀgni-dagdhaÏ
04070352 tÃÍÀrto 'vagÀËho na sasmÀra dÀvaÎ na niÍkrÀmati brahma-sampannavan_naÏ
04070360 yajamÀny_uvÀca
04070361 svÀgataÎ te prasÁdeÌa tubhyaÎ namaÏ ÌrÁnivÀsa ÌriyÀ kÀntayÀ trÀhi naÏ
04070362 tvÀm_Ãte 'dhÁÌa nÀÇgair_makhaÏ Ìobhate ÌÁrÍa-hÁnaÏ ka-bandho yathÀ puruÍaÏ
04070370 lokapÀlÀ ÂcuÏ
04070371 dÃÍÊaÏ kiÎ no dÃgbhir_asad-grahais_tvaÎ pratyag-draÍÊÀ dÃÌyate yena viÌvam
04070372 mÀyÀ hy_eÍÀ bhavadÁyÀ hi bhÂman_yas_tvaÎ ÍaÍÊhaÏ paÈcabhir_bhÀsi bhÂtaiÏ
04070380 yogeÌvarÀ ÂcuÏ
04070381 preyÀn_na te 'nyo 'sty_amutas_tvayi prabho viÌvÀtmanÁkÍen_na pÃthag_ya ÀtmanaÏ
04070382 athÀpi bhaktyeÌa tayopadhÀvatÀm_ananya-vÃttyÀnugÃhÀÉa vatsala
04070391 jagad-udbhava-sthiti-layeÍu daivato bahu-bhidyamÀna-guÉayÀtma-mÀyayÀ
04070392 racitÀtma-bheda-mataye sva-saÎsthayÀ vinivartita-bhrama-guÉÀtmane namaÏ
04070400 brahmovÀca
04070401 namas_te Ìrita-sattvÀya dharmÀdÁnÀÎ ca sÂtaye
04070402 nirguÉÀya ca yat-kÀÍÊhÀÎ nÀhaÎ vedÀpare 'pi ca
04070410 agnir_uvÀca
04070411 yat-tejasÀhaÎ susamiddha-tejÀ havyaÎ vahe svadhvara Àjya-siktam
04070412 taÎ yajÈiyaÎ paÈca-vidhaÎ ca paÈcabhiÏ sviÍÊaÎ yajurbhiÏ praÉato 'smi yajÈam
04070420 devÀ ÂcuÏ
04070421 purÀ kalpÀpÀye sva-kÃtam_udarÁ-kÃtya vikÃtaÎ
04070422 tvam_evÀdyas_tasmin_salila uragendrÀdhiÌayane
04070423 pumÀn_ÌeÍe siddhair_hÃdi vimÃÌitÀdhyÀtma-padaviÏ
04070424 sa evÀdyÀkÍÉor_yaÏ pathi carasi bhÃtyÀn_avasi naÏ
04070430 gandharvÀ ÂcuÏ
04070431 aÎÌÀÎÌÀs_te deva marÁcy-Àdaya ete brahmendrÀdyÀ deva-gaÉÀ rudra-purogÀÏ
04070432 krÁËÀ-bhÀÉËaÎ viÌvam_idaÎ yasya vibhÂman_tasmai nityaÎ nÀtha namas_te karavÀma
04070440 vidyÀdharÀ ÂcuÏ
04070441 tvan-mÀyayÀrtham_abhipadya kalevare 'smin
04070442 kÃtvÀ mamÀham_iti durmatir_utpathaiÏ svaiÏ
04070443 kÍipto 'py_asad-viÍaya-lÀlasa Àtma-mohaÎ
04070444 yuÍmat-kathÀmÃta-niÍevaka udvyudasyet
04070450 brÀhmaÉÀ ÂcuÏ
04070451 tvaÎ kratus_tvaÎ havis_tvaÎ hutÀÌaÏ svayaÎ tvaÎ hi mantraÏ samid-darbha-pÀtrÀÉi ca
04070452 tvaÎ sadasyartvijo dampatÁ devatÀ agnihotraÎ svadhÀ soma ÀjyaÎ paÌuÏ
04070461 tvaÎ purÀ gÀÎ rasÀyÀ mahÀ-sÂkaro daÎÍÊrayÀ padminÁÎ vÀraÉendro yathÀ
04070462 stÂyamÀno nadal_lÁlayÀ yogibhir_vyujjahartha trayÁ-gÀtra yajÈa-kratuÏ
04070471 sa prasÁda tvam_asmÀkam_ÀkÀÇkÍatÀÎ darÌanaÎ te paribhraÍÊa-sat-karmaÉÀm
04070472 kÁrtyamÀne nÃbhir_nÀmni yajÈeÌa te yajÈa-vighnÀÏ kÍayaÎ yÀnti tasmai namaÏ
04070480 maitreya uvÀca
04070481 iti dakÍaÏ kavir_yajÈaÎ bhadra rudrÀbhimarÌitam
04070482 kÁrtyamÀne hÃÍÁkeÌe sanninye yajÈa-bhÀvane
04070491 bhagavÀn_svena bhÀgena sarvÀtmÀ sarva-bhÀga-bhuk
04070492 dakÍaÎ babhÀÍa ÀbhÀÍya prÁyamÀÉa ivÀnagha
04070500 ÌrÁ-bhagavÀn_uvÀca
04070501 ahaÎ brahmÀ ca ÌarvaÌ_ca jagataÏ kÀraÉaÎ param
04070502 ÀtmeÌvara upadraÍÊÀ svayan-dÃg_aviÌeÍaÉaÏ
04070511 Àtma-mÀyÀÎ samÀviÌya so 'haÎ guÉamayÁÎ dvija
04070512 sÃjan_rakÍan_haran_viÌvaÎ dadhre saÎjÈÀÎ kriyocitÀm
04070521 tasmin_brahmaÉy_advitÁye kevale paramÀtmani
04070522 brahma-rudrau ca bhÂtÀni bhedenÀjÈo 'nupaÌyati
04070531 yathÀ pumÀn_na svÀÇgeÍu ÌiraÏ-pÀÉy-ÀdiÍu kvacit
04070532 pÀrakya-buddhiÎ kurute evaÎ bhÂteÍu mat-paraÏ
04070541 trayÀÉÀm_eka-bhÀvÀnÀÎ yo na paÌyati vai bhidÀm
04070542 sarva-bhÂtÀtmanÀÎ brahman_sa ÌÀntim_adhigacchati
04070550 maitreya uvÀca
04070551 evaÎ bhagavatÀdiÍÊaÏ prajÀpati-patir_harim
04070552 arcitvÀ kratunÀ svena devÀn_ubhayato 'yajat
04070561 rudraÎ ca svena bhÀgena hy_upÀdhÀvat_samÀhitaÏ
04070562 karmaÉodavasÀnena somapÀn_itarÀn_api
04070563 udavasya sahartvigbhiÏ sasnÀv_avabhÃthaÎ tataÏ
04070571 tasmÀ apy_anubhÀvena svenaivÀvÀpta-rÀdhase
04070572 dharma eva matiÎ dattvÀ tridaÌÀs_te divaÎ yayuÏ
04070581 evaÎ dÀkÍÀyaÉÁ hitvÀ satÁ pÂrva-kalevaram
04070582 jajÈe himavataÏ kÍetre menÀyÀm_iti ÌuÌruma
04070591 tam_eva dayitaÎ bhÂya ÀvÃÇkte patim_ambikÀ
04070592 ananya-bhÀvaika-gatiÎ ÌaktiÏ supteva pÂruÍam
04070601 etad_bhagavataÏ ÌambhoÏ karma dakÍÀdhvara-druhaÏ
04070602 ÌrutaÎ bhÀgavatÀc_chiÍyÀd_uddhavÀn_me bÃhaspateÏ
04070611 idaÎ pavitraÎ param_ÁÌa-ceÍÊitaÎ yaÌasyam_ÀyuÍyam_aghaugha-marÍaÉam
04070612 yo nityadÀkarÉya naro 'nukÁrtayed_dhunoty_aghaÎ kaurava bhakti-bhÀvataÏ
04080010 maitreya uvÀca
04080011 sanakÀdyÀ nÀradaÌ_ca Ãbhur_haÎso 'ruÉir_yatiÏ
04080012 naite gÃhÀn_brahma-sutÀ hy_Àvasann_Ârdhva-retasaÏ
04080021 mÃÍÀdharmasya bhÀryÀsÁd_dambhaÎ mÀyÀÎ ca Ìatru-han
04080022 asÂta mithunaÎ tat_tu nirÃtir_jagÃhe 'prajaÏ
04080031 tayoÏ samabhaval_lobho nikÃtiÌ_ca mahÀ-mate
04080032 tÀbhyÀÎ krodhaÌ_ca hiÎsÀ ca yad_duruktiÏ svasÀ kaliÏ
04080041 duruktau kalir_Àdhatta bhayaÎ mÃtyuÎ ca sattama
04080042 tayoÌ_ca mithunaÎ jajÈe yÀtanÀ nirayas_tathÀ
04080051 saÇgraheÉa mayÀkhyÀtaÏ pratisargas_tavÀnagha
04080052 triÏ Ìrutvaitat_pumÀn_puÉyaÎ vidhunoty_Àtmano malam
04080061 athÀtaÏ kÁrtaye vaÎÌaÎ puÉya-kÁrteÏ kurÂdvaha
04080062 svÀyambhuvasyÀpi manor_harer_aÎÌÀÎÌa-janmanaÏ
04080071 priyavratottÀnapÀdau ÌatarÂpÀ-pateÏ sutau
04080072 vÀsudevasya kalayÀ rakÍÀyÀÎ jagataÏ sthitau
04080081 jÀye uttÀnapÀdasya sunÁtiÏ surucis_tayoÏ
04080082 suruciÏ preyasÁ patyur_netarÀ yat-suto dhruvaÏ
04080091 ekadÀ suruceÏ putram_aÇkam_Àropya lÀlayan
04080092 uttamaÎ nÀrurukÍantaÎ dhruvaÎ rÀjÀbhyanandata
04080101 tathÀ cikÁrÍamÀÉaÎ taÎ sapatnyÀs_tanayaÎ dhruvam
04080102 suruciÏ ÌÃÉvato rÀjÈaÏ serÍyam_ÀhÀtigarvitÀ
04080111 na vatsa nÃpater_dhiÍÉyaÎ bhavÀn_ÀroËhum_arhati
04080112 na gÃhÁto mayÀ yat_tvaÎ kukÍÀv_api nÃpÀtmajaÏ
04080121 bÀlo 'si bata nÀtmÀnam_anya-strÁ-garbha-sambhÃtam
04080122 nÂnaÎ veda bhavÀn_yasya durlabhe 'rthe manorathaÏ
04080131 tapasÀrÀdhya puruÍaÎ tasyaivÀnugraheÉa me
04080132 garbhe tvaÎ sÀdhayÀtmÀnaÎ yadÁcchasi nÃpÀsanam
04080140 maitreya uvÀca
04080141 mÀtuÏ sapatnyÀÏ sa durukti-viddhaÏ Ìvasan_ruÍÀ daÉËa-hato yathÀhiÏ
04080142 hitvÀ miÍantaÎ pitaraÎ sanna-vÀcaÎ jagÀma mÀtuÏ prarudan_sakÀÌam
04080151 taÎ niÏÌvasantaÎ sphuritÀdharoÍÊhaÎ sunÁtir_utsaÇga udÂhya bÀlam
04080152 niÌamya tat-paura-mukhÀn_nitÀntaÎ sÀ vivyathe yad_gaditaÎ sapatnyÀ
04080161 sotsÃjya dhairyaÎ vilalÀpa Ìoka-dÀvÀgninÀ dÀva-lateva bÀlÀ
04080162 vÀkyaÎ sapatnyÀÏ smaratÁ saroja-ÌriyÀ dÃÌÀ bÀÍpa-kalÀm_uvÀha
04080171 dÁrghaÎ ÌvasantÁ vÃjinasya pÀram_apaÌyatÁ bÀlakam_Àha bÀlÀ
04080172 mÀmaÇgalaÎ tÀta pareÍu maÎsthÀ bhuÇkte jano yat_para-duÏkhadas_tat
04080181 satyaÎ surucyÀbhihitaÎ bhavÀn_me yad_durbhagÀyÀ udare gÃhÁtaÏ
04080182 stanyena vÃddhaÌ_ca vilajjate yÀÎ bhÀryeti vÀ voËhum_iËaspatir_mÀm
04080191 ÀtiÍÊha tat_tÀta vimatsaras_tvam_uktaÎ samÀtrÀpi yad_avyalÁkam
04080192 ÀrÀdhayÀdhokÍaja-pÀda-padmaÎ yadÁcchase 'dhyÀsanam_uttamo yathÀ
04080201 yasyÀÇghri-padmaÎ paricarya viÌva-vibhÀvanÀyÀtta-guÉÀbhipatteÏ
04080202 ajo 'dhyatiÍÊhat_khalu pÀrameÍÊhyaÎ padaÎ jitÀtma-ÌvasanÀbhivandyam
04080211 tathÀ manur_vo bhagavÀn_pitÀmaho yam_eka-matyÀ puru-dakÍiÉair_makhaiÏ
04080212 iÍÊvÀbhipede duravÀpam_anyato bhaumaÎ sukhaÎ divyam_athÀpavargyam
04080221 tam_eva vatsÀÌraya bhÃtya-vatsalaÎ mumukÍubhir_mÃgya-padÀbja-paddhatim
04080222 ananya-bhÀve nija-dharma-bhÀvite manasy_avasthÀpya bhajasva pÂruÍam
04080231 nÀnyaÎ tataÏ padma-palÀÌa-locanÀd_duÏkha-cchidaÎ te mÃgayÀmi kaÈcana
04080232 yo mÃgyate hasta-gÃhÁta-padmayÀ Ìriyetarair_aÇga vimÃgyamÀÉayÀ
04080240 maitreya uvÀca
04080241 evaÎ saÈjalpitaÎ mÀtur_ÀkarÉyÀrthÀgamaÎ vacaÏ
04080242 sanniyamyÀtmanÀtmÀnaÎ niÌcakrÀma pituÏ purÀt
04080251 nÀradas_tad_upÀkarÉya jÈÀtvÀ tasya cikÁrÍitam
04080252 spÃÍÊvÀ mÂrdhany_agha-ghnena pÀÉinÀ prÀha vismitaÏ
04080261 aho tejaÏ kÍatriyÀÉÀÎ mÀna-bhaÇgam_amÃÍyatÀm
04080262 bÀlo 'py_ayaÎ hÃdÀ dhatte yat_samÀtur_asad-vacaÏ
04080270 nÀrada uvÀca
04080271 nÀdhunÀpy_avamÀnaÎ te sammÀnaÎ vÀpi putraka
04080272 lakÍayÀmaÏ kumÀrasya saktasya krÁËanÀdiÍu
04080281 vikalpe vidyamÀne 'pi na hy_asantoÍa-hetavaÏ
04080282 puÎso moham_Ãte bhinnÀ yal_loke nija-karmabhiÏ
04080291 parituÍyet_tatas_tÀta tÀvan-mÀtreÉa pÂruÍaÏ
04080292 daivopasÀditaÎ yÀvad_vÁkÍyeÌvara-gatiÎ budhaÏ
04080301 atha mÀtropadiÍÊena yogenÀvarurutsasi
04080302 yat-prasÀdaÎ sa vai puÎsÀÎ durÀrÀdhyo mato mama
04080311 munayaÏ padavÁÎ yasya niÏsaÇgenoru-janmabhiÏ
04080312 na vidur_mÃgayanto 'pi tÁvra-yoga-samÀdhinÀ
04080321 ato nivartatÀm_eÍa nirbandhas_tava niÍphalaÏ
04080322 yatiÍyati bhavÀn_kÀle ÌreyasÀÎ samupasthite
04080331 yasya yad_daiva-vihitaÎ sa tena sukha-duÏkhayoÏ
04080332 ÀtmÀnaÎ toÍayan_dehÁ tamasaÏ pÀram_Ãcchati
04080341 guÉÀdhikÀn_mudaÎ lipsed_anukroÌaÎ guÉÀdhamÀt
04080342 maitrÁÎ samÀnÀd_anvicchen_na tÀpair_abhibhÂyate
04080350 dhruva uvÀca
04080351 so 'yaÎ Ìamo bhagavatÀ sukha-duÏkha-hatÀtmanÀm
04080352 darÌitaÏ kÃpayÀ puÎsÀÎ durdarÌo 'smad-vidhais_tu yaÏ
04080361 athÀpi me 'vinÁtasya kÍÀttraÎ ghoram_upeyuÍaÏ
04080362 surucyÀ durvaco-bÀÉair_na bhinne Ìrayate hÃdi
04080371 padaÎ tri-bhuvanotkÃÍÊaÎ jigÁÍoÏ sÀdhu vartma me
04080372 brÂhy_asmat-pitÃbhir_brahmann_anyair_apy_anadhiÍÊhitam
04080381 nÂnaÎ bhavÀn_bhagavato yo 'ÇgajaÏ parameÍÊhinaÏ
04080382 vitudann_aÊate vÁÉÀÎ hitÀya jagato 'rkavat
04080390 maitreya uvÀca
04080391 ity_udÀhÃtam_ÀkarÉya bhagavÀn_nÀradas_tadÀ
04080392 prÁtaÏ pratyÀha taÎ bÀlaÎ sad-vÀkyam_anukampayÀ
04080400 nÀrada uvÀca
04080401 jananyÀbhihitaÏ panthÀÏ sa vai niÏÌreyasasya te
04080402 bhagavÀn_vÀsudevas_taÎ bhaja taÎ pravaÉÀtmanÀ
04080411 dharmÀrtha-kÀma-mokÍÀkhyaÎ ya icchec_chreya ÀtmanaÏ
04080412 ekaÎ hy_eva hares_tatra kÀraÉaÎ pÀda-sevanam
04080421 tat_tÀta gaccha bhadraÎ te yamunÀyÀs_taÊaÎ Ìuci
04080422 puÉyaÎ madhuvanaÎ yatra sÀnnidhyaÎ nityadÀ hareÏ
04080431 snÀtvÀnusavanaÎ tasmin_kÀlindyÀÏ salile Ìive
04080432 kÃtvocitÀni nivasann_ÀtmanaÏ kalpitÀsanaÏ
04080441 prÀÉÀyÀmena tri-vÃtÀ prÀÉendriya-mano-malam
04080442 Ìanair_vyudasyÀbhidhyÀyen_manasÀ guruÉÀ gurum
04080451 prasÀdÀbhimukhaÎ ÌaÌvat_prasanna-vadanekÍaÉam
04080452 sunÀsaÎ subhruvaÎ cÀru-kapolaÎ sura-sundaram
04080461 taruÉaÎ ramaÉÁyÀÇgam_aruÉoÍÊhekÍaÉÀdharam
04080462 praÉatÀÌrayaÉaÎ nÃmÉaÎ ÌaraÉyaÎ karuÉÀrÉavam
04080471 ÌrÁvatsÀÇkaÎ ghana-ÌyÀmaÎ puruÍaÎ vana-mÀlinam
04080472 ÌaÇkha-cakra-gadÀ-padmair_abhivyakta-caturbhujam
04080481 kirÁÊinaÎ kuÉËalinaÎ keyÂra-valayÀnvitam
04080482 kaustubhÀbharaÉa-grÁvaÎ pÁta-kauÌeya-vÀsasam
04080491 kÀÈcÁ-kalÀpa-paryastaÎ lasat-kÀÈcana-nÂpuram
04080492 darÌanÁyatamaÎ ÌÀntaÎ mano-nayana-vardhanam
04080501 padbhyÀÎ nakha-maÉi-ÌreÉyÀ vilasadbhyÀÎ samarcatÀm
04080502 hÃt-padma-karÉikÀ-dhiÍÉyam_ÀkramyÀtmany_avasthitam
04080511 smayamÀnam_abhidhyÀyet_sÀnurÀgÀvalokanam
04080512 niyatenaika-bhÂtena manasÀ varadarÍabham
04080521 evaÎ bhagavato rÂpaÎ subhadraÎ dhyÀyato manaÏ
04080522 nirvÃtyÀ parayÀ tÂrÉaÎ sampannaÎ na nivartate
04080531 japaÌ_ca paramo guhyaÏ ÌrÂyatÀÎ me nÃpÀtmaja
04080532 yaÎ sapta-rÀtraÎ prapaÊhan_pumÀn_paÌyati khecarÀn
04080540 oÎ namo bhagavate vÀsudevÀya
04080541 mantreÉÀnena devasya kuryÀd_dravyamayÁÎ budhaÏ
04080542 saparyÀÎ vividhair_dravyair_deÌa-kÀla-vibhÀgavit
04080551 salilaiÏ Ìucibhir_mÀlyair_vanyair_mÂla-phalÀdibhiÏ
04080552 ÌastÀÇkurÀÎÌukaiÌ_cÀrcet_tulasyÀ priyayÀ prabhum
04080561 labdhvÀ dravyamayÁm_arcÀÎ kÍity-ambv-ÀdiÍu vÀrcayet
04080562 ÀbhÃtÀtmÀ muniÏ ÌÀnto yata-vÀÇ_mita-vanya-bhuk
04080571 svecchÀvatÀra-caritair_acintya-nija-mÀyayÀ
04080572 kariÍyaty_uttamaÌlokas_tad_dhyÀyed_dhÃdayaÇ-gamam
04080581 paricaryÀ bhagavato yÀvatyaÏ pÂrva-sevitÀÏ
04080582 tÀ mantra-hÃdayenaiva prayuÈjyÀn_mantra-mÂrtaye
04080591 evaÎ kÀyena manasÀ vacasÀ ca mano-gatam
04080592 paricaryamÀÉo bhagavÀn_bhaktimat-paricaryayÀ
04080601 puÎsÀm_amÀyinÀÎ samyag_bhajatÀÎ bhÀva-vardhanaÏ
04080602 Ìreyo diÌaty_abhimataÎ yad_dharmÀdiÍu dehinÀm
04080611 viraktaÌ_cendriya-ratau bhakti-yogena bhÂyasÀ
04080612 taÎ nirantara-bhÀvena bhajetÀddhÀ vimuktaye
04080621 ity_uktas_taÎ parikramya praÉamya ca nÃpÀrbhakaÏ
04080622 yayau madhuvanaÎ puÉyaÎ hareÌ_caraÉa-carcitam
04080631 tapo-vanaÎ gate tasmin_praviÍÊo 'ntaÏ-puraÎ muniÏ
04080632 arhitÀrhaÉako rÀjÈÀ sukhÀsÁna uvÀca tam
04080640 nÀrada uvÀca
04080641 rÀjan_kiÎ dhyÀyase dÁrghaÎ mukhena pariÌuÍyatÀ
04080642 kiÎ vÀ na riÍyate kÀmo dharmo vÀrthena saÎyutaÏ
04080650 rÀjovÀca
04080651 suto me bÀlako brahman_straiÉenÀkaruÉÀtmanÀ
04080652 nirvÀsitaÏ paÈca-varÍaÏ saha mÀtrÀ mahÀn_kaviÏ
04080661 apy_anÀthaÎ vane brahman_mÀ smÀdanty_arbhakaÎ vÃkÀÏ
04080662 ÌrÀntaÎ ÌayÀnaÎ kÍudhitaÎ parimlÀna-mukhÀmbujam
04080671 aho me bata daurÀtmyaÎ strÁ-jitasyopadhÀraya
04080672 yo 'ÇkaÎ premÉÀrurukÍantaÎ nÀbhyanandam_asattamaÏ
04080680 nÀrada uvÀca
04080681 mÀ mÀ ÌucaÏ sva-tanayaÎ deva-guptaÎ viÌÀmpate
04080682 tat-prabhÀvam_avijÈÀya prÀvÃÇkte yad-yaÌo jagat
04080691 suduÍkaraÎ karma kÃtvÀ loka-pÀlair_api prabhuÏ
04080692 aiÍyaty_acirato rÀjan_yaÌo vipulayaÎs_tava
04080700 maitreya uvÀca
04080701 iti devarÍiÉÀ proktaÎ viÌrutya jagatÁ-patiÏ
04080702 rÀja-lakÍmÁm_anÀdÃtya putram_evÀnvacintayat
04080711 tatrÀbhiÍiktaÏ prayatas_tÀm_upoÍya vibhÀvarÁm
04080712 samÀhitaÏ paryacarad_ÃÍy-ÀdeÌena pÂruÍam
04080721 tri-rÀtrÀnte tri-rÀtrÀnte kapittha-badarÀÌanaÏ
04080722 Àtma-vÃtty-anusÀreÉa mÀsaÎ ninye 'rcayan_harim
04080731 dvitÁyaÎ ca tathÀ mÀsaÎ ÍaÍÊhe ÍaÍÊhe 'rbhako dine
04080732 tÃÉa-parÉÀdibhiÏ ÌÁrÉaiÏ kÃtÀnno 'bhyarcayan_vibhum
04080741 tÃtÁyaÎ cÀnayan_mÀsaÎ navame navame 'hani
04080742 ab-bhakÍa uttamaÌlokam_upÀdhÀvat_samÀdhinÀ
04080751 caturtham_api vai mÀsaÎ dvÀdaÌe dvÀdaÌe 'hani
04080752 vÀyu-bhakÍo jita-ÌvÀso dhyÀyan_devam_adhÀrayat
04080761 paÈcame mÀsy_anuprÀpte jita-ÌvÀso nÃpÀtmajaÏ
04080762 dhyÀyan_brahma padaikena tasthau sthÀÉur_ivÀcalaÏ
04080771 sarvato mana ÀkÃÍya hÃdi bhÂtendriyÀÌayam
04080772 dhyÀyan_bhagavato rÂpaÎ nÀdrÀkÍÁt_kiÈcanÀparam
04080781 ÀdhÀraÎ mahad-ÀdÁnÀÎ pradhÀna-puruÍeÌvaram
04080782 brahma dhÀrayamÀÉasya trayo lokÀÌ_cakampire
04080791 yadaika-pÀdena sa pÀrthivÀrbhakas_tasthau tad-aÇguÍÊha-nipÁËitÀ mahÁ
04080792 nanÀma tatrÀrdham_ibhendra-dhiÍÊhitÀ tarÁva savyetarataÏ pade pade
04080801 tasminn_abhidhyÀyati viÌvam_Àtmano dvÀraÎ nirudhyÀsum_ananyayÀ dhiyÀ
04080802 lokÀ nirucchvÀsa-nipÁËitÀ bhÃÌaÎ sa-loka-pÀlÀÏ ÌaraÉaÎ yayur_harim
04080810 devÀ ÂcuÏ
04080811 naivaÎ vidÀmo bhagavan_prÀÉa-rodhaÎ carÀcarasyÀkhila-sattva-dhÀmnaÏ
04080812 vidhehi tan_no vÃjinÀd_vimokÍaÎ prÀptÀ vayaÎ tvÀÎ ÌaraÉaÎ ÌaraÉyam
04080820 ÌrÁ-bhagavÀn_uvÀca
04080821 mÀ bhaiÍÊa bÀlaÎ tapaso duratyayÀn_nivartayiÍye pratiyÀta sva-dhÀma
04080822 yato hi vaÏ prÀÉa-nirodha ÀsÁd_auttÀnapÀdir_mayi saÇgatÀtmÀ
04090010 maitreya uvÀca
04090011 ta evam_utsanna-bhayÀ urukrame kÃtÀvanÀmÀÏ prayayus_tri-viÍÊapam
04090012 sahasraÌÁrÍÀpi tato garutmatÀ madhor_vanaÎ bhÃtya-didÃkÍayÀ gataÏ
04090021 sa vai dhiyÀ yoga-vipÀka-tÁvrayÀ hÃt-padma-koÌe sphuritaÎ taËit-prabham
04090022 tirohitaÎ sahasaivopalakÍya bahiÏ-sthitaÎ tad-avasthaÎ dadarÌa
04090031 tad-darÌanenÀgata-sÀdhvasaÏ kÍitÀv_avandatÀÇgaÎ vinamayya daÉËavat
04090032 dÃgbhyÀÎ prapaÌyan_prapibann_ivÀrbhakaÌ_cumbann_ivÀsyena bhujair_ivÀÌliÍan
04090041 sa taÎ vivakÍantam_atad-vidaÎ harir_jÈÀtvÀsya sarvasya ca hÃdy_avasthitaÏ
04090042 kÃtÀÈjaliÎ brahmamayena kambunÀ pasparÌa bÀlaÎ kÃpayÀ kapole
04090051 sa vai tadaiva pratipÀditÀÎ giraÎ daivÁÎ parijÈÀta-parÀtma-nirÉayaÏ
04090052 taÎ bhakti-bhÀvo 'bhyagÃÉÀd_asatvaraÎ pariÌrutoru-ÌravasaÎ dhruva-kÍitiÏ
04090060 dhruva uvÀca
04090061 yo 'ntaÏ praviÌya mama vÀcam_imÀÎ prasuptÀÎ
04090062 saÈjÁvayaty_akhila-Ìakti-dharaÏ sva-dhÀmnÀ
04090063 anyÀÎÌ_ca hasta-caraÉa-ÌravaÉa-tvag-ÀdÁn
04090064 prÀÉÀn_namo bhagavate puruÍÀya tubhyam
04090071 ekas_tvam_eva bhagavann_idam_Àtma-ÌaktyÀ
04090072 mÀyÀkhyayoru-guÉayÀ mahad-Àdy-aÌeÍam
04090073 sÃÍÊvÀnuviÌya puruÍas_tad-asad-guÉeÍu
04090074 nÀneva dÀruÍu vibhÀvasuvad_vibhÀsi
04090081 tvad-dattayÀ vayunayedam_acaÍÊa viÌvaÎ
04090082 supta-prabuddha iva nÀtha bhavat-prapannaÏ
04090083 tasyÀpavargya-ÌaraÉaÎ tava pÀda-mÂlaÎ
04090084 vismaryate kÃta-vidÀ katham_Àrta-bandho
04090091 nÂnaÎ vimuÍÊa-matayas_tava mÀyayÀ te
04090092 ye tvÀÎ bhavÀpyaya-vimokÍaÉam_anya-hetoÏ
04090093 arcanti kalpaka-taruÎ kuÉapopabhogyam
04090094 icchanti yat_sparÌajaÎ niraye 'pi n-ÉÀm
04090101 yÀ nirvÃtis_tanu-bhÃtÀÎ tava pÀda-padma04090102 dhyÀnÀd_bhavaj-jana-kathÀ-ÌravaÉena vÀ syÀt
04090103 sÀ brahmaÉi sva-mahimany_api nÀtha mÀ bhÂt
04090104 kiÎ tv_antakÀsi-lulitÀt_patatÀÎ vimÀnÀt
04090111 bhaktiÎ muhuÏ pravahatÀÎ tvayi me prasaÇgo
04090112 bhÂyÀd_ananta mahatÀm_amalÀÌayÀnÀm
04090113 yenÀÈjasolbaÉam_uru-vyasanaÎ bhavÀbdhiÎ
04090114 neÍye bhavad-guÉa-kathÀmÃta-pÀna-mattaÏ
04090121 te na smaranty_atitarÀÎ priyam_ÁÌa martyaÎ
04090122 ye cÀnv_adaÏ suta-suhÃd-gÃha-vitta-dÀrÀÏ
04090123 ye tv_abja-nÀbha bhavadÁya-padÀravinda04090124 saugandhya-lubdha-hÃdayeÍu kÃta-prasaÇgÀÏ
04090131 tiryaÇ-naga-dvija-sarÁsÃpa-deva-daitya04090132 martyÀdibhiÏ paricitaÎ sad-asad-viÌeÍam
04090133 rÂpaÎ sthaviÍÊham_aja te mahad-Àdy-anekaÎ
04090134 nÀtaÏ paraÎ parama vedmi na yatra vÀdaÏ
04090141 kalpÀnta etad_akhilaÎ jaÊhareÉa gÃhÉan
04090142 Ìete pumÀn_sva-dÃg_ananta-sakhas_tad-aÇke
04090143 yan-nÀbhi-sindhu-ruha-kÀÈcana-loka-padma04090144 garbhe dyumÀn_bhagavate praÉato 'smi tasmai
04090151 tvaÎ nitya-mukta-pariÌuddha-vibuddha ÀtmÀ
04090152 kÂÊa-stha Àdi-puruÍo bhagavÀÎs_try-adhÁÌaÏ
04090153 yad-buddhy-avasthitim_akhaÉËitayÀ sva-dÃÍÊyÀ
04090154 draÍÊÀ sthitÀv_adhimakho vyatirikta Àsse
04090161 yasmin_viruddha-gatayo hy_aniÌaÎ patanti
04090162 vidyÀdayo vividha-Ìaktaya ÀnupÂrvyÀt
04090163 tad_brahma viÌva-bhavam_ekam_anantam_Àdyam
04090164 Ànanda-mÀtram_avikÀram_ahaÎ prapadye
04090171 satyÀÌiÍo hi bhagavaÎs_tava pÀda-padmam
04090172 ÀÌÁs_tathÀnubhajataÏ puruÍÀrtha-mÂrteÏ
04090173 apy_evam_arya bhagavÀn_paripÀti dÁnÀn
04090174 vÀÌreva vatsakam_anugraha-kÀtaro 'smÀn
04090180 maitreya uvÀca
04090181 athÀbhiÍÊuta evaÎ vai sat-saÇkalpena dhÁmatÀ
04090182 bhÃtyÀnurakto bhagavÀn_pratinandyedam_abravÁt
04090190 ÌrÁ-bhagavÀn_uvÀca
04090191 vedÀhaÎ te vyavasitaÎ hÃdi rÀjanya-bÀlaka
04090192 tat_prayacchÀmi bhadraÎ te durÀpam_api suvrata
04090201 nÀnyair_adhiÍÊhitaÎ bhadra yad_bhrÀjiÍÉu dhruva-kÍiti
04090202 yatra graharkÍa-tÀrÀÉÀÎ jyotiÍÀÎ cakram_Àhitam
04090211 meËhyÀÎ go-cakravat_sthÀsnu parastÀt_kalpa-vÀsinÀm
04090212 dharmo 'gniÏ kaÌyapaÏ Ìukro munayo ye vanaukasaÏ
04090213 caranti dakÍiÉÁ-kÃtya bhramanto yat_satÀrakÀÏ
04090221 prasthite tu vanaÎ pitrÀ dattvÀ gÀÎ dharma-saÎÌrayaÏ
04090222 ÍaÊ-triÎÌad-varÍa-sÀhasraÎ rakÍitÀvyÀhatendriyaÏ
04090231 tvad-bhrÀtary_uttame naÍÊe mÃgayÀyÀÎ tu tan-manÀÏ
04090232 anveÍantÁ vanaÎ mÀtÀ dÀvÀgniÎ sÀ pravekÍyati
04090241 iÍÊvÀ mÀÎ yajÈa-hÃdayaÎ yajÈaiÏ puÍkala-dakÍiÉaiÏ
04090242 bhuktvÀ cehÀÌiÍaÏ satyÀ ante mÀÎ saÎsmariÍyasi
04090251 tato gantÀsi mat-sthÀnaÎ sarva-loka-namaskÃtam
04090252 upariÍÊÀd_ÃÍibhyas_tvaÎ yato nÀvartate gataÏ
04090260 maitreya uvÀca
04090261 ity_arcitaÏ sa bhagavÀn_atidiÌyÀtmanaÏ padam
04090262 bÀlasya paÌyato dhÀma svam_agÀd_garuËa-dhvajaÏ
04090271 so 'pi saÇkalpajaÎ viÍÉoÏ pÀda-sevopasÀditam
04090272 prÀpya saÇkalpa-nirvÀÉaÎ nÀtiprÁto 'bhyagÀt_puram
04090280 vidura uvÀca
04090281 sudurlabhaÎ yat_paramaÎ padaÎ harer_mÀyÀvinas_tac-caraÉÀrcanÀrjitam
04090282 labdhvÀpy_asiddhÀrtham_ivaika-janmanÀ kathaÎ svam_ÀtmÀnam_amanyatÀrtha-vit
04090290 maitreya uvÀca
04090291 mÀtuÏ sapatnyÀ vÀg-bÀÉair_hÃdi viddhas_tu tÀn_smaran
04090292 naicchan_mukti-pater_muktiÎ tasmÀt_tÀpam_upeyivÀn
04090300 dhruva uvÀca
04090301 samÀdhinÀ naika-bhavena yat_padaÎ viduÏ sanandÀdaya Ârdhva-retasaÏ
04090302 mÀsair_ahaÎ ÍaËbhir_amuÍya pÀdayoÌ_chÀyÀm_upetyÀpagataÏ pÃthaÇ-matiÏ
04090311 aho bata mamÀnÀtmyaÎ manda-bhÀgyasya paÌyata
04090312 bhava-cchidaÏ pÀda-mÂlaÎ gatvÀ yÀce yad_antavat
04090321 matir_vidÂÍitÀ devaiÏ patadbhir_asahiÍÉubhiÏ
04090322 yo nÀrada-vacas_tathyaÎ nÀgrÀhiÍam_asattamaÏ
04090331 daivÁÎ mÀyÀm_upÀÌritya prasupta iva bhinna-dÃk
04090332 tapye dvitÁye 'py_asati bhrÀtÃ-bhrÀtÃvya-hÃd-rujÀ
04090341 mayaitat_prÀrthitaÎ vyarthaÎ cikitseva gatÀyuÍi
04090342 prasÀdya jagad-ÀtmÀnaÎ tapasÀ duÍprasÀdanam
04090343 bhava-cchidam_ayÀce 'haÎ bhavaÎ bhÀgya-vivarjitaÏ
04090351 svÀrÀjyaÎ yacchato mauËhyÀn_mÀno me bhikÍito bata
04090352 ÁÌvarÀt_kÍÁÉa-puÉyena phalÁ-kÀrÀn_ivÀdhanaÏ
04090360 maitreya uvÀca
04090361 na vai mukundasya padÀravindayo rajo-juÍas_tÀta bhavÀdÃÌÀ janÀÏ
04090362 vÀÈchanti tad-dÀsyam_Ãte 'rtham_Àtmano yadÃcchayÀ labdha-manaÏ-samÃddhayaÏ
04090371 ÀkarÉyÀtma-jam_ÀyÀntaÎ samparetya yathÀgatam
04090372 rÀjÀ na Ìraddadhe bhadram_abhadrasya kuto mama
04090381 ÌraddhÀya vÀkyaÎ devarÍer_harÍa-vegena dharÍitaÏ
04090382 vÀrtÀ-hartur_atiprÁto hÀraÎ prÀdÀn_mahÀ-dhanam
04090391 sad-aÌvaÎ ratham_Àruhya kÀrtasvara-pariÍkÃtam
04090392 brÀhmaÉaiÏ kula-vÃddhaiÌ_ca paryasto 'mÀtya-bandhubhiÏ
04090401 ÌaÇkha-dundubhi-nÀdena brahma-ghoÍeÉa veÉubhiÏ
04090402 niÌcakrÀma purÀt_tÂrÉam_ÀtmajÀbhÁkÍaÉotsukaÏ
04090411 sunÁtiÏ suruciÌ_cÀsya mahiÍyau rukma-bhÂÍite
04090412 Àruhya ÌibikÀÎ sÀrdham_uttamenÀbhijagmatuÏ
04090421 taÎ dÃÍÊvopavanÀbhyÀÌa ÀyÀntaÎ tarasÀ rathÀt
04090422 avaruhya nÃpas_tÂrÉam_ÀsÀdya prema-vihvalaÏ
04090431 parirebhe 'ÇgajaÎ dorbhyÀÎ dÁrghotkaÉÊha-manÀÏ Ìvasan
04090432 viÍvaksenÀÇghri-saÎsparÌa-hatÀÌeÍÀgha-bandhanam
04090441 athÀjighran_muhur_mÂrdhni ÌÁtair_nayana-vÀribhiÏ
04090442 snÀpayÀm_Àsa tanayaÎ jÀtoddÀma-manorathaÏ
04090451 abhivandya pituÏ pÀdÀv_ÀÌÁrbhiÌ_cÀbhimantritaÏ
04090452 nanÀma mÀtarau ÌÁrÍÉÀ sat-kÃtaÏ saj-janÀgraÉÁÏ
04090461 surucis_taÎ samutthÀpya pÀdÀvanatam_arbhakam
04090462 pariÍvajyÀha jÁveti bÀÍpa-gadgadayÀ girÀ
04090471 yasya prasanno bhagavÀnguÉair_maitry-Àdibhir_hariÏ
04090472 tasmai namanti bhÂtÀni nimnam_Àpa iva svayam
04090481 uttamaÌ_ca dhruvaÌ_cobhÀv_anyonyaÎ prema-vihvalau
04090482 aÇga-saÇgÀd_utpulakÀv_asraughaÎ muhur_ÂhatuÏ
04090491 sunÁtir_asya jananÁ prÀÉebhyo 'pi priyaÎ sutam
04090492 upaguhya jahÀv_ÀdhiÎ tad-aÇga-sparÌa-nirvÃtÀ
04090501 payaÏ stanÀbhyÀÎ susrÀva netra-jaiÏ salilaiÏ ÌivaiÏ
04090502 tadÀbhiÍicyamÀnÀbhyÀÎ vÁra vÁra-suvo muhuÏ
04090511 tÀÎ ÌaÌaÎsur_janÀ rÀjÈÁÎ diÍÊyÀ te putra Àrti-hÀ
04090512 pratilabdhaÌ_ciraÎ naÍÊo rakÍitÀ maÉËalaÎ bhuvaÏ
04090521 abhyarcitas_tvayÀ nÂnaÎ bhagavÀn_praÉatÀrti-hÀ
04090522 yad-anudhyÀyino dhÁrÀ mÃtyuÎ jigyuÏ sudurjayam
04090531 lÀlyamÀnaÎ janair_evaÎ dhruvaÎ sabhrÀtaraÎ nÃpaÏ
04090532 Àropya kariÉÁÎ hÃÍÊaÏ stÂyamÀno 'viÌat_puram
04090541 tatra tatropasaÇkÆptair_lasan-makara-toraÉaiÏ
04090542 savÃndaiÏ kadalÁ-stambhaiÏ pÂga-potaiÌ_ca tad-vidhaiÏ
04090551 cÂta-pallava-vÀsaÏ-sraÇ-muktÀ-dÀma-vilambibhiÏ
04090552 upaskÃtaÎ prati-dvÀram_apÀÎ kumbhaiÏ sadÁpakaiÏ
04090561 prÀkÀrair_gopurÀgÀraiÏ ÌÀtakumbha-paricchadaiÏ
04090562 sarvato 'laÇkÃtaÎ ÌrÁmad-vimÀna-Ìikhara-dyubhiÏ
04090571 mÃÍÊa-catvara-rathyÀÊÊa-mÀrgaÎ candana-carcitam
04090572 lÀjÀkÍataiÏ puÍpa-phalais_taÉËulair_balibhir_yutam
04090581 dhruvÀya pathi dÃÍÊÀya tatra tatra pura-striyaÏ
04090582 siddhÀrthÀkÍata-dadhy-ambu-dÂrvÀ-puÍpa-phalÀni ca
04090591 upajahruÏ prayuÈjÀnÀ vÀtsalyÀd_ÀÌiÍaÏ satÁÏ
04090592 ÌÃÉvaÎs_tad-valgu-gÁtÀni prÀviÌad_bhavanaÎ pituÏ
04090601 mahÀmaÉi-vrÀtamaye sa tasmin_bhavanottame
04090602 lÀlito nitarÀÎ pitrÀ nyavasad_divi devavat
04090611 payaÏ-phena-nibhÀÏ ÌayyÀ dÀntÀ rukma-paricchadÀÏ
04090612 ÀsanÀni mahÀrhÀÉi yatra raukmÀ upaskarÀÏ
04090621 yatra sphaÊika-kuËyeÍu mahÀ-mÀrakateÍu ca
04090622 maÉi-pradÁpÀ ÀbhÀnti lalanÀ-ratna-saÎyutÀÏ
04090631 udyÀnÀni ca ramyÀÉi vicitrair_amara-drumaiÏ
04090632 kÂjad-vihaÇga-mithunair_gÀyan-matta-madhuvrataiÏ
04090641 vÀpyo vaidÂrya-sopÀnÀÏ padmotpala-kumud-vatÁÏ
04090642 haÎsa-kÀraÉËava-kulair_juÍÊÀÌ_cakrÀhva-sÀrasaiÏ
04090651 uttÀnapÀdo rÀjarÍiÏ prabhÀvaÎ tanayasya tam
04090652 ÌrutvÀ dÃÍÊvÀdbhutatamaÎ prapede vismayaÎ param
04090661 vÁkÍyoËha-vayasaÎ taÎ ca prakÃtÁnÀÎ ca sammatam
04090662 anurakta-prajaÎ rÀjÀ dhruvaÎ cakre bhuvaÏ patim
04090671 ÀtmÀnaÎ ca pravayasam_Àkalayya viÌÀmpatiÏ
04090672 vanaÎ viraktaÏ prÀtiÍÊhad_vimÃÌann_Àtmano gatim
04100010 maitreya uvÀca
04100011 prajÀpater_duhitaraÎ ÌiÌumÀrasya vai dhruvaÏ
04100012 upayeme bhramiÎ nÀma tat-sutau kalpa-vatsarau
04100021 ilÀyÀm_api bhÀryÀyÀÎ vÀyoÏ putryÀÎ mahÀ-balaÏ
04100022 putram_utkala-nÀmÀnaÎ yoÍid-ratnam_ajÁjanat
04100031 uttamas_tv_akÃtodvÀho mÃgayÀyÀÎ balÁyasÀ
04100032 hataÏ puÉya-janenÀdrau tan-mÀtÀsya gatiÎ gatÀ
04100041 dhruvo bhrÀtÃ-vadhaÎ ÌrutvÀ kopÀmarÍa-ÌucÀrpitaÏ
04100042 jaitraÎ syandanam_ÀsthÀya gataÏ puÉya-janÀlayam
04100051 gatvodÁcÁÎ diÌaÎ rÀjÀ rudrÀnucara-sevitÀm
04100052 dadarÌa himavad-droÉyÀÎ purÁÎ guhyaka-saÇkulÀm
04100061 dadhmau ÌaÇkhaÎ bÃhad-bÀhuÏ khaÎ diÌaÌ_cÀnunÀdayan
04100062 yenodvigna-dÃÌaÏ kÍattar_upadevyo 'trasan_bhÃÌam
04100071 tato niÍkramya balina upadeva-mahÀ-bhaÊÀÏ
04100072 asahantas_tan-ninÀdam_abhipetur_udÀyudhÀÏ
04100081 sa tÀn_Àpatato vÁra ugra-dhanvÀ mahÀ-rathaÏ
04100082 ekaikaÎ yugapat_sarvÀn_ahan_bÀÉais_tribhis_tribhiÏ
04100091 te vai lalÀÊa-lagnais_tair_iÍubhiÏ sarva eva hi
04100092 matvÀ nirastam_ÀtmÀnam_ÀÌaÎsan_karma tasya tat
04100101 te 'pi cÀmum_amÃÍyantaÏ pÀda-sparÌam_ivoragÀÏ
04100102 Ìarair_avidhyan_yugapad_dvi-guÉaÎ pracikÁrÍavaÏ
04100111 tataÏ parigha-nistriÎÌaiÏ prÀsaÌÂla-paraÌvadhaiÏ
04100112 Ìakty-ÃÍÊibhir_bhuÌuÉËÁbhiÌ_citra-vÀjaiÏ Ìarair_api
04100121 abhyavarÍan_prakupitÀÏ sarathaÎ saha-sÀrathim
04100122 icchantas_tat_pratÁkartum_ayutÀnÀÎ trayodaÌa
04100131 auttÀnapÀdiÏ sa tadÀ Ìastra-varÍeÉa bhÂriÉÀ
04100132 na evÀdÃÌyatÀcchanna ÀsÀreÉa yathÀ giriÏ
04100141 hÀhÀ-kÀras_tadaivÀsÁt_siddhÀnÀÎ divi paÌyatÀm
04100142 hato 'yaÎ mÀnavaÏ sÂryo magnaÏ puÉya-janÀrÉave
04100151 nadatsu yÀtudhÀneÍu jaya-kÀÌiÍv_atho mÃdhe
04100152 udatiÍÊhad_rathas_tasya nÁhÀrÀd_iva bhÀskaraÏ
04100161 dhanur_visphÂrjayan_divyaÎ dviÍatÀÎ khedam_udvahan
04100162 astraughaÎ vyadhamad_bÀÉair_ghanÀnÁkam_ivÀnilaÏ
04100171 tasya te cÀpa-nirmuktÀ bhittvÀ varmÀÉi rakÍasÀm
04100172 kÀyÀn_ÀviviÌus_tigmÀ girÁn_aÌanayo yathÀ
04100181 bhallaiÏ saÈchidyamÀnÀnÀÎ ÌirobhiÌ_cÀru-kuÉËalaiÏ
04100182 Ârubhir_hema-tÀlÀbhair_dorbhir_valaya-valgubhiÏ
04100191 hÀra-keyÂra-mukuÊair_uÍÉÁÍaiÌ_ca mahÀ-dhanaiÏ
04100192 ÀstÃtÀs_tÀ raÉa-bhuvo rejur_vÁra-mano-harÀÏ
04100201 hatÀvaÌiÍÊÀ itare raÉÀjirÀd_rakÍo-gaÉÀÏ kÍatriya-varya-sÀyakaiÏ
04100202 prÀyo vivÃkÉÀvayavÀ vidudruvur_mÃgendra-vikrÁËita-yÂthapÀ iva
04100211 apaÌyamÀnaÏ sa tadÀtatÀyinaÎ mahÀ-mÃdhe kaÈcana mÀnavottamaÏ
04100212 purÁÎ didÃkÍann_api nÀviÌad_dviÍÀÎ na mÀyinÀÎ veda cikÁrÍitaÎ janaÏ
04100221 iti bruvaÎÌ_citra-rathaÏ sva-sÀrathiÎ yattaÏ pareÍÀÎ pratiyoga-ÌaÇkitaÏ
04100222 ÌuÌrÀva ÌabdaÎ jaladher_iveritaÎ nabhasvato dikÍu rajo 'nvadÃÌyata
04100231 kÍaÉenÀcchÀditaÎ vyoma ghanÀnÁkena sarvataÏ
04100232 visphurat-taËitÀ dikÍu trÀsayat-stanayitnunÀ
04100241 vavÃÍÂ rudhiraughÀsÃk-pÂya-viÉ-mÂtra-medasaÏ
04100242 nipetur_gaganÀd_asya kabandhÀny_agrato 'nagha
04100251 tataÏ khe 'dÃÌyata girir_nipetuÏ sarvato-diÌam
04100252 gadÀ-parigha-nistriÎÌa-musalÀÏ sÀÌma-varÍiÉaÏ
04100261 ahayo 'Ìani-niÏÌvÀsÀ vamanto 'gniÎ ruÍÀkÍibhiÏ
04100262 abhyadhÀvan_gajÀ mattÀÏ siÎha-vyÀghrÀÌ_ca yÂthaÌaÏ
04100271 samudra Ârmibhir_bhÁmaÏ plÀvayan_sarvato bhuvam
04100272 ÀsasÀda mahÀ-hrÀdaÏ kalpÀnta iva bhÁÍaÉaÏ
04100281 evaÎ-vidhÀny_anekÀni trÀsanÀny_amanasvinÀm
04100282 sasÃjus_tigma-gataya ÀsuryÀ mÀyayÀsurÀÏ
04100291 dhruve prayuktÀm_asurais_tÀÎ mÀyÀm_atidustarÀm
04100292 niÌamya tasya munayaÏ Ìam_ÀÌaÎsan_samÀgatÀÏ
04100300 munaya ÂcuÏ
04100301 auttÀnapÀda bhagavÀÎs_tava ÌÀrÇgadhanvÀ
04100302 devaÏ kÍiÉotv_avanatÀrti-haro vipakÍÀn
04100303 yan-nÀmadheyam_abhidhÀya niÌamya cÀddhÀ
04100304 loko 'ÈjasÀ tarati dustaram_aÇga mÃtyum
04110010 maitreya uvÀca
04110011 niÌamya gadatÀm_evam_ÃÍÁÉÀÎ dhanuÍi dhruvaÏ
04110012 sandadhe 'stram_upaspÃÌya yan_nÀrÀyaÉa-nirmitam
04110011 sandhÁyamÀna etasmin_mÀyÀ guhyaka-nirmitÀÏ
04110011 kÍipraÎ vineÌur_vidura kleÌÀ jÈÀnodaye yathÀ
04110011 tasyÀrÍÀstraÎ dhanuÍi prayuÈjataÏ suvarÉa-puÇkhÀÏ kalahaÎsa-vÀsasaÏ
04110011 viniÏsÃtÀ ÀviviÌur_dviÍad-balaÎ yathÀ vanaÎ bhÁma-ravÀÏ ÌikhaÉËinaÏ
04110011 tais_tigma-dhÀraiÏ pradhane ÌilÁ-mukhair_itas_tataÏ puÉya-janÀ upadrutÀÏ
04110011 tam_abhyadhÀvan_kupitÀ udÀyudhÀÏ suparÉam_unnaddha-phaÉÀ ivÀhayaÏ
04110011 sa tÀn_pÃÍatkair_abhidhÀvato mÃdhe nikÃtta-bÀhÂru-ÌirodharodarÀn
04110011 ninÀya lokaÎ param_arka-maÉËalaÎ vrajanti nirbhidya yam_Ârdhva-retasaÏ
04110011 tÀn_hanyamÀnÀn_abhivÁkÍya guhyakÀn_anÀgasaÌ_citra-rathena bhÂriÌaÏ
04110011 auttÀnapÀdiÎ kÃpayÀ pitÀmaho manur_jagÀdopagataÏ saharÍibhiÏ
04110011 manur_uvÀca
04110011 alaÎ vatsÀtiroÍeÉa tamo-dvÀreÉa pÀpmanÀ
04110011 yena puÉya-janÀn_etÀn_avadhÁs_tvam_anÀgasaÏ
04110011 nÀsmat-kulocitaÎ tÀta karmaitat_sad-vigarhitam
04110011 vadho yad_upadevÀnÀm_Àrabdhas_te 'kÃtainasÀm
04110011 nanv_ekasyÀparÀdhena prasaÇgÀd_bahavo hatÀÏ
04110011 bhrÀtur_vadhÀbhitaptena tvayÀÇga bhrÀtÃ-vatsala
04110011 nÀyaÎ mÀrgo hi sÀdhÂnÀÎ hÃÍÁkeÌÀnuvartinÀm
04110011 yad_ÀtmÀnaÎ parÀg_gÃhya paÌuvad_bhÂta-vaiÌasam
04110011 sarva-bhÂtÀtma-bhÀvena bhÂtÀvÀsaÎ hariÎ bhavÀn
04110011 ÀrÀdhyÀpa durÀrÀdhyaÎ viÍÉos_tat_paramaÎ padam
04110011 sa tvaÎ harer_anudhyÀtas_tat-puÎsÀm_api sammataÏ
04110011 kathaÎ tv_avadyaÎ kÃtavÀn_anuÌikÍan_satÀÎ vratam
04110011 titikÍayÀ karuÉayÀ maitryÀ cÀkhila-jantuÍu
04110011 samatvena ca sarvÀtmÀ bhagavÀn_samprasÁdati
04110011 samprasanne bhagavati puruÍaÏ prÀkÃtair_guÉaiÏ
04110011 vimukto jÁva-nirmukto brahma nirvÀÉam_Ãcchati
04110011 bhÂtaiÏ paÈcabhir_Àrabdhair_yoÍit_puruÍa eva hi
04110011 tayor_vyavÀyÀt_sambhÂtir_yoÍit-puruÍayor_iha
04110011 evaÎ pravartate sargaÏ sthitiÏ saÎyama eva ca
04110011 guÉa-vyatikarÀd_rÀjan_mÀyayÀ paramÀtmanaÏ
04110011 nimitta-mÀtraÎ tatrÀsÁn_nirguÉaÏ puruÍarÍabhaÏ
04110011 vyaktÀvyaktam_idaÎ viÌvaÎ yatra bhramati lohavat
04110011 sa khalv_idaÎ bhagavÀn_kÀla-ÌaktyÀ guÉa-pravÀheÉa vibhakta-vÁryaÏ
04110011 karoty_akartaiva nihanty_ahantÀ ceÍÊÀ vibhÂmnaÏ khalu durvibhÀvyÀ
04110011 so 'nanto 'nta-karaÏ kÀlo 'nÀdir_Àdi-kÃd_avyayaÏ
04110011 janaÎ janena janayan_mÀrayan_mÃtyunÀntakam
04110011 na vai sva-pakÍo 'sya vipakÍa eva vÀ parasya mÃtyor_viÌataÏ samaÎ prajÀÏ
04110011 taÎ dhÀvamÀnam_anudhÀvanty_anÁÌÀ yathÀ rajÀÎsy_anilaÎ bhÂta-saÇghÀÏ
04110011 ÀyuÍo 'pacayaÎ jantos_tathaivopacayaÎ vibhuÏ
04110011 ubhÀbhyÀÎ rahitaÏ sva-stho duÏsthasya vidadhÀty_asau
04110011 kecit_karma vadanty_enaÎ svabhÀvam_apare nÃpa
04110011 eke kÀlaÎ pare daivaÎ puÎsaÏ kÀmam_utÀpare
04110011 avyaktasyÀprameyasya nÀnÀ-Ìakty-udayasya ca
04110011 na vai cikÁrÍitaÎ tÀta ko vedÀtha sva-sambhavam
04110011 na caite putraka bhrÀtur_hantÀro dhanadÀnugÀÏ
04110011 visargÀdÀnayos_tÀta puÎso daivaÎ hi kÀraÉam
04110011 sa eva viÌvaÎ sÃjati sa evÀvati hanti ca
04110011 athÀpi hy_anahaÇkÀrÀn_nÀjyate guÉa-karmabhiÏ
04110011 eÍa bhÂtÀni bhÂtÀtmÀ bhÂteÌo bhÂta-bhÀvanaÏ
04110011 sva-ÌaktyÀ mÀyayÀ yuktaÏ sÃjaty_atti ca pÀti ca
04110011 tam_eva mÃtyum_amÃtaÎ tÀta daivaÎ sarvÀtmanopehi jagat-parÀyaÉam
04110011 yasmai baliÎ viÌva-sÃjo haranti gÀvo yathÀ vai nasi dÀma-yantritÀÏ
04110011 yaÏ paÈca-varÍo jananÁÎ tvaÎ vihÀya mÀtuÏ sapatnyÀ vacasÀ bhinna-marmÀ
04110011 vanaÎ gatas_tapasÀ pratyag-akÍam_ÀrÀdhya lebhe mÂrdhni padaÎ tri-lokyÀÏ
04110011 tam_enam_aÇgÀtmani mukta-vigrahe vyapÀÌritaÎ nirguÉam_ekam_akÍaram
04110011 ÀtmÀnam_anviccha vimuktam_Àtma-dÃg_yasminn_idaÎ bhedam_asat_pratÁyate
04110011 tvaÎ pratyag-Àtmani tadÀ bhagavaty_ananta Ànanda-mÀtra upapanna-samasta-Ìaktau
04110011 bhaktiÎ vidhÀya paramÀÎ Ìanakair_avidyÀ-granthiÎ vibhetsyasi mamÀham_iti prarÂËham
04110011 saÎyaccha roÍaÎ bhadraÎ te pratÁpaÎ ÌreyasÀÎ param
04110011 Ìrutena bhÂyasÀ rÀjann_agadena yathÀmayam
04110011 yenopasÃÍÊÀt_puruÍÀl_loka udvijate bhÃÌam
04110011 na budhas_tad-vaÌaÎ gacched_icchann_abhayam_ÀtmanaÏ
04110011 helanaÎ giriÌa-bhrÀtur_dhanadasya tvayÀ kÃtam
04110011 yaj_jaghnivÀn_puÉya-janÀn_bhrÀtÃ-ghnÀn_ity_amarÍitaÏ
04110011 taÎ prasÀdaya vatsÀÌu sannatyÀ praÌrayoktibhiÏ
04110011 na yÀvan_mahatÀÎ tejaÏ kulaÎ no 'bhibhaviÍyati
04110011 evaÎ svÀyambhuvaÏ pautram_anuÌÀsya manur_dhruvam
04110011 tenÀbhivanditaÏ sÀkam_ÃÍibhiÏ sva-puraÎ yayau
04120010 maitreya uvÀca
04120011 dhruvaÎ nivÃttaÎ pratibuddhya vaiÌasÀd_apeta-manyuÎ bhagavÀn_dhaneÌvaraÏ
04120012 tatrÀgataÌ_cÀraÉa-yakÍa-kinnaraiÏ saÎstÂyamÀno nyavadat_kÃtÀÈjalim
04120020 dhanada uvÀca
04120021 bho bhoÏ kÍatriya-dÀyÀda parituÍÊo 'smi te 'nagha
04120022 yat_tvaÎ pitÀmahÀdeÌÀd_vairaÎ dustyajam_atyajaÏ
04120031 na bhavÀn_avadhÁd_yakÍÀn_na yakÍÀ bhrÀtaraÎ tava
04120032 kÀla eva hi bhÂtÀnÀÎ prabhur_apyaya-bhÀvayoÏ
04120041 ahaÎ tvam_ity_apÀrthÀ dhÁr_ajÈÀnÀt_puruÍasya hi
04120042 svÀpnÁvÀbhÀty_atad-dhyÀnÀd_yayÀ bandha-viparyayau
04120051 tad_gaccha dhruva bhadraÎ te bhagavantam_adhokÍajam
04120052 sarva-bhÂtÀtma-bhÀvena sarva-bhÂtÀtma-vigraham
04120061 bhajasva bhajanÁyÀÇghrim_abhavÀya bhava-cchidam
04120062 yuktaÎ virahitaÎ ÌaktyÀ guÉa-mayyÀtma-mÀyayÀ
04120071 vÃÉÁhi kÀmaÎ nÃpa yan_mano-gataÎ mattas_tvam_auttÀnapade 'viÌaÇkitaÏ
04120072 varaÎ varÀrho 'mbuja-nÀbha-pÀdayor_anantaraÎ tvÀÎ vayam_aÇga ÌuÌruma
04120080 maitreya uvÀca
04120081 sa rÀja-rÀjena varÀya codito dhruvo mahÀ-bhÀgavato mahÀ-matiÏ
04120082 harau sa vavre 'calitÀÎ smÃtiÎ yayÀ taraty_ayatnena duratyayaÎ tamaÏ
04120091 tasya prÁtena manasÀ tÀÎ dattvaiËaviËas_tataÏ
04120092 paÌyato 'ntardadhe so 'pi sva-puraÎ pratyapadyata
04120101 athÀyajata yajÈeÌaÎ kratubhir_bhÂri-dakÍiÉaiÏ
04120102 dravya-kriyÀ-devatÀnÀÎ karma karma-phala-pradam
04120111 sarvÀtmany_acyute 'sarve tÁvraughÀÎ bhaktim_udvahan
04120112 dadarÌÀtmani bhÂteÍu tam_evÀvasthitaÎ vibhum
04120121 tam_evaÎ ÌÁla-sampannaÎ brahmaÉyaÎ dÁna-vatsalam
04120122 goptÀraÎ dharma-setÂnÀÎ menire pitaraÎ prajÀÏ
04120131 ÍaÊ-triÎÌad-varÍa-sÀhasraÎ ÌaÌÀsa kÍiti-maÉËalam
04120132 bhogaiÏ puÉya-kÍayaÎ kurvann_abhogair_aÌubha-kÍayam
04120141 evaÎ bahu-savaÎ kÀlaÎ mahÀtmÀvicalendriyaÏ
04120142 tri-vargaupayikaÎ nÁtvÀ putrÀyÀdÀn_nÃpÀsanam
04120151 manyamÀna idaÎ viÌvaÎ mÀyÀ-racitam_Àtmani
04120152 avidyÀ-racita-svapna-gandharva-nagaropamam
04120161 Àtma-stry-apatya-suhÃdo balam_Ãddha-koÌam
04120162 antaÏ-puraÎ parivihÀra-bhuvaÌ_ca ramyÀÏ
04120163 bhÂ-maÉËalaÎ jaladhi-mekhalam_Àkalayya
04120164 kÀlopasÃÍÊam_iti sa prayayau viÌÀlÀm
04120171 tasyÀÎ viÌuddha-karaÉaÏ Ìiva-vÀr_vigÀhya
04120172 baddhvÀsanaÎ jita-marun_manasÀhÃtÀkÍaÏ
04120173 sthÂle dadhÀra bhagavat-pratirÂpa etad
04120174 dhyÀyaÎs_tad_avyavahito vyasÃjat_samÀdhau
04120181 bhaktiÎ harau bhagavati pravahann_ajasram
04120182 Ànanda-bÀÍpa-kalayÀ muhur_ardyamÀnaÏ
04120183 viklidyamÀna-hÃdayaÏ pulakÀcitÀÇgo
04120184 nÀtmÀnam_asmarad_asÀv_iti mukta-liÇgaÏ
04120191 sa dadarÌa vimÀnÀgryaÎ nabhaso 'vatarad_dhruvaÏ
04120192 vibhrÀjayad_daÌa diÌo rÀkÀpatim_ivoditam
04120201 tatrÀnu deva-pravarau catur-bhujau
04120202 ÌyÀmau kiÌorÀv_aruÉÀmbujekÍaÉau
04120203 sthitÀv_avaÍÊabhya gadÀÎ suvÀsasau
04120204 kirÁÊa-hÀrÀÇgada-cÀru-kuÉËalau
04120211 vijÈÀya tÀv_uttamagÀya-kiÇkarÀv
04120212 abhyutthitaÏ sÀdhvasa-vismÃta-kramaÏ
04120213 nanÀma nÀmÀni gÃÉan_madhudviÍaÏ
04120214 pÀrÍat-pradhÀnÀv_iti saÎhatÀÈjaliÏ
04120221 taÎ kÃÍÉa-pÀdÀbhiniviÍÊa-cetasaÎ
04120222 baddhÀÈjaliÎ praÌraya-namra-kandharam
04120223 sunanda-nandÀv_upasÃtya sasmitaÎ
04120224 pratyÂcatuÏ puÍkaranÀbha-sammatau
04120230 sunanda-nandÀv_ÂcatuÏ
04120231 bho bho rÀjan_subhadraÎ te vÀcaÎ no 'vahitaÏ ÌÃÉu
04120232 yaÏ paÈca-varÍas_tapasÀ bhavÀn_devam_atÁtÃpat
04120241 tasyÀkhila-jagad-dhÀtur_ÀvÀÎ devasya ÌÀrÇgiÉaÏ
04120242 pÀrÍadÀv_iha samprÀptau netuÎ tvÀÎ bhagavat-padam
04120251 sudurjayaÎ viÍÉu-padaÎ jitaÎ tvayÀ yat_sÂrayo 'prÀpya vicakÍate param
04120252 ÀtiÍÊha tac_candra-divÀkarÀdayo graharkÍa-tÀrÀÏ pariyanti dakÍiÉam
04120261 anÀsthitaÎ te pitÃbhir_anyair_apy_aÇga karhicit
04120262 ÀtiÍÊha jagatÀÎ vandyaÎ tad_viÍÉoÏ paramaÎ padam
04120271 etad_vimÀna-pravaram_uttamaÌloka-maulinÀ
04120272 upasthÀpitam_ÀyuÍmann_adhiroËhuÎ tvam_arhasi
04120280 maitreya uvÀca
04120281 niÌamya vaikuÉÊha-niyojya-mukhyayor_madhu-cyutaÎ vÀcam_urukrama-priyaÏ
04120282 kÃtÀbhiÍekaÏ kÃta-nitya-maÇgalo munÁn_praÉamyÀÌiÍam_abhyavÀdayat
04120291 parÁtyÀbhyarcya dhiÍÉyÀgryaÎ pÀrÍadÀv_abhivandya ca
04120292 iyeÍa tad_adhiÍÊhÀtuÎ bibhrad_rÂpaÎ hiraÉmayam
04120301 tadottÀnapadaÏ putro dadarÌÀntakam_Àgatam
04120302 mÃtyor_mÂrdhni padaÎ dattvÀ ÀrurohÀdbhutaÎ gÃham
04120311 tadÀ dundubhayo nedur_mÃdaÇga-paÉavÀdayaÏ
04120312 gandharva-mukhyÀÏ prajaguÏ petuÏ kusuma-vÃÍÊayaÏ
04120321 sa ca svarlokam_ÀrokÍyan_sunÁtiÎ jananÁÎ dhruvaÏ
04120322 anvasmarad_agaÎ hitvÀ dÁnÀÎ yÀsye tri-viÍÊapam
04120331 iti vyavasitaÎ tasya vyavasÀya surottamau
04120332 darÌayÀm_Àsatur_devÁÎ puro yÀnena gacchatÁm
04120341 tatra tatra praÌaÎsadbhiÏ pathi vaimÀnikaiÏ suraiÏ
04120342 avakÁryamÀÉo dadÃÌe kusumaiÏ kramaÌo grahÀn
04120351 tri-lokÁÎ deva-yÀnena so 'tivrajya munÁn_api
04120352 parastÀd_yad_dhruva-gatir_viÍÉoÏ padam_athÀbhyagÀt
04120361 yad_bhrÀjamÀnaÎ sva-rucaiva sarvato lokÀs_trayo hy_anu vibhrÀjanta ete
04120362 yan_nÀvrajan_jantuÍu ye 'nanugrahÀ vrajanti bhadrÀÉi caranti ye 'niÌam
04120371 ÌÀntÀÏ sama-dÃÌaÏ ÌuddhÀÏ sarva-bhÂtÀnuraÈjanÀÏ
04120372 yÀnty_aÈjasÀcyuta-padam_acyuta-priya-bÀndhavÀÏ
04120381 ity_uttÀnapadaÏ putro dhruvaÏ kÃÍÉa-parÀyaÉaÏ
04120382 abhÂt_trayÀÉÀÎ lokÀnÀÎ cÂËÀ-maÉir_ivÀmalaÏ
04120391 gambhÁra-vego 'nimiÍaÎ jyotiÍÀÎ cakram_Àhitam
04120392 yasmin_bhramati kauravya meËhyÀm_iva gavÀÎ gaÉaÏ
04120401 mahimÀnaÎ vilokyÀsya nÀrado bhagavÀn_ÃÍiÏ
04120402 ÀtodyaÎ vitudaÈ_ÌlokÀn_satre 'gÀyat_pracetasÀm
04120410 nÀrada uvÀca
04120411 nÂnaÎ sunÁteÏ pati-devatÀyÀs_tapaÏ-prabhÀvasya sutasya tÀÎ gatim
04120412 dÃÍÊvÀbhyupÀyÀn_api veda-vÀdino naivÀdhigantuÎ prabhavanti kiÎ nÃpÀÏ
04120421 yaÏ paÈca-varÍo guru-dÀra-vÀk-Ìarair_bhinnena yÀto hÃdayena dÂyatÀ
04120422 vanaÎ mad-ÀdeÌa-karo 'jitaÎ prabhuÎ jigÀya tad-bhakta-guÉaiÏ parÀjitam
04120431 yaÏ kÍatra-bandhur_bhuvi tasyÀdhirÂËham_anv_ÀrurukÍed_api varÍa-pÂgaiÏ
04120432 ÍaÊ-paÈca-varÍo yad_ahobhir_alpaiÏ prasÀdya vaikuÉÊham_avÀpa tat-padam
04120440 maitreya uvÀca
04120441 etat_te 'bhihitaÎ sarvaÎ yat_pÃÍÊo 'ham_iha tvayÀ
04120442 dhruvasyoddÀma-yaÌasaÌ_caritaÎ sammataÎ satÀm
04120451 dhanyaÎ yaÌasyam_ÀyuÍyaÎ puÉyaÎ svasty-ayanaÎ mahat
04120452 svargyaÎ dhrauvyaÎ saumanasyaÎ praÌasyam_agha-marÍaÉam
04120461 Ìrutvaitac_chraddhayÀbhÁkÍÉam_acyuta-priya-ceÍÊitam
04120462 bhaved_bhaktir_bhagavati yayÀ syÀt_kleÌa-saÇkÍayaÏ
04120471 mahattvam_icchatÀÎ tÁrthaÎ ÌrotuÏ ÌÁlÀdayo guÉÀÏ
04120472 yatra tejas_tad_icchÂnÀÎ mÀno yatra manasvinÀm
04120481 prayataÏ kÁrtayet_prÀtaÏ samavÀye dvi-janmanÀm
04120482 sÀyaÎ ca puÉya-Ìlokasya dhruvasya caritaÎ mahat
04120491 paurÉamÀsyÀÎ sinÁvÀlyÀÎ dvÀdaÌyÀÎ ÌravaÉe 'thavÀ
04120492 dina-kÍaye vyatÁpÀte saÇkrame 'rkadine 'pi vÀ
04120501 ÌrÀvayec_chraddadhÀnÀnÀÎ tÁrtha-pÀda-padÀÌrayaÏ
04120502 necchaÎs_tatrÀtmanÀtmÀnaÎ santuÍÊa iti sidhyati
04120511 jÈÀnam_ajÈÀta-tattvÀya yo dadyÀt_sat-pathe 'mÃtam
04120512 kÃpÀlor_dÁna-nÀthasya devÀs_tasyÀnugÃhÉate
04120521 idaÎ mayÀ te 'bhihitaÎ kurÂdvaha dhruvasya vikhyÀta-viÌuddha-karmaÉaÏ
04120522 hitvÀrbhakaÏ krÁËanakÀni mÀtur_gÃhaÎ ca viÍÉuÎ ÌaraÉaÎ yo jagÀma
04130010 sÂta uvÀca
04130011 niÌamya kauÍÀraviÉopavarÉitaÎ dhruvasya vaikuÉÊha-padÀdhirohaÉam
04130012 prarÂËha-bhÀvo bhagavaty_adhokÍaje praÍÊuÎ punas_taÎ viduraÏ pracakrame
04130020 vidura uvÀca
04130021 ke te pracetaso nÀma kasyÀpatyÀni suvrata
04130022 kasyÀnvavÀye prakhyÀtÀÏ kutra vÀ satram_Àsata
04130031 manye mahÀ-bhÀgavataÎ nÀradaÎ deva-darÌanam
04130032 yena proktaÏ kriyÀ-yogaÏ paricaryÀ-vidhir_hareÏ
04130041 sva-dharma-ÌÁlaiÏ puruÍair_bhagavÀn_yajÈa-pÂruÍaÏ
04130042 ijyamÀno bhaktimatÀ nÀradeneritaÏ kila
04130051 yÀs_tÀ devarÍiÉÀ tatra varÉitÀ bhagavat-kathÀÏ
04130052 mahyaÎ ÌuÌrÂÍave brahman_kÀrtsnyenÀcaÍÊum_arhasi
04130060 maitreya uvÀca
04130061 dhruvasya cotkalaÏ putraÏ pitari prasthite vanam
04130062 sÀrvabhauma-ÌriyaÎ naicchad_adhirÀjÀsanaÎ pituÏ
04130071 sa janmanopaÌÀntÀtmÀ niÏsaÇgaÏ sama-darÌanaÏ
04130072 dadarÌa loke vitatam_ÀtmÀnaÎ lokam_Àtmani
04130081 ÀtmÀnaÎ brahma nirvÀÉaÎ pratyastamita-vigraham
04130082 avabodha-rasaikÀtmyam_Ànandam_anusantatam
04130091 avyavacchinna-yogÀgni-dagdha-karma-malÀÌayaÏ
04130092 svarÂpam_avarundhÀno nÀtmano 'nyaÎ tadaikÍata
04130101 jaËÀndha-badhironmatta-mÂkÀkÃtir_atan-matiÏ
04130102 lakÍitaÏ pathi bÀlÀnÀÎ praÌÀntÀrcir_ivÀnalaÏ
04130111 matvÀ taÎ jaËam_unmattaÎ kula-vÃddhÀÏ samantriÉaÏ
04130112 vatsaraÎ bhÂpatiÎ cakrur_yavÁyÀÎsaÎ bhrameÏ sutam
04130121 svarvÁthir_vatsarasyeÍÊÀ bhÀryÀsÂta ÍaË-ÀtmajÀn
04130122 puÍpÀrÉaÎ tigmaketuÎ ca iÍam_ÂrjaÎ vasuÎ jayam
04130131 puÍpÀrÉasya prabhÀ bhÀryÀ doÍÀ ca dve babhÂvatuÏ
04130132 prÀtar_madhyandinaÎ sÀyam_iti hy_Àsan_prabhÀ-sutÀÏ
04130141 pradoÍo niÌitho vyuÍÊa iti doÍÀ-sutÀs_trayaÏ
04130142 vyuÍÊaÏ sutaÎ puÍkariÉyÀÎ sarvatejasam_Àdadhe
04130151 sa cakÍuÏ sutam_ÀkÂtyÀÎ patnyÀÎ manum_avÀpa ha
04130152 manor_asÂta mahiÍÁ virajÀn_naËvalÀ sutÀn
04130161 puruÎ kutsaÎ tritaÎ dyumnaÎ satyavantam_ÃtaÎ vratam
04130162 agniÍÊomam_atÁrÀtraÎ pradyumnaÎ Ìibim_ulmukam
04130171 ulmuko 'janayat_putrÀn_puÍkariÉyÀÎ ÍaË_uttamÀn
04130172 aÇgaÎ sumanasaÎ khyÀtiÎ kratum_aÇgirasaÎ gayam
04130181 sunÁthÀÇgasya yÀ patnÁ suÍuve venam_ulbaÉam
04130182 yad-dauÏÌÁlyÀt_sa rÀjarÍir_nirviÉÉo niragÀt_purÀt
04130191 yam_aÇga ÌepuÏ kupitÀ vÀg-vajrÀ munayaÏ kila
04130192 gatÀsos_tasya bhÂyas_te mamanthur_dakÍiÉaÎ karam
04130201 arÀjake tadÀ loke dasyubhiÏ pÁËitÀÏ prajÀÏ
04130202 jÀto nÀrÀyaÉÀÎÌena pÃthur_ÀdyaÏ kÍitÁÌvaraÏ
04130210 vidura uvÀca
04130211 tasya ÌÁla-nidheÏ sÀdhor_brahmaÉyasya mahÀtmanaÏ
04130212 rÀjÈaÏ katham_abhÂd_duÍÊÀ prajÀ yad_vimanÀ yayau
04130221 kiÎ vÀÎho vena uddiÌya brahma-daÉËam_ayÂyujan
04130222 daÉËa-vrata-dhare rÀjÈi munayo dharma-kovidÀÏ
04130231 nÀvadhyeyaÏ prajÀ-pÀlaÏ prajÀbhir_aghavÀn_api
04130232 yad_asau loka-pÀlÀnÀÎ bibharty_ojaÏ sva-tejasÀ
04130241 etad_ÀkhyÀhi me brahman_sunÁthÀtmaja-ceÍÊitam
04130242 ÌraddadhÀnÀya bhaktÀya tvaÎ parÀvara-vittamaÏ
04130250 maitreya uvÀca
04130251 aÇgo 'ÌvamedhaÎ rÀjarÍir_ÀjahÀra mahÀ-kratum
04130252 nÀjagmur_devatÀs_tasminn_ÀhÂtÀ brahma-vÀdibhiÏ
04130261 tam_Âcur_vismitÀs_tatra yajamÀnam_athartvijaÏ
04130262 havÁÎÍi hÂyamÀnÀni na te gÃhÉanti devatÀÏ
04130271 rÀjan_havÁÎÍy_aduÍÊÀni ÌraddhayÀsÀditÀni te
04130272 chandÀÎsy_ayÀta-yÀmÀni yojitÀni dhÃta-vrataiÏ
04130281 na vidÀmeha devÀnÀÎ helanaÎ vayam_aÉv_api
04130282 yan_na gÃhÉanti bhÀgÀn_svÀn_ye devÀÏ karma-sÀkÍiÉaÏ
04130290 maitreya uvÀca
04130291 aÇgo dvija-vacaÏ ÌrutvÀ yajamÀnaÏ sudurmanÀÏ
04130292 tat_praÍÊuÎ vyasÃjad_vÀcaÎ sadasyÀÎs_tad-anujÈayÀ
04130301 nÀgacchanty_ÀhutÀ devÀ na gÃhÉanti grahÀn_iha
04130302 sadasas-patayo brÂta kim_avadyaÎ mayÀ kÃtam
04130310 sadasas-pataya ÂcuÏ
04130311 nara-deveha bhavato nÀghaÎ tÀvan_manÀk_sthitam
04130312 asty_ekaÎ prÀktanam_aghaÎ yad_ihedÃk_tvam_aprajaÏ
04130321 tathÀ sÀdhaya bhadraÎ te ÀtmÀnaÎ suprajaÎ nÃpa
04130322 iÍÊas_te putra-kÀmasya putraÎ dÀsyati yajÈa-bhuk
04130331 tathÀ sva-bhÀgadheyÀni grahÁÍyanti divaukasaÏ
04130332 yad_yajÈa-puruÍaÏ sÀkÍÀd_apatyÀya harir_vÃtaÏ
04130341 tÀÎs_tÀn_kÀmÀn_harir_dadyÀd_yÀn_yÀn_kÀmayate janaÏ
04130342 ÀrÀdhito yathaivaiÍa tathÀ puÎsÀÎ phalodayaÏ
04130351 iti vyavasitÀ viprÀs_tasya rÀjÈaÏ prajÀtaye
04130352 puroËÀÌaÎ niravapan_Ìipi-viÍÊÀya viÍÉave
04130361 tasmÀt_puruÍa uttasthau hema-mÀly_amalÀmbaraÏ
04130362 hiraÉmayena pÀtreÉa siddham_ÀdÀya pÀyasam
04130371 sa viprÀnumato rÀjÀ gÃhÁtvÀÈjalinaudanam
04130372 avaghrÀya mudÀ yuktaÏ prÀdÀt_patnyÀ udÀra-dhÁÏ
04130381 sÀ tat_puÎ-savanaÎ rÀjÈÁ prÀÌya vai patyur_Àdadhe
04130382 garbhaÎ kÀla upÀvÃtte kumÀraÎ suÍuve 'prajÀ
04130391 sa bÀla eva puruÍo mÀtÀmaham_anuvrataÏ
04130392 adharmÀÎÌodbhavaÎ mÃtyuÎ tenÀbhavad_adhÀrmikaÏ
04130401 sa ÌarÀsanam_udyamya mÃgayur_vana-gocaraÏ
04130402 hanty_asÀdhur_mÃgÀn_dÁnÀn_veno 'sÀv_ity_arauj_janaÏ
04130411 ÀkrÁËe krÁËato bÀlÀn_vayasyÀn_atidÀruÉaÏ
04130412 prasahya niranukroÌaÏ paÌu-mÀram_amÀrayat
04130421 taÎ vicakÍya khalaÎ putraÎ ÌÀsanair_vividhair_nÃpaÏ
04130422 yadÀ na ÌÀsituÎ kalpo bhÃÌam_ÀsÁt_sudurmanÀÏ
04130431 prÀyeÉÀbhyarcito devo ye 'prajÀ gÃha-medhinaÏ
04130432 kad-apatya-bhÃtaÎ duÏkhaÎ ye na vindanti durbharam
04130441 yataÏ pÀpÁyasÁ kÁrtir_adharmaÌ_ca mahÀn_nÃÉÀm
04130442 yato virodhaÏ sarveÍÀÎ yata Àdhir_anantakaÏ
04130451 kas_taÎ prajÀpadeÌaÎ vai moha-bandhanam_ÀtmanaÏ
04130452 paÉËito bahu manyeta yad-arthÀÏ kleÌadÀ gÃhÀÏ
04130461 kad-apatyaÎ varaÎ manye sad-apatyÀc_chucÀÎ padÀt
04130462 nirvidyeta gÃhÀn_martyo yat-kleÌa-nivahÀ gÃhÀÏ
04130471 evaÎ sa nirviÉÉa-manÀ nÃpo gÃhÀn_niÌÁtha utthÀya mahodayodayÀt
04130472 alabdha-nidro 'nupalakÍito nÃbhir_hitvÀ gato vena-suvaÎ prasuptÀm
04130481 vijÈÀya nirvidya gataÎ patiÎ prajÀÏ purohitÀmÀtya-suhÃd-gaÉÀdayaÏ
04130482 vicikyur_urvyÀm_atiÌoka-kÀtarÀ yathÀ nigÂËhaÎ puruÍaÎ kuyoginaÏ
04130491 alakÍayantaÏ padavÁÎ prajÀpater_hatodyamÀÏ pratyupasÃtya te purÁm
04130492 ÃÍÁn_sametÀn_abhivandya sÀÌravo nyavedayan_paurava bhartÃ-viplavam
04140010 maitreya uvÀca
04140011 bhÃgv-Àdayas_te munayo lokÀnÀÎ kÍema-darÌinaÏ
04140012 goptary_asati vai nÅÉÀÎ paÌyantaÏ paÌu-sÀmyatÀm
04140021 vÁra-mÀtaram_ÀhÂya sunÁthÀÎ brahma-vÀdinaÏ
04140022 prakÃty-asammataÎ venam_abhyaÍiÈcan_patiÎ bhuvaÏ
04140031 ÌrutvÀ nÃpÀsana-gataÎ venam_atyugra-ÌÀsanam
04140032 nililyur_dasyavaÏ sadyaÏ sarpa-trastÀ ivÀkhavaÏ
04140041 sa ÀrÂËha-nÃpa-sthÀna unnaddho 'ÍÊa-vibhÂtibhiÏ
04140042 avamene mahÀ-bhÀgÀn_stabdhaÏ sambhÀvitaÏ svataÏ
04140051 evaÎ madÀndha utsikto niraÇkuÌa iva dvipaÏ
04140052 paryaÊan_ratham_ÀsthÀya kampayann_iva rodasÁ
04140061 na yaÍÊavyaÎ na dÀtavyaÎ na hotavyaÎ dvijÀÏ kvacit
04140062 iti nyavÀrayad_dharmaÎ bherÁ-ghoÍeÉa sarvaÌaÏ
04140071 venasyÀvekÍya munayo durvÃttasya viceÍÊitam
04140072 vimÃÌya loka-vyasanaÎ kÃpayocuÏ sma satriÉaÏ
04140081 aho ubhayataÏ prÀptaÎ lokasya vyasanaÎ mahat
04140082 dÀruÉy_ubhayato dÁpte iva taskara-pÀlayoÏ
04140091 arÀjaka-bhayÀd_eÍa kÃto rÀjÀtad-arhaÉaÏ
04140092 tato 'py_ÀsÁd_bhayaÎ tv_adya kathaÎ syÀt_svasti dehinÀm
04140101 aher_iva payaÏ-poÍaÏ poÍakasyÀpy_anartha-bhÃt
04140102 venaÏ prakÃtyaiva khalaÏ sunÁthÀ-garbha-sambhavaÏ
04140111 nirÂpitaÏ prajÀ-pÀlaÏ sa jighÀÎsati vai prajÀÏ
04140112 tathÀpi sÀntvayemÀmuÎ nÀsmÀÎs_tat-pÀtakaÎ spÃÌet
04140121 tad-vidvadbhir_asad-vÃtto veno 'smÀbhiÏ kÃto nÃpaÏ
04140122 sÀntvito yadi no vÀcaÎ na grahÁÍyaty_adharma-kÃt
04140131 loka-dhikkÀra-sandagdhaÎ dahiÍyÀmaÏ sva-tejasÀ
04140132 evam_adhyavasÀyainaÎ munayo gÂËha-manyavaÏ
04140133 upavrajyÀbruvan_venaÎ sÀntvayitvÀ ca sÀmabhiÏ
04140140 munaya ÂcuÏ
04140141 nÃpa-varya nibodhaitad_yat_te vijÈÀpayÀma bhoÏ
04140142 ÀyuÏ-ÌrÁ-bala-kÁrtÁnÀÎ tava tÀta vivardhanam
04140151 dharma ÀcaritaÏ puÎsÀÎ vÀÇ-manaÏ-kÀya-buddhibhiÏ
04140152 lokÀn_viÌokÀn_vitaraty_athÀnantyam_asaÇginÀm
04140161 sa te mÀ vinaÌed_vÁra prajÀnÀÎ kÍema-lakÍaÉaÏ
04140162 yasmin_vinaÍÊe nÃpatir_aiÌvaryÀd_avarohati
04140171 rÀjann_asÀdhv-amÀtyebhyaÌ_corÀdibhyaÏ prajÀ nÃpaÏ
04140172 rakÍan_yathÀ baliÎ gÃhÉann_iha pretya ca modate
04140181 yasya rÀÍÊre pure caiva bhagavÀn_yajÈa-pÂruÍaÏ
04140182 ijyate svena dharmeÉa janair_varÉÀÌramÀnvitaiÏ
04140191 tasya rÀjÈo mahÀ-bhÀga bhagavÀn_bhÂta-bhÀvanaÏ
04140192 parituÍyati viÌvÀtmÀ tiÍÊhato nija-ÌÀsane
04140201 tasmiÎs_tuÍÊe kim_aprÀpyaÎjagatÀm_ÁÌvareÌvare
04140202 lokÀÏ sapÀlÀ hy_etasmai haranti balim_ÀdÃtÀÏ
04140211 taÎ sarva-lokÀmara-yajÈa-saÇgrahaÎ trayÁmayaÎ dravyamayaÎ tapomayam
04140212 yajÈair_vicitrair_yajato bhavÀya te rÀjan_sva-deÌÀn_anuroddhum_arhasi
04140221 yajÈena yuÍmad-viÍaye dvijÀtibhir_vitÀyamÀnena surÀÏ kalÀ hareÏ
04140222 sviÍÊÀÏ sutuÍÊÀÏ pradiÌanti vÀÈchitaÎ tad-dhelanaÎ nÀrhasi vÁra ceÍÊitum
04140230 vena uvÀca
04140231 bÀliÌÀ bata yÂyaÎ vÀ adharme dharma-mÀninaÏ
04140232 ye vÃttidaÎ patiÎ hitvÀ jÀraÎ patim_upÀsate
04140241 avajÀnanty_amÁ mÂËhÀ nÃpa-rÂpiÉam_ÁÌvaram
04140242 nÀnuvindanti te bhadram_iha loke paratra ca
04140251 ko yajÈa-puruÍo nÀma yatra vo bhaktir_ÁdÃÌÁ
04140252 bhartÃ-sneha-vidÂrÀÉÀÎ yathÀ jÀre kuyoÍitÀm
04140261 viÍÉur_viriÈco giriÌa indro vÀyur_yamo raviÏ
04140262 parjanyo dhanadaÏ somaÏ kÍitir_agnir_apÀmpatiÏ
04140271 ete cÀnye ca vibudhÀÏ prabhavo vara-ÌÀpayoÏ
04140272 dehe bhavanti nÃpateÏ sarva-devamayo nÃpaÏ
04140281 tasmÀn_mÀÎ karmabhir_viprÀ yajadhvaÎ gata-matsarÀÏ
04140282 baliÎ ca mahyaÎ harata matto 'nyaÏ ko 'gra-bhuk_pumÀn
04140290 maitreya uvÀca
04140291 itthaÎ viparyaya-matiÏ pÀpÁyÀn_utpathaÎ gataÏ
04140292 anunÁyamÀnas_tad-yÀcÈÀÎ na cakre bhraÍÊa-maÇgalaÏ
04140301 iti te 'sat-kÃtÀs_tena dvijÀÏ paÉËita-mÀninÀ
04140302 bhagnÀyÀÎ bhavya-yÀcÈÀyÀÎ tasmai vidura cukrudhuÏ
04140311 hanyatÀÎ hanyatÀm_eÍa pÀpaÏ prakÃti-dÀruÉaÏ
04140312 jÁvan_jagad_asÀv_ÀÌu kurute bhasmasÀd_dhruvam
04140321 nÀyam_arhaty_asad-vÃtto naradeva-varÀsanam
04140322 yo 'dhiyajÈa-patiÎ viÍÉuÎ vinindaty_anapatrapaÏ
04140331 ko vainaÎ paricakÍÁta venam_ekam_Ãte 'Ìubham
04140332 prÀpta ÁdÃÌam_aiÌvaryaÎ yad-anugraha-bhÀjanaÏ
04140341 itthaÎ vyavasitÀ hantum_ÃÍayo rÂËha-manyavaÏ
04140342 nijaghnur_huÇkÃtair_venaÎ hatam_acyuta-nindayÀ
04140351 ÃÍibhiÏ svÀÌrama-padaÎ gate putra-kalevaram
04140352 sunÁthÀ pÀlayÀm_Àsa vidyÀ-yogena ÌocatÁ
04140361 ekadÀ munayas_te tu sarasvat-salilÀplutÀÏ
04140362 hutvÀgnÁn_sat-kathÀÌ_cakrur_upaviÍÊÀÏ sarit-taÊe
04140371 vÁkÍyotthitÀÎs_tadotpÀtÀn_Àhur_loka-bhayaÇkarÀn
04140372 apy_abhadram_anÀthÀyÀ dasyubhyo na bhaved_bhuvaÏ
04140381 evaÎ mÃÌanta ÃÍayo dhÀvatÀÎ sarvato-diÌam
04140382 pÀÎsuÏ samutthito bhÂriÌ_corÀÉÀm_abhilumpatÀm
04140391 tad_upadravam_ÀjÈÀya lokasya vasu lumpatÀm
04140392 bhartary_uparate tasminn_anyonyaÎ ca jighÀÎsatÀm
04140401 cora-prÀyaÎ jana-padaÎ hÁna-sattvam_arÀjakam
04140402 lokÀn_nÀvÀrayaÈ_chaktÀ api tad-doÍa-darÌinaÏ
04140411 brÀhmaÉaÏ sama-dÃk_ÌÀnto dÁnÀnÀÎ samupekÍakaÏ
04140412 sravate brahma tasyÀpi bhinna-bhÀÉËÀt_payo yathÀ
04140421 nÀÇgasya vaÎÌo rÀjarÍer_eÍa saÎsthÀtum_arhati
04140422 amogha-vÁryÀ hi nÃpÀ vaÎÌe 'smin_keÌavÀÌrayÀÏ
04140431 viniÌcityaivam_ÃÍayo vipannasya mahÁpateÏ
04140432 mamanthur_ÂruÎ tarasÀ tatrÀsÁd_bÀhuko naraÏ
04140441 kÀka-kÃÍÉo 'tihrasvÀÇgo hrasva-bÀhur_mahÀ-hanuÏ
04140442 hrasva-pÀn_nimna-nÀsÀgro raktÀkÍas_tÀmra-mÂrdhajaÏ
04140451 taÎ tu te 'vanataÎ dÁnaÎ kiÎ karomÁti vÀdinam
04140452 niÍÁdety_abruvaÎs_tÀta sa niÍÀdas_tato 'bhavat
04140461 tasya vaÎÌyÀs_tu naiÍÀdÀ giri-kÀnana-gocarÀÏ
04140462 yenÀharaj_jÀyamÀno vena-kalmaÍam_ulbaÉam
04150010 maitreya uvÀca
04150011 atha tasya punar_viprair_aputrasya mahÁpateÏ
04150012 bÀhubhyÀÎ mathyamÀnÀbhyÀÎ mithunaÎ samapadyata
04150021 tad_dÃÍÊvÀ mithunaÎ jÀtam_ÃÍayo brahma-vÀdinaÏ
04150022 ÂcuÏ parama-santuÍÊÀ viditvÀ bhagavat-kalÀm
04150030 ÃÍaya ÂcuÏ
04150031 eÍa viÍÉor_bhagavataÏ kalÀ bhuvana-pÀlinÁ
04150032 iyaÎ ca lakÍmyÀÏ sambhÂtiÏ puruÍasyÀnapÀyinÁ
04150041 ayaÎ tu prathamo rÀjÈÀÎ pumÀn_prathayitÀ yaÌaÏ
04150042 pÃthur_nÀma mahÀrÀjo bhaviÍyati pÃthu-ÌravÀÏ
04150051 iyaÎ ca sudatÁ devÁ guÉa-bhÂÍaÉa-bhÂÍaÉÀ
04150052 arcir_nÀma varÀrohÀ pÃthum_evÀvarundhatÁ
04150061 eÍa sÀkÍÀd_dharer_aÎÌojÀto loka-rirakÍayÀ
04150062 iyaÎ ca tat-parÀ hi ÌrÁr_anujajÈe 'napÀyinÁ
04150070 maitreya uvÀca
04150071 praÌaÎsanti sma taÎ viprÀ gandharva-pravarÀ jaguÏ
04150072 mumucuÏ sumano-dhÀrÀÏ siddhÀ nÃtyanti svaÏ-striyaÏ
04150081 ÌaÇkha-tÂrya-mÃdaÇgÀdyÀ nedur_dundubhayo divi
04150082 tatra sarva upÀjagmur_devarÍi-pitÅÉÀÎ gaÉÀÏ
04150091 brahmÀ jagad-gurur_devaiÏ sahÀsÃtya sureÌvaraiÏ
04150092 vainyasya dakÍiÉe haste dÃÍÊvÀ cihnaÎ gadÀbhÃtaÏ
04150101 pÀdayor_aravindaÎ ca taÎ vai mene hareÏ kalÀm
04150102 yasyÀpratihataÎ cakram_aÎÌaÏ sa parameÍÊhinaÏ
04150111 tasyÀbhiÍeka Àrabdho brÀhmaÉair_brahma-vÀdibhiÏ
04150112 ÀbhiÍecanikÀny_asmai ÀjahruÏ sarvato janÀÏ
04150121 sarit-samudrÀ girayo nÀgÀ gÀvaÏ khagÀ mÃgÀÏ
04150122 dyauÏ kÍitiÏ sarva-bhÂtÀni samÀjahrur_upÀyanam
04150131 so 'bhiÍikto mahÀrÀjaÏ suvÀsÀÏ sÀdhv-alaÇkÃtaÏ
04150132 patnyÀrciÍÀlaÇkÃtayÀ vireje 'gnir_ivÀparaÏ
04150141 tasmai jahÀra dhanado haimaÎ vÁra varÀsanam
04150142 varuÉaÏ salila-srÀvam_ÀtapatraÎ ÌaÌi-prabham
04150151 vÀyuÌ_ca vÀla-vyajane dharmaÏ kÁrtimayÁÎ srajam
04150152 indraÏ kirÁÊam_utkÃÍÊaÎ daÉËaÎ saÎyamanaÎ yamaÏ
04150161 brahmÀ brahmamayaÎ varma bhÀratÁ hÀram_uttamam
04150162 hariÏ sudarÌanaÎ cakraÎ tat-patny_avyÀhatÀÎ Ìriyam
04150171 daÌa-candram_asiÎ rudraÏ Ìata-candraÎ tathÀmbikÀ
04150172 somo 'mÃtamayÀn_aÌvÀÎs_tvaÍÊÀ rÂpÀÌrayaÎ ratham
04150181 agnir_Àja-gavaÎ cÀpaÎ sÂryo raÌmimayÀn_iÍÂn
04150182 bhÂÏ pÀduke yogamayyau dyauÏ puÍpÀvalim_anvaham
04150191 nÀÊyaÎ sugÁtaÎ vÀditram_antardhÀnaÎ ca khecarÀÏ
04150192 ÃÍayaÌ_cÀÌiÍaÏ satyÀÏ samudraÏ ÌaÇkham_Àtmajam
04150201 sindhavaÏ parvatÀ nadyo ratha-vÁthÁr_mahÀtmanaÏ
04150202 sÂto 'tha mÀgadho vandÁ taÎ stotum_upatasthire
04150211 stÀvakÀÎs_tÀn_abhipretya pÃthur_vainyaÏ pratÀpavÀn
04150212 megha-nirhrÀdayÀ vÀcÀ prahasann_idam_abravÁt
04150220 pÃthur_uvÀca
04150221 bhoÏ sÂta he mÀgadha saumya vandin_loke 'dhunÀspaÍÊa-guÉasya me syÀt
04150222 kim_ÀÌrayo me stava eÍa yojyatÀÎ mÀ mayy_abhÂvan_vitathÀ giro vaÏ
04150231 tasmÀt_parokÍe 'smad-upaÌrutÀny_alaÎ kariÍyatha stotram_apÁcya-vÀcaÏ
04150232 saty_uttamaÌloka-guÉÀnuvÀde jugupsitaÎ na stavayanti sabhyÀÏ
04150241 mahad-guÉÀn_Àtmani kartum_ÁÌaÏ kaÏ stÀvakaiÏ stÀvayate 'sato 'pi
04150242 te 'syÀbhaviÍyann_iti vipralabdho janÀvahÀsaÎ kumatir_na veda
04150251 prabhavo hy_ÀtmanaÏ stotraÎjugupsanty_api viÌrutÀÏ
04150252 hrÁmantaÏ paramodÀrÀÏ pauruÍaÎ vÀ vigarhitam
04150261 vayaÎ tv_aviditÀ loke sÂtÀdyÀpi varÁmabhiÏ
04150262 karmabhiÏ katham_ÀtmÀnaÎ gÀpayiÍyÀma bÀlavat
04160010 maitreya uvÀca
04160011 iti bruvÀÉaÎ nÃpatiÎ gÀyakÀ muni-coditÀÏ
04160012 tuÍÊuvus_tuÍÊa-manasas_tad-vÀg-amÃta-sevayÀ
04160021 nÀlaÎ vayaÎ te mahimÀnuvarÉane yo deva-varyo 'vatatÀra mÀyayÀ
04160022 venÀÇga-jÀtasya ca pauruÍÀÉi te vÀcas-patÁnÀm_api babhramur_dhiyaÏ
04160031 athÀpy_udÀra-ÌravasaÏ pÃthor_hareÏ kalÀvatÀrasya kathÀmÃtÀdÃtÀÏ
04160032 yathopadeÌaÎ munibhiÏ pracoditÀÏ ÌlÀghyÀni karmÀÉi vayaÎ vitanmahi
04160041 eÍa dharma-bhÃtÀÎ ÌreÍÊho lokaÎ dharme 'nuvartayan
04160042 goptÀ ca dharma-setÂnÀÎ ÌÀstÀ tat-paripanthinÀm
04160051 eÍa vai loka-pÀlÀnÀÎ bibharty_ekas_tanau tanÂÏ
04160052 kÀle kÀle yathÀ-bhÀgaÎ lokayor_ubhayor_hitam
04160061 vasu kÀla upÀdatte kÀle cÀyaÎ vimuÈcati
04160062 samaÏ sarveÍu bhÂteÍu pratapan_sÂryavad_vibhuÏ
04160071 titikÍaty_akramaÎ vainya upary_ÀkramatÀm_api
04160072 bhÂtÀnÀÎ karuÉaÏ ÌaÌvad_ÀrtÀnÀÎ kÍiti-vÃttimÀn
04160081 deve 'varÍaty_asau devo naradeva-vapur_hariÏ
04160082 kÃcchra-prÀÉÀÏ prajÀ hy_eÍa rakÍiÍyaty_aÈjasendravat
04160091 ÀpyÀyayaty_asau lokaÎ vadanÀmÃta-mÂrtinÀ
04160092 sÀnurÀgÀvalokena viÌada-smita-cÀruÉÀ
04160101 avyakta-vartmaiÍa nigÂËha-kÀryo gambhÁra-vedhÀ upagupta-vittaÏ
04160102 ananta-mÀhÀtmya-guÉaika-dhÀmÀ pÃthuÏ pracetÀ iva saÎvÃtÀtmÀ
04160111 durÀsado durviÍaha Àsanno 'pi vidÂravat
04160112 naivÀbhibhavituÎ Ìakyo venÀraÉy-utthito 'nalaÏ
04160121 antar_bahiÌ_ca bhÂtÀnÀÎ paÌyan_karmÀÉi cÀraÉaiÏ
04160122 udÀsÁna ivÀdhyakÍo vÀyur_Àtmeva dehinÀm
04160131 nÀdaÉËyaÎ daÉËayaty_eÍa sutam_Àtma-dviÍÀm_api
04160132 daÉËayaty_Àtmajam_api daÉËyaÎ dharma-pathe sthitaÏ
04160141 asyÀpratihataÎ cakraÎ pÃthor_ÀmÀnasÀcalÀt
04160142 vartate bhagavÀn_arko yÀvat_tapati go-gaÉaiÏ
04160151 raÈjayiÍyati yal_lokam_ayam_Àtma-viceÍÊitaiÏ
04160152 athÀmum_Àh rÀjÀnaÎ mano-raÈjanakaiÏ prajÀÏ
04160161 dÃËha-vrataÏ satya-sandho brahmaÉyo vÃddha-sevakaÏ
04160162 ÌaraÉyaÏ sarva-bhÂtÀnÀÎ mÀnado dÁna-vatsalaÏ
04160171 mÀtÃ-bhaktiÏ para-strÁÍu patnyÀm_ardha ivÀtmanaÏ
04160172 prajÀsu pitÃvat_snigdhaÏ kiÇkaro brahma-vÀdinÀm
04160181 dehinÀm_Àtmavat-preÍÊhaÏ suhÃdÀÎ nandi-vardhanaÏ
04160182 mukta-saÇga-prasaÇgo 'yaÎ daÉËa-pÀÉir_asÀdhuÍu
04160191 ayaÎ tu sÀkÍÀd_bhagavÀÎs_try-adhÁÌaÏ kÂÊa-stha ÀtmÀ kalayÀvatÁrÉaÏ
04160192 yasminn_avidyÀ-racitaÎ nirarthakaÎ paÌyanti nÀnÀtvam_api pratÁtam
04160201 ayaÎ bhuvo maÉËalam_odayÀdrer_goptaika-vÁro naradeva-nÀthaÏ
04160202 ÀsthÀya jaitraÎ ratham_Àtta-cÀpaÏ paryasyate dakÍiÉato yathÀrkaÏ
04160211 asmai nÃ-pÀlÀÏ kila tatra tatra baliÎ hariÍyanti saloka-pÀlÀÏ
04160212 maÎsyanta eÍÀÎ striya Àdi-rÀjaÎ cakrÀyudhaÎ tad-yaÌa uddharantyaÏ
04160221 ayaÎ mahÁÎ gÀÎ duduhe 'dhirÀjaÏ prajÀpatir_vÃtti-karaÏ prajÀnÀm
04160222 yo lÁlayÀdrÁn_sva-ÌarÀsa-koÊyÀ bhindan_samÀÎ gÀm_akarod_yathendraÏ
04160231 visphÂrjayann_Àja-gavaÎ dhanuÏ svayaÎ yadÀcarat_kÍmÀm_aviÍahyam_Àjau
04160232 tadÀ nililyur_diÌi diÌy_asanto lÀÇgÂlam_udyamya yathÀ mÃgendraÏ
04160241 eÍo 'ÌvamedhÀÈ_Ìatam_ÀjahÀra sarasvatÁ prÀdurabhÀvi yatra
04160242 ahÀrÍÁd_yasya hayaÎ purandaraÏ Ìata-kratuÌ_carame vartamÀne
04160251 eÍa sva-sadmopavane sametya sanat-kumÀraÎ bhagavantam_ekam
04160252 ÀrÀdhya bhaktyÀlabhatÀmalaÎ taj_jÈÀnaÎ yato brahma paraÎ vidanti
04160261 tatra tatra giras_tÀs_tÀ iti viÌruta-vikramaÏ
04160262 ÌroÍyaty_ÀtmÀÌritÀ gÀthÀÏ pÃthuÏ pÃthu-parÀkramaÏ
04160271 diÌo vijityÀpratiruddha-cakraÏ sva-tejasotpÀÊita-loka-ÌalyaÏ
04160272 surÀsurendrair_upagÁyamÀna-mahÀnubhÀvo bhavitÀ patir_bhuvaÏ
04170010 maitreya uvÀca
04170011 evaÎ sa bhagavÀn_vainyaÏ khyÀpito guÉa-karmabhiÏ
04170012 chandayÀm_Àsa tÀn_kÀmaiÏ pratipÂjyÀbhinandya ca
04170021 brÀhmaÉa-pramukhÀn_varÉÀn_bhÃtyÀmÀtya-purodhasaÏ
04170022 paurÀn_jÀna-padÀn_ÌreÉÁÏ prakÃtÁÏ samapÂjayat
04170030 vidura uvÀca
04170031 kasmÀd_dadhÀra go-rÂpaÎ dharitrÁ bahu-rÂpiÉÁ
04170032 yÀÎ dudoha pÃthus_tatra ko vatso dohanaÎ ca kim
04170041 prakÃtyÀ viÍamÀ devÁ kÃtÀ tena samÀ katham
04170042 tasya medhyaÎ hayaÎ devaÏ kasya hetor_apÀharat
04170051 sanat-kumÀrÀd_bhagavato brahman_brahma-vid-uttamÀt
04170052 labdhvÀ jÈÀnaÎ sa-vijÈÀnaÎ rÀjarÍiÏ kÀÎ gatiÎ gataÏ
04170061 yac_cÀnyad_api kÃÍÉasya bhavÀn_bhagavataÏ prabhoÏ
04170062 ÌravaÏ suÌravasaÏ puÉyaÎ pÂrva-deha-kathÀÌrayam
04170071 bhaktÀya me 'nuraktÀya tava cÀdhokÍajasya ca
04170072 vaktum_arhasi yo 'duhyad_vainya-rÂpeÉa gÀm_imÀm
04170080 sÂta uvÀca
04170081 codito vidureÉaivaÎ vÀsudeva-kathÀÎ prati
04170082 praÌasya taÎ prÁta-manÀ maitreyaÏ pratyabhÀÍata
04170090 maitreya uvÀca
04170091 yadÀbhiÍiktaÏ pÃthur_aÇga viprair_Àmantrito janatÀyÀÌ_ca pÀlaÏ
04170092 prajÀ niranne kÍiti-pÃÍÊha etya kÍut-kÍÀma-dehÀÏ patim_abhyavocan
04170101 vayaÎ rÀjaÈ_jÀÊhareÉÀbhitaptÀ yathÀgninÀ koÊara-sthena vÃkÍÀÏ
04170102 tvÀm_adya yÀtÀÏ ÌaraÉaÎ ÌaraÉyaÎ yaÏ sÀdhito vÃtti-karaÏ patir_naÏ
04170111 tan_no bhavÀn_Áhatu rÀtave 'nnaÎ kÍudhÀrditÀnÀÎ naradeva-deva
04170112 yÀvan_na naÇkÍyÀmaha ujjhitorjÀ vÀrtÀ-patis_tvaÎ kila loka-pÀlaÏ
04170120 maitreya uvÀca
04170121 pÃthuÏ prajÀnÀÎ karuÉaÎ niÌamya paridevitam
04170122 dÁrghaÎ dadhyau kuruÌreÍÊha nimittaÎ so 'nvapadyata
04170131 iti vyavasito buddhyÀ pragÃhÁta-ÌarÀsanaÏ
04170132 sandadhe viÌikhaÎ bhÂmeÏ kruddhas_tripura-hÀ yathÀ
04170141 pravepamÀnÀ dharaÉÁ niÌÀmyodÀyudhaÎ ca tam
04170142 gauÏ saty_apÀdravad_bhÁtÀ mÃgÁva mÃgayu-drutÀ
04170151 tÀm_anvadhÀvat_tad_vainyaÏ kupito 'tyaruÉekÍaÉaÏ
04170152 ÌaraÎ dhanuÍi sandhÀya yatra yatra palÀyate
04170161 sÀ diÌo vidiÌo devÁ rodasÁ cÀntaraÎ tayoÏ
04170162 dhÀvantÁ tatra tatrainaÎ dadarÌÀnÂdyatÀyudham
04170171 loke nÀvindata trÀÉaÎ vainyÀn_mÃtyor_iva prajÀÏ
04170172 trastÀ tadÀ nivavÃte hÃdayena vidÂyatÀ
04170181 uvÀca ca mahÀ-bhÀgaÎ dharma-jÈÀpanna-vatsala
04170182 trÀhi mÀm_api bhÂtÀnÀÎ pÀlane 'vasthito bhavÀn
04170191 sa tvaÎ jighÀÎsase kasmÀd_dÁnÀm_akÃta-kilbiÍÀm
04170192 ahaniÍyat_kathaÎ yoÍÀÎ dharma-jÈa iti yo mataÏ
04170201 praharanti na vai strÁÍu kÃtÀgaÏsv_api jantavaÏ
04170202 kim_uta tvad-vidhÀ rÀjan_karuÉÀ dÁna-vatsalÀÏ
04170211 mÀÎ vipÀÊyÀjarÀÎ nÀvaÎ yatra viÌvaÎ pratiÍÊhitam
04170212 ÀtmÀnaÎ ca prajÀÌ_cemÀÏ katham_ambhasi dhÀsyasi
04170220 pÃthur_uvÀca
04170221 vasudhe tvÀÎ vadhiÍyÀmi mac-chÀsana-parÀÇ-mukhÁm
04170222 bhÀgaÎ barhiÍi yÀ vÃÇkte na tanoti ca no vasu
04170231 yavasaÎ jagdhy_anudinaÎ naiva dogdhy_audhasaÎ payaÏ
04170232 tasyÀm_evaÎ hi duÍÊÀyÀÎ daÉËo nÀtra na Ìasyate
04170241 tvaÎ khalv_oÍadhi-bÁjÀni prÀk_sÃÍÊÀni svayambhuvÀ
04170242 na muÈcasy_Àtma-ruddhÀni mÀm_avajÈÀya manda-dhÁÏ
04170251 amÂÍÀÎ kÍut-parÁtÀnÀm_ÀrtÀnÀÎ paridevitam
04170252 ÌamayiÍyÀmi mad-bÀÉair_bhinnÀyÀs_tava medasÀ
04170261 pumÀn_yoÍid_uta klÁba Àtma-sambhÀvano 'dhamaÏ
04170262 bhÂteÍu niranukroÌo nÃpÀÉÀÎ tad-vadho 'vadhaÏ
04170271 tvÀÎ stabdhÀÎ durmadÀÎ nÁtvÀ mÀyÀ-gÀÎ tilaÌaÏ ÌaraiÏ
04170272 Àtma-yoga-balenemÀ dhÀrayiÍyÀmy_ahaÎ prajÀÏ
04170281 evaÎ manyumayÁÎ mÂrtiÎ kÃtÀntam_iva bibhratam
04170282 praÉatÀ prÀÈjaliÏ prÀha mahÁ saÈjÀta-vepathuÏ
04170290 dharovÀca
04170291 namaÏ parasmai puruÍÀya mÀyayÀ vinyasta-nÀnÀ-tanave guÉÀtmane
04170292 namaÏ svarÂpÀnubhavena nirdhuta-dravya-kriyÀ-kÀraka-vibhramormaye
04170301 yenÀham_ÀtmÀyatanaÎ vinirmitÀ dhÀtrÀ yato 'yaÎ guÉa-sarga-saÇgrahaÏ
04170302 sa eva mÀÎ hantum_udÀyudhaÏ svarÀË_upasthito 'nyaÎ ÌaraÉaÎ kam_ÀÌraye
04170311 ya etad_ÀdÀv_asÃjac_carÀcaraÎ sva-mÀyayÀtmÀÌrayayÀvitarkyayÀ
04170312 tayaiva so 'yaÎ kila goptum_udyataÏ kathaÎ nu mÀÎ dharma-paro jighÀÎsati
04170321 nÂnaÎ bateÌasya samÁhitaÎ janais_tan-mÀyayÀ durjayayÀkÃtÀtmabhiÏ
04170322 na lakÍyate yas_tv_akarod_akÀrayad_yo 'neka ekaÏ parataÌ_ca ÁÌvaraÏ
04170331 sargÀdi yo 'syÀnuruÉaddhi Ìaktibhir_dravya-kriyÀ-kÀraka-cetanÀtmabhiÏ
04170332 tasmai samunnaddha-niruddha-Ìaktaye namaÏ parasmai puruÍÀya vedhase
04170341 sa vai bhavÀn_Àtma-vinirmitaÎ jagad_bhÂtendriyÀntaÏ-karaÉÀtmakaÎ vibho
04170342 saÎsthÀpayiÍyann_aja mÀÎ rasÀtalÀd_abhyujjahÀrÀmbhasa Àdi-sÂkaraÏ
04170351 apÀm_upasthe mayi nÀvy_avasthitÀÏ prajÀ bhavÀn_adya rirakÍiÍuÏ kila
04170352 sa vÁra-mÂrtiÏ samabhÂd_dharÀ-dharo yo mÀÎ payasy_ugra-Ìaro jighÀÎsasi
04170361 nÂnaÎ janair_Áhitam_ÁÌvarÀÉÀm_asmad-vidhais_tad-guÉa-sarga-mÀyayÀ
04170362 na jÈÀyate mohita-citta-vartmabhis_tebhyo namo vÁra-yaÌas-karebhyaÏ
04180010 maitreya uvÀca
04180011 itthaÎ pÃthum_abhiÍÊÂya ruÍÀ prasphuritÀdharam
04180012 punar_ÀhÀvanir_bhÁtÀ saÎstabhyÀtmÀnam_ÀtmanÀ
04180021 sanniyacchÀbhibho manyuÎ nibodha ÌrÀvitaÎ ca me
04180022 sarvataÏ sÀram_Àdatte yathÀ madhu-karo budhaÏ
04180031 asmin_loke 'thavÀmuÍmin_munibhis_tattva-darÌibhiÏ
04180032 dÃÍÊÀ yogÀÏ prayuktÀÌ_ca puÎsÀÎ ÌreyaÏ-prasiddhaye
04180041 tÀn_ÀtiÍÊhati yaÏ samyag_upÀyÀn_pÂrva-darÌitÀn
04180042 avaraÏ Ìraddhayopeta upeyÀn_vindate 'ÈjasÀ
04180051 tÀn_anÀdÃtya yo 'vidvÀn_arthÀn_Àrabhate svayam
04180052 tasya vyabhicaranty_arthÀ ÀrabdhÀÌ_ca punaÏ punaÏ
04180061 purÀ sÃÍÊÀ hy_oÍadhayo brahmaÉÀ yÀ viÌÀmpate
04180062 bhujyamÀnÀ mayÀ dÃÍÊÀ asadbhir_adhÃta-vrataiÏ
04180071 apÀlitÀnÀdÃtÀ ca bhavadbhir_loka-pÀlakaiÏ
04180072 corÁ-bhÂte 'tha loke 'haÎ yajÈÀrthe 'grasam_oÍadhÁÏ
04180081 nÂnaÎ tÀ vÁrudhaÏ kÍÁÉÀ mayi kÀlena bhÂyasÀ
04180082 tatra yogena dÃÍÊena bhavÀn_ÀdÀtum_arhati
04180091 vatsaÎ kalpaya me vÁra yenÀhaÎ vatsalÀ tava
04180092 dhokÍye kÍÁramayÀn_kÀmÀn_anurÂpaÎ ca dohanam
04180101 dogdhÀraÎ ca mahÀ-bÀho bhÂtÀnÀÎ bhÂta-bhÀvana
04180102 annam_Ápsitam_Ârjasvad_bhagavÀn_vÀÈchate yadi
04180111 samÀÎ ca kuru mÀÎ rÀjan_deva-vÃÍÊaÎ yathÀ payaÏ
04180112 apartÀv_api bhadraÎ te upÀvarteta me vibho
04180121 iti priyaÎ hitaÎ vÀkyaÎ bhuva ÀdÀya bhÂpatiÏ
04180122 vatsaÎ kÃtvÀ manuÎ pÀÉÀv_aduhat_sakalauÍadhÁÏ
04180131 tathÀpare ca sarvatra sÀram_Àdadate budhÀÏ
04180132 tato 'nye ca yathÀ-kÀmaÎ duduhuÏ pÃthu-bhÀvitÀm
04180141 ÃÍayo duduhur_devÁm_indriyeÍv_atha sattama
04180142 vatsaÎ bÃhaspatiÎ kÃtvÀ payaÌ_chandomayaÎ Ìuci
04180151 kÃtvÀ vatsaÎ sura-gaÉÀ indraÎ somam_adÂduhan
04180152 hiraÉmayena pÀtreÉa vÁryam_ojo balaÎ payaÏ
04180161 daiteyÀ dÀnavÀ vatsaÎ prahlÀdam_asurarÍabham
04180162 vidhÀyÀdÂduhan_kÍÁram_ayaÏ-pÀtre surÀsavam
04180171 gandharvÀpsaraso 'dhukÍan_pÀtre padmamaye payaÏ
04180172 vatsaÎ viÌvÀvasuÎ kÃtvÀ gÀndharvaÎ madhu saubhagam
04180181 vatsena pitaro 'ryamÉÀ kavyaÎ kÍÁram_adhukÍata
04180182 Àma-pÀtre mahÀ-bhÀgÀÏ ÌraddhayÀ ÌrÀddha-devatÀÏ
04180191 prakalpya vatsaÎ kapilaÎ siddhÀÏ saÇkalpanÀmayÁm
04180192 siddhiÎ nabhasi vidyÀÎ ca ye ca vidyÀdharÀdayaÏ
04180201 anye ca mÀyino mÀyÀm_antardhÀnÀdbhutÀtmanÀm
04180202 mayaÎ prakalpya vatsaÎ te duduhur_dhÀraÉÀmayÁm
04180211 yakÍa-rakÍÀÎsi bhÂtÀni piÌÀcÀÏ piÌitÀÌanÀÏ
04180212 bhÂteÌa-vatsÀ duduhuÏ kapÀle kÍatajÀsavam
04180221 tathÀhayo dandaÌÂkÀÏ sarpÀ nÀgÀÌ_ca takÍakam
04180222 vidhÀya vatsaÎ duduhur_bila-pÀtre viÍaÎ payaÏ
04180231 paÌavo yavasaÎ kÍÁraÎ vatsaÎ kÃtvÀ ca go-vÃÍam
04180232 araÉya-pÀtre cÀdhukÍan_mÃgendreÉa ca daÎÍÊriÉaÏ
04180241 kravyÀdÀÏ prÀÉinaÏ kravyaÎ duduhuÏ sve kalevare
04180242 suparÉa-vatsÀ vihagÀÌ_caraÎ cÀcaram_eva ca
04180251 vaÊa-vatsÀ vanaspatayaÏ pÃthag_rasamayaÎ payaÏ
04180252 girayo himavad-vatsÀ nÀnÀ-dhÀtÂn_sva-sÀnuÍu
04180261 sarve sva-mukhya-vatsena sve sve pÀtre pÃthak_payaÏ
04180262 sarva-kÀma-dughÀÎ pÃthvÁÎ duduhuÏ pÃthu-bhÀvitÀm
04180271 evaÎ pÃthv-ÀdayaÏ pÃthvÁm_annÀdÀÏ svannam_ÀtmanaÏ
04180272 doha-vatsÀdi-bhedena kÍÁra-bhedaÎ kurÂdvaha
04180281 tato mahÁpatiÏ prÁtaÏ sarva-kÀma-dughÀÎ pÃthuÏ
04180282 duhitÃtve cakÀremÀÎ premÉÀ duhitÃ-vatsalaÏ
04180291 cÂrÉayan_sva-dhanuÍ-koÊyÀ giri-kÂÊÀni rÀja-rÀÊ
04180292 bhÂ-maÉËalam_idaÎ vainyaÏ prÀyaÌ_cakre samaÎ vibhuÏ
04180301 athÀsmin_bhagavÀn_vainyaÏ prajÀnÀÎ vÃttidaÏ pitÀ
04180302 nivÀsÀn_kalpayÀÎ cakre tatra tatra yathÀrhataÏ
04180311 grÀmÀn_puraÏ pattanÀni durgÀÉi vividhÀni ca
04180312 ghoÍÀn_vrajÀn_sa-ÌibirÀn_ÀkarÀn_kheÊa-kharvaÊÀn
04180321 prÀk_pÃthor_iha naivaiÍÀ pura-grÀmÀdi-kalpanÀ
04180322 yathÀ-sukhaÎ vasanti sma tatra tatrÀkutobhayÀÏ
04190010 maitreya uvÀca
04190011 athÀdÁkÍata rÀjÀ tu hayamedha-Ìatena saÏ
04190012 brahmÀvarte manoÏ kÍetre yatra prÀcÁ sarasvatÁ
04190021 tad_abhipretya bhagavÀn_karmÀtiÌayam_ÀtmanaÏ
04190022 Ìata-kratur_na mamÃÍe pÃthor_yajÈa-mahotsavam
04190031 yatra yajÈa-patiÏ sÀkÍÀd_bhagavÀn_harir_ÁÌvaraÏ
04190032 anvabhÂyata sarvÀtmÀ sarva-loka-guruÏ prabhuÏ
04190041 anvito brahma-ÌarvÀbhyÀÎ loka-pÀlaiÏ sahÀnugaiÏ
04190042 upagÁyamÀno gandharvair_munibhiÌ_cÀpsaro-gaÉaiÏ
04190051 siddhÀ vidyÀdharÀ daityÀ dÀnavÀ guhyakÀdayaÏ
04190052 sunanda-nanda-pramukhÀÏ pÀrÍada-pravarÀ hareÏ
04190061 kapilo nÀrado datto yogeÌÀÏ sanakÀdayaÏ
04190062 tam_anvÁyur_bhÀgavatÀ ye ca tat-sevanotsukÀÏ
04190071 yatra dharma-dughÀ bhÂmiÏ sarva-kÀma-dughÀ satÁ
04190072 dogdhi smÀbhÁpsitÀn_arthÀn_yajamÀnasya bhÀrata
04190081 ÂhuÏ sarva-rasÀn_nadyaÏ kÍÁra-dadhy-anna-go-rasÀn
04190082 taravo bhÂri-varÍmÀÉaÏ prÀsÂyanta madhu-cyutaÏ
04190091 sindhavo ratna-nikarÀn_girayo 'nnaÎ catur-vidham
04190092 upÀyanam_upÀjahruÏ sarve lokÀÏ sa-pÀlakÀÏ
04190101 iti cÀdhokÍajeÌasya pÃthos_tu paramodayam
04190102 asÂyan_bhagavÀn_indraÏ pratighÀtam_acÁkarat
04190111 carameÉÀÌvamedhena yajamÀne yajuÍ-patim
04190112 vainye yajÈa-paÌuÎ spardhann_apovÀha tirohitaÏ
04190121 tam_atrir_bhagavÀn_aikÍat_tvaramÀÉaÎ vihÀyasÀ
04190122 Àmuktam_iva pÀkhaÉËaÎ yo 'dharme dharma-vibhramaÏ
04190131 atriÉÀ codito hantuÎ pÃthu-putro mahÀ-rathaÏ
04190132 anvadhÀvata saÇkruddhas_tiÍÊha tiÍÊheti cÀbravÁt
04190141 taÎ tÀdÃÌÀkÃtiÎ vÁkÍya mene dharmaÎ ÌarÁriÉam
04190142 jaÊilaÎ bhasmanÀcchannaÎ tasmai bÀÉaÎ na muÈcati
04190151 vadhÀn_nivÃttaÎ taÎ bhÂyo hantave 'trir_acodayat
04190152 jahi yajÈa-hanaÎ tÀta mahendraÎ vibudhÀdhamam
04190161 evaÎ vainya-sutaÏ proktas_tvaramÀÉaÎ vihÀyasÀ
04190162 anvadravad_abhikruddho rÀvaÉaÎ gÃdhra-rÀË_iva
04190171 so 'ÌvaÎ rÂpaÎ ca tad_dhitvÀ tasmÀ antarhitaÏ svarÀÊ
04190172 vÁraÏ sva-paÌum_ÀdÀya pitur_yajÈam_upeyivÀn
04190181 tat_tasya cÀdbhutaÎ karma vicakÍya paramarÍayaÏ
04190182 nÀmadheyaÎ dadus_tasmai vijitÀÌva iti prabho
04190191 upasÃjya tamas_tÁvraÎ jahÀrÀÌvaÎ punar_hariÏ
04190192 caÍÀla-yÂpataÌ_channo hiraÉya-raÌanaÎ vibhuÏ
04190201 atriÏ sandarÌayÀm_Àsa tvaramÀÉaÎ vihÀyasÀ
04190202 kapÀla-khaÊvÀÇga-dharaÎ vÁro nainam_abÀdhata
04190211 atriÉÀ coditas_tasmai sandadhe viÌikhaÎ ruÍÀ
04190212 so 'ÌvaÎ rÂpaÎ ca tad_dhitvÀ tasthÀv_antarhitaÏ svarÀÊ
04190221 vÁraÌ_cÀÌvam_upÀdÀya pitÃ-yajÈam_athÀvrajat
04190222 tad_avadyaÎ hare rÂpaÎ jagÃhur_jÈÀna-durbalÀÏ
04190231 yÀni rÂpÀÉi jagÃhe indro haya-jihÁrÍayÀ
04190232 tÀni pÀpasya khaÉËÀni liÇgaÎ khaÉËam_ihocyate
04190241 evam_indre haraty_aÌvaÎ vainya-yajÈa-jighÀÎsayÀ
04190242 tad-gÃhÁta-visÃÍÊeÍu pÀkhaÉËeÍu matir_nÃÉÀm
04190251 dharma ity_upadharmeÍu nagna-rakta-paÊÀdiÍu
04190252 prÀyeÉa sajjate bhrÀntyÀ peÌaleÍu ca vÀgmiÍu
04190261 tad_abhijÈÀya bhagavÀn_pÃthuÏ pÃthu-parÀkramaÏ
04190262 indrÀya kupito bÀÉam_Àdattodyata-kÀrmukaÏ
04190271 tam_ÃtvijaÏ Ìakra-vadhÀbhisandhitaÎ vicakÍya duÍprekÍyam_asahya-raÎhasam
04190272 nivÀrayÀm_Àsur_aho mahÀ-mate na yujyate 'trÀnya-vadhaÏ pracoditÀt
04190281 vayaÎ marutvantam_ihÀrtha-nÀÌanaÎ hvayÀmahe tvac-chravasÀ hata-tviÍam
04190282 ayÀtayÀmopahavair_anantaraÎ prasahya rÀjan_juhavÀma te 'hitam
04190291 ity_Àmantrya kratu-patiÎ vidurÀsyartvijo ruÍÀ
04190292 srug-ghastÀn_juhvato 'bhyetya svayambhÂÏ pratyaÍedhata
04190301 na vadhyo bhavatÀm_indro yad_yajÈo bhagavat-tanuÏ
04190302 yaÎ jighÀÎsatha yajÈena yasyeÍÊÀs_tanavaÏ surÀÏ
04190311 tad_idaÎ paÌyata mahad-dharma-vyatikaraÎ dvijÀÏ
04190312 indreÉÀnuÍÊhitaÎ rÀjÈaÏ karmaitad_vijighÀÎsatÀ
04190321 pÃthu-kÁrteÏ pÃthor_bhÂyÀt_tarhy_ekona-Ìata-kratuÏ
04190322 alaÎ te kratubhiÏ sviÍÊair_yad_bhavÀn_mokÍa-dharma-vit
04190331 naivÀtmane mahendrÀya roÍam_Àhartum_arhasi
04190332 ubhÀv_api hi bhadraÎ te uttamaÌloka-vigrahau
04190341 mÀsmin_mahÀrÀja kÃthÀÏ sma cintÀÎ niÌÀmayÀsmad-vaca ÀdÃtÀtmÀ
04190342 yad_dhyÀyato daiva-hataÎ nu kartuÎ mano 'tiruÍÊaÎ viÌate tamo 'ndham
04190351 kratur_viramatÀm_eÍa deveÍu duravagrahaÏ
04190352 dharma-vyatikaro yatra pÀkhaÉËair_indra-nirmitaiÏ
04190361 ebhir_indropasaÎsÃÍÊaiÏ pÀkhaÉËair_hÀribhir_janam
04190362 hriyamÀÉaÎ vicakÍvainaÎ yas_te yajÈa-dhrug_aÌva-muÊ
04190371 bhavÀn_paritrÀtum_ihÀvatÁrÉo dharmaÎ janÀnÀÎ samayÀnurÂpam
04190372 venÀpacÀrÀd_avaluptam_adya tad-dehato viÍÉu-kalÀsi vainya
04190381 sa tvaÎ vimÃÌyÀsya bhavaÎ prajÀpate saÇkalpanaÎ viÌva-sÃjÀÎ pipÁpÃhi
04190382 aindrÁÎ ca mÀyÀm_upadharma-mÀtaraÎ pracaÉËa-pÀkhaÉËa-pathaÎ prabho jahi
04190390 maitreya uvÀca
04190391 itthaÎ sa loka-guruÉÀ samÀdiÍÊo viÌÀmpatiÏ
04190392 tathÀ ca kÃtvÀ vÀtsalyaÎ maghonÀpi ca sandadhe
04190401 kÃtÀvabhÃtha-snÀnÀya pÃthave bhÂri-karmaÉe
04190402 varÀn_dadus_te varadÀ ye tad-barhiÍi tarpitÀÏ
04190411 viprÀÏ satyÀÌiÍas_tuÍÊÀÏ ÌraddhayÀ labdha-dakÍiÉÀÏ
04190412 ÀÌiÍo yuyujuÏ kÍattar_Àdi-rÀjÀya sat-kÃtÀÏ
04190421 tvayÀhÂtÀ mahÀ-bÀho sarva eva samÀgatÀÏ
04190422 pÂjitÀ dÀna-mÀnÀbhyÀÎ pitÃ-devarÍi-mÀnavÀÏ
04200010 maitreya uvÀca
04200011 bhagavÀn_api vaikuÉÊhaÏ sÀkaÎ maghavatÀ vibhuÏ
04200012 yajÈair_yajÈa-patis_tuÍÊo yajÈa-bhuk_tam_abhÀÍata
04200020 ÌrÁ-bhagavÀn_uvÀca
04200021 eÍa te 'kÀrÍÁd_bhaÇgaÎ haya-medha-Ìatasya ha
04200022 kÍamÀpayata ÀtmÀnam_amuÍya kÍantum_arhasi
04200031 sudhiyaÏ sÀdhavo loke naradeva narottamÀÏ
04200032 nÀbhidruhyanti bhÂtebhyo yarhi nÀtmÀ kalevaram
04200041 puruÍÀ yadi muhyanti tvÀdÃÌÀ deva-mÀyayÀ
04200042 Ìrama eva paraÎ jÀto dÁrghayÀ vÃddha-sevayÀ
04200051 ataÏ kÀyam_imaÎ vidvÀn_avidyÀ-kÀma-karmabhiÏ
04200052 Àrabdha iti naivÀsmin_pratibuddho 'nuÍajjate
04200061 asaÎsaktaÏ ÌarÁre 'sminn_amunotpÀdite gÃhe
04200062 apatye draviÉe vÀpi kaÏ kuryÀn_mamatÀÎ budhaÏ
04200071 ekaÏ ÌuddhaÏ svayaÎ-jyotir_nirguÉo 'sau guÉÀÌrayaÏ
04200072 sarva-go 'nÀvÃtaÏ sÀkÍÁ nirÀtmÀtmÀtmanaÏ paraÏ
04200081 ya evaÎ santam_ÀtmÀnam_Àtma-sthaÎ veda pÂruÍaÏ
04200082 nÀjyate prakÃti-stho 'pi tad-guÉaiÏ sa mayi sthitaÏ
04200091 yaÏ sva-dharmeÉa mÀÎ nityaÎ nirÀÌÁÏ ÌraddhayÀnvitaÏ
04200092 bhajate Ìanakais_tasya mano rÀjan_prasÁdati
04200101 parityakta-guÉaÏ samyag_darÌano viÌadÀÌayaÏ
04200102 ÌÀntiÎ me samavasthÀnaÎ brahma kaivalyam_aÌnute
04200111 udÀsÁnam_ivÀdhyakÍaÎ dravya-jÈÀna-kriyÀtmanÀm
04200112 kÂÊa-stham_imam_ÀtmÀnaÎ yo vedÀpnoti Ìobhanam
04200121 bhinnasya liÇgasya guÉa-pravÀho dravya-kriyÀ-kÀraka-cetanÀtmanaÏ
04200122 dÃÍÊÀsu sampatsu vipatsu sÂrayo na vikriyante mayi baddha-sauhÃdÀÏ
04200131 samaÏ samÀnottama-madhyamÀdhamaÏ sukhe ca duÏkhe ca jitendriyÀÌayaÏ
04200132 mayopakÆptÀkhila-loka-saÎyuto vidhatsva vÁrÀkhila-loka-rakÍaÉam
04200141 ÌreyaÏ prajÀ-pÀlanam_eva rÀjÈo yat_sÀmparÀye sukÃtÀt_ÍaÍÊham_aÎÌam
04200142 hartÀnyathÀ hÃta-puÉyaÏ prajÀnÀm_arakÍitÀ kara-hÀro 'gham_atti
04200151 evaÎ dvijÀgryÀnumatÀnuvÃtta-dharma-pradhÀno 'nyatamo 'vitÀsyÀÏ
04200152 hrasvena kÀlena gÃhopayÀtÀn_draÍÊÀsi siddhÀn_anurakta-lokaÏ
04200161 varaÎ ca mat_kaÈcana mÀnavendra vÃÉÁÍva te 'haÎ guÉa-ÌÁla-yantritaÏ
04200162 nÀhaÎ makhair_vai sulabhas_tapobhir_yogena vÀ yat_sama-citta-vartÁ
04200170 maitreya uvÀca
04200171 sa itthaÎ loka-guruÉÀ viÍvaksenena viÌva-jit
04200172 anuÌÀsita ÀdeÌaÎ ÌirasÀ jagÃhe hareÏ
04200181 spÃÌantaÎ pÀdayoÏ premÉÀ vrÁËitaÎ svena karmaÉÀ
04200182 Ìata-kratuÎ pariÍvajya vidveÍaÎ visasarja ha
04200191 bhagavÀn_atha viÌvÀtmÀ pÃthunopahÃtÀrhaÉaÏ
04200192 samujjihÀnayÀ bhaktyÀ gÃhÁta-caraÉÀmbujaÏ
04200201 prasthÀnÀbhimukho 'py_enam_anugraha-vilambitaÏ
04200202 paÌyan_padma-palÀÌÀkÍo na pratasthe suhÃt_satÀm
04200211 sa Àdi-rÀjo racitÀÈjalir_hariÎ vilokituÎ nÀÌakad_aÌru-locanaÏ
04200212 na kiÈcanovÀca sa bÀÍpa-viklavo hÃdopaguhyÀmum_adhÀd_avasthitaÏ
04200221 athÀvamÃjyÀÌru-kalÀ vilokayann_atÃpta-dÃg-gocaram_Àha pÂruÍam
04200222 padÀ spÃÌantaÎ kÍitim_aÎsa unnate vinyasta-hastÀgram_uraÇga-vidviÍaÏ
04200230 pÃthur_uvÀca
04200231 varÀn_vibho tvad_varadeÌvarÀd_budhaÏ kathaÎ vÃÉÁte guÉa-vikriyÀtmanÀm
04200232 ye nÀrakÀÉÀm_api santi dehinÀÎ tÀn_ÁÌa kaivalya-pate vÃÉe na ca
04200241 na kÀmaye nÀtha tad_apy_ahaÎ kvacin_na yatra yuÍmac-caraÉÀmbujÀsavaÏ
04200242 mahattamÀntar-hÃdayÀn_mukha-cyuto vidhatsva karÉÀyutam_eÍa me varaÏ
04200251 sa uttamaÌloka mahan-mukha-cyuto bhavat-padÀmbhoja-sudhÀ kaÉÀnilaÏ
04200252 smÃtiÎ punar_vismÃta-tattva-vartmanÀÎ kuyoginÀÎ no vitaraty_alaÎ varaiÏ
04200261 yaÌaÏ ÌivaÎ suÌrava Àrya-saÇgame yadÃcchayÀ copaÌÃÉoti te sakÃt
04200262 kathaÎ guÉa-jÈo viramed_vinÀ paÌuÎ ÌrÁr_yat_pravavre guÉa-saÇgrahecchayÀ
04200271 athÀbhaje tvÀkhila-pÂruÍottamaÎ guÉÀlayaÎ padma-kareva lÀlasaÏ
04200272 apy_Àvayor_eka-pati-spÃdhoÏ kalir_na syÀt_kÃta-tvac-caraÉaika-tÀnayoÏ
04200281 jagaj-jananyÀÎ jagad-ÁÌa vaiÌasaÎ syÀd_eva yat-karmaÉi naÏ samÁhitam
04200282 karoÍi phalgv_apy_uru dÁna-vatsalaÏ sva eva dhiÍÉye 'bhiratasya kiÎ tayÀ
04200291 bhajanty_atha tvÀm_ata eva sÀdhavo vyudasta-mÀyÀ-guÉa-vibhramodayam
04200292 bhavat-padÀnusmaraÉÀd_Ãte satÀÎ nimittam_anyad_bhagavan_na vidmahe
04200301 manye giraÎ te jagatÀÎ vimohinÁÎ varaÎ vÃÉÁÍveti bhajantam_Àttha yat
04200302 vÀcÀ nu tantyÀ yadi te jano 'sitaÏ kathaÎ punaÏ karma karoti mohitaÏ
04200311 tvan-mÀyayÀddhÀ jana ÁÌa khaÉËito yad_anyad_ÀÌÀsta ÃtÀtmano 'budhaÏ
04200312 yathÀ cared_bÀla-hitaÎ pitÀ svayaÎ tathÀ tvam_evÀrhasi naÏ samÁhitum
04200320 maitreya uvÀca
04200321 ity_Àdi-rÀjena nutaÏ sa viÌva-dÃk_tam_Àha rÀjan_mayi bhaktir_astu te
04200322 diÍÊyedÃÌÁ dhÁr_mayi te kÃtÀ yayÀ mÀyÀÎ madÁyÀÎ tarati sma dustyajÀm
04200331 tat_tvaÎ kuru mayÀdiÍÊam_apramattaÏ prajÀpate
04200332 mad-ÀdeÌa-karo lokaÏ sarvatrÀpnoti Ìobhanam
04200340 maitreya uvÀca
04200341 iti vainyasya rÀjarÍeÏ pratinandyÀrthavad_vacaÏ
04200342 pÂjito 'nugÃhÁtvainaÎ gantuÎ cakre 'cyuto matim
04200351 devarÍi-pitÃ-gandharva-siddha-cÀraÉa-pannagÀÏ
04200352 kinnarÀpsaraso martyÀÏ khagÀ bhÂtÀny_anekaÌaÏ
04200361 yajÈeÌvara-dhiyÀ rÀjÈÀ vÀg-vittÀÈjali-bhaktitaÏ
04200362 sabhÀjitÀ yayuÏ sarve vaikuÉÊhÀnugatÀs_tataÏ
04200371 bhagavÀn_api rÀjarÍeÏ sopÀdhyÀyasya cÀcyutaÏ
04200372 harann_iva mano 'muÍya sva-dhÀma pratyapadyata
04200381 adÃÍÊÀya namaskÃtya nÃpaÏ sandarÌitÀtmane
04200382 avyaktÀya ca devÀnÀÎ devÀya sva-puraÎ yayau
04210010 maitreya uvÀca
04210011 mauktikaiÏ kusuma-sragbhir_dukÂlaiÏ svarÉa-toraÉaiÏ
04210012 mahÀ-surabhibhir_dhÂpair_maÉËitaÎ tatra tatra vai
04210021 candanÀguru-toyÀrdra-rathyÀ-catvara-mÀrgavat
04210022 puÍpÀkÍata-phalais_tokmair_lÀjair_arcirbhir_arcitam
04210031 savÃndaiÏ kadalÁ-stambhaiÏ pÂga-potaiÏ pariÍkÃtam
04210032 taru-pallava-mÀlÀbhiÏ sarvataÏ samalaÇkÃtam
04210041 prajÀs_taÎ dÁpa-balibhiÏ sambhÃtÀÌeÍa-maÇgalaiÏ
04210042 abhÁyur_mÃÍÊa-kanyÀÌ_ca mÃÍÊa-kuÉËala-maÉËitÀÏ
04210051 ÌaÇkha-dundubhi-ghoÍeÉa brahma-ghoÍeÉa cartvijÀm
04210052 viveÌa bhavanaÎ vÁraÏ stÂyamÀno gata-smayaÏ
04210061 pÂjitaÏ pÂjayÀm_Àsa tatra tatra mahÀ-yaÌÀÏ
04210062 paurÀÈ_jÀnapadÀÎs_tÀÎs_tÀn_prÁtaÏ priya-vara-pradaÏ
04210071 sa evam_ÀdÁny_anavadya-ceÍÊitaÏ karmÀÉi bhÂyÀÎsi mahÀn_mahattamaÏ
04210072 kurvan_ÌaÌÀsÀvani-maÉËalaÎ yaÌaÏ sphÁtaÎ nidhÀyÀruruhe paraÎ padam
04210080 sÂta uvÀca
04210081 tad_Àdi-rÀjasya yaÌo vijÃmbhitaÎ guÉair_aÌeÍair_guÉavat-sabhÀjitam
04210082 kÍattÀ mahÀ-bhÀgavataÏ sadaspate kauÍÀraviÎ prÀha gÃÉantam_arcayan
04210090 vidura uvÀca
04210091 so 'bhiÍiktaÏ pÃthur_viprair_labdhÀÌeÍa-surÀrhaÉaÏ
04210092 bibhrat_sa vaiÍÉavaÎ tejo bÀhvor_yÀbhyÀÎ dudoha gÀm
04210101 ko nv_asya kÁrtiÎ na ÌÃÉoty_abhijÈo yad-vikramocchiÍÊam_aÌeÍa-bhÂpÀÏ
04210102 lokÀÏ sa-pÀlÀ upajÁvanti kÀmam_adyÀpi tan_me vada karma Ìuddham
04210110 maitreya uvÀca
04210111 gaÇgÀ-yamunayor_nadyor_antarÀ kÍetram_Àvasan
04210112 ÀrabdhÀn_eva bubhuje bhogÀn_puÉya-jihÀsayÀ
04210121 sarvatrÀskhalitÀdeÌaÏ sapta-dvÁpaika-daÉËa-dhÃk
04210122 anyatra brÀhmaÉa-kulÀd_anyatrÀcyuta-gotrataÏ
04210131 ekadÀsÁn_mahÀ-satra-dÁkÍÀ tatra divaukasÀm
04210132 samÀjo brahmarÍÁÉÀÎ ca rÀjarÍÁÉÀÎ ca sattama
04210141 tasminn_arhatsu sarveÍu sv-arciteÍu yathÀrhataÏ
04210142 utthitaÏ sadaso madhye tÀrÀÉÀm_uËurÀË_iva
04210151 prÀÎÌuÏ pÁnÀyata-bhujo gauraÏ kaÈjÀruÉekÍaÉaÏ
04210152 sunÀsaÏ sumukhaÏ saumyaÏ pÁnÀÎsaÏ sudvija-smitaÏ
04210161 vyÂËha-vakÍÀ bÃhac-chroÉir_vali-valgu-dalodaraÏ
04210162 Àvarta-nÀbhir_ojasvÁ kÀÈcanorur_udagra-pÀt
04210171 sÂkÍma-vakrÀsita-snigdha-mÂrdhajaÏ kambu-kandharaÏ
04210172 mahÀ-dhane dukÂlÀgrye paridhÀyopavÁya ca
04210181 vyaÈjitÀÌeÍa-gÀtra-ÌrÁr_niyame nyasta-bhÂÍaÉaÏ
04210182 kÃÍÉÀjina-dharaÏ ÌrÁmÀn_kuÌa-pÀÉiÏ kÃtocitaÏ
04210191 ÌiÌira-snigdha-tÀrÀkÍaÏ samaikÍata samantataÏ
04210192 ÂcivÀn_idam_urvÁÌaÏ sadaÏ saÎharÍayann_iva
04210201 cÀru citra-padaÎ ÌlakÍÉaÎ mÃÍÊaÎ gÂËham_aviklavam
04210202 sarveÍÀm_upakÀrÀrthaÎ tadÀ anuvadann_iva
04210210 rÀjovÀca
04210211 sabhyÀÏ ÌÃÉuta bhadraÎ vaÏ sÀdhavo ya ihÀgatÀÏ
04210212 satsu jijÈÀsubhir_dharmam_ÀvedyaÎ sva-manÁÍitam
04210221 ahaÎ daÉËa-dharo rÀjÀ prajÀnÀm_iha yojitaÏ
04210222 rakÍitÀ vÃttidaÏ sveÍu setuÍu sthÀpitÀ pÃthak
04210231 tasya me tad-anuÍÊhÀnÀd_yÀn_Àhur_brahma-vÀdinaÏ
04210232 lokÀÏ syuÏ kÀma-sandohÀ yasya tuÍyati diÍÊa-dÃk
04210241 ya uddharet_karaÎ rÀjÀ prajÀ dharmeÍv_aÌikÍayan
04210242 prajÀnÀÎ ÌamalaÎ bhuÇkte bhagaÎ ca svaÎ jahÀti saÏ
04210251 tat_prajÀ bhartÃ-piÉËÀrthaÎ svÀrtham_evÀnasÂyavaÏ
04210252 kurutÀdhokÍaja-dhiyas_tarhi me 'nugrahaÏ kÃtaÏ
04210261 yÂyaÎ tad_anumodadhvaÎ pitÃ-devarÍayo 'malÀÏ
04210262 kartuÏ ÌÀstur_anujÈÀtus_tulyaÎ yat_pretya tat_phalam
04210271 asti yajÈa-patir_nÀma keÍÀÈcid_arha-sattamÀÏ
04210272 ihÀmutra ca lakÍyante jyotsnÀvatyaÏ kvacid_bhuvaÏ
04210281 manor_uttÀnapÀdasya dhruvasyÀpi mahÁpateÏ
04210282 priyavratasya rÀjarÍer_aÇgasyÀsmat-pituÏ pituÏ
04210291 ÁdÃÌÀnÀm_athÀnyeÍÀm_ajasya ca bhavasya ca
04210292 prahlÀdasya baleÌ_cÀpi kÃtyam_asti gadÀbhÃtÀ
04210301 dauhitrÀdÁn_Ãte mÃtyoÏ ÌocyÀn_dharma-vimohitÀn
04210302 varga-svargÀpavargÀÉÀÎ prÀyeÉaikÀtmya-hetunÀ
04210311 yat-pÀda-sevÀbhirucis_tapasvinÀm_aÌeÍa-janmopacitaÎ malaÎ dhiyaÏ
04210312 sadyaÏ kÍiÉoty_anvaham_edhatÁ satÁ yathÀ padÀÇguÍÊha-viniÏsÃtÀ sarit
04210321 vinirdhutÀÌeÍa-mano-malaÏ pumÀn_asaÇga-vijÈÀna-viÌeÍa-vÁryavÀn
04210322 yad-aÇghri-mÂle kÃta-ketanaÏ punar_na saÎsÃtiÎ kleÌa-vahÀÎ prapadyate
04210331 tam_eva yÂyaÎ bhajatÀtma-vÃttibhir_mano-vacaÏ-kÀya-guÉaiÏ sva-karmabhiÏ
04210332 amÀyinaÏ kÀma-dughÀÇghri-paÇkajaÎ yathÀdhikÀrÀvasitÀrtha-siddhayaÏ
04210341 asÀv_ihÀneka-guÉo 'guÉo 'dhvaraÏ pÃthag-vidha-dravya-guÉa-kriyoktibhiÏ
04210342 sampadyate 'rthÀÌaya-liÇga-nÀmabhir_viÌuddha-vijÈÀna-ghanaÏ svarÂpataÏ
04210351 pradhÀna-kÀlÀÌaya-dharma-saÇgrahe ÌarÁra eÍa pratipadya cetanÀm
04210352 kriyÀ-phalatvena vibhur_vibhÀvyate yathÀnalo dÀruÍu tad-guÉÀtmakaÏ
04210361 aho mamÀmÁ vitaranty_anugrahaÎ hariÎ guruÎ yajÈa-bhujÀm_adhÁÌvaram
04210362 sva-dharma-yogena yajanti mÀmakÀ nirantaraÎ kÍoÉi-tale dÃËha-vratÀÏ
04210371 mÀ jÀtu tejaÏ prabhaven_maharddhibhis_titikÍayÀ tapasÀ vidyayÀ ca
04210372 dedÁpyamÀne 'jita-devatÀnÀÎ kule svayaÎ rÀja-kulÀd_dvijÀnÀm
04210381 brahmaÉya-devaÏ puruÍaÏ purÀtano nityaÎ harir_yac-caraÉÀbhivandanÀt
04210382 avÀpa lakÍmÁm_anapÀyinÁÎ yaÌo jagat-pavitraÎ ca mahattamÀgraÉÁÏ
04210391 yat-sevayÀÌeÍa-guhÀÌayaÏ sva-rÀË_vipra-priyas_tuÍyati kÀmam_ÁÌvaraÏ
04210392 tad_eva tad-dharma-parair_vinÁtaiÏ sarvÀtmanÀ brahma-kulaÎ niÍevyatÀm
04210401 pumÀn_labhetÀnativelam_ÀtmanaÏ prasÁdato 'tyanta-ÌamaÎ svataÏ svayam
04210402 yan-nitya-sambandha-niÍevayÀ tataÏ paraÎ kim_atrÀsti mukhaÎ havir-bhujÀm
04210411 aÌnÀty_anantaÏ khalu tattva-kovidaiÏ ÌraddhÀ-hutaÎ yan-mukha ijya-nÀmabhiÏ
04210412 na vai tathÀ cetanayÀ bahiÍ-kÃte hutÀÌane pÀramahaÎsya-paryaguÏ
04210421 yad_brahma nityaÎ virajaÎ sanÀtanaÎ ÌraddhÀ-tapo-maÇgala-mauna-saÎyamaiÏ
04210422 samÀdhinÀ bibhrati hÀrtha-dÃÍÊaye yatredam_ÀdarÌa ivÀvabhÀsate
04210431 teÍÀm_ahaÎ pÀda-saroja-reÉum_ÀryÀ vaheyÀdhi-kirÁÊam_ÀyuÏ
04210432 yaÎ nityadÀ bibhrata ÀÌu pÀpaÎ naÌyaty_amuÎ sarva-guÉÀ bhajanti
04210441 guÉÀyanaÎ ÌÁla-dhanaÎ kÃta-jÈaÎ vÃddhÀÌrayaÎ saÎvÃÉate 'nu sampadaÏ
04210442 prasÁdatÀÎ brahma-kulaÎ gavÀÎ ca janÀrdanaÏ sÀnucaraÌ_ca mahyam
04210450 maitreya uvÀca
04210461 iti bruvÀÉaÎ nÃpatiÎ pitÃ-deva-dvijÀtayaÏ
04210462 tuÍÊuvur_hÃÍÊa-manasaÏ sÀdhu-vÀdena sÀdhavaÏ
04210471 putreÉa jayate lokÀn_iti satyavatÁ ÌrutiÏ
04210472 brahma-daÉËa-hataÏ pÀpo yad_veno 'tyatarat_tamaÏ
04210481 hiraÉyakaÌipuÌ_cÀpi bhagavan-nindayÀ tamaÏ
04210482 vivikÍur_atyagÀt_sÂnoÏ prahlÀdasyÀnubhÀvataÏ
04210491 vÁra-varya pitaÏ pÃthvyÀÏ samÀÏ saÈjÁva ÌÀÌvatÁÏ
04210492 yasyedÃÌy_acyute bhaktiÏ sarva-lokaika-bhartari
04210501 aho vayaÎ hy_adya pavitra-kÁrte tvayaiva nÀthena mukunda-nÀthÀÏ
04210502 ya uttamaÌlokatamasya viÍÉor_brahmaÉya-devasya kathÀÎ vyanakti
04210511 nÀtyadbhutam_idaÎ nÀtha tavÀjÁvyÀnuÌÀsanam
04210512 prajÀnurÀgo mahatÀÎ prakÃtiÏ karuÉÀtmanÀm
04210521 adya nas_tamasaÏ pÀras_tvayopÀsÀditaÏ prabho
04210522 bhrÀmyatÀÎ naÍÊa-dÃÍÊÁnÀÎ karmabhir_daiva-saÎjÈitaiÏ
04210531 namo vivÃddha-sattvÀya puruÍÀya mahÁyase
04210532 yo brahma kÍatram_ÀviÌya bibhartÁdaÎ sva-tejasÀ
04220010 maitreya uvÀca
04220011 janeÍu pragÃÉatsv_evaÎ pÃthuÎ pÃthula-vikramam
04220012 tatropajagmur_munayaÌ_catvÀraÏ sÂrya-varcasaÏ
04220021 tÀÎs_tu siddheÌvarÀn_rÀjÀ vyomno 'vatarato 'rciÍÀ
04220022 lokÀn_apÀpÀn_kurvÀÉÀn_sÀnugo 'caÍÊa lakÍitÀn
04220031 tad-darÌanodgatÀn_prÀÉÀn_pratyÀditsur_ivotthitaÏ
04220032 sa-sadasyÀnugo vainya indriyeÌo guÉÀn_iva
04220041 gauravÀd_yantritaÏ sabhyaÏ praÌrayÀnata-kandharaÏ
04220042 vidhivat_pÂjayÀÎ cakre gÃhÁtÀdhyarhaÉÀsanÀn
04220051 tat-pÀda-Ìauca-salilair_mÀrjitÀlaka-bandhanaÏ
04220052 tatra ÌÁlavatÀÎ vÃttam_Àcaran_mÀnayann_iva
04220061 hÀÊakÀsana ÀsÁnÀn_sva-dhiÍÉyeÍv_iva pÀvakÀn
04220062 ÌraddhÀ-saÎyama-saÎyuktaÏ prÁtaÏ prÀha bhavÀgrajÀn
04220070 pÃthur_uvÀca
04220071 aho ÀcaritaÎ kiÎ me maÇgalaÎ maÇgalÀyanÀÏ
04220072 yasya vo darÌanaÎ hy_ÀsÁd_durdarÌÀnÀÎ ca yogibhiÏ
04220081 kiÎ tasya durlabhataram_iha loke paratra ca
04220082 yasya viprÀÏ prasÁdanti Ìivo viÍÉuÌ_ca sÀnugaÏ
04220091 naiva lakÍayate loko lokÀn_paryaÊato 'pi yÀn
04220092 yathÀ sarva-dÃÌaÎ sarva ÀtmÀnaÎ ye 'sya hetavaÏ
04220101 adhanÀ api te dhanyÀÏ sÀdhavo gÃha-medhinaÏ
04220102 yad-gÃhÀ hy_arha-varyÀmbu-tÃÉa-bhÂmÁÌvarÀvarÀÏ
04220111 vyÀlÀlaya-drumÀ vai teÍv_ariktÀkhila-sampadaÏ
04220112 yad-gÃhÀs_tÁrtha-pÀdÁya-pÀdatÁrtha-vivarjitÀÏ
04220121 svÀgataÎ vo dvija-ÌreÍÊhÀ yad-vratÀni mumukÍavaÏ
04220122 caranti ÌraddhayÀ dhÁrÀ bÀlÀ eva bÃhanti ca
04220131 kaccin_naÏ kuÌalaÎ nÀthÀ indriyÀrthÀrtha-vedinÀm
04220132 vyasanÀvÀpa etasmin_patitÀnÀÎ sva-karmabhiÏ
04220141 bhavatsu kuÌala-praÌna ÀtmÀrÀmeÍu neÍyate
04220142 kuÌalÀkuÌalÀ yatra na santi mati-vÃttayaÏ
04220151 tad_ahaÎ kÃta-viÌrambhaÏ suhÃdo vas_tapasvinÀm
04220152 sampÃcche bhava etasmin_kÍemaÏ kenÀÈjasÀ bhavet
04220161 vyaktam_ÀtmavatÀm_ÀtmÀ bhagavÀn_Àtma-bhÀvanaÏ
04220162 svÀnÀm_anugrahÀyemÀÎ siddha-rÂpÁ caraty_ajaÏ
04220170 maitreya uvÀca
04220171 pÃthos_tat_sÂktam_ÀkarÉya sÀraÎ suÍÊhu mitaÎ madhu
04220172 smayamÀna iva prÁtyÀ kumÀraÏ pratyuvÀca ha
04220180 sanat-kumÀra uvÀca
04220181 sÀdhu pÃÍÊaÎ mahÀrÀja sarva-bhÂta-hitÀtmanÀ
04220182 bhavatÀ viduÍÀ cÀpi sÀdhÂnÀÎ matir_ÁdÃÌÁ
04220191 saÇgamaÏ khalu sÀdhÂnÀm_ubhayeÍÀÎ ca sammataÏ
04220192 yat-sambhÀÍaÉa-sampraÌnaÏ sarveÍÀÎ vitanoti Ìam
04220201 asty_eva rÀjan_bhavato madhudviÍaÏ pÀdÀravindasya guÉÀnuvÀdane
04220202 ratir_durÀpÀ vidhunoti naiÍÊhikÁ kÀmaÎ kaÍÀyaÎ malam_antar-ÀtmanaÏ
04220211 ÌÀstreÍv_iyÀn_eva suniÌcito nÃÉÀÎ kÍemasya sadhryag-vimÃÌeÍu hetuÏ
04220212 asaÇga Àtma-vyatirikta Àtmani dÃËhÀ ratir_brahmaÉi nirguÉe ca yÀ
04220221 sÀ ÌraddhayÀ bhagavad-dharma-caryayÀ jijÈÀsayÀdhyÀtmika-yoga-niÍÊhayÀ
04220222 yogeÌvaropÀsanayÀ ca nityaÎ puÉya-ÌravaÏ-kathayÀ puÉyayÀ ca
04220231 arthendriyÀrÀma-sagoÍÊhy-atÃÍÉayÀ tat-sammatÀnÀm_aparigraheÉa ca
04220232 vivikta-rucyÀ paritoÍa Àtmani vinÀ harer_guÉa-pÁyÂÍa-pÀnÀt
04220241 ahiÎsayÀ pÀramahaÎsya-caryayÀ smÃtyÀ mukundÀcaritÀgrya-sÁdhunÀ
04220242 yamair_akÀmair_niyamaiÌ_cÀpy_anindayÀ nirÁhayÀ dvandva-titikÍayÀ ca
04220251 harer_muhus_tatpara-karÉa-pÂra-guÉÀbhidhÀnena vijÃmbhamÀÉayÀ
04220252 bhaktyÀ hy_asaÇgaÏ sad-asaty_anÀtmani syÀn_nirguÉe brahmaÉi cÀÈjasÀ ratiÏ
04220261 yadÀ ratir_brahmaÉi naiÍÊhikÁ pumÀn_ÀcÀryavÀn_jÈÀna-virÀga-raÎhasÀ
04220262 dahaty_avÁryaÎ hÃdayaÎ jÁva-koÌaÎ paÈcÀtmakaÎ yonim_ivotthito 'gniÏ
04220271 dagdhÀÌayo mukta-samasta-tad-guÉo naivÀtmano bahir_antar_vicaÍÊe
04220272 parÀtmanor_yad-vyavadhÀnaÎ purastÀt_svapne yathÀ puruÍas_tad-vinÀÌe
04220281 ÀtmÀnam_indriyÀrthaÎ ca paraÎ yad_ubhayor_api
04220282 saty_ÀÌaya upÀdhau vai pumÀn_paÌyati nÀnyadÀ
04220291 nimitte sati sarvatra jalÀdÀv_api pÂruÍaÏ
04220292 ÀtmanaÌ_ca parasyÀpi bhidÀÎ paÌyati nÀnyadÀ
04220301 indriyair_viÍayÀkÃÍÊair_ÀkÍiptaÎ dhyÀyatÀÎ manaÏ
04220302 cetanÀÎ harate buddheÏ stambas_toyam_iva hradÀt
04220311 bhraÌyaty_anusmÃtiÌ_cittaÎ jÈÀna-bhraÎÌaÏ smÃti-kÍaye
04220312 tad-rodhaÎ kavayaÏ prÀhur_ÀtmÀpahnavam_ÀtmanaÏ
04220321 nÀtaÏ parataro loke puÎsaÏ svÀrtha-vyatikramaÏ
04220322 yad-adhy_anyasya preyastvam_ÀtmanaÏ sva-vyatikramÀt
04220331 arthendriyÀrthÀbhidhyÀnaÎ sarvÀrthÀpahnavo nÃÉÀm
04220332 bhraÎÌito jÈÀna-vijÈÀnÀd_yenÀviÌati mukhyatÀm
04220341 na kuryÀt_karhicit_saÇgaÎ tamas_tÁvraÎ titÁriÍuÏ
04220342 dharmÀrtha-kÀma-mokÍÀÉÀÎ yad_atyanta-vighÀtakam
04220351 tatrÀpi mokÍa evÀrtha ÀtyantikatayeÍyate
04220352 traivargyo 'rtho yato nityaÎ kÃtÀnta-bhaya-saÎyutaÏ
04220361 pare 'vare ca ye bhÀvÀ guÉa-vyatikarÀd_anu
04220362 na teÍÀÎ vidyate kÍemam_ÁÌa-vidhvaÎsitÀÌiÍÀm
04220371 tat_tvaÎ narendra jagatÀm_atha tasthÂÍÀÎ ca
04220372 dehendriyÀsu-dhiÍaÉÀtmabhir_ÀvÃtÀnÀm
04220373 yaÏ kÍetravit-tapatayÀ hÃdi viÌvag_ÀviÏ
04220374 pratyak_cakÀsti bhagavÀÎs_tam_avehi so 'smi
04220381 yasminn_idaÎ sad-asad-ÀtmatayÀ vibhÀti
04220382 mÀyÀ viveka-vidhuti sraji vÀhi-buddhiÏ
04220383 taÎ nitya-mukta-pariÌuddha-viÌuddha-tattvaÎ
04220384 pratyÂËha-karma-kalila-prakÃtiÎ prapadye
04220391 yat-pÀda-paÇkaja-palÀÌa-vilÀsa-bhaktyÀ
04220392 karmÀÌayaÎ grathitam_udgrathayanti santaÏ
04220393 tadvan_na rikta-matayo yatayo 'pi ruddha04220394 sroto-gaÉÀs_tam_araÉaÎ bhaja vÀsudevam
04220401 kÃcchro mahÀn_iha bhavÀrÉavam_aplaveÌÀÎ
04220402 ÍaË-varga-nakram_asukhena titÁrÍanti
04220403 tat_tvaÎ harer_bhagavato bhajanÁyam_aÇghriÎ
04220404 kÃtvoËupaÎ vyasanam_uttara dustarÀrÉam
04220410 maitreya uvÀca
04220411 sa evaÎ brahma-putreÉa kumÀreÉÀtma-medhasÀ
04220412 darÌitÀtma-gatiÏ samyak_praÌasyovÀca taÎ nÃpaÏ
04220420 rÀjovÀca
04220421 kÃto me 'nugrahaÏ pÂrvaÎ hariÉÀrtÀnukampinÀ
04220422 tam_ÀpÀdayituÎ brahman_bhagavan_yÂyam_ÀgatÀÏ
04220431 niÍpÀditaÌ_ca kÀrtsnyena bhagavadbhir_ghÃÉÀlubhiÏ
04220432 sÀdhÂcchiÍÊaÎ hi me sarvam_ÀtmanÀ saha kiÎ dade
04220441 prÀÉÀ dÀrÀÏ sutÀ brahman_gÃhÀÌ_ca sa-paricchadÀÏ
04220442 rÀjyaÎ balaÎ mahÁ koÌa iti sarvaÎ niveditam
04220451 sainÀ-patyaÎ ca rÀjyaÎ ca daÉËa-netÃtvam_eva ca
04220452 sarva lokÀdhipatyaÎ ca veda-ÌÀstra-vid_arhati
04220461 svam_eva brÀhmaÉo bhuÇkte svaÎ vaste svaÎ dadÀti ca
04220462 tasyaivÀnugraheÉÀnnaÎ bhuÈjate kÍatriyÀdayaÏ
04220471 yair_ÁdÃÌÁ bhagavato gatir_Àtma-vÀda
04220472 ekÀntato nigamibhiÏ pratipÀditÀ naÏ
04220473 tuÍyantv_adabhra-karuÉÀÏ sva-kÃtena nityaÎ
04220474 ko nÀma tat_pratikaroti vinoda-pÀtram
04220480 maitreya uvÀca
04220481 ta Àtma-yoga-pataya Àdi-rÀjena pÂjitÀÏ
04220482 ÌÁlaÎ tadÁyaÎ ÌaÎsantaÏ khe 'bhavan_miÍatÀÎ nÃÉÀm
04220491 vainyas_tu dhuryo mahatÀÎ saÎsthityÀdhyÀtma-ÌikÍayÀ
04220492 Àpta-kÀmam_ivÀtmÀnaÎ mena Àtmany_avasthitaÏ
04220501 karmÀÉi ca yathÀ-kÀlaÎ yathÀ-deÌaÎ yathÀ-balam
04220502 yathocitaÎ yathÀ-vittam_akarod_brahma-sÀt-kÃtam
04220511 phalaÎ brahmaÉi sannyasya nirviÍaÇgaÏ samÀhitaÏ
04220512 karmÀdhyakÍaÎ ca manvÀna ÀtmÀnaÎ prakÃteÏ param
04220521 gÃheÍu vartamÀno 'pi sa sÀmrÀjya-ÌriyÀnvitaÏ
04220522 nÀsajjatendriyÀrtheÍu niraham-matir_arkavat
04220531 evam_adhyÀtma-yogena karmÀÉy_anusamÀcaran
04220532 putrÀn_utpÀdayÀm_Àsa paÈcÀrciÍy_Àtma-sammatÀn
04220541 vijitÀÌvaÎ dhÂmrakeÌaÎ haryakÍaÎ draviÉaÎ vÃkam
04220542 sarveÍÀÎ loka-pÀlÀnÀÎ dadhÀraikaÏ pÃthur_guÉÀn
04220551 gopÁthÀya jagat-sÃÍÊeÏ kÀle sve sve 'cyutÀtmakaÏ
04220552 mano-vÀg-vÃttibhiÏ saumyair_guÉaiÏ saÎraÈjayan_prajÀÏ
04220561 rÀjety_adhÀn_nÀmadheyaÎ soma-rÀja ivÀparaÏ
04220562 sÂryavad_visÃjan_gÃhÉan_pratapaÎÌ_ca bhuvo vasu
04220571 durdharÍas_tejasevÀgnir_mahendra iva durjayaÏ
04220572 titikÍayÀ dharitrÁva dyaur_ivÀbhÁÍÊa-do nÃÉÀm
04220581 varÍati sma yathÀ-kÀmaÎ parjanya iva tarpayan
04220582 samudra iva durbodhaÏ sattvenÀcala-rÀË_iva
04220591 dharma-rÀË_iva ÌikÍÀyÀm_ÀÌcarye himavÀn_iva
04220592 kuvera iva koÌÀËhyo guptÀrtho varuÉo yathÀ
04220601 mÀtariÌveva sarvÀtmÀ balena mahasaujasÀ
04220602 aviÍahyatayÀ devo bhagavÀn_bhÂta-rÀË_iva
04220611 kandarpa iva saundarye manasvÁ mÃga-rÀË_iva
04220612 vÀtsalye manuvan_nÃÉÀÎ prabhutve bhagavÀn_ajaÏ
04220621 bÃhaspatir_brahma-vÀde Àtmavattve svayaÎ hariÏ
04220622 bhaktyÀ go-guru-vipreÍu viÍvaksenÀnuvartiÍu
04220623 hriyÀ praÌraya-ÌÁlÀbhyÀm_Àtma-tulyaÏ parodyame
04220631 kÁrtyordhva-gÁtayÀ pumbhis_trailokye tatra tatra ha
04220632 praviÍÊaÏ karÉa-randhreÍu strÁÉÀÎ rÀmaÏ satÀm_iva
04230010 maitreya uvÀca
04230011 dÃÍÊvÀtmÀnaÎ pravayasam_ekadÀ vainya ÀtmavÀn
04230012 ÀtmanÀ vardhitÀÌeÍa-svÀnusargaÏ prajÀpatiÏ
04230021 jagatas_tasthuÍaÌ_cÀpi vÃttido dharma-bhÃt_satÀm
04230022 niÍpÀditeÌvarÀdeÌo yad-artham_iha jajÈivÀn
04230031 ÀtmajeÍv_ÀtmajÀÎ nyasya virahÀd_rudatÁm_iva
04230032 prajÀsu vimanaÏsv_ekaÏ sa-dÀro 'gÀt_tapo-vanam
04230041 tatrÀpy_adÀbhya-niyamo vaikhÀnasa-susammate
04230042 Àrabdha ugra-tapasi yathÀ sva-vijaye purÀ
04230051 kanda-mÂla-phalÀhÀraÏ ÌuÍka-parÉÀÌanaÏ kvacit
04230052 ab-bhakÍaÏ katicit_pakÍÀn_vÀyu-bhakÍas_tataÏ param
04230061 grÁÍme paÈca-tapÀ vÁro varÍÀsv_ÀsÀraÍÀÉ_muniÏ
04230062 ÀkaÉÊha-magnaÏ ÌiÌire udake sthaÉËile-ÌayaÏ
04230071 titikÍur_yata-vÀg_dÀnta Ârdhva-retÀ jitÀnilaÏ
04230072 ÀrirÀdhayiÍuÏ kÃÍÉam_acarat_tapa uttamam
04230081 tena kramÀnusiddhena dhvasta-karma-malÀÌayaÏ
04230082 prÀÉÀyÀmaiÏ sanniruddha-ÍaË-vargaÌ_chinna-bandhanaÏ
04230091 sanat-kumÀro bhagavÀn_yad_ÀhÀdhyÀtmikaÎ param
04230092 yogaÎ tenaiva puruÍam_abhajat_puruÍarÍabhaÏ
04230101 bhagavad-dharmiÉaÏ sÀdhoÏ ÌraddhayÀ yatataÏ sadÀ
04230102 bhaktir_bhagavati brahmaÉy_ananya-viÍayÀbhavat
04230111 tasyÀnayÀ bhagavataÏ parikarma-Ìuddha04230112 sattvÀtmanas_tad-anusaÎsmaraÉÀnupÂrtyÀ
04230113 jÈÀnaÎ viraktimad_abhÂn_niÌitena yena
04230114 ciccheda saÎÌaya-padaÎ nija-jÁva-koÌam
04230121 chinnÀnya-dhÁr_adhigatÀtma-gatir_nirÁhas
04230122 tat_tatyaje 'cchinad_idaÎ vayunena yena
04230123 tÀvan_na yoga-gatibhir_yatir_apramatto
04230124 yÀvad_gadÀgraja-kathÀsu ratiÎ na kuryÀt
04230131 evaÎ sa vÁra-pravaraÏ saÎyojyÀtmÀnam_Àtmani
04230132 brahma-bhÂto dÃËhaÎ kÀle tatyÀja svaÎ kalevaram
04230141 sampÁËya pÀyuÎ pÀrÍÉibhyÀÎ vÀyum_utsÀrayaÈ_chanaiÏ
04230142 nÀbhyÀÎ koÍÊheÍv_avasthÀpya hÃd-uraÏ-kaÉÊha-ÌÁrÍaÉi
04230151 utsarpayaÎs_tu taÎ mÂrdhni krameÉÀveÌya niÏspÃhaÏ
04230152 vÀyuÎ vÀyau kÍitau kÀyaÎ tejas_tejasy_ayÂyujat
04230161 khÀny_ÀkÀÌe dravaÎ toye yathÀ-sthÀnaÎ vibhÀgaÌaÏ
04230162 kÍitim_ambhasi tat_tejasy_ado vÀyau nabhasy_amum
04230171 indriyeÍu manas_tÀni tan-mÀtreÍu yathodbhavam
04230172 bhÂtÀdinÀmÂny_utkÃÍya mahaty_Àtmani sandadhe
04230181 taÎ sarva-guÉa-vinyÀsaÎ jÁve mÀyÀmaye nyadhÀt
04230182 taÎ cÀnuÌayam_Àtma-stham_asÀv_anuÌayÁ pumÀn
04230183 nÀna-vairÀgya-vÁryeÉa svarÂpa-stho 'jahÀt_prabhuÏ
04230191 arcir_nÀma mahÀ-rÀjÈÁ tat-patny_anugatÀ vanam
04230192 sukumÀry_atad-arhÀ ca yat-padbhyÀÎ sparÌanaÎ bhuvaÏ
04230201 atÁva bhartur_vrata-dharma-niÍÊhayÀ ÌuÌrÂÍayÀ cÀrÍa-deha-yÀtrayÀ
04230202 nÀvindatÀrtiÎ parikarÌitÀpi sÀ preyaskara-sparÌana-mÀna-nirvÃtiÏ
04230211 dehaÎ vipannÀkhila-cetanÀdikaÎ patyuÏ pÃthivyÀ dayitasya cÀtmanaÏ
04230212 ÀlakÍya kiÈcic_ca vilapya sÀ satÁ citÀm_athÀropayad_adri-sÀnuni
04230221 vidhÀya kÃtyaÎ hradinÁ-jalÀplutÀ dattvodakaÎ bhartur_udÀra-karmaÉaÏ
04230222 natvÀ divi-sthÀÎs_tridaÌÀÎs_triÏ parÁtya viveÌa vahniÎ dhyÀyatÁ bhartÃ-pÀdau
04230231 vilokyÀnugatÀÎ sÀdhvÁÎ pÃthuÎ vÁra-varaÎ patim
04230232 tuÍÊuvur_varadÀ devair_deva-patnyaÏ sahasraÌaÏ
04230241 kurvatyaÏ kusumÀsÀraÎ tasmin_mandara-sÀnuni
04230242 nadatsv_amara-tÂryeÍu gÃÉanti sma parasparam
04230250 devya ÂcuÏ
04230251 aho iyaÎ vadhÂr_dhanyÀ yÀ caivaÎ bhÂ-bhujÀÎ patim
04230252 sarvÀtmanÀ patiÎ bheje yajÈeÌaÎ ÌrÁr_vadhÂr_iva
04230261 saiÍÀ nÂnaÎ vrajaty_Ârdhvam_anu vainyaÎ patiÎ satÁ
04230262 paÌyatÀsmÀn_atÁtyÀrcir_durvibhÀvyena karmaÉÀ
04230271 teÍÀÎ durÀpaÎ kiÎ tv_anyan_martyÀnÀÎ bhagavat-padam
04230272 bhuvi lolÀyuÍo ye vai naiÍkarmyaÎ sÀdhayanty_uta
04230281 sa vaÈcito batÀtma-dhruk_kÃcchreÉa mahatÀ bhuvi
04230282 labdhvÀpavargyaÎ mÀnuÍyaÎ viÍayeÍu viÍajjate
04230290 maitreya uvÀca
04230291 stuvatÁÍv_amara-strÁÍu pati-lokaÎ gatÀ vadhÂÏ
04230292 yaÎ vÀ Àtma-vidÀÎ dhuryo vainyaÏ prÀpÀcyutÀÌrayaÏ
04230301 ittham-bhÂtÀnubhÀvo 'sau pÃthuÏ sa bhagavattamaÏ
04230302 kÁrtitaÎ tasya caritam_uddÀma-caritasya te
04230311 ya idaÎ sumahat_puÉyaÎ ÌraddhayÀvahitaÏ paÊhet
04230312 ÌrÀvayec_chÃÉuyÀd_vÀpi sa pÃthoÏ padavÁm_iyÀt
04230321 brÀhmaÉo brahma-varcasvÁ rÀjanyo jagatÁ-patiÏ
04230322 vaiÌyaÏ paÊhan_viÊ-patiÏ syÀc_chÂdraÏ sattamatÀm_iyÀt
04230331 triÏ kÃtva idam_ÀkarÉya naro nÀry_athavÀdÃtÀ
04230332 aprajaÏ suprajatamo nirdhano dhanavattamaÏ
04230341 aspaÍÊa-kÁrtiÏ suyaÌÀ mÂrkho bhavati paÉËitaÏ
04230342 idaÎ svasty-ayanaÎ puÎsÀm_amaÇgalya-nivÀraÉam
04230351 dhanyaÎ yaÌasyam_ÀyuÍyaÎ svargyaÎ kali-malÀpaham
04230352 dharmÀrtha-kÀma-mokÍÀÉÀÎ samyak_siddhim_abhÁpsubhiÏ
04230353 Ìraddhayaitad_anuÌrÀvyaÎ caturÉÀÎ kÀraÉaÎ param
04230361 vijayÀbhimukho rÀjÀ Ìrutvaitad_abhiyÀti yÀn
04230362 baliÎ tasmai haranty_agre rÀjÀnaÏ pÃthave yathÀ
04230371 muktÀnya-saÇgo bhagavaty_amalÀÎ bhaktim_udvahan
04230372 vainyasya caritaÎ puÉyaÎ ÌÃÉuyÀc_chrÀvayet_paÊhet
04230381 vaicitravÁryÀbhihitaÎ mahan-mÀhÀtmya-sÂcakam
04230382 asmin_kÃtam_atimartyaÎ pÀrthavÁÎ gatim_ÀpnuyÀt
04230391 anudinam_idam_ÀdareÉa ÌÃÉvan_pÃthu-caritaÎ prathayan_vimukta-saÇgaÏ
04230392 bhagavati bhava-sindhu-pota-pÀde sa ca nipuÉÀÎ labhate ratiÎ manuÍyaÏ
04240010 maitreya uvÀca
04240011 vijitÀÌvo 'dhirÀjÀsÁt_pÃthu-putraÏ pÃthu-ÌravÀÏ
04240012 yavÁyobhyo 'dadÀt_kÀÍÊhÀ bhrÀtÃbhyo bhrÀtÃ-vatsalaÏ
04240021 haryakÍÀyÀdiÌat_prÀcÁÎ dhÂmrakeÌÀya dakÍiÉÀm
04240022 pratÁcÁÎ vÃka-saÎjÈÀya turyÀÎ draviÉase vibhuÏ
04240031 antardhÀna-gatiÎ ÌakrÀl_labdhvÀntardhÀna-saÎjÈitaÏ
04240032 apatya-trayam_Àdhatta ÌikhaÉËinyÀÎ susammatam
04240041 pÀvakaÏ pavamÀnaÌ_ca Ìucir_ity_agnayaÏ purÀ
04240042 vasiÍÊha-ÌÀpÀd_utpannÀÏ punar_yoga-gatiÎ gatÀÏ
04240051 antardhÀno nabhasvatyÀÎ havirdhÀnam_avindata
04240052 ya indram_aÌva-hartÀraÎ vidvÀn_api na jaghnivÀn
04240061 rÀjÈÀÎ vÃttiÎ karÀdÀna-daÉËa-ÌulkÀdi-dÀruÉÀm
04240062 manyamÀno dÁrgha-sattra-vyÀjena visasarja ha
04240071 tatrÀpi haÎsaÎ puruÍaÎ paramÀtmÀnam_Àtma-dÃk
04240072 yajaÎs_tal-lokatÀm_Àpa kuÌalena samÀdhinÀ
04240081 havirdhÀnÀd_dhavirdhÀnÁ vidurÀsÂta ÍaÊ_sutÀn
04240082 barhiÍadaÎ gayaÎ ÌuklaÎ kÃÍÉaÎ satyaÎ jitavratam
04240091 barhiÍat_sumahÀ-bhÀgo hÀvirdhÀniÏ prajÀpatiÏ
04240092 kriyÀ-kÀÉËeÍu niÍÉÀto yogeÍu ca kurÂdvaha
04240101 yasyedaÎ deva-yajanam_anuyajÈaÎ vitanvataÏ
04240102 prÀcÁnÀgraiÏ kuÌair_ÀsÁd_ÀstÃtaÎ vasudhÀ-talam
04240111 sÀmudrÁÎ devadevoktÀm_upayeme Ìatadrutim
04240112 yÀÎ vÁkÍya cÀru-sarvÀÇgÁÎ kiÌorÁÎ suÍÊhv-alaÇkÃtÀm
04240113 parikramantÁm_udvÀhe cakame 'gniÏ ÌukÁm_iva
04240121 vibudhÀsura-gandharva-muni-siddha-naroragÀÏ
04240122 vijitÀÏ sÂryayÀ dikÍu kvaÉayantyaiva nÂpuraiÏ
04240131 prÀcÁnabarhiÍaÏ putrÀÏ ÌatadrutyÀÎ daÌÀbhavan
04240132 tulya-nÀma-vratÀÏ sarve dharma-snÀtÀÏ pracetasaÏ
04240141 pitrÀdiÍÊÀÏ prajÀ-sarge tapase 'rÉavam_ÀviÌan
04240142 daÌa-varÍa-sahasrÀÉi tapasÀrcaÎs_tapas-patim
04240151 yad_uktaÎ pathi dÃÍÊena giriÌena prasÁdatÀ
04240152 tad_dhyÀyanto japantaÌ_ca pÂjayantaÌ_ca saÎyatÀÏ
04240160 vidura uvÀca
04240161 pracetasÀÎ giritreÉa yathÀsÁt_pathi saÇgamaÏ
04240162 yad_utÀha haraÏ prÁtas_tan_no brahman_vadÀrthavat
04240171 saÇgamaÏ khalu viprarÍe Ìiveneha ÌarÁriÉÀm
04240172 durlabho munayo dadhyur_asaÇgÀd_yam_abhÁpsitam
04240181 ÀtmÀrÀmo 'pi yas_tv_asya loka-kalpasya rÀdhase
04240182 ÌaktyÀ yukto vicarati ghorayÀ bhagavÀn_bhavaÏ
04240190 maitreya uvÀca
04240191 pracetasaÏ pitur_vÀkyaÎ ÌirasÀdÀya sÀdhavaÏ
04240192 diÌaÎ pratÁcÁÎ prayayus_tapasy_ÀdÃta-cetasaÏ
04240201 sa-samudram_upa vistÁrÉam_apaÌyan_sumahat_saraÏ
04240202 mahan-mana iva svacchaÎ prasanna-salilÀÌayam
04240211 nÁla-raktotpalÀmbhoja-kahlÀrendÁvarÀkaram
04240212 haÎsa-sÀrasa-cakrÀhva-kÀraÉËava-nikÂjitam
04240221 matta-bhramara-sausvarya-hÃÍÊa-roma-latÀÇghripam
04240222 padma-koÌa-rajo dikÍu vikÍipat-pavanotsavam
04240231 tatra gÀndharvam_ÀkarÉya divya-mÀrga-manoharam
04240232 visismy rÀja-putrÀs_te mÃdaÇga-paÉavÀdy_anu
04240241 tarhy_eva sarasas_tasmÀn_niÍkrÀmantaÎ sahÀnugam
04240242 upagÁyamÀnam_amara-pravaraÎ vibudhÀnugaiÏ
04240251 tapta-hema-nikÀyÀbhaÎ Ìiti-kaÉÊhaÎ tri-locanam
04240252 prasÀda-sumukhaÎ vÁkÍya praÉemur_jÀta-kautukÀÏ
04240261 sa tÀn_prapannÀrti-haro bhagavÀn_dharma-vatsalaÏ
04240262 dharma-jÈÀn_ÌÁla-sampannÀn_prÁtaÏ prÁtÀn_uvÀca ha
04240270 ÌrÁ-rudra uvÀca
04240271 yÂyaÎ vediÍadaÏ putrÀ viditaÎ vaÌ_cikÁrÍitam
04240272 anugrahÀya bhadraÎ va evaÎ me darÌanaÎ kÃtam
04240281 yaÏ paraÎ raÎhasaÏ sÀkÍÀt_tri-guÉÀj_jÁva-saÎjÈitÀt
04240282 bhagavantaÎ vÀsudevaÎ prapannaÏ sa priyo hi me
04240291 sva-dharma-niÍÊhaÏ Ìata-janmabhiÏ pumÀn_viriÈcatÀm_eti tataÏ paraÎ hi mÀm
04240292 avyÀkÃtaÎ bhÀgavato 'tha vaiÍÉavaÎ padaÎ yathÀhaÎ vibudhÀÏ kalÀtyaye
04240301 atha bhÀgavatÀ yÂyaÎ priyÀÏ stha bhagavÀn_yathÀ
04240302 na mad_bhÀgavatÀnÀÎ ca preyÀn_anyo 'sti karhicit
04240311 idaÎ viviktaÎ japtavyaÎ pavitraÎ maÇgalaÎ param
04240312 niÏÌreyasa-karaÎ cÀpi ÌrÂyatÀÎ tad_vadÀmi vaÏ
04240320 maitreya uvÀca
04240321 ity_anukroÌa-hÃdayo bhagavÀn_Àha tÀÈ_chivaÏ
04240322 baddhÀÈjalÁn_rÀja-putrÀn_nÀrÀyaÉa-paro vacaÏ
04240330 ÌrÁ-rudra uvÀca
04240331 jitaÎ ta Àtma-vid-varya-svastaye svastir_astu me
04240332 bhavatÀrÀdhasÀ rÀddhaÎ sarvasmÀ Àtmane namaÏ
04240341 namaÏ paÇkaja-nÀbhÀya bhÂta-sÂkÍmendriyÀtmane
04240342 vÀsudevÀya ÌÀntÀya kÂÊa-sthÀya sva-rociÍe
04240351 saÇkarÍaÉÀya sÂkÍmÀya durantÀyÀntakÀya ca
04240352 namo viÌva-prabodhÀya pradyumnÀyÀntar-Àtmane
04240361 namo namo 'niruddhÀya hÃÍÁkeÌendriyÀtmane
04240362 namaÏ paramahaÎsÀya pÂrÉÀya nibhÃtÀtmane
04240371 svargÀpavarga-dvÀrÀya nityaÎ Ìuci-Íade namaÏ
04240372 namo hiraÉya-vÁryÀya cÀtur-hotrÀya tantave
04240381 nama Ârja iÍe trayyÀÏ pataye yajÈa-retase
04240382 tÃpti-dÀya ca jÁvÀnÀÎ namaÏ sarva-rasÀtmane
04240391 sarva-sattvÀtma-dehÀya viÌeÍÀya sthavÁyase
04240392 namas_trailokya-pÀlÀya saha ojo-balÀya ca
04240401 artha-liÇgÀya nabhase namo 'ntar-bahir-Àtmane
04240402 namaÏ puÉyÀya lokÀya amuÍmai bhÂri-varcase
04240411 pravÃttÀya nivÃttÀya pitÃ-devÀya karmaÉe
04240412 namo 'dharma-vipÀkÀya mÃtyave duÏkha-dÀya ca
04240421 namas_ta ÀÌiÍÀm_ÁÌa manave kÀraÉÀtmane
04240422 namo dharmÀya bÃhate kÃÍÉÀyÀkuÉÊha-medhase
04240423 puruÍÀya purÀÉÀya sÀÇkhya-yogeÌvarÀya ca
04240431 Ìakti-traya-sametÀya mÁËhuÍe 'haÇkÃtÀtmane
04240432 ceta-ÀkÂti-rÂpÀya namo vÀco vibhÂtaye
04240441 darÌanaÎ no didÃkÍÂÉÀÎ dehi bhÀgavatÀrcitam
04240442 rÂpaÎ priyatamaÎ svÀnÀÎ sarvendriya-guÉÀÈjanam
04240451 snigdha-prÀvÃË-ghana-ÌyÀmaÎ sarva-saundarya-saÇgraham
04240452 cÀrv-Àyata-catur-bÀhu sujÀta-rucirÀnanam
04240461 padma-koÌa-palÀÌÀkÍaÎ sundara-bhru sunÀsikam
04240462 sudvijaÎ sukapolÀsyaÎ sama-karÉa-vibhÂÍaÉam
04240471 prÁti-prahasitÀpÀÇgam_alakai rÂpa-Ìobhitam
04240472 lasat-paÇkaja-kiÈjalka-dukÂlaÎ mÃÍÊa-kuÉËalam
04240481 sphurat-kirÁÊa-valaya-hÀra-nÂpura-mekhalam
04240482 ÌaÇkha-cakra-gadÀ-padma-mÀlÀ-maÉy-uttamarddhimat
04240491 siÎha-skandha-tviÍo bibhrat_saubhaga-grÁva-kaustubham
04240492 ÌriyÀnapÀyinyÀ kÍipta-nikaÍÀÌmorasollasat
04240501 pÂra-recaka-saÎvigna-vali-valgu-dalodaram
04240502 pratisaÇkrÀmayad_viÌvaÎ nÀbhyÀvarta-gabhÁrayÀ
04240511 ÌyÀma-ÌroÉy-adhi-rociÍÉu-dukÂla-svarÉa-mekhalam
04240512 sama-cÀrv-aÇghri-jaÇghoru-nimna-jÀnu-sudarÌanam
04240521 padÀ Ìarat-padma-palÀÌa-rociÍÀ nakha-dyubhir_no 'ntar-aghaÎ vidhunvatÀ
04240522 pradarÌaya svÁyam_apÀsta-sÀdhvasaÎ padaÎ guro mÀrga-gurus_tamo-juÍÀm
04240531 etad_rÂpam_anudhyeyam_Àtma-Ìuddhim_abhÁpsatÀm
04240532 yad-bhakti-yogo 'bhayadaÏ sva-dharmam_anutiÍÊhatÀm
04240541 bhavÀn_bhaktimatÀ labhyo durlabhaÏ sarva-dehinÀm
04240542 svÀrÀjyasyÀpy_abhimata ekÀntenÀtma-vid-gatiÏ
04240551 taÎ durÀrÀdhyam_ÀrÀdhya satÀm_api durÀpayÀ
04240552 ekÀnta-bhaktyÀ ko vÀÈchet_pÀda-mÂlaÎ vinÀ bahiÏ
04240561 yatra nirviÍÊam_araÉaÎ kÃtÀnto nÀbhimanyate
04240562 viÌvaÎ vidhvaÎsayan_vÁrya-Ìaurya-visphÂrjita-bhruvÀ
04240571 kÍaÉÀrdhenÀpi tulaye na svargaÎ nÀpunar-bhavam
04240572 bhagavat-saÇgi-saÇgasya martyÀnÀÎ kim_utÀÌiÍaÏ
04240581 athÀnaghÀÇghres_tava kÁrti-tÁrthayor_antar-bahiÏ-snÀna-vidhÂta-pÀpmanÀm
04240582 bhÂteÍv_anukroÌa-susattva-ÌÁlinÀÎ syÀt_saÇgamo 'nugraha eÍa nas_tava
04240591 na yasya cittaÎ bahir-artha-vibhramaÎ tamo-guhÀyÀÎ ca viÌuddham_ÀviÌat
04240592 yad-bhakti-yogÀnugÃhÁtam_aÈjasÀ munir_vicaÍÊe nanu tatra te gatim
04240601 yatredaÎ vyajyate viÌvaÎ viÌvasminn_avabhÀti yat
04240602 tat_tvaÎ brahma paraÎ jyotir_ÀkÀÌam_iva vistÃtam
04240611 yo mÀyayedaÎ puru-rÂpayÀsÃjad_bibharti bhÂyaÏ kÍapayaty_avikriyaÏ
04240612 yad-bheda-buddhiÏ sad_ivÀtma-duÏsthayÀ tvam_Àtma-tantraÎ bhagavan_pratÁmahi
04240621 kriyÀ-kalÀpair_idam_eva yoginaÏ ÌraddhÀnvitÀÏ sÀdhu yajanti siddhaye
04240622 bhÂtendriyÀntaÏ-karaÉopalakÍitaÎ vede ca tantre ca ta eva kovidÀÏ
04240631 tvam_eka ÀdyaÏ puruÍaÏ supta-Ìaktis_tayÀ rajaÏ-sattva-tamo vibhidyate
04240632 mahÀn_ahaÎ khaÎ marud_agni-vÀr-dharÀÏ surarÍayo bhÂta-gaÉÀ idaÎ yataÏ
04240641 sÃÍÊaÎ sva-Ìaktyedam_anupraviÍÊaÌ_catur-vidhaÎ puram_ÀtmÀÎÌakena
04240642 atho vidus_taÎ puruÍaÎ santam_antar_bhuÇkte hÃÍÁkair_madhu sÀra-ghaÎ yaÏ
04240651 sa eÍa lokÀn_aticaÉËa-vego vikarÍasi tvaÎ khalu kÀla-yÀnaÏ
04240652 bhÂtÀni bhÂtair_anumeya-tattvo ghanÀvalÁr_vÀyur_ivÀviÍahyaÏ
04240661 pramattam_uccair_iti kÃtya-cintayÀ pravÃddha-lobhaÎ viÍayeÍu lÀlasam
04240662 tvam_apramattaÏ sahasÀbhipadyase kÍul-lelihÀno 'hir_ivÀkhum_antakaÏ
04240671 kas_tvat-padÀbjaÎ vijahÀti paÉËito yas_te 'vamÀna-vyayamÀna-ketanaÏ
04240672 viÌaÇkayÀsmad-gurur_arcati sma yad_vinopapattiÎ manavaÌ_caturdaÌa
04240681 atha tvam_asi no brahman_paramÀtman_vipaÌcitÀm
04240682 viÌvaÎ rudra-bhaya-dhvastam_akutaÌcid-bhayÀ gatiÏ
04240691 idaÎ japata bhadraÎ vo viÌuddhÀ nÃpa-nandanÀÏ
04240692 sva-dharmam_anutiÍÊhanto bhagavaty_arpitÀÌayÀÏ
04240701 tam_evÀtmÀnam_Àtma-sthaÎ sarva-bhÂteÍv_avasthitam
04240702 pÂjayadhvaÎ gÃÉantaÌ_ca dhyÀyantaÌ_cÀsakÃd_dharim
04240711 yogÀdeÌam_upÀsÀdya dhÀrayanto muni-vratÀÏ
04240712 samÀhita-dhiyaÏ sarva etad_abhyasatÀdÃtÀÏ
04240721 idam_Àha purÀsmÀkaÎ bhagavÀn_viÌvasÃk-patiÏ
04240722 bhÃgv-ÀdÁnÀm_ÀtmajÀnÀÎ sisÃkÍuÏ saÎsisÃkÍatÀm
04240731 te vayaÎ noditÀÏ sarve prajÀ-sarge prajeÌvarÀÏ
04240732 anena dhvasta-tamasaÏ sisÃkÍmo vividhÀÏ prajÀÏ
04240741 athedaÎ nityadÀ yukto japann_avahitaÏ pumÀn
04240742 acirÀc_chreya Àpnoti vÀsudeva-parÀyaÉaÏ
04240751 ÌreyasÀm_iha sarveÍÀÎ jÈÀnaÎ niÏÌreyasaÎ param
04240752 sukhaÎ tarati duÍpÀraÎ jÈÀna-naur_vyasanÀrÉavam
04240761 ya imaÎ ÌraddhayÀ yukto mad-gÁtaÎ bhagavat-stavam
04240762 adhÁyÀno durÀrÀdhyaÎ harim_ÀrÀdhayaty_asau
04240771 vindate puruÍo 'muÍmÀd_yad_yad_icchaty_asatvaram
04240772 mad-gÁta-gÁtÀt_suprÁtÀc_chreyasÀm_eka-vallabhÀt
04240781 idaÎ yaÏ kalya utthÀya prÀÈjaliÏ ÌraddhayÀnvitaÏ
04240782 ÌÃÉuyÀc_chrÀvayen_martyo mucyate karma-bandhanaiÏ
04240791 gÁtaÎ mayedaÎ naradeva-nandanÀÏ parasya puÎsaÏ paramÀtmanaÏ stavam
04240792 japanta ekÀgra-dhiyas_tapo mahat_caradhvam_ante tata Àpsyathepsitam
04250010 maitreya uvÀca
04250011 iti sandiÌya bhagavÀn_bÀrhiÍadair_abhipÂjitaÏ
04250012 paÌyatÀÎ rÀja-putrÀÉÀÎ tatraivÀntardadhe haraÏ
04250021 rudra-gÁtaÎ bhagavataÏ stotraÎ sarve pracetasaÏ
04250022 japantas_te tapas_tepur_varÍÀÉÀm_ayutaÎ jale
04250031 prÀcÁnabarhiÍaÎ kÍattaÏ karmasv_Àsakta-mÀnasam
04250032 nÀrado 'dhyÀtma-tattva-jÈaÏ kÃpÀluÏ pratyabodhayat
04250041 Ìreyas_tvaÎ katamad_rÀjan_karmaÉÀtmana Áhase
04250042 duÏkha-hÀniÏ sukhÀvÀptiÏ Ìreyas_tan_neha ceÍyate
04250050 rÀjovÀca
04250051 na jÀnÀmi mahÀ-bhÀga paraÎ karmÀpaviddha-dhÁÏ
04250052 brÂhi me vimalaÎ jÈÀnaÎ yena mucyeya karmabhiÏ
04250061 gÃheÍu kÂÊa-dharmeÍu putra-dÀra-dhanÀrtha-dhÁÏ
04250062 na paraÎ vindate mÂËho bhrÀmyan_saÎsÀra-vartmasu
04250070 nÀrada uvÀca
04250071 bho bhoÏ prajÀpate rÀjan_paÌÂn_paÌya tvayÀdhvare
04250072 saÎjÈÀpitÀÈ_jÁva-saÇghÀn_nirghÃÉena sahasraÌaÏ
04250081 ete tvÀÎ sampratÁkÍante smaranto vaiÌasaÎ tava
04250082 samparetam_ayaÏ-kÂÊaiÌ_chindanty_utthita-manyavaÏ
04250091 atra te kathayiÍye 'mum_itihÀsaÎ purÀtanam
04250092 puraÈjanasya caritaÎ nibodha gadato mama
04250101 ÀsÁt_puraÈjano nÀma rÀjÀ rÀjan_bÃhac-chravÀÏ
04250102 tasyÀvijÈÀta-nÀmÀsÁt_sakhÀvijÈÀta-ceÍÊitaÏ
04250111 so 'nveÍamÀÉaÏ ÌaraÉaÎ babhrÀma pÃthivÁÎ prabhuÏ
04250112 nÀnurÂpaÎ yadÀvindad_abhÂt_sa vimanÀ iva
04250121 na sÀdhu mene tÀÏ sarvÀ bhÂtale yÀvatÁÏ puraÏ
04250122 kÀmÀn_kÀmayamÀno 'sau tasya tasyopapattaye
04250131 sa ekadÀ himavato dakÍiÉeÍv_atha sÀnuÍu
04250132 dadarÌa navabhir_dvÀrbhiÏ puraÎ lakÍita-lakÍaÉÀm
04250141 prÀkÀropavanÀÊÊÀla-parikhair_akÍa-toraÉaiÏ
04250142 svarÉa-raupyÀyasaiÏ ÌÃÇgaiÏ saÇkulÀÎ sarvato gÃhaiÏ
04250151 nÁla-sphaÊika-vaidÂrya-muktÀ-marakatÀruÉaiÏ
04250152 kÆpta-harmya-sthalÁÎ dÁptÀÎ ÌriyÀ bhogavatÁm_iva
04250161 sabhÀ-catvara-rathyÀbhir_ÀkrÁËÀyatanÀpaÉaiÏ
04250162 caitya-dhvaja-patÀkÀbhir_yuktÀÎ vidruma-vedibhiÏ
04250171 puryÀs_tu bÀhyopavane divya-druma-latÀkule
04250172 nadad-vihaÇgÀli-kula-kolÀhala-jalÀÌaye
04250181 hima-nirjhara-vipruÍmat-kusumÀkara-vÀyunÀ
04250182 calat-pravÀla-viÊapa-nalinÁ-taÊa-sampadi
04250191 nÀnÀraÉya-mÃga-vrÀtair_anÀbÀdhe muni-vrataiÏ
04250192 ÀhÂtaÎ manyate pÀntho yatra kokila-kÂjitaiÏ
04250201 yadÃcchayÀgatÀÎ tatra dadarÌa pramadottamÀm
04250202 bhÃtyair_daÌabhir_ÀyÀntÁm_ekaika-Ìata-nÀyakaiÏ
04250211 aÈca-ÌÁrÍÀhinÀ guptÀÎ pratÁhÀreÉa sarvataÏ
04250212 anveÍamÀÉÀm_ÃÍabham_aprauËhÀÎ kÀma-rÂpiÉÁm
04250221 sunÀsÀÎ sudatÁÎ bÀlÀÎ sukapolÀÎ varÀnanÀm
04250222 sama-vinyasta-karÉÀbhyÀÎ bibhratÁÎ kuÉËala-Ìriyam
04250231 piÌaÇga-nÁvÁÎ suÌroÉÁÎ ÌyÀmÀÎ kanaka-mekhalÀm
04250232 padbhyÀÎ kvaÉadbhyÀÎ calantÁÎ nÂpurair_devatÀm_iva
04250241 stanau vyaÈjita-kaiÌorau sama-vÃttau nirantarau
04250242 vastrÀntena nigÂhantÁÎ vrÁËayÀ gaja-gÀminÁm
04250251 tÀm_Àha lalitaÎ vÁraÏ savrÁËa-smita-ÌobhanÀm
04250252 snigdhenÀpÀÇga-puÇkhena spÃÍÊaÏ premodbhramad-bhruvÀ
04250261 kÀ tvaÎ kaÈja-palÀÌÀkÍi kasyÀsÁha kutaÏ sati
04250262 imÀm_upa purÁÎ bhÁru kiÎ cikÁrÍasi ÌaÎsa me
04250271 ka ete 'nupathÀ ye ta ekÀdaÌa mahÀ-bhaÊÀÏ
04250272 etÀ vÀ lalanÀÏ subhru ko 'yaÎ te 'hiÏ puraÏ-saraÏ
04250281 tvaÎ hrÁr_bhavÀny_asy_atha vÀg_ramÀ patiÎ vicinvatÁ kiÎ munivad_raho vane
04250282 tvad-aÇghri-kÀmÀpta-samasta-kÀmaÎ kva padma-koÌaÏ patitaÏ karÀgrÀt
04250291 nÀsÀÎ varorv_anyatamÀ bhuvi-spÃk_purÁm_imÀÎ vÁra-vareÉa sÀkam
04250292 arhasy_alaÇkartum_adabhra-karmaÉÀ lokaÎ paraÎ ÌrÁr_iva yajÈa-puÎsÀ
04250301 yad_eÍa mÀpÀÇga-vikhaÉËitendriyaÎ savrÁËa-bhÀva-smita-vibhramad-bhruvÀ
04250302 tvayopasÃÍÊo bhagavÀn_mano-bhavaÏ prabÀdhate 'thÀnugÃhÀÉa Ìobhane
04250311 tvad-ÀnanaÎ subhru sutÀra-locanaÎ vyÀlambi-nÁlÀlaka-vÃnda-saÎvÃtam
04250312 unnÁya me darÌaya valgu-vÀcakaÎ yad_vrÁËayÀ nÀbhimukhaÎ Ìuci-smite
04250320 nÀrada uvÀca
04250321 itthaÎ puraÈjanaÎ nÀrÁ yÀcamÀnam_adhÁravat
04250322 abhyanandata taÎ vÁraÎ hasantÁ vÁra mohitÀ
04250331 na vidÀma vayaÎ samyak_kartÀraÎ puruÍarÍabha
04250332 ÀtmanaÌ_ca parasyÀpi gotraÎ nÀma ca yat-kÃtam
04250341 ihÀdya santam_ÀtmÀnaÎ vidÀma na tataÏ param
04250342 yeneyaÎ nirmitÀ vÁra purÁ ÌaraÉam_ÀtmanaÏ
04250351 ete sakhÀyaÏ sakhyo me narÀ nÀryaÌ_ca mÀnada
04250352 suptÀyÀÎ mayi jÀgarti nÀgo 'yaÎ pÀlayan_purÁm
04250361 diÍÊyÀgato 'si bhadraÎ te grÀmyÀn_kÀmÀn_abhÁpsase
04250362 udvahiÍyÀmi tÀÎs_te 'haÎ sva-bandhubhir_arindama
04250371 imÀÎ tvam_adhitiÍÊhasva purÁÎ nava-mukhÁÎ vibho
04250372 mayopanÁtÀn_gÃhÉÀnaÏ kÀma-bhogÀn_ÌataÎ samÀÏ
04250381 kaÎ nu tvad-anyaÎ ramaye hy_arati-jÈam_akovidam
04250382 asamparÀyÀbhimukham_aÌvastana-vidaÎ paÌum
04250391 dharmo hy_atrÀrtha-kÀmau ca prajÀnando 'mÃtaÎ yaÌaÏ
04250392 lokÀ viÌokÀ virajÀ yÀn_na kevalino viduÏ
04250401 pitÃ-devarÍi-martyÀnÀÎ bhÂtÀnÀm_ÀtmanaÌ_ca ha
04250402 kÍemyaÎ vadanti ÌaraÉaÎ bhave 'smin_yad_gÃhÀÌramaÏ
04250411 kÀ nÀma vÁra vikhyÀtaÎ vadÀnyaÎ priya-darÌanam
04250412 na vÃÉÁta priyaÎ prÀptaÎ mÀdÃÌÁ tvÀdÃÌaÎ patim
04250421 kasyÀ manas_te bhuvi bhogi-bhogayoÏ striyÀ na sajjed_bhujayor_mahÀ-bhuja
04250422 yo 'nÀtha-vargÀdhim_alaÎ ghÃÉoddhata-smitÀvalokena caraty_apohitum
04250430 nÀrada uvÀca
04250431 iti tau dam-patÁ tatra samudya samayaÎ mithaÏ
04250432 tÀÎ praviÌya purÁÎ rÀjan_mumudÀte ÌataÎ samÀÏ
04250441 upagÁyamÀno lalitaÎ tatra tatra ca gÀyakaiÏ
04250442 krÁËan_parivÃtaÏ strÁbhir_hradinÁm_ÀviÌac_chucau
04250451 saptopari kÃtÀ dvÀraÏ puras_tasyÀs_tu dve adhaÏ
04250452 pÃthag-viÍaya-gaty-arthaÎ tasyÀÎ yaÏ kaÌcaneÌvaraÏ
04250461 paÈca dvÀras_tu paurastyÀ dakÍiÉaikÀ tathottarÀ
04250462 paÌcime dve amÂÍÀÎ te nÀmÀni nÃpa varÉaye
04250471 khadyotÀvirmukhÁ ca prÀg_dvÀrÀv_ekatra nirmite
04250472 vibhrÀjitaÎ janapadaÎ yÀti tÀbhyÀÎ dyumat-sakhaÏ
04250481 nalinÁ nÀlinÁ ca prÀg_dvÀrÀv_ekatra nirmite
04250482 avadhÂta-sakhas_tÀbhyÀÎ viÍayaÎ yÀti saurabham
04250491 mukhyÀ nÀma purastÀd_dvÀs_tayÀpaÉa-bahÂdanau
04250492 viÍayau yÀti pura-rÀË_rasajÈa-vipaÉÀnvitaÏ
04250501 pitÃhÂr_nÃpa puryÀ dvÀr_dakÍiÉena puraÈjanaÏ
04250502 rÀÍÊraÎ dakÍiÉa-paÈcÀlaÎ yÀti ÌrutadharÀnvitaÏ
04250511 devahÂr_nÀma puryÀ dvÀ uttareÉa puraÈjanaÏ
04250512 rÀÍÊram_uttara-paÈcÀlaÎ yÀti ÌrutadharÀnvitaÏ
04250521 ÀsurÁ nÀma paÌcÀd_dvÀs_tayÀ yÀti puraÈjanaÏ
04250522 grÀmakaÎ nÀma viÍayaÎ durmadena samanvitaÏ
04250531 nirÃtir_nÀma paÌcÀd_dvÀs_tayÀ yÀti puraÈjanaÏ
04250532 vaiÌasaÎ nÀma viÍayaÎ lubdhakena samanvitaÏ
04250541 andhÀv_amÁÍÀÎ paurÀÉÀÎ nirvÀk-peÌaskÃtÀv_ubhau
04250542 akÍaÉvatÀm_adhipatis_tÀbhyÀÎ yÀti karoti ca
04250551 sa yarhy_antaÏpura-gato viÍÂcÁna-samanvitaÏ
04250552 mohaÎ prasÀdaÎ harÍaÎ vÀ yÀti jÀyÀtmajodbhavam
04250561 evaÎ karmasu saÎsaktaÏ kÀmÀtmÀ vaÈcito 'budhaÏ
04250562 mahiÍÁ yad_yad_Áheta tat_tad_evÀnvavartata
04250571 kvacit_pibantyÀÎ pibati madirÀÎ mada-vihvalaÏ
04250572 aÌnantyÀÎ kvacid_aÌnÀti jakÍatyÀÎ saha jakÍiti
04250581 kvacid_gÀyati gÀyantyÀÎ rudatyÀÎ rudati kvacit
04250582 kvacid_dhasantyÀÎ hasati jalpantyÀm_anu jalpati
04250591 kvacid_dhÀvati dhÀvantyÀÎ tiÍÊhantyÀm_anu tiÍÊhati
04250592 anu Ìete ÌayÀnÀyÀm_anvÀste kvacid_ÀsatÁm
04250601 kvacic_chÃÉoti ÌÃÉvantyÀÎ paÌyantyÀm_anu paÌyati
04250602 kvacij_jighrati jighrantyÀÎ spÃÌantyÀÎ spÃÌati kvacit
04250611 kvacic_ca ÌocatÁÎ jÀyÀm_anu Ìocati dÁnavat
04250612 anu hÃÍyati hÃÍyantyÀÎ muditÀm_anu modate
04250621 vipralabdho mahiÍyaivaÎ sarva-prakÃti-vaÈcitaÏ
04250622 necchann_anukaroty_ajÈaÏ klaibyÀt_krÁËÀ-mÃgo yathÀ
04260010 nÀrada uvÀca
04260011 sa ekadÀ maheÍvÀso rathaÎ paÈcÀÌvam_ÀÌu-gam
04260012 dvÁÍaÎ dvi-cakram_ekÀkÍaÎ tri-veÉuÎ paÈca-bandhuram
04260021 eka-raÌmy_eka-damanam_eka-nÁËaÎ dvi-kÂbaram
04260022 paÈca-praharaÉaÎ sapta-varÂthaÎ paÈca-vikramam
04260031 haimopaskaram_Àruhya svarÉa-varmÀkÍayeÍudhiÏ
04260032 ekÀdaÌa-camÂ-nÀthaÏ paÈca-prastham_agÀd_vanam
04260041 cacÀra mÃgayÀÎ tatra dÃpta ÀtteÍu-kÀrmukaÏ
04260042 vihÀya jÀyÀm_atad-arhÀÎ mÃga-vyasana-lÀlasaÏ
04260051 ÀsurÁÎ vÃttim_ÀÌritya ghorÀtmÀ niranugrahaÏ
04260052 nyahanan_niÌitair_bÀÉair_vaneÍu vana-gocarÀn
04260061 tÁrtheÍu pratidÃÍÊeÍu rÀjÀ medhyÀn_paÌÂn_vane
04260062 yÀvad-artham_alaÎ lubdho hanyÀd_iti niyamyate
04260071 ya evaÎ karma niyataÎ vidvÀn_kurvÁta mÀnavaÏ
04260072 karmaÉÀ tena rÀjendra jÈÀnena na sa lipyate
04260081 anyathÀ karma kurvÀÉo mÀnÀrÂËho nibadhyate
04260082 guÉa-pravÀha-patito naÍÊa-prajÈo vrajaty_adhaÏ
04260091 tatra nirbhinna-gÀtrÀÉÀÎ citra-vÀjaiÏ ÌilÁmukhaiÏ
04260092 viplavo 'bhÂd_duÏkhitÀnÀÎ duÏsahaÏ karuÉÀtmanÀm
04260101 ÌaÌÀn_varÀhÀn_mahiÍÀn_gavayÀn_ruru-ÌalyakÀn
04260102 medhyÀn_anyÀÎÌ_ca vividhÀn_vinighnan_Ìramam_adhyagÀt
04260111 tataÏ kÍut-tÃÊ-pariÌrÀnto nivÃtto gÃham_eyivÀn
04260112 kÃta-snÀnocitÀhÀraÏ saÎviveÌa gata-klamaÏ
04260121 ÀtmÀnam_arhayÀÎ cakre dhÂpÀlepa-srag-ÀdibhiÏ
04260122 sÀdhv-alaÇkÃta-sarvÀÇgo mahiÍyÀm_Àdadhe manaÏ
04260131 tÃpto hÃÍÊaÏ sudÃptaÌ_ca kandarpÀkÃÍÊa-mÀnasaÏ
04260132 na vyacaÍÊa varÀrohÀÎ gÃhiÉÁÎ gÃha-medhinÁm
04260141 antaÏpura-striyo 'pÃcchad_vimanÀ iva vediÍat
04260142 api vaÏ kuÌalaÎ rÀmÀÏ seÌvarÁÉÀÎ yathÀ purÀ
04260151 na tathaitarhi rocante gÃheÍu gÃha-sampadaÏ
04260152 yadi na syÀd_gÃhe mÀtÀ patnÁ vÀ pati-devatÀ
04260153 vyaÇge ratha iva prÀjÈaÏ ko nÀmÀsÁta dÁnavat
04260161 kva vartate sÀ lalanÀ majjantaÎ vyasanÀrÉave
04260162 yÀ mÀm_uddharate prajÈÀÎ dÁpayantÁ pade pade
04260170 rÀmÀ ÂcuÏ
04260171 nara-nÀtha na jÀnÁmas_tvat-priyÀ yad_vyavasyati
04260172 bhÂtale niravastÀre ÌayÀnÀÎ paÌya Ìatru-han
04260180 nÀrada uvÀca
04260181 puraÈjanaÏ sva-mahiÍÁÎ nirÁkÍyÀvadhutÀÎ bhuvi
04260182 tat-saÇgonmathita-jÈÀno vaiklavyaÎ paramaÎ yayau
04260191 sÀntvayan_ÌlakÍÉayÀ vÀcÀ hÃdayena vidÂyatÀ
04260192 preyasyÀÏ sneha-saÎrambha-liÇgam_Àtmani nÀbhyagÀt
04260201 anuninye 'tha Ìanakair_vÁro 'nunaya-kovidaÏ
04260202 pasparÌa pÀda-yugalam_Àha cotsaÇga-lÀlitÀm
04260210 puraÈjana uvÀca
04260211 nÂnaÎ tv_akÃta-puÉyÀs_te bhÃtyÀ yeÍv_ÁÌvarÀÏ Ìubhe
04260212 kÃtÀgaÏsv_ÀtmasÀt_kÃtvÀ ÌikÍÀ-daÉËaÎ na yuÈjate
04260221 paramo 'nugraho daÉËo bhÃtyeÍu prabhuÉÀrpitaÏ
04260222 bÀlo na veda tat_tanvi bandhu-kÃtyam_amarÍaÉaÏ
04260231 sÀ tvaÎ mukhaÎ sudati subhrv_anurÀga-bhÀra-vrÁËÀ-vilamba-vilasad-dhasitÀvalokam
04260232 nÁlÀlakÀlibhir_upaskÃtam_unnasaÎ naÏ svÀnÀÎ pradarÌaya manasvini valgu-vÀkyam
04260241 tasmin_dadhe damam_ahaÎ tava vÁra-patni yo 'nyatra bhÂsura-kulÀt_kÃta-kilbiÍas_tam
04260242 paÌye na vÁta-bhayam_unmuditaÎ tri-lokyÀm_anyatra vai mura-ripor_itaratra dÀsÀt
04260251 vaktraÎ na te vitilakaÎ malinaÎ viharÍaÎ saÎrambha-bhÁmam_avimÃÍÊam_apeta-rÀgam
04260252 paÌye stanÀv_api Ìucopahatau sujÀtau bimbÀdharaÎ vigata-kuÇkuma-paÇka-rÀgam
04260261 tan_me prasÁda suhÃdaÏ kÃta-kilbiÍasya svairaÎ gatasya mÃgayÀÎ vyasanÀturasya
04260262 kÀ devaraÎ vaÌa-gataÎ kusumÀstra-vega-visrasta-pauÎsnam_uÌatÁ na bhajeta kÃtye
04270010 nÀrada uvÀca
04270011 itthaÎ puraÈjanaÎ sadhryag_vaÌamÀnÁya vibhramaiÏ
04270012 puraÈjanÁ mahÀrÀja reme ramayatÁ patim
04270021 sa rÀjÀ mahiÍÁÎ rÀjan_susnÀtÀÎ rucirÀnanÀm
04270022 kÃta-svastyayanÀÎ tÃptÀm_abhyanandad_upÀgatÀm
04270031 tayopagÂËhaÏ parirabdha-kandharo raho 'numantrair_apakÃÍÊa-cetanaÏ
04270032 na kÀla-raÎho bubudhe duratyayaÎ divÀ niÌeti pramadÀ-parigrahaÏ
04270041 ÌayÀna unnaddha-mado mahÀ-manÀ mahÀrha-talpe mahiÍÁ-bhujopadhiÏ
04270042 tÀm_eva vÁro manute paraÎ yatas_tamo-'bhibhÂto na nijaÎ paraÎ ca yat
04270051 tayaivaÎ ramamÀÉasya kÀma-kaÌmala-cetasaÏ
04270052 kÍaÉÀrdham_iva rÀjendra vyatikrÀntaÎ navaÎ vayaÏ
04270061 tasyÀm_ajanayat_putrÀn_puraÈjanyÀÎ puraÈjanaÏ
04270062 ÌatÀny_ekÀdaÌa virÀË_ÀyuÍo 'rdham_athÀtyagÀt
04270071 duhitÅr_daÌottara-ÌataÎ pitÃ-mÀtÃ-yaÌaskarÁÏ
04270072 ÌÁlaudÀrya-guÉopetÀÏ pauraÈjanyaÏ prajÀ-pate
04270081 sa paÈcÀla-patiÏ putrÀn_pitÃ-vaÎÌa-vivardhanÀn
04270082 dÀraiÏ saÎyojayÀm_Àsa duhitÅÏ sadÃÌair_varaiÏ
04270091 putrÀÉÀÎ cÀbhavan_putrÀ ekaikasya ÌataÎ Ìatam
04270092 yair_vai pauraÈjano vaÎÌaÏ paÈcÀleÍu samedhitaÏ
04270101 teÍu tad-riktha-hÀreÍu gÃha-koÌÀnujÁviÍu
04270102 nirÂËhena mamatvena viÍayeÍv_anvabadhyata
04270111 Áje ca kratubhir_ghorair_dÁkÍitaÏ paÌu-mÀrakaiÏ
04270112 devÀn_pitÅn_bhÂta-patÁn_nÀnÀ-kÀmo yathÀ bhavÀn
04270121 yukteÍv_evaÎ pramattasya kuÊumbÀsakta-cetasaÏ
04270122 ÀsasÀda sa vai kÀlo yo 'priyaÏ priya-yoÍitÀm
04270131 caÉËavega iti khyÀto gandharvÀdhipatir_nÃpa
04270132 gandharvÀs_tasya balinaÏ ÍaÍÊy-uttara-Ìata-trayam
04270141 gandharvyas_tÀdÃÌÁr_asya maithunyaÌ_ca sitÀsitÀÏ
04270142 parivÃttyÀ vilumpanti sarva-kÀma-vinirmitÀm
04270151 te caÉËavegÀnucarÀÏ puraÈjana-puraÎ yadÀ
04270152 hartum_Àrebhire tatra pratyaÍedhat_prajÀgaraÏ
04270161 sa saptabhiÏ Ìatair_eko viÎÌatyÀ ca ÌataÎ samÀÏ
04270162 puraÈjana-purÀdhyakÍo gandharvair_yuyudhe balÁ
04270171 kÍÁyamÀÉe sva-sambandhe ekasmin_bahubhir_yudhÀ
04270172 cintÀÎ parÀÎ jagÀmÀrtaÏ sa-rÀÍÊra-pura-bÀndhavaÏ
04270181 sa eva puryÀÎ madhu-bhuk_paÈcÀleÍu sva-pÀrÍadaiÏ
04270182 upanÁtaÎ baliÎ gÃhÉan_strÁ-jito nÀvidad_bhayam
04270191 kÀlasya duhitÀ kÀcit_tri-lokÁÎ varam_icchatÁ
04270192 paryaÊantÁ na barhiÍman_pratyanandata kaÌcana
04270201 daurbhÀgyenÀtmano loke viÌrutÀ durbhageti sÀ
04270202 yÀ tuÍÊÀ rÀjarÍaye tu vÃtÀdÀt_pÂrave varam
04270211 kadÀcid_aÊamÀnÀ sÀ brahma-lokÀn_mahÁÎ gatam
04270212 vavre bÃhad-vrataÎ mÀÎ tu jÀnatÁ kÀma-mohitÀ
04270221 mayi saÎrabhya vipula-madÀc_chÀpaÎ suduÏsaham
04270222 sthÀtum_arhasi naikatra mad-yÀcÈÀ-vimukho mune
04270231 tato vihata-saÇkalpÀ kanyakÀ yavaneÌvaram
04270232 mayopadiÍÊam_ÀsÀdya vavre nÀmnÀ bhayaÎ patim
04270241 ÃÍabhaÎ yavanÀnÀÎ tvÀÎ vÃÉe vÁrepsitaÎ patim
04270242 saÇkalpas_tvayi bhÂtÀnÀÎ kÃtaÏ kila na riÍyati
04270251 dvÀv_imÀv_anuÌocanti bÀlÀv_asad-avagrahau
04270252 yal_loka-ÌÀstropanataÎ na rÀti na tad_icchati
04270261 atho bhajasva mÀÎ bhadra bhajantÁÎ me dayÀÎ kuru
04270262 etÀvÀn_pauruÍo dharmo yad_ÀrtÀn_anukampate
04270271 kÀla-kanyodita-vaco niÌamya yavaneÌvaraÏ
04270272 cikÁrÍur_deva-guhyaÎ sa sasmitaÎ tÀm_abhÀÍata
04270281 mayÀ nirÂpitas_tubhyaÎ patir_Àtma-samÀdhinÀ
04270282 nÀbhinandati loko 'yaÎ tvÀm_abhadrÀm_asammatÀm
04270291 tvam_avyakta-gatir_bhuÇkÍva lokaÎ karma-vinirmitam
04270292 yÀ hi me pÃtanÀ-yuktÀ prajÀ-nÀÌaÎ praÉeÍyasi
04270301 prajvÀro 'yaÎ mama bhrÀtÀ tvaÎ ca me bhaginÁ bhava
04270302 carÀmy_ubhÀbhyÀÎ loke 'sminn_avyakto bhÁma-sainikaÏ
04280010 nÀrada uvÀca
04280011 sainikÀ bhaya-nÀmno ye barhiÍman_diÍÊa-kÀriÉaÏ
04280012 prajvÀra-kÀla-kanyÀbhyÀÎ vicerur_avanÁm_imÀm
04280021 ta ekadÀ tu rabhasÀ puraÈjana-purÁÎ nÃpa
04280022 rurudhur_bhauma-bhogÀËhyÀÎ jarat-pannaga-pÀlitÀm
04280031 kÀla-kanyÀpi bubhuje puraÈjana-puraÎ balÀt
04280032 yayÀbhibhÂtaÏ puruÍaÏ sadyo niÏsÀratÀm_iyÀt
04280041 tayopabhujyamÀnÀÎ vai yavanÀÏ sarvato-diÌam
04280042 dvÀrbhiÏ praviÌya subhÃÌaÎ prÀrdayan_sakalÀÎ purÁm
04280051 tasyÀÎ prapÁËyamÀnÀyÀm_abhimÀnÁ puraÈjanaÏ
04280052 avÀporu-vidhÀÎs_tÀpÀn_kuÊumbÁ mamatÀkulaÏ
04280061 kanyopagÂËho naÍÊa-ÌrÁÏ kÃpaÉo viÍayÀtmakaÏ
04280062 naÍÊa-prajÈo hÃtaiÌvaryo gandharva-yavanair_balÀt
04280071 viÌÁrÉÀÎ sva-purÁÎ vÁkÍya pratikÂlÀn_anÀdÃtÀn
04280072 putrÀn_pautrÀnugÀmÀtyÀn_jÀyÀÎ ca gata-sauhÃdÀm
04280081 ÀtmÀnaÎ kanyayÀ grastaÎ paÈcÀlÀn_ari-dÂÍitÀn
04280082 duranta-cintÀm_Àpanno na lebhe tat-pratikriyÀm
04280091 kÀmÀn_abhilaÍan_dÁno yÀta-yÀmÀÎÌ_ca kanyayÀ
04280092 vigatÀtma-gati-snehaÏ putra-dÀrÀÎÌ_ca lÀlayan
04280101 gandharva-yavanÀkrÀntÀÎ kÀla-kanyopamarditÀm
04280102 hÀtuÎ pracakrame rÀjÀ tÀÎ purÁm_anikÀmataÏ
04280111 bhaya-nÀmno 'grajo bhrÀtÀ prajvÀraÏ pratyupasthitaÏ
04280112 dadÀha tÀÎ purÁÎ kÃtsnÀÎ bhrÀtuÏ priya-cikÁrÍayÀ
04280121 tasyÀÎ sandahyamÀnÀyÀÎ sapauraÏ saparicchadaÏ
04280122 kauÊumbikaÏ kuÊumbinyÀ upÀtapyata sÀnvayaÏ
04280131 yavanoparuddhÀyatano grastÀyÀÎ kÀla-kanyayÀ
04280132 puryÀÎ prajvÀra-saÎsÃÍÊaÏ pura-pÀlo 'nvatapyata
04280141 na Ìeke so 'vituÎ tatra puru-kÃcchroru-vepathuÏ
04280142 gantum_aicchat_tato vÃkÍa-koÊarÀd_iva sÀnalÀt
04280151 ÌithilÀvayavo yarhi gandharvair_hÃta-pauruÍaÏ
04280152 yavanair_aribhÁ rÀjann_uparuddho ruroda ha
04280161 duhitÅÏ putra-pautrÀÎÌ_ca jÀmi-jÀmÀtÃ-pÀrÍadÀn
04280162 svatvÀvaÌiÍÊaÎ yat_kiÈcid_gÃha-koÌa-paricchadam
04280171 ahaÎ mameti svÁkÃtya gÃheÍu kumatir_gÃhÁ
04280172 dadhyau pramadayÀ dÁno viprayoga upasthite
04280181 lokÀntaraÎ gatavati mayy_anÀthÀ kuÊumbinÁ
04280182 vartiÍyate kathaÎ tv_eÍÀ bÀlakÀn_anuÌocatÁ
04280191 na mayy_anÀÌite bhuÇkte nÀsnÀte snÀti mat-parÀ
04280192 mayi ruÍÊe susantrastÀ bhartsite yata-vÀg_bhayÀt
04280201 prabodhayati mÀvijÈaÎ vyuÍite Ìoka-karÌitÀ
04280202 vartmaitad_gÃha-medhÁyaÎ vÁra-sÂr_api neÍyati
04280211 kathaÎ nu dÀrakÀ dÁnÀ dÀrakÁr_vÀparÀyaÉÀÏ
04280212 vartiÍyante mayi gate bhinna-nÀva ivodadhau
04280221 evaÎ kÃpaÉayÀ buddhyÀ Ìocantam_atad-arhaÉam
04280222 grahÁtuÎ kÃta-dhÁr_enaÎ bhaya-nÀmÀbhyapadyata
04280231 paÌuvad_yavanair_eÍa nÁyamÀnaÏ svakaÎ kÍayam
04280232 anvadravann_anupathÀÏ Ìocanto bhÃÌam_ÀturÀÏ
04280241 purÁÎ vihÀyopagata uparuddho bhujaÇgamaÏ
04280242 yadÀ tam_evÀnu purÁ viÌÁrÉÀ prakÃtiÎ gatÀ
04280251 vikÃÍyamÀÉaÏ prasabhaÎ yavanena balÁyasÀ
04280252 nÀvindat_tamasÀviÍÊaÏ sakhÀyaÎ suhÃdaÎ puraÏ
04280261 taÎ yajÈa-paÌavo 'nena saÎjÈaptÀ ye 'dayÀlunÀ
04280262 kuÊhÀraiÌ_cicchiduÏ kruddhÀÏ smaranto 'mÁvam_asya tat
04280271 ananta-pÀre tamasi magno naÍÊa-smÃtiÏ samÀÏ
04280272 ÌÀÌvatÁr_anubhÂyÀrtiÎ pramadÀ-saÇga-dÂÍitaÏ
04280281 tÀm_eva manasÀ gÃhÉan_babhÂva pramadottamÀ
04280282 anantaraÎ vidarbhasya rÀja-siÎhasya veÌmani
04280291 upayeme vÁrya-paÉÀÎ vaidarbhÁÎ malayadhvajaÏ
04280292 yudhi nirjitya rÀjanyÀn_pÀÉËyaÏ para-puraÈjayaÏ
04280301 tasyÀÎ sa janayÀÎ cakra ÀtmajÀm_asitekÍaÉÀm
04280302 yavÁyasaÏ sapta sutÀn_sapta draviËa-bhÂbhÃtaÏ
04280311 ekaikasyÀbhavat_teÍÀÎ rÀjann_arbudam_arbudam
04280312 bhokÍyate yad-vaÎÌa-dharair_mahÁ manvantaraÎ param
04280321 agastyaÏ prÀg_duhitaram_upayeme dhÃta-vratÀm
04280322 yasyÀÎ dÃËhacyuto jÀta idhmavÀhÀtmajo muniÏ
04280331 vibhajya tanayebhyaÏ kÍmÀÎ rÀjarÍir_malayadhvajaÏ
04280332 ÀrirÀdhayiÍuÏ kÃÍÉaÎ sa jagÀma kulÀcalam
04280341 hitvÀ gÃhÀn_sutÀn_bhogÀn_vaidarbhÁ madirekÍaÉÀ
04280342 anvadhÀvata pÀÉËyeÌaÎ jyotsneva rajanÁ-karam
04280351 tatra candravasÀ nÀma tÀmraparÉÁ vaÊodakÀ
04280352 tat-puÉya-salilair_nityam_ubhayatrÀtmano mÃjan
04280361 kandÀÍÊibhir_mÂla-phalaiÏ puÍpa-parÉais_tÃÉodakaiÏ
04280362 vartamÀnaÏ Ìanair_gÀtra-karÌanaÎ tapa ÀsthitaÏ
04280371 ÌÁtoÍÉa-vÀta-varÍÀÉi kÍut-pipÀse priyÀpriye
04280372 sukha-duÏkhe iti dvandvÀny_ajayat_sama-darÌanaÏ
04280381 tapasÀ vidyayÀ pakva-kaÍÀyo niyamair_yamaiÏ
04280382 yuyuje brahmaÉy_ÀtmÀnaÎ vijitÀkÍÀnilÀÌayaÏ
04280391 Àste sthÀÉur_ivaikatra divyaÎ varÍa-ÌataÎ sthiraÏ
04280392 vÀsudeve bhagavati nÀnyad_vedodvahan_ratim
04280401 sa vyÀpakatayÀtmÀnaÎ vyatiriktatayÀtmani
04280402 vidvÀn_svapna ivÀmarÌa-sÀkÍiÉaÎ virarÀma ha
04280411 sÀkÍÀd_bhagavatoktena guruÉÀ hariÉÀ nÃpa
04280412 viÌuddha-jÈÀna-dÁpena sphuratÀ viÌvato-mukham
04280421 pare brahmaÉi cÀtmÀnaÎ paraÎ brahma tathÀtmani
04280422 vÁkÍamÀÉo vihÀyekÍÀm_asmÀd_upararÀma ha
04280431 patiÎ parama-dharma-jÈaÎ vaidarbhÁ malayadhvajam
04280432 premÉÀ paryacarad_dhitvÀ bhogÀn_sÀ pati-devatÀ
04280441 cÁra-vÀsÀ vrata-kÍÀmÀ veÉÁ-bhÂta-ÌiroruhÀ
04280442 babhÀv_upa patiÎ ÌÀntÀ ÌikhÀ ÌÀntam_ivÀnalam
04280451 ajÀnatÁ priyatamaÎ yadoparatam_aÇganÀ
04280452 susthirÀsanam_ÀsÀdya yathÀ-pÂrvam_upÀcarat
04280461 yadÀ nopalabhetÀÇghrÀv_ÂÍmÀÉaÎ patyur_arcatÁ
04280462 ÀsÁt_saÎvigna-hÃdayÀ yÂtha-bhraÍÊÀ mÃgÁ yathÀ
04280471 ÀtmÀnaÎ ÌocatÁ dÁnam_abandhuÎ viklavÀÌrubhiÏ
04280472 stanÀv_Àsicya vipine susvaraÎ praruroda sÀ
04280481 uttiÍÊhottiÍÊha rÀjarÍe imÀm_udadhi-mekhalÀm
04280482 dasyubhyaÏ kÍatra-bandhubhyo bibhyatÁÎ pÀtum_arhasi
04280491 evaÎ vilapantÁ bÀlÀ vipine 'nugatÀ patim
04280492 patitÀ pÀdayor_bhart rudaty_aÌrÂÉy_avartayat
04280501 citiÎ dÀrumayÁÎ citvÀ tasyÀÎ patyuÏ kalevaram
04280502 ÀdÁpya cÀnumaraÉe vilapantÁ mano dadhe
04280511 tatra pÂrvataraÏ kaÌcit_sakhÀ brÀhmaÉa ÀtmavÀn
04280512 sÀntvayan_valgunÀ sÀmnÀ tÀm_Àha rudatÁÎ prabho
04280520 brÀhmaÉa uvÀca
04280521 kÀ tvaÎ kasyÀsi ko vÀyaÎ ÌayÀno yasya Ìocasi
04280522 jÀnÀsi kiÎ sakhÀyaÎ mÀÎ yenÀgre vicacartha ha
04280531 api smarasi cÀtmÀnam_avijÈÀta-sakhaÎ sakhe
04280532 hitvÀ mÀÎ padam_anvicchan_bhauma-bhoga-rato gataÏ
04280541 haÎsÀv_ahaÎ ca tvaÎ cÀrya sakhÀyau mÀnasÀyanau
04280542 abhÂtÀm_antarÀ vaukaÏ sahasra-parivatsarÀn
04280551 sa tvaÎ vihÀya mÀÎ bandho gato grÀmya-matir_mahÁm
04280552 vicaran_padam_adrÀkÍÁÏ kayÀcin_nirmitaÎ striyÀ
04280561 paÈcÀrÀmaÎ nava-dvÀram_eka-pÀlaÎ tri-koÍÊhakam
04280562 ÍaÊ-kulaÎ paÈca-vipaÉaÎ paÈca-prakÃti strÁ-dhavam
04280571 paÈcendriyÀrthÀ ÀrÀmÀ dvÀraÏ prÀÉÀ nava prabho
04280572 tejo-'b-annÀni koÍÊhÀni kulam_indriya-saÇgrahaÏ
04280581 vipaÉas_tu kriyÀ-Ìaktir_bhÂta-prakÃtir_avyayÀ
04280582 Ìakty-adhÁÌaÏ pumÀÎs_tv_atra praviÍÊo nÀvabudhyate
04280591 tasmiÎs_tvaÎ rÀmayÀ spÃÍÊo ramamÀÉo 'Ìruta-smÃtiÏ
04280592 tat-saÇgÀd_ÁdÃÌÁÎ prÀpto daÌÀÎ pÀpÁyasÁÎ prabho
04280601 na tvaÎ vidarbha-duhitÀ nÀyaÎ vÁraÏ suhÃt_tava
04280602 na patis_tvaÎ puraÈjanyÀ ruddho nava-mukhe yayÀ
04280611 mÀyÀ hy_eÍÀ mayÀ sÃÍÊÀ yat_pumÀÎsaÎ striyaÎ satÁm
04280612 manyase nobhayaÎ yad_vai haÎsau paÌyÀvayor_gatim
04280621 ahaÎ bhavÀn_na cÀnyas_tvaÎ tvam_evÀhaÎ vicakÍva bhoÏ
04280622 na nau paÌyanti kavayaÌ_chidraÎ jÀtu manÀg_api
04280631 yathÀ puruÍa ÀtmÀnam_ekam_ÀdarÌa-cakÍuÍoÏ
04280632 dvidhÀbhÂtam_avekÍeta tathaivÀntaram_ÀvayoÏ
04280641 evaÎ sa mÀnaso haÎso haÎsena pratibodhitaÏ
04280642 sva-sthas_tad-vyabhicÀreÉa naÍÊÀm_Àpa punaÏ smÃtim
04280651 barhiÍmann_etad_adhyÀtmaÎ pÀrokÍyeÉa pradarÌitam
04280652 yat_parokÍa-priyo devo bhagavÀn_viÌva-bhÀvanaÏ
04290010 prÀcÁnabarhir_uvÀca
04290011 bhagavaÎs_te vaco 'smÀbhir_na samyag_avagamyate
04290012 kavayas_tad_vijÀnanti na vayaÎ karma-mohitÀÏ
04290020 nÀrada uvÀca
04290021 puruÍaÎ puraÈjanaÎ vidyÀd_yad_vyanakty_ÀtmanaÏ puram
04290022 eka-dvi-tri-catuÍ-pÀdaÎ bahu-pÀdam_apÀdakam
04290031 yo 'vijÈÀtÀhÃtas_tasya puruÍasya sakheÌvaraÏ
04290032 yan_na vijÈÀyate pumbhir_nÀmabhir_vÀ kriyÀ-guÉaiÏ
04290041 yadÀ jighÃkÍan_puruÍaÏ kÀrtsnyena prakÃter_guÉÀn
04290042 nava-dvÀraÎ dvi-hastÀÇghri tatrÀmanuta sÀdhv_iti
04290051 buddhiÎ tu pramadÀÎ vidyÀn_mamÀham_iti yat-kÃtam
04290052 yÀm_adhiÍÊhÀya dehe 'smin_pumÀn_bhuÇkte 'kÍabhir_guÉÀn
04290061 sakhÀya indriya-gaÉÀ jÈÀnaÎ karma ca yat-kÃtam
04290062 sakhyas_tad-vÃttayaÏ prÀÉaÏ paÈca-vÃttir_yathoragaÏ
04290071 bÃhad-balaÎ mano vidyÀd_ubhayendriya-nÀyakam
04290072 paÈcÀlÀÏ paÈca viÍayÀ yan-madhye nava-khaÎ puram
04290081 akÍiÉÁ nÀsike karÉau mukhaÎ ÌiÌna-gudÀv_iti
04290082 dve dve dvÀrau bahir_yÀti yas_tad-indriya-saÎyutaÏ
04290091 akÍiÉÁ nÀsike Àsyam_iti paÈca puraÏ kÃtÀÏ
04290092 dakÍiÉÀ dakÍiÉaÏ karÉa uttarÀ cottaraÏ smÃtaÏ
04290101 paÌcime ity_adho dvÀrau gudaÎ ÌiÌnam_ihocyate
04290102 khadyotÀvirmukhÁ cÀtra netre ekatra nirmite
04290103 rÂpaÎ vibhrÀjitaÎ tÀbhyÀÎ vicaÍÊe cakÍuÍeÌvaraÏ
04290111 nalinÁ nÀlinÁ nÀse gandhaÏ saurabha ucyate
04290112 ghrÀÉo 'vadhÂto mukhyÀsyaÎ vipaÉo vÀg_rasavid_rasaÏ
04290121 ÀpaÉo vyavahÀro 'tra citram_andho bahÂdanam
04290122 pitÃhÂr_dakÍiÉaÏ karÉa uttaro devahÂÏ smÃtaÏ
04290131 pravÃttaÎ ca nivÃttaÎ ca ÌÀstraÎ paÈcÀla-saÎjÈitam
04290132 pitÃ-yÀnaÎ deva-yÀnaÎ ÌrotrÀc_chruta-dharÀd_vrajet
04290141 ÀsurÁ meËhram_arvÀg-dvÀr_vyavÀyo grÀmiÉÀÎ ratiÏ
04290142 upastho durmadaÏ prokto nirÃtir_guda ucyate
04290151 vaiÌasaÎ narakaÎ pÀyur_lubdhako 'ndhau tu me ÌÃÉu
04290152 hasta-pÀdau pumÀÎs_tÀbhyÀÎ yukto yÀti karoti ca
04290161 antaÏ-puraÎ ca hÃdayaÎ viÍÂcir_mana ucyate
04290162 tatra mohaÎ prasÀdaÎ vÀ harÍaÎ prÀpnoti tad-guÉaiÏ
04290171 yathÀ yathÀ vikriyate guÉÀkto vikaroti vÀ
04290172 tathÀ tathopadraÍÊÀtmÀ tad-vÃttÁr_anukÀryate
04290181 deho rathas_tv_indriyÀÌvaÏ saÎvatsara-rayo 'gatiÏ
04290182 dvi-karma-cakras_tri-guÉa-dhvajaÏ paÈcÀsu-bandhuraÏ
04290191 mano-raÌmir_buddhi-sÂto hÃn-nÁËo dvandva-kÂbaraÏ
04290192 paÈcendriyÀrtha-prakÍepaÏ sapta-dhÀtu-varÂthakaÏ
04290201 ÀkÂtir_vikramo bÀhyo mÃga-tÃÍÉÀÎ pradhÀvati
04290202 ekÀdaÌendriya-camÂÏ paÈca-sÂnÀ-vinoda-kÃt
04290211 saÎvatsaraÌ_caÉËavegaÏ kÀlo yenopalakÍitaÏ
04290212 tasyÀhÀnÁha gandharvÀ gandharvyo rÀtrayaÏ smÃtÀÏ
04290213 haranty_ÀyuÏ parikrÀntyÀ ÍaÍÊy-uttara-Ìata-trayam
04290221 kÀla-kanyÀ jarÀ sÀkÍÀl_lokas_tÀÎ nÀbhinandati
04290222 svasÀraÎ jagÃhe mÃtyuÏ kÍayÀya yavaneÌvaraÏ
04290231 Àdhayo vyÀdhayas_tasya sainikÀ yavanÀÌ_carÀÏ
04290232 bhÂtopasargÀÌu-rayaÏ prajvÀro dvi-vidho jvaraÏ
04290241 evaÎ bahu-vidhair_duÏkhair_daiva-bhÂtÀtma-sambhavaiÏ
04290242 kliÌyamÀnaÏ ÌataÎ varÍaÎ dehe dehÁ tamo-vÃtaÏ
04290251 prÀÉendriya-mano-dharmÀn_Àtmany_adhyasya nirguÉaÏ
04290252 Ìete kÀma-lavÀn_dhyÀyan_mamÀham_iti karma-kÃt
04290261 yadÀtmÀnam_avijÈÀya bhagavantaÎ paraÎ gurum
04290262 puruÍas_tu viÍajjeta guÉeÍu prakÃteÏ sva-dÃk
04290271 guÉÀbhimÀnÁ sa tadÀ karmÀÉi kurute 'vaÌaÏ
04290272 ÌuklaÎ kÃÍÉaÎ lohitaÎ vÀ yathÀ-karmÀbhijÀyate
04290281 ÌuklÀt_prakÀÌa-bhÂyiÍÊhÀ lokÀn_Àpnoti karhicit
04290282 duÏkhodarkÀn_kriyÀyÀsÀÎs_tamaÏ-ÌokotkaÊÀn_kvacit
04290291 kvacit_pumÀn_kvacic_ca strÁ kvacin_nobhayam_andha-dhÁÏ
04290292 devo manuÍyas_tiryag_vÀ yathÀ-karma-guÉaÎ bhavaÏ
04290301 kÍut-parÁto yathÀ dÁnaÏ sÀrameyo gÃhaÎ gÃham
04290302 caran_vindati yad-diÍÊaÎ daÉËam_odanam_eva vÀ
04290311 tathÀ kÀmÀÌayo jÁva uccÀvaca-pathÀ bhraman
04290312 upary_adho vÀ madhye vÀ yÀti diÍÊaÎ priyÀpriyam
04290321 duÏkheÍv_ekatareÉÀpi daiva-bhÂtÀtma-hetuÍu
04290322 jÁvasya na vyavacchedaÏ syÀc_cet_tat-tat-pratikriyÀ
04290331 yathÀ hi puruÍo bhÀraÎ ÌirasÀ gurum_udvahan
04290332 taÎ skandhena sa Àdhatte tathÀ sarvÀÏ pratikriyÀÏ
04290341 naikÀntataÏ pratÁkÀraÏ karmaÉÀÎ karma kevalam
04290342 dvayaÎ hy_avidyopasÃtaÎ svapne svapna ivÀnagha
04290351 arthe hy_avidyamÀne 'pi saÎsÃtir_na nivartate
04290352 manasÀ liÇga-rÂpeÉa svapne vicarato yathÀ
04290361 athÀtmano 'rtha-bhÂtasya yato 'nartha-paramparÀ
04290362 saÎsÃtis_tad-vyavacchedo bhaktyÀ paramayÀ gurau
04290371 vÀsudeve bhagavati bhakti-yogaÏ samÀhitaÏ
04290372 sadhrÁcÁnena vairÀgyaÎ jÈÀnaÎ ca janayiÍyati
04290381 so 'cirÀd_eva rÀjarÍe syÀd_acyuta-kathÀÌrayaÏ
04290382 ÌÃÉvataÏ ÌraddadhÀnasya nityadÀ syÀd_adhÁyataÏ
04290391 yatra bhÀgavatÀ rÀjan_sÀdhavo viÌadÀÌayÀÏ
04290392 bhagavad-guÉÀnukathana-ÌravaÉa-vyagra-cetasaÏ
04290401 tasmin_mahan-mukharitÀ madhubhic-caritra-pÁyÂÍa-ÌeÍa-saritaÏ paritaÏ sravanti
04290402 tÀ ye pibanty_avitÃÍo nÃpa gÀËha-karÉais_tÀn_na spÃÌanty_aÌana-tÃË-bhaya-Ìoka-mohÀÏ
04290411 etair_upadruto nityaÎ jÁva-lokaÏ svabhÀvajaiÏ
04290412 na karoti harer_nÂnaÎ kathÀmÃta-nidhau ratim
04290421 prajÀpati-patiÏ sÀkÍÀd_bhagavÀn_giriÌo manuÏ
04290422 dakÍÀdayaÏ prajÀdhyakÍÀ naiÍÊhikÀÏ sanakÀdayaÏ
04290431 marÁcir_atry-aÇgirasau pulastyaÏ pulahaÏ kratuÏ
04290432 bhÃgur_vasiÍÊha ity_ete mad-antÀ brahma-vÀdinaÏ
04290441 adyÀpi vÀcas-patayas_tapo-vidyÀ-samÀdhibhiÏ
04290442 paÌyanto 'pi na paÌyanti paÌyantaÎ parameÌvaram
04290451 Ìabda-brahmaÉi duÍpÀre caranta uru-vistare
04290452 mantra-liÇgair_vyavacchinnaÎ bhajanto na viduÏ param
04290461 sarveÍÀm_eva jantÂnÀÎ satataÎ deha-poÍaÉe
04290462 asti prajÈÀ samÀyattÀ ko viÌeÍas_tadÀ nÃÉÀm
04290471 labdhvehÀnte manuÍyatvaÎ hitvÀ dehÀdy-asad-graham
04290472 Àtma-sÃtyÀ vihÀyedaÎ jÁvÀtmÀ sa viÌiÍyate
04290461 yadÀ yasyÀnugÃhÉÀti bhagavÀn_Àtma-bhÀvitaÏ
04290462 sa jahÀti matiÎ loke vede ca pariniÍÊhitÀm
04290471 tasmÀt_karmasu barhiÍmann_ajÈÀnÀd_artha-kÀÌiÍu
04290472 mÀrtha-dÃÍÊiÎ kÃthÀÏ Ìrotra-sparÌiÍv_aspÃÍÊa-vastuÍu
04290481 svaÎ lokaÎ na vidus_te vai yatra devo janÀrdanaÏ
04290482 Àhur_dhÂmra-dhiyo vedaÎ sakarmakam_atad-vidaÏ
04290491 ÀstÁrya darbhaiÏ prÀg-agraiÏ kÀrtsnyena kÍiti-maÉËalam
04290492 stabdho bÃhad-vadhÀn_mÀnÁ karma nÀvaiÍi yat_param
04290493 tat_karma hari-toÍaÎ yat_sÀ vidyÀ tan-matir_yayÀ
04290501 harir_deha-bhÃtÀm_ÀtmÀ svayaÎ prakÃtir_ÁÌvaraÏ
04290502 tat-pÀda-mÂlaÎ ÌaraÉaÎ yataÏ kÍemo nÃÉÀm_iha
04290511 sa vai priyatamaÌ_cÀtmÀ yato na bhayam_aÉv_api
04290512 iti veda sa vai vidvÀn_yo vidvÀn_sa gurur_hariÏ
04290520 nÀrada uvÀca
04290521 praÌna evaÎ hi saÈchinno bhavataÏ puruÍarÍabha
04290522 atra me vadato guhyaÎ niÌÀmaya suniÌcitam
04290531 kÍudraÎ caraÎ sumanasÀÎ ÌaraÉe mithitvÀ
04290532 raktaÎ ÍaËaÇghri-gaÉa-sÀmasu lubdha-karÉam
04290533 agre vÃkÀn_asu-tÃpo 'vigaÉayya yÀntaÎ
04290534 pÃÍÊhe mÃgaÎ mÃgaya lubdhaka-bÀÉa-bhinnam
04290541 asyÀrthaÏ sumanaÏ-sama-dharmaÉÀÎ strÁÉÀÎ ÌaraÉa ÀÌrame puÍpa-madhugandhavat_kÍudratamaÎ kÀmya-karma-vipÀkajaÎ kÀma-sukha-lavaÎ jaihvyaupasthyÀdi vicinvantaÎ
mithunÁ-bhÂya tad-abhiniveÌita-manasaÎ ÍaËaÇghri-gaÉa-sÀma-gÁtavad_atimanohara-vanitÀdijanÀlÀpeÍv_atitarÀm_atipralobhita-karÉam_agre vÃka-yÂthavad_Àtmana Àyur_harato 'horÀtrÀn_tÀn_kÀla-lava-viÌeÍÀn_avigaÉayya gÃheÍu viharantaÎ pÃÍÊhata eva parokÍam_anupravÃtto
lubdhakaÏ kÃtÀnto 'ntaÏ ÌareÉa yam_iha parÀvidhyati tam_imam_ÀtmÀnam_aho rÀjan_bhinna-hÃdayaÎ
draÍÊum_arhasÁti
04290551 sa tvaÎ vicakÍya mÃga-ceÍÊitam_Àtmano 'ntaÌ
04290552 cittaÎ niyaccha hÃdi karÉa-dhunÁÎ ca citte
04290553 jahy_aÇganÀÌramam_asattama-yÂtha-gÀthaÎ
04290554 prÁÉÁhi haÎsa-ÌaraÉaÎ virama krameÉa
04290560 rÀjovÀca
04290561 Ìrutam_anvÁkÍitaÎ brahman_bhagavÀn_yad_abhÀÍata
04290562 naitaj_jÀnanty_upÀdhyÀyÀÏ kiÎ na brÂyur_vidur_yadi
04290571 saÎÌayo 'tra tu me vipra saÈchinnas_tat-kÃto mahÀn
04290572 ÃÍayo 'pi hi muhyanti yatra nendriya-vÃttayaÏ
04290581 karmÀÉy_Àrabhate yena pumÀn_iha vihÀya tam
04290582 amutrÀnyena dehena juÍÊÀni sa yad_aÌnute
04290591 iti veda-vidÀÎ vÀdaÏ ÌrÂyate tatra tatra ha
04290592 karma yat_kriyate proktaÎ parokÍaÎ na prakÀÌate
04290600 nÀrada uvÀca
04290601 yenaivÀrabhate karma tenaivÀmutra tat_pumÀn
04290602 bhuÇkte hy_avyavadhÀnena liÇgena manasÀ svayam
04290611 ÌayÀnam_imam_utsÃjya ÌvasantaÎ puruÍo yathÀ
04290612 karmÀtmany_ÀhitaÎ bhuÇkte tÀdÃÌenetareÉa vÀ
04290621 mamaite manasÀ yad_yad_asÀv_aham_iti bruvan
04290622 gÃhÉÁyÀt_tat_pumÀn_rÀddhaÎ karma yena punar_bhavaÏ
04290631 yathÀnumÁyate cittam_ubhayair_indriyehitaiÏ
04290632 evaÎ prÀg-dehajaÎ karma lakÍyate citta-vÃttibhiÏ
04290641 nÀnubhÂtaÎ kva cÀnena dehenÀdÃÍÊam_aÌrutam
04290642 kadÀcid_upalabhyeta yad_rÂpaÎ yÀdÃg_Àtmani
04290651 tenÀsya tÀdÃÌaÎ rÀja liÇgino deha-sambhavam
04290652 ÌraddhatsvÀnanubhÂto 'rtho na manaÏ spraÍÊum_arhati
04290661 mana eva manuÍyasya pÂrva-rÂpÀÉi ÌaÎsati
04290662 bhaviÍyataÌ_ca bhadraÎ te tathaiva na bhaviÍyataÏ
04290671 adÃÍÊam_aÌrutaÎ cÀtra kvacin_manasi dÃÌyate
04290672 yathÀ tathÀnumantavyaÎ deÌa-kÀla-kriyÀÌrayam
04290681 sarve kramÀnurodhena manasÁndriya-gocarÀÏ
04290682 ÀyÀnti bahuÌo yÀnti sarve samanaso janÀÏ
04290691 sattvaika-niÍÊhe manasi bhagavat-pÀrÌva-vartini
04290692 tamaÌ_candramasÁvedam_uparajyÀvabhÀsate
04290701 nÀhaÎ mameti bhÀvo 'yaÎ puruÍe vyavadhÁyate
04290702 yÀvad_buddhi-mano-'kÍÀrtha-guÉa-vyÂho hy_anÀdimÀn
04290711 supti-mÂrcchopatÀpeÍu prÀÉÀyana-vighÀtataÏ
04290712 nehate 'ham_iti jÈÀnaÎ mÃtyu-prajvÀrayor_api
04290721 garbhe bÀlye 'py_apauÍkalyÀd_ekÀdaÌa-vidhaÎ tadÀ
04290722 liÇgaÎ na dÃÌyate yÂnaÏ kuhvÀÎ candramaso yathÀ
04290731 arthe hy_avidyamÀne 'pi saÎsÃtir_na nivartate
04290732 dhyÀyato viÍayÀn_asya svapne 'narthÀgamo yathÀ
04290741 evaÎ paÈca-vidhaÎ liÇgaÎ tri-vÃt_ÍoËaÌa vistÃtam
04290742 eÍa cetanayÀ yukto jÁva ity_abhidhÁyate
04290751 anena puruÍo dehÀn_upÀdatte vimuÈcati
04290752 harÍaÎ ÌokaÎ bhayaÎ duÏkhaÎ sukhaÎ cÀnena vindati
04290761 bhaktiÏ kÃÍÉe dayÀ jÁveÍv_akuÉÊha-jÈÀnam_Àtmani
04290762 yadi syÀd_Àtmano bhÂyÀd_apavargas_tu saÎsÃteÏ
04290761 yathÀ tÃÉa-jalÂkeyaÎ nÀpayÀty_apayÀti ca
04290762 na tyajen_mriyamÀÉo 'pi prÀg-dehÀbhimatiÎ janaÏ
04290771 adÃÍÊaÎ dÃÍÊavan_naÇkÍed_bhÂtaÎ svapnavad_anyathÀ
04290772 bhÂtaÎ bhavad_bhaviÍyac_ca suptaÎ sarva-raho-rahaÏ
04290771 yÀvad_anyaÎ na vindeta vyavadhÀnena karmaÉÀm
04290772 mana eva manuÍyendra bhÂtÀnÀÎ bhava-bhÀvanam
04290781 yadÀkÍaiÌ_caritÀn_dhyÀyan_karmÀÉy_Àcinute 'sakÃt
04290782 sati karmaÉy_avidyÀyÀÎ bandhaÏ karmaÉy_anÀtmanaÏ
04290791 atas_tad_apavÀdÀrthaÎ bhaja sarvÀtmanÀ harim
04290792 paÌyaÎs_tad-ÀtmakaÎ viÌvaÎ sthity-utpatty-apyayÀ yataÏ
04290800 maitreya uvÀca
04290801 bhÀgavata-mukhyo bhagavÀn_nÀrado haÎsayor_gatim
04290802 pradarÌya hy_amum_Àmantrya siddha-lokaÎ tato 'gamat
04290811 prÀcÁnabarhÁ rÀjarÍiÏ prajÀ-sargÀbhirakÍaÉe
04290812 ÀdiÌya putrÀn_agamat_tapase kapilÀÌramam
04290821 tatraikÀgra-manÀ dhÁro govinda-caraÉÀmbujam
04290822 vimukta-saÇgo 'nubhajan_bhaktyÀ tat-sÀmyatÀm_agÀt
04290831 etad_adhyÀtma-pÀrokÍyaÎ gÁtaÎ devarÍiÉÀnagha
04290832 yaÏ ÌrÀvayed_yaÏ ÌÃÉuyÀt_sa liÇgena vimucyate
04290841 etan_mukunda-yaÌasÀ bhuvanaÎ punÀnaÎ
04290842 devarÍi-varya-mukha-niÏsÃtam_Àtma-Ìaucam
04290843 yaÏ kÁrtyamÀnam_adhigacchati pÀrameÍÊhyaÎ
04290844 nÀsmin_bhave bhramati mukta-samasta-bandhaÏ
04290851 adhyÀtma-pÀrokÍyam_idaÎ mayÀdhigatam_adbhutam
04290852 evaÎ striyÀÌramaÏ puÎsaÌ_chinno 'mutra ca saÎÌayaÏ
04300010 vidura uvÀca
04300011 ye tvayÀbhihitÀ brahman_sutÀÏ prÀcÁnabarhiÍaÏ
04300012 te rudra-gÁtena hariÎ siddhim_ÀpuÏ pratoÍya kÀm
04300021 kiÎ bÀrhaspatyeha paratra vÀtha kaivalya-nÀtha-priya-pÀrÌva-vartinaÏ
04300022 ÀsÀdya devaÎ giriÌaÎ yadÃcchayÀ prÀpuÏ paraÎ nÂnam_atha pracetasaÏ
04300030 maitreya uvÀca
04300031 pracetaso 'ntar_udadhau pitur_ÀdeÌa-kÀriÉaÏ
04300032 apa-yajÈena tapasÀ puraÈjanam_atoÍayan
04300041 daÌa-varÍa-sahasrÀnte puruÍas_tu sanÀtanaÏ
04300042 teÍÀm_ÀvirabhÂt_kÃcchraÎ ÌÀntena Ìamayan_rucÀ
04300051 suparÉa-skandham_ÀrÂËho meru-ÌÃÇgam_ivÀmbudaÏ
04300052 pÁta-vÀsÀ maÉi-grÁvaÏ kurvan_vitimirÀ diÌaÏ
04300061 kÀÌiÍÉunÀ kanaka-varÉa-vibhÂÍaÉena
04300062 bhrÀjat-kapola-vadano vilasat-kirÁÊaÏ
04300063 aÍÊÀyudhair_anucarair_munibhiÏ surendrair
04300064 Àsevito garuËa-kinnara-gÁta-kÁrtiÏ
04300071 pÁnÀyatÀÍÊa-bhuja-maÉËala-madhya-lakÍmyÀ
04300072 spardhac-chriyÀ parivÃto vana-mÀlayÀdyaÏ
04300073 barhiÍmataÏ puruÍa Àha sutÀn_prapannÀn
04300074 parjanya-nÀda-rutayÀ saghÃÉÀvalokaÏ
04300080 ÌrÁ-bhagavÀn_uvÀca
04300081 varaÎ vÃÉÁdhvaÎ bhadraÎ vo yÂyaÎ me nÃpa-nandanÀÏ
04300082 sauhÀrdenÀpÃthag-dharmÀs_tuÍÊo 'haÎ sauhÃdena vaÏ
04300091 yo 'nusmarati sandhyÀyÀÎ yuÍmÀn_anudinaÎ naraÏ
04300092 tasya bhrÀtÃÍv_Àtma-sÀmyaÎ tathÀ bhÂteÍu sauhÃdam
04300101 ye tu mÀÎ rudra-gÁtena sÀyaÎ prÀtaÏ samÀhitÀÏ
04300102 stuvanty_ahaÎ kÀma-varÀn_dÀsye prajÈÀÎ ca ÌobhanÀm
04300111 yad_yÂyaÎ pitur_ÀdeÌam_agrahÁÍÊa mudÀnvitÀÏ
04300112 atho va uÌatÁ kÁrtir_lokÀn_anu bhaviÍyati
04300121 bhavitÀ viÌrutaÏ putro 'navamo brahmaÉo guÉaiÏ
04300122 ya etÀm_Àtma-vÁryeÉa tri-lokÁÎ pÂrayiÍyati
04300131 kaÉËoÏ pramlocayÀ labdhÀ kanyÀ kamala-locanÀ
04300132 tÀÎ cÀpaviddhÀÎ jagÃhur_bhÂruhÀ nÃpa-nandanÀÏ
04300141 kÍut-kÍÀmÀyÀ mukhe rÀjÀ somaÏ pÁyÂÍa-varÍiÉÁm
04300142 deÌinÁÎ rodamÀnÀyÀ nidadhe sa dayÀnvitaÏ
04300151 prajÀ-visarga ÀdiÍÊÀÏ pitrÀ mÀm_anuvartatÀ
04300152 tatra kanyÀÎ varÀrohÀÎ tÀm_udvahata mÀ ciram
04300161 apÃthag-dharma-ÌÁlÀnÀÎ sarveÍÀÎ vaÏ sumadhyamÀ
04300162 apÃthag-dharma-ÌÁleyaÎ bhÂyÀt_patny_arpitÀÌayÀ
04300171 divya-varÍa-sahasrÀÉÀÎ sahasram_ahataujasaÏ
04300172 bhaumÀn_bhokÍyatha bhogÀn_vai divyÀÎÌ_cÀnugrahÀn_mama
04300181 atha mayy_anapÀyinyÀ bhaktyÀ pakva-guÉÀÌayÀÏ
04300182 upayÀsyatha mad-dhÀma nirvidya nirayÀd_ataÏ
04300191 gÃheÍv_ÀviÌatÀÎ cÀpi puÎsÀÎ kuÌala-karmaÉÀm
04300192 mad-vÀrtÀ-yÀta-yÀmÀnÀÎ na bandhÀya gÃhÀ matÀÏ
04300201 navyavad_dhÃdaye yaj_jÈo brahmaitad_brahma-vÀdibhiÏ
04300202 na muhyanti na Ìocanti na hÃÍyanti yato gatÀÏ
04300210 maitreya uvÀca
04300211 evaÎ bruvÀÉaÎ puruÍÀrtha-bhÀjanaÎ janÀrdanaÎ prÀÈjalayaÏ pracetasaÏ
04300212 tad-darÌana-dhvasta-tamo-rajo-malÀ girÀgÃÉan_gadgadayÀ suhÃttamam
04300220 pracetasa ÂcuÏ
04300221 namo namaÏ kleÌa-vinÀÌanÀya nirÂpitodÀra-guÉÀhvayÀya
04300222 mano-vaco-vega-puro-javÀya sarvÀkÍa-mÀrgair_agatÀdhvane namaÏ
04300231 ÌuddhÀya ÌÀntÀya namaÏ sva-niÍÊhayÀ manasy_apÀrthaÎ vilasad-dvayÀya
04300232 namo jagat-sthÀna-layodayeÍu gÃhÁta-mÀyÀ-guÉa-vigrahÀya
04300241 namo viÌuddha-sattvÀya haraye hari-medhase
04300242 vÀsudevÀya kÃÍÉÀya prabhave sarva-sÀtvatÀm
04300251 namaÏ kamala-nÀbhÀya namaÏ kamala-mÀline
04300252 namaÏ kamala-pÀdÀya namas_te kamalekÍaÉa
04300261 namaÏ kamala-kiÈjalka-piÌaÇgÀmala-vÀsase
04300262 sarva-bhÂta-nivÀsÀya namo 'yuÇkÍmahi sÀkÍiÉe
04300271 rÂpaÎ bhagavatÀ tv_etad_aÌeÍa-kleÌa-saÇkÍayam
04300272 ÀviÍkÃtaÎ naÏ kliÍÊÀnÀÎ kim_anyad_anukampitam
04300281 etÀvat_tvaÎ hi vibhubhir_bhÀvyaÎ dÁneÍu vatsalaiÏ
04300282 yad_anusmaryate kÀle sva-buddhyÀbhadra-randhana
04300291 yenopaÌÀntir_bhÂtÀnÀÎ kÍullakÀnÀm_apÁhatÀm
04300292 antarhito 'ntar-hÃdaye kasmÀn_no veda nÀÌiÍaÏ
04300301 asÀv_eva varo 'smÀkam_Ápsito jagataÏ pate
04300302 prasanno bhagavÀn_yeÍÀm_apavargaÏ gurur_gatiÏ
04300311 varaÎ vÃÉÁmahe 'thÀpi nÀtha tvat_parataÏ parÀt
04300312 na hy_antas_tvad-vibhÂtÁnÀÎ so 'nanta iti gÁyase
04300321 pÀrijÀte 'ÈjasÀ labdhe sÀraÇgo 'nyan_na sevate
04300322 tvad-aÇghri-mÂlam_ÀsÀdya sÀkÍÀt_kiÎ kiÎ vÃÉÁmahi
04300331 yÀvat_te mÀyayÀ spÃÍÊÀ bhramÀma iha karmabhiÏ
04300332 tÀvad_bhavat-prasaÇgÀnÀÎ saÇgaÏ syÀn_no bhave bhave
04300341 tulayÀma lavenÀpi na svargaÎ nÀpunar-bhavam
04300342 bhagavat-saÇgi-saÇgasya martyÀnÀÎ kim_utÀÌiÍaÏ
04300351 yatreËyante kathÀ mÃÍÊÀs_tÃÍÉÀyÀÏ praÌamo yataÏ
04300352 nirvairaÎ yatra bhÂteÍu nodvego yatra kaÌcana
04300361 yatra nÀrÀyaÉaÏ sÀkÍÀd_bhagavÀn_nyÀsinÀÎ gatiÏ
04300362 saÎstÂyate sat-kathÀsu mukta-saÇgaiÏ punaÏ punaÏ
04300371 teÍÀÎ vicaratÀÎ padbhyÀÎ tÁrthÀnÀÎ pÀvanecchayÀ
04300372 bhÁtasya kiÎ na roceta tÀvakÀnÀÎ samÀgamaÏ
04300381 vayaÎ tu sÀkÍÀd_bhagavan_bhavasya priyasya sakhyuÏ kÍaÉa-saÇgamena
04300382 suduÌcikitsyasya bhavasya mÃtyor_bhiÍaktamaÎ tvÀdya gatiÎ gatÀÏ sma
04300391 yan_naÏ svadhÁtaÎ guravaÏ prasÀditÀ viprÀÌ_ca vÃddhÀÌ_ca sad-ÀnuvÃttyÀ
04300392 ÀryÀ natÀÏ suhÃdo bhrÀtaraÌ_ca sarvÀÉi bhÂtÀny_anasÂyayaiva
04300401 yan_naÏ sutaptaÎ tapa etad_ÁÌa nirandhasÀÎ kÀlam_adabhram_apsu
04300402 sarvaÎ tad_etat_puruÍasya bhÂmno vÃÉÁmahe te paritoÍaÉÀya
04300411 manuÏ svayambhÂr_bhagavÀn_bhavaÌ_ca ye 'nye tapo-jÈÀna-viÌuddha-sattvÀÏ
04300412 adÃÍÊa-pÀrÀ api yan-mahimnaÏ stuvanty_atho tvÀtma-samaÎ gÃÉÁmaÏ
04300421 namaÏ samÀya ÌuddhÀya puruÍÀya parÀya ca
04300422 vÀsudevÀya sattvÀya tubhyaÎ bhagavate namaÏ
04300430 maitreya uvÀca
04300431 iti pracetobhir_abhiÍÊuto hariÏ prÁtas_tathety_Àha ÌaraÉya-vatsalaÏ
04300432 anicchatÀÎ yÀnam_atÃpta-cakÍuÍÀÎ yayau sva-dhÀmÀnapavarga-vÁryaÏ
04300441 atha niryÀya salilÀt_pracetasa udanvataÏ
04300442 vÁkÍyÀkupyan_drumaiÌ_channÀÎ gÀÎ gÀÎ roddhum_ivocchritaiÏ
04300451 tato 'gni-mÀrutau rÀjann_amuÈcan_mukhato ruÍÀ
04300452 mahÁÎ nirvÁrudhaÎ kartuÎ saÎvartaka ivÀtyaye
04300461 bhasmasÀt_kriyamÀÉÀÎs_tÀn_drumÀn_vÁkÍya pitÀmahaÏ
04300462 ÀgataÏ ÌamayÀm_Àsa putrÀn_barhiÍmato nayaiÏ
04300471 tatrÀvaÌiÍÊÀ ye vÃkÍÀ bhÁtÀ duhitaraÎ tadÀ
04300472 ujjahrus_te pracetobhya upadiÍÊÀÏ svayambhuvÀ
04300481 te ca brahmaÉa ÀdeÌÀn_mÀriÍÀm_upayemire
04300482 yasyÀÎ mahad-avajÈÀnÀd_ajany_ajana-yonijaÏ
04300491 cÀkÍuÍe tv_antare prÀpte prÀk-sarge kÀla-vidrute
04300492 yaÏ sasarja prajÀ iÍÊÀÏ sa dakÍo daiva-coditaÏ
04300501 yo jÀyamÀnaÏ sarveÍÀÎ tejas_tejasvinÀÎ rucÀ
04300502 svayopÀdatta dÀkÍyÀc_ca karmaÉÀÎ dakÍam_abruvan
04300511 taÎ prajÀ-sarga-rakÍÀyÀm_anÀdir_abhiÍicya ca
04300512 yuyoja yuyuje 'nyÀÎÌ_ca sa vai sarva-prajÀpatÁn
04310010 maitreya uvÀca
04310011 tata utpanna-vijÈÀnÀ ÀÌv_adhokÍaja-bhÀÍitam
04310012 smaranta Àtmaje bhÀryÀÎ visÃjya prÀvrajan_gÃhÀt
04310021 dÁkÍitÀ brahma-satreÉa sarva-bhÂtÀtma-medhasÀ
04310022 pratÁcyÀÎ diÌi velÀyÀÎ siddho 'bhÂd_yatra jÀjaliÏ
04310031 tÀn_nirjita-prÀÉa-mano-vaco-dÃÌo jitÀsanÀn_ÌÀnta-samÀna-vigrahÀn
04310032 pare 'male brahmaÉi yojitÀtmanaÏ surÀsureËyo dadÃÌe sma nÀradaÏ
04310041 tam_ÀgataÎ ta utthÀya praÉipatyÀbhinandya ca
04310042 pÂjayitvÀ yathÀdeÌaÎ sukhÀsÁnam_athÀbruvan
04310050 pracetasa ÂcuÏ
04310051 svÀgataÎ te surarÍe 'dya diÍÊyÀ no darÌanaÎ gataÏ
04310052 tava caÇkramaÉaÎ brahmann_abhayÀya yathÀ raveÏ
04310061 yad_ÀdiÍÊaÎ bhagavatÀ ÌivenÀdhokÍajena ca
04310062 tad_gÃheÍu prasaktÀnÀÎ prÀyaÌaÏ kÍapitaÎ prabho
04310071 tan_naÏ pradyotayÀdhyÀtma-jÈÀnaÎ tattvÀrtha-darÌanam
04310072 yenÀÈjasÀ tariÍyÀmo dustaraÎ bhava-sÀgaram
04310080 maitreya uvÀca
04310081 iti pracetasÀÎ pÃÍÊo bhagavÀn_nÀrado muniÏ
04310082 bhagavaty_uttama-Ìloka ÀviÍÊÀtmÀbravÁn_nÃpÀn
04310090 nÀrada uvÀca
04310091 taj_janma tÀni karmÀÉi tad_Àyus_tan_mano vacaÏ
04310092 nÃÉÀÎ yena hi viÌvÀtmÀ sevyate harir_ÁÌvaraÏ
04310101 kiÎ janmabhis_tribhir_veha Ìaukra-sÀvitra-yÀjÈikaiÏ
04310102 karmabhir_vÀ trayÁ-proktaiÏ puÎso 'pi vibudhÀyuÍÀ
04310111 Ìrutena tapasÀ vÀ kiÎ vacobhiÌ_citta-vÃttibhiÏ
04310112 buddhyÀ vÀ kiÎ nipuÉayÀ balenendriya-rÀdhasÀ
04310121 kiÎ vÀ yogena sÀÇkhyena nyÀsa-svÀdhyÀyayor_api
04310122 kiÎ vÀ Ìreyobhir_anyaiÌ_ca na yatrÀtma-prado hariÏ
04310131 ÌreyasÀm_api sarveÍÀm_ÀtmÀ hy_avadhir_arthataÏ
04310132 sarveÍÀm_api bhÂtÀnÀÎ harir_ÀtmÀtmadaÏ priyaÏ
04310141 yathÀ taror_mÂla-niÍecanena tÃpyanti tat-skandha-bhujopaÌÀkhÀÏ
04310142 prÀÉopahÀrÀc_ca yathendriyÀÉÀÎ tathaiva sarvÀrhaÉam_acyutejyÀ
04310151 yathaiva sÂryÀt_prabhavanti vÀraÏ punaÌ_ca tasmin_praviÌanti kÀle
04310152 bhÂtÀni bhÂmau sthira-jaÇgamÀni tathÀ harÀv_eva guÉa-pravÀhaÏ
04310161 etat_padaÎ taj_jagad-ÀtmanaÏ paraÎ sakÃd_vibhÀtaÎ savitur_yathÀ prabhÀ
04310162 yathÀsavo jÀgrati supta-Ìaktayo dravya-kriyÀ-jÈÀna-bhidÀ-bhramÀtyayaÏ
04310171 yathÀ nabhasy_abhra-tamaÏ-prakÀÌÀ bhavanti bhÂpÀ na bhavanty_anukramÀt
04310172 evaÎ pare brahmaÉi Ìaktayas_tv_am rajas_tamaÏ sattvam_iti pravÀhaÏ
04310181 tenaikam_ÀtmÀnam_aÌeÍa-dehinÀÎ kÀlaÎ pradhÀnaÎ puruÍaÎ pareÌam
04310182 sva-tejasÀ dhvasta-guÉa-pravÀham_Àtmaika-bhÀvena bhajadhvam_addhÀ
04310191 dayayÀ sarva-bhÂteÍu santuÍÊyÀ yena kena vÀ
04310192 sarvendriyopaÌÀntyÀ ca tuÍyaty_ÀÌu janÀrdanaÏ
04310201 apahata-sakalaiÍaÉÀmalÀtmany_aviratam_edhita-bhÀvanopahÂtaÏ
04310202 nija-jana-vaÌa-gatvam_Àtmano 'yan_na sarati chidravad_akÍaraÏ satÀÎ hi
04310211 na bhajati kumanÁÍiÉÀÎ sa ijyÀÎ harir_adhanÀtma-dhana-priyo rasa-jÈaÏ
04310212 Ìruta-dhana-kula-karmaÉÀÎ madair_ye vidadhati pÀpam_akiÈcaneÍu satsu
04310221 Ìriyam_anucaratÁÎ tad-arthinaÌ_ca dvipada-patÁn_vibudhÀÎÌ_ca yat_sva-pÂrÉaÏ
04310222 na bhajati nija-bhÃtya-varga-tantraÏ katham_amum_udvisÃjet_pumÀn_kÃta-jÈaÏ
04310230 maitreya uvÀca
04310231 iti pracetaso rÀjann_anyÀÌ_ca bhagavat-kathÀÏ
04310232 ÌrÀvayitvÀ brahma-lokaÎ yayau svÀyambhuvo muniÏ
04310241 te 'pi tan-mukha-niryÀtaÎ yaÌo loka-malÀpaham
04310242 harer_niÌamya tat-pÀdaÎ dhyÀyantas_tad-gatiÎ yayuÏ
04310251 etat_te 'bhihitaÎ kÍattar_yan_mÀÎ tvaÎ paripÃÍÊavÀn
04310252 pracetasÀÎ nÀradasya saÎvÀdaÎ hari-kÁrtanam
04310260 ÌrÁ-Ìuka uvÀca
04310261 ya eÍa uttÀnapado mÀnavasyÀnuvarÉitaÏ
04310262 vaÎÌaÏ priyavratasyÀpi nibodha nÃpa-sattama
04310271 yo nÀradÀd_Àtma-vidyÀm_adhigamya punar_mahÁm
04310272 bhuktvÀ vibhajya putrebhya aiÌvaraÎ samagÀt_padam
04310281 imÀÎ tu kauÍÀraviÉopavarÉitÀÎ kÍattÀ niÌamyÀjita-vÀda-sat-kathÀm
04310282 pravÃddha-bhÀvo 'Ìru-kalÀkulo muner_dadhÀra mÂrdhnÀ caraÉaÎ hÃdÀ hareÏ
04310290 vidura uvÀca
04310291 so 'yam_adya mahÀ-yogin_bhavatÀ karuÉÀtmanÀ
04310292 darÌitas_tamasaÏ pÀro yatrÀkiÈcana-go hariÏ
04310300 ÌrÁ-Ìuka uvÀca
04310301 ity_Ànamya tam_Àmantrya viduro gajasÀhvayam
04310302 svÀnÀÎ didÃkÍuÏ prayayau jÈÀtÁnÀÎ nirvÃtÀÌayaÏ
04310311 etad_yaÏ ÌÃÉuyÀd_rÀjan_rÀjÈÀÎ hary-arpitÀtmanÀm
04310312 Àyur_dhanaÎ yaÌaÏ svasti gatim_aiÌvaryam_ÀpnuyÀt
05010010 rÀjovÀca
05010011 priyavrato bhÀgavatÀatmÀrÀmaÏ kathaÎ mune
05010012 gÃhe 'ramata yan-mÂlaÏ karma-bandhaÏ parÀbhavaÏ
05010021 na nÂnaÎ mukta-saÇgÀnÀÎ tÀdÃÌÀnÀÎ dvijarÍabha
05010022 gÃheÍv_abhiniveÌo 'yaÎ puÎsÀÎ bhavitum_arhati
05010031 mahatÀÎ khalu viprarÍe uttamaÌloka-pÀdayoÏ
05010032 chÀyÀ-nirvÃta-cittÀnÀÎ na kuÊumbe spÃhÀ-matiÏ
05010041 saÎÌayo 'yaÎ mahÀn_brahman_dÀrÀgÀra-sutÀdiÍu
05010042 saktasya yat_siddhir_abhÂt_kÃÍÉe ca matir_acyutÀ
05010050 ÌrÁ-Ìuka uvÀca
05010051 bÀËham_uktaÎ bhagavata uttamaÌlokasya ÌrÁmac-caraÉÀravinda-makaranda-rasa ÀveÌitacetaso bhÀgavata-paramahaÎsa-dayita-kathÀÎ kiÈcid_antarÀya-vihatÀÎ svÀÎ ÌivatamÀÎ padavÁÎ na
prÀyeÉa hinvanti
05010061 yarhi vÀva ha rÀjan_sa rÀja-putraÏ priyavrataÏ parama-bhÀgavato nÀradasya
caraÉopasevayÀÈjasÀvagata-paramÀrtha-satattvo brahma-satreÉa dÁkÍiÍyamÀÉo 'vani-talaparipÀlanÀyÀmnÀta-pravara-guÉa-gaÉaikÀnta-bhÀjanatayÀ sva-pitropÀmantrito bhagavati vÀsudeva
evÀvyavadhÀna-samÀdhi-yogena samÀveÌita-sakala-kÀraka-kriyÀ-kalÀpo naivÀbhyanandad_yadyapi
tad_apratyÀmnÀtavyaÎ tad-adhikaraÉa Àtmano 'nyasmÀd_asato 'pi parÀbhavam_anvÁkÍamÀÉaÏ
05010071 atha ha bhagavÀn_Àdi-deva etasya guÉa-visargasya paribÃÎhaÉÀnudhyÀna-vyavasita-sakalajagad-abhiprÀya Àtma-yonir_akhila-nigama-nija-gaÉa-pariveÍÊitaÏ sva-bhavanÀd_avatatÀra
05010081 sa tatra tatra gagana-tala uËu-patir_iva vimÀnÀvalibhir_anupatham_amaraparivÃËhair_abhipÂjyamÀnaÏ pathi pathi ca varÂthaÌaÏ siddha-gandharva-sÀdhya-cÀraÉa-munigaÉair_upagÁyamÀno gandha-mÀdana-droÉÁm_avabhÀsayann_upasasarpa
05010091 tatra ha vÀ enaÎ devarÍir_haÎsa-yÀnena pitaraÎ bhagavantaÎ hiraÉyagarbham_upalabhamÀnaÏ sahasaivotthÀyÀrhaÉena saha pitÀ-putrÀbhyÀm_avahitÀÈjalir_upatasthe
05010101 bhagavÀn_api bhÀrata tad-upanÁtÀrhaÉaÏ sÂkta-vÀkenÀtitarÀm_udita-guÉa-gaÉÀvatÀrasujayaÏ priyavratam_Àdi-puruÍas_taÎ sadaya-hÀsÀvaloka iti hovÀca
05010110 ÌrÁ-bhagavÀn_uvÀca
05010111 nibodha tÀtedam_ÃtaÎ bravÁmi mÀsÂyituÎ devam_arhasy_aprameyam
05010112 vayaÎ bhavas_te tata eÍa maharÍir_vahÀma sarve vivaÌÀ yasya diÍÊam
05010121 na tasya kaÌcit_tapasÀ vidyayÀ vÀ na yoga-vÁryeÉa manÁÍayÀ vÀ
05010122 naivÀrtha-dharmaiÏ parataÏ svato vÀ kÃtaÎ vihantuÎ tanu-bhÃd_vibhÂyÀt
05010131 bhavÀya nÀÌÀya ca karma kartuÎ ÌokÀya mohÀya sadÀ bhayÀya
05010132 sukhÀya duÏkhÀya ca deha-yogam_avyakta-diÍÊaÎ janatÀÇga dhatte
05010141 yad-vÀci tantyÀÎ guÉa-karma-dÀmabhiÏ sudustarair_vatsa vayaÎ suyojitÀÏ
05010142 sarve vahÀmo balim_ÁÌvarÀya protÀ nasÁva dvi-pade catuÍ-padaÏ
05010151 ÁÌÀbhisÃÍÊaÎ hy_avarundhmahe 'Çga duÏkhaÎ sukhaÎ vÀ guÉa-karma-saÇgÀt
05010152 ÀsthÀya tat_tad_yad_ayuÇkta nÀthaÌ_cakÍuÍmatÀndhÀ iva nÁyamÀnÀÏ
05010161 mukto 'pi tÀvad_bibhÃyÀt_sva-deham_Àrabdham_aÌnann_abhimÀna-ÌÂnyaÏ
05010162 yathÀnubhÂtaÎ pratiyÀta-nidraÏ kiÎ tv_anya-dehÀya guÉÀn_na vÃÇkte
05010171 bhayaÎ pramattasya vaneÍv_api syÀd_yataÏ sa Àste saha-ÍaÊ-sapatnaÏ
05010172 jitendriyasyÀtma-rater_budhasya gÃhÀÌramaÏ kiÎ nu karoty_avadyam
05010181 yaÏ ÍaÊ_sapatnÀn_vijigÁÍamÀÉo gÃheÍu nirviÌya yateta pÂrvam
05010182 atyeti durgÀÌrita ÂrjitÀrÁn_kÍÁÉeÍu kÀmaÎ vicared_vipaÌcit
05010191 tvaÎ tv_abja-nÀbhÀÇghri-saroja-koÌa-durgÀÌrito nirjita-ÍaÊ-sapatnaÏ
05010192 bhuÇkÍveha bhogÀn_puruÍÀtidiÍÊÀn_vimukta-saÇgaÏ prakÃtiÎ bhajasva
05010200 ÌrÁ-Ìuka uvÀca
05010201 iti samabhihito mahÀ-bhÀgavato bhagavatas_tri-bhuvana-guror_anuÌÀsanam_Àtmano
laghutayÀvanata-Ìirodharo bÀËham_iti sabahu-mÀnam_uvÀha
05010211 bhagavÀn_api manunÀ yathÀvad_upakalpitÀpacitiÏ priyavratanÀradayor_aviÍamam_abhisamÁkÍamÀÉayor_Àtmasam_avasthÀnam_avÀÇ-manasaÎ
kÍayam_avyavahÃtaÎ pravartayann_agamat
05010221 manur_api pareÉaivaÎ pratisandhita-manorathaÏ surarÍi-varÀnumatenÀtmajam_akhiladharÀ-maÉËala-sthiti-guptaya ÀsthÀpya svayam_ati-viÍama-viÍaya-viÍa-jalÀÌayÀÌÀyÀ upararÀma
05010231 iti ha vÀva sa jagatÁ-patir_ÁÌvarecchayÀdhiniveÌita-karmÀdhikÀro 'khila-jagad-bandhadhvaÎsana-parÀnubhÀvasya bhagavata Àdi-puruÍasyÀÇghri-yugalÀnavarata-dhyÀnÀnubhÀvena
parirandhita-kaÍÀyÀÌayo 'vadÀto 'pi mÀna-vardhano mahatÀÎ mahÁtalam_anuÌaÌÀsa
05010241 atha ca duhitaraÎ prajÀpater_viÌvakarmaÉa upayeme barhiÍmatÁÎ nÀma tasyÀm_u ha vÀva
ÀtmajÀn_Àtma-samÀna-ÌÁla-guÉa-karma-rÂpa-vÁryodÀrÀn_daÌa bhÀvayÀm_babhÂva kanyÀÎ ca
yavÁyasÁm_ÂrjasvatÁÎ nÀma
05010251 ÀgnÁdhredhmajihva-yajÈabÀhu-mahÀvÁra-hiraÉyareto-ghÃtapÃÍÊha-savana-medhÀtithivÁtihotra-kavaya iti sarva evÀgni-nÀmÀnaÏ
05010261 eteÍÀÎ kavir_mahÀvÁraÏ savana iti traya Àsann_Ârdhva-retasas_ta Àtma-vidyÀyÀm_arbhabhÀvÀd_Àrabhya kÃta-paricayÀÏ pÀramahaÎsyam_evÀÌramam_abhajan
05010271 tasminn_u ha vÀ upaÌama-ÌÁlÀÏ paramarÍayaÏ sakala-jÁva-nikÀyÀvÀsasya bhagavato
vÀsudevasya bhÁtÀnÀÎ ÌaraÉa-bhÂtasya ÌrÁmac-caraÉÀravindÀvirata-smaraÉÀvigalita-parama-bhaktiyogÀnu-bhÀvena paribhÀvitÀntar-hÃdayÀdhigate bhagavati sarveÍÀÎ bhÂtÀnÀm_Àtma-bhÂte pratyagÀtmany_evÀtmanas_tÀdÀtmyam_aviÌeÍeÉa samÁyuÏ
05010281 anyasyÀm_api jÀyÀyÀÎ trayaÏ putrÀ Àsann_uttamas_tÀmaso raivata iti
manvantarÀdhipatayaÏ
05010291 evam_upaÌamÀyaneÍu sva-tanayeÍv_atha jagatÁ-patir_jagatÁm_arbudÀny_ekÀdaÌa
parivatsarÀÉÀm_avyÀhatÀkhila-puruÍa-kÀra-sÀra-sambhÃta-dor-daÉËa-yugalÀpÁËita-maurvÁ-guÉastanita-viramita-dharma-pratipakÍo barhiÍmatyÀÌ_cÀnudinam_edhamÀna-pramoda-prasaraÉayauÍiÉya-vrÁËÀ-pramuÍita-hÀsÀvaloka-rucira-kÍvely-ÀdibhiÏ parÀbhÂyamÀna-viveka
ivÀnavabudhyamÀna iva mahÀmanÀ bubhuje
05010301 yÀvad_avabhÀsayati sura-girim_anuparikrÀman_bhagavÀn_Àdityo vasudhÀ-talam_ardhenaiva
pratapaty_ardhenÀvacchÀdayati tadÀ hi bhagavad-upÀsanopacitÀti-puruÍaprabhÀvas_tad_anabhinandan_samajavena rathena jyotirmayena rajanÁm_api dinaÎ kariÍyÀmÁti saptakÃt_vastaraÉim_anuparyakrÀmad_dvitÁya iva pataÇgaÏ
05010311 ye vÀ u ha tad-ratha-caraÉa-nemi-kÃta-parikhÀtÀs_te sapta sindhava Àsan_yata eva kÃtÀÏ
sapta bhuvo dvÁpÀÏ
05010321 jambÂ-plakÍa-ÌÀlmali-kuÌa-krauÈca-ÌÀka-puÍkara-saÎjÈÀs_teÍÀÎ parimÀÉaÎ
pÂrvasmÀt_pÂrvasmÀd_uttara uttaro yathÀ-saÇkhyaÎ dvi-guÉa-mÀnena bahiÏ samantata upakÆptÀÏ
05010331 duhitaraÎ corjasvatÁÎ nÀmoÌanase prÀyacchad_yasyÀm_ÀsÁd_devayÀnÁ nÀma kÀvya-sutÀ
05010341 naivaÎ-vidhaÏ puruÍa-kÀra urukramasya
05010342 puÎsÀÎ tad-aÇghri-rajasÀ jita-ÍaË-guÉÀnÀm
05010343 citraÎ vidÂra-vigataÏ sakÃd_ÀdadÁta
05010344 yan-nÀmadheyam_adhunÀ sa jahÀti bandham
05010351 sa evam_aparimita-bala-parÀkrama ekadÀ tu devarÍi-caraÉÀnuÌayanÀnu-patita-guÉa-visargasaÎsargeÉÀnirvÃtam_ivÀtmÀnaÎ manyamÀna Àtma-nirveda idam_Àha
05010361 aho asÀdhv_anuÍÊhitaÎ yad_abhiniveÌito 'ham_indriyair_avidyÀ-racita-viÍama-viÍayÀndhakÂpe tad_alam_alam_amuÍyÀ vanitÀyÀ vinoda-mÃgaÎ mÀÎ dhig_dhig_iti garhayÀÎ cakÀra
05010371 para-devatÀ-prasÀdÀdhigatÀtma-pratyavamarÌenÀnupravÃttebhyaÏ putrebhya imÀÎ yathÀdÀyaÎ vibhajya bhukta-bhogÀÎ ca mahiÍÁÎ mÃtakam_iva saha mahÀ-vibhÂtim_apahÀya svayaÎ nihitanirvedo hÃdi gÃhÁta-hari-vihÀrÀnubhÀvo bhagavato nÀradasya padavÁÎ punar_evÀnusasÀra
05010380 tasya ha vÀ ete ÌlokÀÏ
05010381 priyavrata-kÃtaÎ karma ko nu kuryÀd_vineÌvaram
05010382 yo nemi-nimnair_akaroc_chÀyÀÎ ghnan_sapta vÀridhÁn
05010391 bhÂ-saÎsthÀnaÎ kÃtaÎ yena sarid-giri-vanÀdibhiÏ
05010392 sÁmÀ ca bhÂta-nirvÃtyai dvÁpe dvÁpe vibhÀgaÌaÏ
05010401 bhaumaÎ divyaÎ mÀnuÍaÎ ca mahitvaÎ karma-yogajam
05010402 yaÌ_cakre nirayaupamyaÎ puruÍÀnujana-priyaÏ
05010010 ÌrÁ-Ìuka uvÀca
05020011 evaÎ pitari sampravÃtte tad-anuÌÀsane vartamÀna ÀgnÁdhro jambÂdvÁpaukasaÏ prajÀ
aurasavad_dharmÀvekÍamÀÉaÏ paryagopÀyat
05020021 sa ca kadÀcit_pitÃloka-kÀmaÏ sura-vara-vanitÀkrÁËÀcala-droÉyÀÎ bhagavantaÎ viÌva-sÃjÀÎ
patim_ÀbhÃta-paricaryopakaraÉa Àtma ikÀgryeÉa tapasvy_ÀrÀdhayÀÎ babhÂva
05020031 tad_upalabhya bhagavÀn_Àdi-puruÍaÏ sadasi gÀyantÁÎ pÂrvacittiÎ
nÀmÀpsarasam_abhiyÀpayÀm_Àsa
05020041 sÀ ca tad-ÀÌramopavanam_ati-ramaÉÁyaÎ vividha-nibiËa-viÊapi-viÊapa-nikara-saÎÌliÍÊapuraÊa-latÀrÂËha-sthala-vihaÇgama-mithunaiÏ procyamÀna-ÌrutibhiÏ pratibodhyamÀna-salila-kukkuÊakÀraÉËava-kalahaÎsÀdibhir_vicitram_upakÂjitÀmala-jalÀÌaya-kamalÀkaram_upababhrÀma
05020051 tasyÀÏ sulalita-gamana-pada-vinyÀsa-gati-vilÀsÀyÀÌ_cÀnupadaÎ khaÉa-khaÉÀyamÀna-ruciracaraÉÀbharaÉa-svanam_upÀkarÉya naradeva-kumÀraÏ samÀdhi-yogenÀmÁlita-nayana-nalina-mukulayugalam_ÁÍad_vikacayya vyacaÍÊa
05020061 tÀm_evÀvidÂre madhukarÁm_iva sumanasa upajighrantÁÎ divija-manuja-mano-nayanÀhlÀdadughair_gati-vihÀra-vrÁËÀ-vinayÀvaloka-susvarÀkÍarÀvayavair_manasi nÃÉÀÎ kusumÀyudhasya
vidadhatÁÎ vivaraÎ nija-mukha-vigalitÀmÃtÀsava-sahÀsa-bhÀÍaÉÀmoda-madÀndha-madhukaranikaroparodhena druta-pada-vinyÀsena valgu-spandana-stana-kalaÌa-kabara-bhÀra-raÌanÀÎ devÁÎ
tad-avalokanena vivÃtÀvasarasya bhagavato makara-dhvajasya vaÌam_upanÁto jaËavad_iti hovÀca
05020071 kÀ tvaÎ cikÁrÍasi ca kiÎ muni-varya Ìaile
05020072 mÀyÀsi kÀpi bhagavat-para-devatÀyÀÏ
05020073 vijye bibharÍi dhanuÍÁ suhÃd-Àtmano 'rthe
05020074 kiÎ vÀ mÃgÀn_mÃgayase vipine pramattÀn
05020081 bÀÉÀv_imau bhagavataÏ Ìata-patra-patrau
05020082 ÌÀntÀv_apuÇkha-rucirÀv_ati-tigma-dantau
05020083 kasmai yuyuÇkÍasi vane vicaran_na vidmaÏ
05020084 kÍemÀya no jaËa-dhiyÀÎ tava vikramo 'stu
05020091 ÌiÍyÀ ime bhagavataÏ paritaÏ paÊhanti
05020092 gÀyanti sÀma sarahasyam_ajasram_ÁÌam
05020093 yuÍmac-chikhÀ-vilulitÀÏ sumano 'bhivÃÍÊÁÏ
05020094 sarve bhajanty_ÃÍi-gaÉÀ iva veda-ÌÀkhÀÏ
05020101 vÀcaÎ paraÎ caraÉa-paÈjara-tittirÁÉÀÎ
05020102 brahmann_arÂpa-mukharÀÎ ÌÃÉavÀma tubhyam
05020103 labdhÀ kadamba-rucir_aÇka-viÊaÇka-bimbe
05020104 yasyÀm_alÀta-paridhiÏ kva ca valkalaÎ te
05020111 kiÎ sambhÃtaÎ rucirayor_dvija ÌÃÇgayos_te
05020112 madhye kÃÌo vahasi yatra dÃÌiÏ ÌritÀ me
05020113 paÇko 'ruÉaÏ surabhir_Àtma-viÍÀÉa ÁdÃg
05020114 yenÀÌramaÎ subhaga me surabhÁ-karoÍi
05020121 lokaÎ pradarÌaya suhÃttama tÀvakaÎ me
05020122 yatratya ittham_urasÀvayavÀv_apÂrvau
05020123 asmad-vidhasya mana-unnayanau bibharti
05020124 bahv_adbhutaÎ sarasa-rÀsa-sudhÀdi vaktre
05020131 kÀ vÀtma-vÃttir_adanÀd_dhavir_aÇga vÀti
05020132 viÍÉoÏ kalÀsy_animiÍonmakarau ca karÉau
05020133 udvigna-mÁna-yugalaÎ dvija-paÇkti-Ìocir
05020134 Àsanna-bhÃÇga-nikaraÎ sara in_mukhaÎ te
05020141 yo 'sau tvayÀ kara-saroja-hataÏ pataÇgo
05020142 dikÍu bhraman_bhramata ejayate 'kÍiÉÁ me
05020143 muktaÎ na te smarasi vakra-jaÊÀ-varÂthaÎ
05020144 kaÍÊo 'nilo harati lampaÊa eÍa nÁvÁm
05020151 rÂpaÎ tapodhana tapaÌ_caratÀÎ tapoghnaÎ
05020152 hy_etat_tu kena tapasÀ bhavatopalabdham
05020153 cartuÎ tapo 'rhasi mayÀ saha mitra mahyaÎ
05020154 kiÎ vÀ prasÁdati sa vai bhava-bhÀvano me
05020161 na tvÀÎ tyajÀmi dayitaÎ dvija-deva-dattaÎ
05020162 yasmin_mano dÃg_api no na viyÀti lagnam
05020163 mÀÎ cÀru-ÌÃÇgy_arhasi netum_anuvrataÎ te
05020164 cittaÎ yataÏ pratisarantu ÌivÀÏ sacivyaÏ
05020170 ÌrÁ-Ìuka uvÀca
05020171 iti lalanÀnunayÀti-viÌÀrado grÀmya-vaidagdhyayÀ paribhÀÍayÀ tÀÎ vibudha-vadhÂÎ vibudhamatir_adhisabhÀjayÀm_Àsa
05020181 sÀ ca tatas_tasya vÁra-yÂtha-pater_buddhi-ÌÁla-rÂpa-vayaÏ-ÌriyaudÀryeÉa parÀkÍiptamanÀs_tena sahÀyutÀyuta-parivatsaropalakÍaÉaÎ kÀlaÎ jambÂdvÁpa-patinÀ bhauma-svargabhogÀn_bubhuje
05020191 tasyÀm_u ha vÀ ÀtmajÀn_sa rÀja-vara ÀgnÁdhro nÀbhi-kimpuruÍa-harivarÍelÀvÃta-ramyakahiraÉmaya-kuru-bhadrÀÌva-ketumÀla-saÎjÈÀn_nava putrÀn_ajanayat
05020201 sÀ sÂtvÀtha sutÀn_navÀnuvatsaraÎ gÃha evÀpahÀya pÂrvacittir_bhÂya evÀjaÎ
devam_upatasthe
05020211 ÀgnÁdhra-sutÀs_te mÀtur_anugrahÀd_autpattikenaiva saÎhanana-balopetÀÏ pitrÀ vibhaktÀ
Àtma-tulya-nÀmÀni yathÀ-bhÀgaÎ jambÂdvÁpa-varÍÀÉi bubhujuÏ
05020221 ÀgnÁdhro rÀjÀtÃptaÏ kÀmÀnÀm_apsarasam_evÀnudinam_adhi-manyamÀnas_tasyÀÏ salokatÀÎ
Ìrutibhir_avÀrundha yatra pitaro mÀdayante
05020231 samparete pitari nava bhrÀtaro meru-duhit-r_merudevÁÎ pratirÂpÀm_ugradaÎÍÊrÁÎ latÀÎ
ramyÀÎ ÌyÀmÀÎ nÀrÁÎ bhadrÀÎ devavÁtim_iti saÎjÈÀ navodavahan
05030010 ÌrÁ-Ìuka uvÀca
05030011 nÀbhir_apatya-kÀmo 'prajayÀ merudevyÀ bhagavantaÎ yajÈa-puruÍam_avahitÀtmÀyajata
05030021 tasya ha vÀva ÌraddhayÀ viÌuddha-bhÀvena yajataÏ pravargyeÍu pracaratsu dravya-deÌakÀla-mantrartvig-dakÍiÉÀ-vidhÀna-yogopapattyÀ duradhigamo 'pi bhagavÀn_bhÀgavata-vÀtsalyatayÀ
supratÁka ÀtmÀnam_aparÀjitaÎ nija-janÀbhipretÀrtha-vidhitsayÀ gÃhÁta-hÃdayo hÃdayaÇgamaÎ manonayanÀnandanÀvayavÀbhirÀmam_ÀviÌcakÀra
05030031 atha ha tam_ÀviÍkÃta-bhuja-yugala-dvayaÎ hiraÉmayaÎ puruÍa-viÌeÍaÎ kapiÌakauÌeyÀmbara-dharam_urasi vilasac-chrÁvatsa-lalÀmaÎ daravara-vanaruha-vana-mÀlÀcchÂry-amÃtamaÉi-gadÀdibhir_upalakÍitaÎ sphuÊa-kiraÉa-pravara-mukuÊa-kuÉËala-kaÊaka-kaÊi-sÂtra-hÀra-keyÂranÂpurÀdy-aÇga-bhÂÍaÉa-vibhÂÍitam_Ãtvik-sadasya-gÃha-patayo 'dhanÀ ivottama-dhanam_upalabhya
sabahu-mÀnam_arhaÉenÀvanata-ÌÁrÍÀÉa upatasthuÏ
05030040 Ãtvija ÂcuÏ
05030041 arhasi muhur_arhattamÀrhaÉam_asmÀkam_anupathÀnÀÎ namo nama ity_etÀvat_sadupaÌikÍitaÎ ko 'rhati pumÀn_prakÃti-guÉa-vyatikara-matir_anÁÌa ÁÌvarasya parasya prakÃtipuruÍayor_arvÀktanÀbhir_nÀma-rÂpÀkÃtibhÁ rÂpa-nirÂpaÉam_sakala-jana-nikÀya-vÃjina-nirasanaÌivatama-pravara-guÉa-gaÉaika-deÌa-kathanÀd_Ãte
05030051 parijanÀnurÀga-viracita-Ìabala-saÎÌabda-salila-sita-kisalaya-tulasikÀ-dÂrvÀÇkurair_api
sambhÃtayÀ saparyayÀ kila parama parituÍyasi
05030061 athÀnayÀpi na bhavata ijyayoru-bhÀra-bharayÀ samucitam_artham_ihopalabhÀmahe
05030071 Àtmana evÀnusavanam_aÈjasÀvyatirekeÉa bobhÂyamÀnÀÌeÍa-puruÍÀrtha-svarÂpasya kintu
nÀthÀÌiÍa ÀÌÀsÀnÀnÀm_etad_abhisaÎrÀdhana-mÀtraÎ bhavitum_arhati
05030081 tad_yathÀ bÀliÌÀnÀÎ svayam_ÀtmanaÏ ÌreyaÏ param_aviduÍÀÎ parama-parama-puruÍa
prakarÍa-karuÉayÀ sva-mahimÀnaÎ cÀpavargÀkhyam_upakalpayiÍyan_svayaÎ nÀpacita
evetaravad_ihopalakÍitaÏ
05030091 athÀyam_eva varo hy_arhattama yarhi barhiÍi rÀjarÍer_varadarÍabho bhavÀn_nijapuruÍekÍaÉa-viÍaya ÀsÁt
05030101 asaÇga-niÌita-jÈÀnÀnala-vidhÂtÀÌeÍa-malÀnÀÎ bhavat-svabhÀvÀnÀm_ÀtmÀrÀmÀÉÀÎ
munÁnÀm_anavarata-pariguÉita-guÉa-gaÉa parama-maÇgalÀyana-guÉa-gaÉa-kathano 'si
05030111 atha kathaÈcit_skhalana-kÍut-patana-jÃmbhaÉa-duravasthÀnÀdiÍu vivaÌÀnÀÎ naÏ smaraÉÀya
jvara-maraÉa-daÌÀyÀm_api sakala-kaÌmala-nirasanÀni tava guÉa-kÃta-nÀmadheyÀni vacana-gocarÀÉi
bhavantu
05030121 kiÈcÀyaÎ rÀjarÍir_apatya-kÀmaÏ prajÀÎ bhavÀdÃÌÁm_ÀÌÀsÀna ÁÌvaram_ÀÌiÍÀÎ
svargÀpavargayor_api bhavantam_upadhÀvati prajÀyÀm_artha-pratyayo dhanadam_ivÀdhanaÏ
phalÁkaraÉam
05030131 ko vÀ iha te 'parÀjito 'parÀjitayÀ mÀyayÀnavasita-padavyÀnÀvÃta-matir_viÍaya-viÍarayÀnÀvÃta-prakÃtir_anupÀsita-mahac-caraÉaÏ
05030141 yad_u ha vÀva tava punar_adabhra-kartar_iha samÀhÂtas_tatrÀrtha-dhiyÀÎ mandÀnÀÎ
nas_tad_yad_deva-helanaÎ deva-devÀrhasi sÀmyena sarvÀn_prativoËhum_aviduÍÀm
05030150 ÌrÁ-Ìuka uvÀca
05030151 iti nigadenÀbhiÍÊÂyamÀno bhagavÀn_animiÍarÍabho varÍa-dharÀbhivÀditÀbhivandita-caraÉaÏ
sadayam_idam_Àha
05030160 ÌrÁ-bhagavÀn_uvÀca
05030161 aho batÀham_ÃÍayo bhavadbhir_avitatha-gÁrbhir_varam_asulabham_abhiyÀcito
yad_amuÍyÀtmajo mayÀ sadÃÌo bhÂyÀd_iti mamÀham_evÀbhirÂpaÏ kaivalyÀd_athÀpi brahma-vÀdo na
mÃÍÀ bhavitum_arhati mamaiva hi mukhaÎ yad_dvija-deva-kulam
05030171 tata ÀgnÁdhrÁye 'ÎÌa-kalayÀvatariÍyÀmy_Àtma-tulyam_anupalabhamÀnaÏ
05030180 ÌrÁ-Ìuka uvÀca
05030181 iti niÌÀmayantyÀ merudevyÀÏ patim_abhidhÀyÀntardadhe bhagavÀn
05040010 ÌrÁ-Ìuka uvÀca
05040011 atha ha tam_utpattyaivÀbhivyajyamÀna-bhagaval-lakÍaÉaÎ sÀmyopaÌama-vairÀgyaiÌvaryamahÀ-vibhÂtibhir_anudinam_edhamÀnÀnubhÀvaÎ prakÃtayaÏ prajÀ brÀhmaÉÀ devatÀÌ_cÀvani-talasamavanÀyÀtitarÀÎ jagÃdhuÏ
05040021 tasya ha vÀ itthaÎ varÍmaÉÀ varÁyasÀ bÃhac-chlokena caujasÀ balena ÌriyÀ yaÌasÀ vÁryaÌauryÀbhyÀÎ ca pitÀ ÃÍabha itÁdaÎ nÀma cakÀra
05040031 yasya hÁndraÏ spardhamÀno bhagavÀn_varÍe na vavarÍa tad_avadhÀrya
bhagavÀn_ÃÍabhadevo yogeÌvaraÏ prahasyÀtma-yogamÀyayÀ sva-varÍam_ajanÀbhaÎ nÀmÀbhyavarÍat
05040041 nÀbhis_tu yathÀbhilaÍitaÎ suprajastvam_avarudhyÀti-pramoda-bhara-vihvalo
gadgadÀkÍarayÀ girÀ svairaÎ gÃhÁta-naraloka-sadharmaÎ bhagavantaÎ purÀÉa-puruÍaÎ mÀyÀvilasita-matir_vatsa tÀteti sÀnurÀgam_upalÀlayan_parÀÎ nirvÃtim_upagataÏ
05040051 viditÀnurÀgam_Àpaura-prakÃti jana-pado rÀjÀ nÀbhir_ÀtmajaÎ samaya-seturakÍÀyÀm_abhiÍicya brÀhmaÉeÍÂpanidhÀya saha merudevyÀ viÌÀlÀyÀÎ prasanna-nipuÉena tapasÀ
samÀdhi-yogena nara-nÀrÀyaÉÀkhyaÎ bhagavantaÎ vÀsudevam_upÀsÁnaÏ kÀlena tanmahimÀnam_avÀpa
05040060 yasya ha pÀÉËaveya ÌlokÀv_udÀharanti---05040061 ko nu tat_karma rÀjarÍer_nÀbher_anv_Àcaret_pumÀn
05040062 apatyatÀm_agÀd_yasya hariÏ Ìuddhena karmaÉÀ
05040071 brahmaÉyo 'nyaÏ kuto nÀbher_viprÀ maÇgala-pÂjitÀÏ
05040072 yasya barhiÍi yajÈeÌaÎ darÌayÀm_Àsur_ojasÀ
05040081 atha ha bhagavÀn_ÃÍabhadevaÏ sva-varÍaÎ karma-kÍetram_anumanyamÀnaÏ pradarÌitagurukula-vÀso labdha-varair_gurubhir_anujÈÀto gÃhamedhinÀÎ dharmÀn_anuÌikÍamÀÉo
jayantyÀm_indra-dattÀyÀm_ubhaya-lakÍaÉaÎ karma
samÀmnÀyÀmnÀtam_abhiyuÈjann_ÀtmajÀnÀm_Àtma-samÀnÀnÀÎ ÌataÎ janayÀm_Àsa
05040091 yeÍÀÎ khalu mahÀ-yogÁ bharato jyeÍÊhaÏ ÌreÍÊha-guÉa ÀsÁd_yenedaÎ varÍaÎ bhÀratam_iti
vyapadiÌanti
05040101 tam_anu kuÌÀvarta ilÀvarto brahmÀvarto malayaÏ ketur_bhadrasena indraspÃg_vidarbhaÏ
kÁkaÊa iti nava navati pradhÀnÀÏ
05040111 kavir_havir_antarikÍaÏ prabuddhaÏ pippalÀyanaÏ
05040112 Àvirhotro 'tha drumilaÌ_camasaÏ karabhÀjanaÏ
05040121 iti bhÀgavata-dharma-darÌanÀ nava mahÀ-bhÀgavatÀs_teÍÀÎ sucaritaÎ bhagavanmahimopabÃÎhitaÎ vasudeva-nÀrada-saÎvÀdam_upaÌamÀyanam_upariÍÊÀd_varÉayiÍyÀmaÏ
05040131 yavÁyÀÎsa ekÀÌÁtir_jÀyanteyÀÏ pitur_ÀdeÌakarÀ mahÀ-ÌÀlÁnÀ mahÀ-ÌrotriyÀ yajÈa-ÌÁlÀÏ karmaviÌuddhÀ brÀhmaÉÀ babhÂvuÏ
05040141 bhagavÀn_ÃÍabha-saÎjÈa Àtma-tantraÏ svayaÎ nitya-nivÃttÀnartha-paramparaÏ
kevalÀnandÀnubhava ÁÌvara eva viparÁtavat_karmÀÉy_ÀrabhamÀÉaÏ kÀlenÀnugataÎ
dharmam_ÀcaraÉenopaÌikÍayann_atad-vidÀÎ sama upaÌÀnto maitraÏ kÀruÉiko dharmÀrtha-yaÌaÏprajÀnandÀmÃtÀvarodhena gÃheÍu lokaÎ niyamayat
05040151 yad_yac_chÁrÍaÉyÀcaritaÎ tat_tad_anuvartate lokaÏ
05040161 yadyapi sva-viditaÎ sakala-dharmaÎ brÀhmaÎ guhyaÎ brÀhmaÉair_darÌita-mÀrgeÉa
sÀmÀdibhir_upÀyair_janatÀm_anuÌaÌÀsa
05040171 dravya-deÌa-kÀla-vayaÏ-Ìraddhartvig-vividhoddeÌopacitaiÏ sarvair_api
kratubhir_yathopadeÌaÎ Ìata-kÃtva iyÀja
05040181 bhagavatarÍabheÉa parirakÍyamÀÉa etasmin_varÍe na kaÌcana puruÍo
vÀÈchaty_avidyamÀnam_ivÀtmano 'nyasmÀt_kathaÈcana kimapi karhicid_avekÍate
bhartary_anusavanaÎ vijÃmbhita-snehÀtiÌayam_antareÉa
05040191 sa kadÀcid_aÊamÀno bhagavÀn_ÃÍabho brahmÀvarta-gato brahmarÍi-pravara-sabhÀyÀÎ
prajÀnÀÎ niÌÀmayantÁnÀm_ÀtmajÀn_avahitÀtmanaÏ praÌraya-praÉaya-bharasuyantritÀn_apy_upaÌikÍayann_iti hovÀca
05050010 ÃÍabha uvÀca
05050011 nÀyaÎ deho deha-bhÀjÀÎ nÃloke kaÍÊÀn_kÀmÀn_arhate viË-bhujÀÎ ye
05050012 tapo divyaÎ putrakÀ yena sattvaÎ Ìuddhyed_yasmÀd_brahma-saukhyaÎ tv_anantam
05050021 mahat-sevÀÎ dvÀram_Àhur_vimuktes_tamo-dvÀraÎ yoÍitÀÎ saÇgi-saÇgam
05050022 mahÀntas_te sama-cittÀÏ praÌÀntÀ vimanyavaÏ suhÃdaÏ sÀdhavo ye
05050031 ye vÀ mayÁÌe kÃta-sauhÃdÀrthÀ janeÍu dehambhara-vÀrtikeÍu
05050032 gÃheÍu jÀyÀtmaja-rÀtimatsu na prÁti-yuktÀ yÀvad-arthÀÌ_ca loke
05050041 nÂnaÎ pramattaÏ kurute vikarma yad_indriya-prÁtaya ÀpÃÉoti
05050042 na sÀdhu manye yata Àtmano 'yam_asann_api kleÌada Àsa dehaÏ
05050051 parÀbhavas_tÀvad_abodha-jÀto yÀvan_na jijÈÀsata Àtma-tattvam
05050052 yÀvat_kriyÀs_tÀvad_idaÎ mano vai karmÀtmakaÎ yena ÌarÁra-bandhaÏ
05050061 evaÎ manaÏ karma-vaÌaÎ prayuÇkte avidyayÀtmany_upadhÁyamÀne
05050062 prÁtir_na yÀvan_mayi vÀsudeve na mucyate deha-yogena tÀvat
05050071 yadÀ na paÌyaty_ayathÀ guÉehÀÎ svÀrthe pramattaÏ sahasÀ vipaÌcit
05050072 gata-smÃtir_vindati tatra tÀpÀn_ÀsÀdya maithunyam_agÀram_ajÈaÏ
05050081 puÎsaÏ striyÀ mithunÁ-bhÀvam_etaÎ tayor_mitho hÃdaya-granthim_ÀhuÏ
05050082 ato gÃha-kÍetra-sutÀpta-vittair_janasya moho 'yam_ahaÎ mameti
05050091 yadÀ mano-hÃdaya-granthir_asya karmÀnubaddho dÃËha ÀÌlatheta
05050092 tadÀ janaÏ samparivartate 'smÀd_muktaÏ paraÎ yÀty_atihÀya hetum
05050101 haÎse gurau mayi bhaktyÀnuvÃtyÀ vitÃÍÉayÀ dvandva-titikÍayÀ ca
05050102 sarvatra jantor_vyasanÀvagatyÀ jijÈÀsayÀ tapasehÀ-nivÃttyÀ
05050111 mat-karmabhir_mat-kathayÀ ca nityaÎ mad-deva-saÇgÀd_guÉa-kÁrtanÀn_me
05050112 nirvaira-sÀmyopaÌamena putrÀ jihÀsayÀ deha-gehÀtma-buddheÏ
05050121 adhyÀtma-yogena vivikta-sevayÀ prÀÉendriyÀtmÀbhijayena sadhryak
05050122 sac-chraddhayÀ brahmacaryeÉa ÌaÌvad_asampramÀdena yamena vÀcÀm
05050131 sarvatra mad-bhÀva-vicakÍaÉena jÈÀnena vijÈÀna-virÀjitena
05050132 yogena dhÃty-udyama-sattva-yukto liÇgaÎ vyapohet_kuÌalo 'ham-Àkhyam
05050141 karmÀÌayaÎ hÃdaya-granthi-bandham_avidyayÀsÀditam_apramattaÏ
05050142 anena yogena yathopadeÌaÎ samyag_vyapohyoparameta yogÀt
05050151 putrÀÎÌ_ca ÌiÍyÀÎÌ_ca nÃpo gurur_vÀ mal-loka-kÀmo mad-anugrahÀrthaÏ
05050152 itthaÎ vimanyur_anuÌiÍyÀd_ataj-jÈÀn_na yojayet_karmasu karma-mÂËhÀn
05050153 kaÎ yojayan_manujo 'rthaÎ labheta nipÀtayan_naÍÊa-dÃÌaÎ hi garte
05050161 lokaÏ svayaÎ Ìreyasi naÍÊa-dÃÍÊir_yo 'rthÀn_samÁheta nikÀma-kÀmaÏ
05050162 anyonya-vairaÏ sukha-leÌa-hetor_ananta-duÏkhaÎ ca na veda mÂËhaÏ
05050171 kas_taÎ svayaÎ tad-abhijÈo vipaÌcid_avidyÀyÀm_antare vartamÀnam
05050172 dÃÍÊvÀ punas_taÎ saghÃÉaÏ kubuddhiÎ prayojayed_utpathagaÎ yathÀndham
05050181 gurur_na sa syÀt_sva-jano na sa syÀt_pitÀ na sa syÀj_jananÁ na sÀ syÀt
05050182 daivaÎ na tat_syÀn_na patiÌ_ca sa syÀn_na mocayed_yaÏ samupeta-mÃtyum
05050191 idaÎ ÌarÁraÎ mama durvibhÀvyaÎ sattvaÎ hi me hÃdayaÎ yatra dharmaÏ
05050192 pÃÍÊhe kÃto me yad_adharma ÀrÀd_ato hi mÀm_ÃÍabhaÎ prÀhur_ÀryÀÏ
05050201 tasmÀd_bhavanto hÃdayena jÀtÀÏ sarve mahÁyÀÎsam_amuÎ sanÀbham
05050202 akliÍÊa-buddhyÀ bharataÎ bhajadhvaÎ ÌuÌrÂÍaÉaÎ tad_bharaÉaÎ prajÀnÀm
05050211 bhÂteÍu vÁrudbhya uduttamÀ ye sarÁsÃpÀs_teÍu sabodha-niÍÊhÀÏ
05050212 tato manuÍyÀÏ pramathÀs_tato 'pi gandharva-siddhÀ vibudhÀnugÀ ye
05050221 devÀsurebhyo maghavat-pradhÀnÀ dakÍÀdayo brahma-sutÀs_tu teÍÀm
05050222 bhavaÏ paraÏ so 'tha viriÈca-vÁryaÏ sa mat-paro 'haÎ dvija-deva-devaÏ
05050231 na brÀhmaÉais_tulaye bhÂtam_anyat_paÌyÀmi viprÀÏ kim_ataÏ paraÎ tu
05050232 yasmin_nÃbhiÏ prahutaÎ ÌraddhayÀham_aÌnÀmi kÀmaÎ na tathÀgni-hotre
05050241 dhÃtÀ tanÂr_uÌatÁ me purÀÉÁ yeneha sattvaÎ paramaÎ pavitram
05050242 Ìamo damaÏ satyam_anugrahaÌ_ca tapas_titikÍÀnubhavaÌ_ca yatra
05050251 matto 'py_anantÀt_parataÏ parasmÀt_svargÀpavargÀdhipater_na kiÈcit
05050252 yeÍÀÎ kim_u syÀd_itareÉa teÍÀm_akiÈcanÀnÀÎ mayi bhakti-bhÀjÀm
05050261 sarvÀÉi mad-dhiÍÉyatayÀ bhavadbhiÌ_carÀÉi bhÂtÀni sutÀ dhruvÀÉi
05050262 sambhÀvitavyÀni pade pade vo vivikta-dÃgbhis_tad_u hÀrhaÉaÎ me
05050271 mano-vaco-dÃk-karaÉehitasya sÀkÍÀt-kÃtaÎ me paribarhaÉaÎ hi
05050272 vinÀ pumÀn_yena mahÀ-vimohÀt_kÃtÀnta-pÀÌÀn_na vimoktum_ÁÌet
05050280 ÌrÁ-Ìuka uvÀca
05050281 evam_anuÌÀsyÀtmajÀn_svayam_anuÌiÍÊÀn_api lokÀnuÌÀsanÀrthaÎ mahÀnubhÀvaÏ paramasuhÃd_bhagavÀn_ÃÍabhÀpadeÌa upaÌama-ÌÁlÀnÀm_uparata-karmaÉÀÎ mahÀ-munÁnÀÎ bhakti-jÈÀnavairÀgya-lakÍaÉaÎ pÀramahaÎsya-dharmam_upaÌikÍamÀÉaÏ sva-tanaya-Ìata-jyeÍÊhaÎ paramabhÀgavataÎ bhagavaj-jana-parÀyaÉaÎ bharataÎ dharaÉi-pÀlanÀyÀbhiÍicya svayaÎ bhavana
evorvarita-ÌarÁra-mÀtra-parigraha unmatta iva gagana-paridhÀnaÏ prakÁrÉa-keÌa
Àtmany_ÀropitÀhavanÁyo brahmÀvartÀt_pravavrÀja
05050291 jaËÀndha-mÂka-badhira-piÌÀconmÀdakavad-avadhÂta-veÍo 'bhibhÀÍyamÀÉo 'pi janÀnÀÎ
gÃhÁta-mauna-vratas_tÂÍÉÁÎ babhÂva
05050301 tatra tatra pura-grÀmÀkara-kheÊa-vÀÊa-kharvaÊa-Ìibira-vraja-ghoÍa-sÀrtha-girivanÀÌramÀdiÍv_anupatham_avanicarÀpasadaiÏ paribhÂyamÀno makÍikÀbhir_iva vana-gajas_tarjanatÀËanÀvamehana-ÍÊhÁvana-grÀva-ÌakÃd-rajaÏ-prakÍepa-pÂti-vÀta-duruktais_tad_avigaÉayann_evÀsatsaÎsthÀna etasmin_dehopalakÍaÉe sad-apadeÌa ubhayÀnubhava-svarÂpeÉa svamahimÀvasthÀnenÀsamÀropitÀhaÎ-mamÀbhimÀnatvÀd_avikhaÉËita-manÀÏ pÃthivÁm_eka-caraÏ
paribabhrÀma
05050311 ati-sukumÀra-kara-caraÉoraÏ-sthala-vipula-bÀhv-aÎsa-gala-vadanÀdy-avayava-vinyÀsaÏ
prakÃti-sundara-svabhÀva-hÀsa-sumukho nava-nalina-dalÀyamÀna-ÌiÌira-tÀrÀruÉÀyata-nayana-ruciraÏ
sadÃÌa-subhaga-kapola-karÉa-kaÉÊha-nÀso vigÂËha-smita-vadana-mahotsavena pura-vanitÀnÀÎ
manasi kusuma-ÌarÀsanam_upadadhÀnaÏ parÀg-avalambamÀna-kuÊila-jaÊila-kapiÌa-keÌa-bhÂri-bhÀro
'vadhÂta-malina-nija-ÌarÁreÉa graha-gÃhÁta ivÀdÃÌyata
05050321 yarhi vÀva sa bhagavÀn_lokam_imaÎ yogasyÀddhÀ pratÁpam_ivÀcakÍÀÉas_tat-pratikriyÀkarma bÁbhatsitam_iti vratam_Àjagaram-ÀsthitaÏ ÌayÀna evÀÌnÀti pibati khÀdaty_avamehati hadati
sma ceÍÊamÀna uccarita ÀdigdhoddeÌaÏ
05050331 tasya ha yaÏ purÁÍa-surabhi-saugandhya-vÀyus_taÎ deÌaÎ daÌa-yojanaÎ
samantÀt_surabhiÎ cakÀra
05050341 evaÎ go-mÃga-kÀka-caryayÀ vrajaÎs_tiÍÊhann_ÀsÁnaÏ ÌayÀnaÏ kÀka-mÃga-go-caritaÏ pibati
khÀdaty_avamehati sma
05050351 iti nÀnÀ-yoga-caryÀcaraÉo bhagavÀn_kaivalya-patir_ÃÍabho 'virata-paramamahÀnandÀnubhava Àtmani sarveÍÀÎ bhÂtÀnÀm_Àtma-bhÂte bhagavati vÀsudeva Àtmano
'vyavadhÀnÀnanta-rodara-bhÀvena siddha-samastÀrtha-paripÂrÉo yogaiÌvaryÀÉi vaihÀyasa-manojavÀntardhÀna-parakÀya-praveÌa-dÂra-grahaÉÀdÁni yadÃcchayopagatÀni nÀÈjasÀ nÃpa
hÃdayenÀbhyanandat
05060010 rÀjovÀca
05060011 na nÂnaÎ bhagava ÀtmÀrÀmÀÉÀÎ yoga-samÁrita-jÈÀnÀvabharjita-karma-bÁjÀnÀm_aiÌvaryÀÉi
punaÏ kleÌadÀni bhavitum_arhanti yadÃc-chayopagatÀni
05060020 ÃÍir_uvÀca
05060021 satyam_uktaÎ kintv_iha vÀ eke na manaso 'ddhÀ viÌrambham_anavasthÀnasya ÌaÊha-kirÀta
iva saÇgacchante
05060030 tathÀ coktam
05060031 na kuryÀt_karhicit_sakhyaÎ manasi hy_anavasthite
05060032 yad-viÌrambhÀc_cirÀc_cÁrÉaÎ caskanda tapa aiÌvaram
05060041 nityaÎ dadÀti kÀmasya cchidraÎ tam_anu ye 'rayaÏ
05060042 yoginaÏ kÃta-maitrasya patyur_jÀyeva puÎÌcalÁ
05060051 kÀmo manyur_mado lobhaÏ Ìoka-moha-bhayÀdayaÏ
05060052 karma-bandhaÌ_ca yan-mÂlaÏ svÁkuryÀt_ko nu tad_budhaÏ
05060061 athaivam_akhila-loka-pÀla-lalÀmo 'pi vilakÍaÉair_jaËavad_avadhÂta-veÍa-bhÀÍÀcaritair_avilakÍita-bhagavat-prabhÀvo yoginÀÎ sÀmparÀya-vidhim_anuÌikÍayan_sva-kalevaraÎ
jihÀsur_Àtmany_ÀtmÀnam_asaÎvyavahitam_anarthÀntara-bhÀvenÀnvÁkÍamÀÉa
uparatÀnuvÃttir_upararÀma
05060071 tasya ha vÀ evaÎ mukta-liÇgasya bhagavata ÃÍabhasya yogamÀyÀ-vÀsanayÀ deha imÀÎ
jagatÁm_abhimÀnÀbhÀsena saÇkramamÀÉaÏ koÇka-veÇka-kuÊakÀn_dakÍiÉakarÉÀÊakÀn_deÌÀn_yadÃcchayopagataÏ kuÊakÀcalopavana Àsya kÃtÀÌma-kavala unmÀda iva muktamÂrdhajo 'saÎvÁta eva vicacÀra
05060081 atha samÁra-vega-vidhÂta-veÉu-vikarÍaÉa-jÀtogra-dÀvÀnalas_tad_vanam_ÀlelihÀnaÏ saha
tena dadÀha
05060091 yasya kilÀnucaritam_upÀkarÉya koÇka-veÇka-kuÊakÀnÀÎ rÀjÀrhan-nÀmopaÌikÍya
kalÀv_adharma utkÃÍyamÀÉe bhavitavyena vimohitaÏ sva-dharma-patham_akuto-bhayam_apahÀya
kupatha-pÀkhaÉËam_asamaÈjasaÎ nija-manÁÍayÀ mandaÏ sampravartayiÍyate
05060101 yena ha vÀva kalau manujÀpasadÀ deva-mÀyÀ-mohitÀÏ sva-vidhi-niyoga-Ìauca-cÀritra-vihÁnÀ
deva-helanÀny_apavratÀni nija-nijecchayÀ gÃhÉÀnÀ asnÀnÀnÀcamanÀÌauca-keÌolluÈcanÀdÁni
kalinÀdharma-bahulenopahata-dhiyo brahma-brÀhmaÉa-yajÈa-puruÍa-loka-vidÂÍakÀÏ prÀyeÉa
bhaviÍyanti
05060111 te ca hy_arvÀktanayÀ nija-loka-yÀtrayÀndha-paramparayÀÌvastÀs_tamasy_andhe svayam_eva
prapatiÍyanti
05060121 ayam_avatÀro rajasopapluta-kaivalyopaÌikÍaÉÀrthaÏ
05060130 tasyÀnuguÉÀn_ÌlokÀn_gÀyanti---05060131 aho bhuvaÏ sapta-samudravatyÀ dvÁpeÍu varÍeÍv_adhipuÉyam_etat
05060132 gÀyanti yatratya-janÀ murÀreÏ karmÀÉi bhadrÀÉy_avatÀravanti
05060141 aho nu vaÎÌo yaÌasÀvadÀtaÏ praiyavrato yatra pumÀn_purÀÉaÏ
05060142 kÃtÀvatÀraÏ puruÍaÏ sa ÀdyaÌ_cacÀra dharmaÎ yad_akarma-hetum
05060151 ko nv_asya kÀÍÊhÀm_aparo 'nugacchen_mano-rathenÀpy_abhavasya yogÁ
05060152 yo yoga-mÀyÀÏ spÃhayaty_udastÀ hy_asattayÀ yena kÃta-prayatnÀÏ
05060161 iti ha sma sakala-veda-loka-deva-brÀhmaÉa-gavÀÎ parama-guror_bhagavata ÃÍabhÀkhyasya
viÌuddhÀcaritam_ÁritaÎ puÎsÀÎ samasta-duÌcaritÀbhiharaÉaÎ parama-mahÀmaÇgalÀyanam_idam_anuÌraddhayopacitayÀnuÌÃÉoty_ÀÌrÀvayati vÀvahito bhagavati tasmin_vÀsudeva
ekÀntato bhaktir_anayor_api samanuvartate
05060171 yasyÀm_eva kavaya ÀtmÀnam_avirataÎ vividha-vÃjina-saÎsÀraparitÀpopatapyamÀnam_anusavanaÎ snÀpayantas_tayaiva parayÀ nirvÃtyÀ hy_apavargam_ÀtyantikaÎ
parama-puruÍÀrtham_api svayam_ÀsÀditaÎ no evÀdriyante bhagavadÁyatvenaiva parisamÀptasarvÀrthÀÏ
05060181 rÀjan_patir_gurur_alaÎ bhavatÀÎ yadÂnÀÎ
05060182 daivaÎ priyaÏ kula-patiÏ kva ca kiÇkaro vaÏ
05060183 astv_evam_aÇga bhagavÀn_bhajatÀÎ mukundo
05060184 muktiÎ dadÀti karhicit_sma na bhakti-yogam
05060191 nityÀnubhÂta-nija-lÀbha-nivÃtta-tÃÍÉaÏ
05060192 Ìreyasy_atad-racanayÀ cira-supta-buddheÏ
05060193 lokasya yaÏ karuÉayÀbhayam_Àtma-lokam
05060194 ÀkhyÀn_namo bhagavate ÃÍabhÀya tasmai
05070010 ÌrÁ-Ìuka uvÀca
05070011 bharatas_tu mahÀ-bhÀgavato yadÀ bhagavatÀvani-tala-paripÀlanÀya saÈcintitas_tadanuÌÀsana-paraÏ paÈcajanÁÎ viÌvarÂpa-duhitaram_upayeme
05070021 tasyÀm_u ha vÀ ÀtmajÀn_kÀrtsnyenÀnurÂpÀn_ÀtmanaÏ paÈca janayÀm_Àsa bhÂtÀdir_iva
bhÂta-sÂkÍmÀÉi sumatiÎ rÀÍÊrabhÃtaÎ sudarÌanam_ÀvaraÉaÎ dhÂmraketum_iti
05070031 ajanÀbhaÎ nÀmaitad_varÍaÎ bhÀratam_iti yata Àrabhya vyapadiÌanti
05070041 sa bahuvin_mahÁ-patiÏ pitÃ-pitÀmahavad_uru-vatsalatayÀ sve sve karmaÉi vartamÀnÀÏ prajÀÏ
sva-dharmam_anuvartamÀnaÏ paryapÀlayat
05070051 Áje ca bhagavantaÎ yajÈa-kratu-rÂpaÎ kratubhir_uccÀvacaiÏ ÌraddhayÀhÃtÀgnihotra-darÌapÂrÉamÀsa-cÀturmÀsya-paÌu-somÀnÀÎ prakÃti-vikÃtibhir_anusavanaÎ cÀturhotra-vidhinÀ
05070061 sampracaratsu nÀnÀ-yÀgeÍu viracitÀÇga-kriyeÍv_apÂrvaÎ yat_tat_kriyÀ-phalaÎ
dharmÀkhyaÎ pare brahmaÉi yajÈa-puruÍe sarva-devatÀ-liÇgÀnÀÎ mantrÀÉÀm_artha-niyÀma-katayÀ
sÀkÍÀt-kartari para-devatÀyÀÎ bhagavati vÀsudeva eva bhÀvayamÀna Àtma-naipuÉya-mÃdita-kaÍÀyo
haviÏÍv_adhvaryubhir_gÃhyamÀÉeÍu sa yajamÀno yajÈa-bhÀjo
devÀÎs_tÀn_puruÍÀvayaveÍv_abhyadhyÀyat
05070071 evaÎ karma-viÌuddhyÀ viÌuddha-sattvasyÀntar-hÃdayÀkÀÌa-ÌarÁre brahmaÉi bhagavati
vÀsudeve mahÀ-puruÍa-rÂpopalakÍaÉe ÌrÁvatsa-kaustubha-vana-mÀlÀri-dara-gadÀdibhir_upalakÍite
nija-puruÍa-hÃl-likhitenÀtmani puruÍa-rÂpeÉa virocamÀna uccaistarÀÎ bhaktir_anudinam_edhamÀnarayÀjÀyata
05070081 evaÎ varÍÀyuta-sahasra-paryantÀvasita-karma-nirvÀÉÀvasaro 'dhibhujyamÀnaÎ svatanayebhyo rikthaÎ pitÃ-paitÀmahaÎ yathÀ-dÀyaÎ vibhajya svayaÎ sakala-sampan-niketÀt_svaniketÀt_pulahÀÌramaÎ pravavrÀja
05070091 yatra ha vÀva bhagavÀn_harir_adyÀpi tatratyÀnÀÎ nija-janÀnÀÎ vÀtsalyena sannidhÀpyata
icchÀ-rÂpeÉa
05070101 yatrÀÌrama-padÀny_ubhayato nÀbhibhir_dÃÍac-cakraiÌ_cakra-nadÁ nÀma sarit-pravarÀ
sarvataÏ pavitrÁ-karoti
05070111 tasmin_vÀva kila sa ekalaÏ pulahÀÌramopavane vividha-kusuma-kisalaya-tulasikÀmbubhiÏ
kanda-mÂla-phalopahÀraiÌ_ca samÁhamÀno bhagavata ÀrÀdhanaÎ vivikta uparata-viÍayÀbhilÀÍa
upabhÃtopaÌamaÏ parÀÎ nirvÃtim_avÀpa
05070121 tayettham_avirata-puruÍa-paricaryayÀ bhagavati pravardhamÀnÀ-nurÀga-bhara-drutahÃdaya-ÌaithilyaÏ praharÍa-vegenÀtmany_udbhidyamÀna-roma-pulaka-kulaka autkaÉÊhya-pravÃttapraÉaya-bÀÍpa-niruddhÀvaloka-nayana evaÎ nija-ramaÉÀruÉa-caraÉÀravindÀnudhyÀna-paricita-bhaktiyogena paripluta-paramÀhlÀda-gambhÁra-hÃdaya-hradÀvagÀËha-dhiÍaÉas_tÀm_api kriyamÀÉÀÎ
bhagavat-saparyÀÎ na sasmÀra
05070131 itthaÎ dhÃta-bhagavad-vrata aiÉeyÀjina-vÀsasÀnusavanÀbhiÍekÀrdra-kapiÌa-kuÊila-jaÊÀkalÀpena ca virocamÀnaÏ sÂryarcÀ bhagavantaÎ hiraÉmayaÎ puruÍam_ujjihÀne sÂrya-maÉËale
'bhyupatiÍÊhann_etad_u hovÀca
05070141 paro-rajaÏ savitur_jÀta-vedo devasya bhargo manasedaÎ jajÀna
05070142 suretasÀdaÏ punar_ÀviÌya caÍÊe haÎsaÎ gÃdhrÀÉaÎ nÃÍad-riÇgirÀm_imaÏ
05080010 ÌrÁ-Ìuka uvÀca
05080011 ekadÀ tu mahÀ-nadyÀÎ kÃtÀbhiÍeka-naiyamikÀvaÌyako brahmÀkÍaram_abhigÃÉÀno muhÂrtatrayam_udakÀnta upaviveÌa
05080021 tatra tadÀ rÀjan_hariÉÁ pipÀsayÀ jalÀÌayÀbhyÀÌam_ekaivopajagÀma
05080031 tayÀ pepÁyamÀna udake tÀvad_evÀvidÂreÉa nadato mÃga-pater_unnÀdo loka-bhayaÇkara
udapatat
05080041 tam_upaÌrutya sÀ mÃga-vadhÂÏ prakÃti-viklavÀ cakita-nirÁkÍaÉÀ sutarÀm_api haribhayÀbhiniveÌa-vyagra-hÃdayÀ pÀriplava-dÃÍÊir_agata-tÃÍÀ bhayÀt_sahasaivoccakrÀma
05080051 tasyÀ utpatantyÀ antarvatnyÀ uru-bhayÀvagalito yoni-nirgato garbhaÏ srotasi nipapÀta
05080061 tat-prasavotsarpaÉa-bhaya-khedÀturÀ sva-gaÉena viyujyamÀnÀ kasyÀÈcid_daryÀÎ kÃÍÉasÀrasatÁ nipapÀtÀtha ca mamÀra
05080071 taÎ tv_eÉa-kuÉakaÎ kÃpaÉaÎ srotasÀnÂhyamÀnam_abhivÁkÍyÀpaviddhaÎ
bandhur_ivÀnukampayÀ rÀjarÍir_bharata ÀdÀya mÃta-mÀtaram_ity_ÀÌrama-padam_anayat
05080081 tasya ha vÀ eÉa-kuÉaka uccair_etasmin_kÃta-nijÀbhimÀnasyÀhar-ahas_tat-poÍaÉa-pÀlanalÀlana-prÁÉanÀnudhyÀnenÀtma-niyamÀÏ saha-yamÀÏ puruÍa-paricaryÀdaya ekaikaÌaÏ katipayenÀhargaÉena viyujyamÀnÀÏ kila sarva evodavasan
05080091 aho batÀyaÎ hariÉa-kuÉakaÏ kÃpaÉa ÁÌvara-ratha-caraÉa-paribhramaÉa-rayeÉa sva-gaÉasuhÃd-bandhubhyaÏ parivarjitaÏ ÌaraÉaÎ ca mopasÀdito mÀm_eva mÀtÀ-pitarau bhrÀtÃjÈÀtÁn_yauthikÀÎÌ_caivopeyÀya nÀnyaÎ kaÈcana veda mayy_ati-visrabdhaÌ_cÀta eva mayÀ matparÀyaÉasya poÍaÉa-pÀlana-prÁÉana-lÀlanam_anasÂyunÀnuÍÊheyaÎ ÌaraÉyopekÍÀ-doÍa-viduÍÀ
05080101 nÂnaÎ hy_ÀryÀÏ sÀdhava upaÌama-ÌÁlÀÏ kÃpaÉa-suhÃda evaÎ-vidhÀrthe svÀrthÀn_api
gurutarÀn_upekÍante
05080111 iti kÃtÀnuÍaÇga Àsana-ÌayanÀÊana-snÀnÀÌanÀdiÍu saha mÃga-jahunÀ snehÀnubaddha-hÃdaya
ÀsÁt
05080121 kuÌa-kusuma-samit-palÀÌa-phala-mÂlodakÀny_ÀhariÍyamÀÉo vÃkasÀlÀ-vÃkÀdibhyo
bhayam_ÀÌaÎsamÀno yadÀ saha hariÉa-kuÉakena vanaÎ samÀviÌati
05080131 pathiÍu ca mugdha-bhÀvena tatra tatra viÍakta-mati-praÉaya-bhara-hÃdayaÏ
kÀrpaÉyÀt_skandhenodvahati evam_utsaÇga urasi cÀdhÀyopalÀlayan_mudaÎ paramÀm_avÀpa
05080141 kriyÀyÀÎ nirvartyamÀnÀyÀm_antarÀle 'py_utthÀyotthÀya yadainam_abhicakÍÁta tarhi vÀva sa
varÍa-patiÏ prakÃti-sthena manasÀ tasmÀ ÀÌiÍa ÀÌÀste svasti stÀd_vatsa te sarvata iti
05080151 anyadÀ bhÃÌam_udvigna-manÀ naÍÊa-draviÉa iva kÃpaÉaÏ sakaruÉam_ati-tarÍeÉa hariÉakuÉaka-viraha-vihvala-hÃdaya-santÀpas_tam_evÀnuÌocan_kila kaÌmalaÎ mahad_abhirambhita iti
hovÀca
05080161 api bata sa vai kÃpaÉa eÉa-bÀlako mÃta-hariÉÁ-suto 'ho mamÀnÀryasya ÌaÊha-kirÀtamater_akÃta-sukÃtasya kÃta-visrambha Àtma-pratyayena tad_avigaÉayan_sujana ivÀgamiÍyati
05080171 api kÍemeÉÀsminn_ÀÌramopavane ÌaÍpÀÉi carantaÎ deva-guptaÎ drakÍyÀmi
05080181 api ca na vÃkaÏ sÀlÀ-vÃko 'nyatamo vÀ naika-cara eka-caro vÀ bhakÍayati
05080191 nimlocati ha bhagavÀn_sakala-jagat-kÍemodayas_trayy-ÀtmÀdyÀpi mama na mÃga-vadhÂnyÀsa Àgacchati
05080201 api svid_akÃta-sukÃtam_Àgatya mÀÎ sukhayiÍyati hariÉa-rÀja-kumÀro vividha-ruciradarÌanÁya-nija-mÃga-dÀraka-vinodair_asantoÍaÎ svÀnÀm_apanudan
05080211 kÍvelikÀyÀÎ mÀÎ mÃÍÀ-samÀdhinÀmÁlita-dÃÌaÎ prema-saÎrambheÉa cakita-cakita Àgatya
pÃÍad-aparuÍa-viÍÀÉÀgreÉa luÊhati
05080221 ÀsÀdita-haviÍi barhiÍi dÂÍite mayopÀlabdho bhÁta-bhÁtaÏ sapady_uparata-rÀsa ÃÍikumÀravad_avahita-karaÉa-kalÀpa Àste
05080231 kiÎ vÀ are ÀcaritaÎ tapas_tapasvinyÀnayÀ yad_iyam_avaniÏ savinaya-kÃÍÉa-sÀra-tanayatanutara-subhaga-ÌivatamÀkhara-khura-pada-paÇktibhir_draviÉa-vidhurÀturasya kÃpaÉasya mama
draviÉa-padavÁÎ sÂcayanty_ÀtmÀnaÎ ca sarvataÏ kÃta-kautukaÎ dvijÀnÀÎ svargÀpavarga-kÀmÀnÀÎ
deva-yajanaÎ karoti
05080241 api svid_asau bhagavÀn_uËu-patir_enaÎ mÃga-pati-bhayÀn_mÃta-mÀtaraÎ mÃga-bÀlakaÎ
svÀÌrama-paribhraÍÊam_anukampayÀ kÃpaÉa-jana-vatsalaÏ paripÀti
05080251 kiÎ vÀtmaja-viÌleÍa-jvara-dava-dahana-ÌikhÀbhir_upatapyamÀna-hÃdaya-sthala-nalinÁkaÎ
mÀm_upasÃta-mÃgÁ-tanayaÎ ÌiÌira-ÌÀntÀnurÀga-guÉita-nija-vadana-salilÀmÃtamaya-gabhastibhiÏ
svadhayatÁti ca
05080261 evam_aghaÊamÀna-manorathÀkula-hÃdayo mÃga-dÀrakÀbhÀsena svÀrabdha-karmaÉÀ
yogÀrambhaÉato vibhraÎÌitaÏ sa yoga-tÀpaso bhagavad-ÀrÀdhana-lakÍaÉÀc_ca katham_itarathÀ jÀtyantara eÉa-kuÉaka ÀsaÇgaÏ sÀkÍÀn_niÏÌreyasa-pratipakÍatayÀ prÀk-parityakta-dustyajahÃdayÀbhijÀtasya tasyaivam_antarÀya-vihata-yogÀrambhaÉasya rÀjarÍer_bharatasya
tÀvan_mÃgÀrbhaka-poÍaÉa-pÀlana-prÁÉana-lÀlanÀnuÍaÇgeÉÀvigaÉayata ÀtmÀnam_ahir_ivÀkhu-bilaÎ
duratikramaÏ kÀlaÏ karÀla-rabhasa Àpadyata
05080271 tadÀnÁm_api pÀrÌva-vartinam_Àtmajam_ivÀnuÌocantam_abhivÁkÍamÀÉo mÃga evÀbhiniveÌitamanÀ visÃjya lokam_imaÎ saha mÃgeÉa kalevaraÎ mÃtam_anu na mÃta-janmÀnusmÃtir_itaravan_mÃgaÌarÁram_avÀpa
05080281 tatrÀpi ha vÀ Àtmano mÃgatva-kÀraÉaÎ bhagavad-ÀrÀdhana-samÁhÀnubhÀvenÀnusmÃtya
bhÃÌam_anutapyamÀna Àha
05080291 aho kaÍÊaÎ bhraÍÊo 'ham_ÀtmavatÀm_anupathÀd_yad-vimukta-samasta-saÇgasya viviktapuÉyÀraÉya-ÌaraÉasyÀtmavata Àtmani sarveÍÀm_ÀtmanÀÎ bhagavati vÀsudeve tad-anuÌravaÉamanana-saÇkÁrtanÀrÀdhanÀnusmaraÉÀbhiyogenÀÌÂnya-sakala-yÀmena kÀlena samÀveÌitaÎ samÀhitaÎ
kÀrtsnyena manas_tat_tu punar_mamÀbudhasyÀrÀn_mÃga-sutam_anu parisusrÀva
05080301 ity_evaÎ nigÂËha-nirvedo visÃjya mÃgÁÎ mÀtaraÎ punar_bhagavat-kÍetram_upaÌama-ÌÁlamuni-gaÉa-dayitaÎ ÌÀlagrÀmaÎ pulastya-pulahÀÌramaÎ kÀlaÈjarÀt_pratyÀjagÀma
05080311 tasminn_api kÀlaÎ pratÁkÍamÀÉaÏ saÇgÀc_ca bhÃÌam_udvigna Àtma-sahacaraÏ ÌuÍka-parÉatÃÉa-vÁrudhÀ vartamÀno mÃgatva-nimittÀvasÀnam_eva gaÉayan_mÃga-ÌarÁraÎ tÁrthodaka-klinnam_utsasarja
05090010 ÌrÁ-Ìuka uvÀca
05090011 atha kasyacid_dvija-varasyÀÇgiraÏ-pravarasya Ìama-dama-tapaÏ-svÀdhyÀyÀdhyayana-tyÀgasantoÍa-titikÍÀ-praÌraya-vidyÀnasÂyÀtma-jÈÀnÀnanda-yuktasyÀtma-sadÃÌa-Ìruta-ÌÁlÀcÀra-rÂpaudÀryaguÉÀ nava sodaryÀ aÇgajÀ babhÂvur_mithunaÎ ca yavÁyasyÀÎ bhÀryÀyÀm_yas_tu tatra pumÀÎs_taÎ
parama-bhÀgavataÎ rÀjarÍi-pravaraÎ bharatam_utsÃÍÊa-mÃga-ÌarÁraÎ carama-ÌarÁreÉa vipratvaÎ
gatam_ÀhuÏ
05090021 tatrÀpi svajana-saÇgÀc_ca bhÃÌam_udvijamÀno bhagavataÏ karma-bandha-vidhvaÎsanaÌravaÉa-smaraÉa-guÉa-vivaraÉa-caraÉÀravinda-yugalaÎ manasÀ vidadhad_ÀtmanaÏ
pratighÀtam_ÀÌaÇkamÀno bhagavad-anugraheÉÀnusmÃta-sva-pÂrva-janmÀvalir_ÀtmÀnam_unmattajaËÀndha-badhira-svarÂpeÉa darÌayÀm_Àsa lokasya
05090031 tasyÀpi ha vÀ Àtmajasya vipraÏ putra-snehÀnubaddha-manÀ
ÀsamÀvartanÀt_saÎskÀrÀn_yathopadeÌaÎ vidadhÀna upanÁtasya ca punaÏ ÌaucÀcamanÀdÁn_karmaniyamÀn_anabhipretÀn_api samaÌikÍayad_anuÌiÍÊena hi bhÀvyaÎ pituÏ putreÉeti
05090041 sa cÀpi tad_u ha pitÃ-sannidhÀv_evÀsadhrÁcÁnam_iva sma karoti
chandÀÎsy_adhyÀpayiÍyan_saha vyÀhÃtibhiÏ sapraÉava-Ìiras_tripadÁÎ sÀvitrÁÎ graiÍmavÀsantikÀn_mÀsÀn_adhÁyÀnam_apy_asamaveta-rÂpaÎ grÀhayÀm_Àsa
05090051 evaÎ sva-tanuja Àtmany_anurÀgÀveÌita-cittaÏ ÌaucÀdhyayana-vrata-niyama-gurv-analaÌuÌrÂÍaÉÀdy-aupakurvÀÉaka-karmÀÉy_anabhiyuktÀny_api samanuÌiÍÊena bhÀvyam_ity_asad-ÀgrahaÏ
putram_anuÌÀsya svayaÎ tÀvad_anadhigata-manorathaÏ kÀlenÀpramattena svayaÎ gÃha eva pramatta
upasaÎhÃtaÏ
05090061 atha yavÁyasÁ dvija-satÁ sva-garbha-jÀtaÎ mithunaÎ sapatnyÀ upanyasya
svayam_anusaÎsthayÀ patilokam_agÀt
05090071 pitary_uparate bhrÀtara enam_atat-prabhÀva-vidas_trayyÀÎ vidyÀyÀm_eva paryavasitamatayo na para-vidyÀyÀÎ jaËa-matir_iti bhrÀtur_anuÌÀsana-nirbandhÀn_nyavÃtsanta
05090081 sa ca prÀkÃtair_dvipada-paÌubhir_unmatta-jaËa-badhira-mÂkety_abhibhÀÍyamÀÉo yadÀ tadanurÂpÀÉi prabhÀÍate karmÀÉi ca kÀryamÀÉaÏ parecchayÀ karoti viÍÊito vetanato vÀ yÀcÈyÀ
yadÃcchayÀ vopasÀditam_alpaÎ bahu mÃÍÊaÎ kadannaÎ vÀbhyavaharati paraÎ nendriya-prÁti-
nimittam_nitya-nivÃtta-nimitta-sva-siddha-viÌuddhÀnubhavÀnanda-svÀtma-lÀbhÀdhigamaÏ sukhaduÏkhayor_dvandva-nimittayor_asambhÀvita-dehÀbhimÀnaÏ
05090101 ÌÁtoÍÉa-vÀta-varÍeÍu vÃÍa ivÀnÀvÃtÀÇgaÏ pÁnaÏ saÎhananÀÇgaÏ sthaÉËilasaÎveÌanÀnunmardanÀmajjana-rajasÀ mahÀmaÉir_ivÀnabhivyakta-brahma-varcasaÏ kupaÊÀvÃtakaÊir_upavÁtenoru-maÍiÉÀ dvijÀtir_iti brahma-bandhur_iti saÎjÈayÀtaj-jÈajanÀvamato vicacÀra
05090111 yadÀ tu parata ÀhÀraÎ karma-vetanata ÁhamÀnaÏ sva-bhrÀtÃbhir_api kedÀra-karmaÉi
nirÂpitas_tad_api karoti kintu na samaÎ viÍamaÎ nyÂnam_adhikam_iti veda kaÉa-piÉyÀka-phalÁkaraÉa-kulmÀÍa-sthÀlÁpurÁÍÀdÁny_apy_amÃtavad_abhyavaharati
05090121 atha kadÀcit_kaÌcid_vÃÍala-patir_bhadra-kÀlyai puruÍa-paÌum_ÀlabhatÀpatya-kÀmaÏ
05090131 tasya ha daiva-muktasya paÌoÏ padavÁÎ tad-anucarÀÏ paridhÀvanto niÌi niÌÁtha-samaye
tamasÀvÃtÀyÀm_anadhigata-paÌava Àkasmikena vidhinÀ kedÀrÀn_vÁrÀsanena mÃga-varÀhÀdibhyaÏ
saÎrakÍamÀÉam_aÇgiraÏ-pravara-sutam_apaÌyan
05090141 atha ta enam_anavadya-lakÍaÉam_avamÃÌya bhartÃ-karma-niÍpattiÎ manyamÀnÀ baddhvÀ
raÌanayÀ caÉËikÀ-gÃham_upaninyur_mudÀ vikasit_a-vadanÀÏ
05090151 atha paÉayas_taÎ sva-vidhinÀbhiÍicyÀhatena vÀsasÀcchÀdya bhÂÍaÉÀlepa-sraktilakÀdibhir_upaskÃtaÎ bhuktavantaÎ dhÂpa-dÁpa-mÀlya-lÀja-kisalayÀÇkura-phalopahÀropetayÀ
vaiÌasa-saÎsthayÀ mahatÀ gÁta-stuti-mÃdaÇga-paÉava-ghoÍeÉa ca puruÍa-paÌuÎ bhadra-kÀlyÀÏ purata
upaveÌayÀm_ÀsuÏ
05090161 atha vÃÍala-rÀja-paÉiÏ puruÍa-paÌor_asÃg-Àsavena devÁÎ bhadra-kÀlÁÎ yakÍyamÀÉas_tadabhimantritam_asim_ati-karÀla-niÌitam_upÀdade
05090171 iti teÍÀÎ vÃÍalÀnÀÎ rajas-tamaÏ-prakÃtÁnÀÎ dhana-mada-raja-utsikta-manasÀÎ bhagavatkalÀ-vÁra-kulaÎ kadarthÁ-kÃtyotpathena svairaÎ viharatÀÎ hiÎsÀ-vihÀrÀÉÀÎ karmÀti-dÀruÉaÎ
yad_brahma-bhÂtasya sÀkÍÀd_brahmarÍi-sutasya nirvairasya sarva-bhÂta-suhÃdaÏ
sÂnÀyÀm_apy_ananumatam_ÀlambhanaÎ tad_upalabhya brahma-tejasÀti-durviÍaheÉa
dandahyamÀnena vapuÍÀ sahasoccacÀÊa saiva devÁ bhadra-kÀlÁ
05090181 bhÃÌam_amarÍa-roÍÀveÌa-rabhasa-vilasita-bhru-kuÊi-viÊapa-kuÊila-daÎÍÊrÀruÉekÍaÉÀÊopÀtibhayÀnaka-vadanÀ hantu-kÀmevedaÎ mahÀÊÊa-hÀsam_ati-saÎrambheÉa vimuÈcantÁ tata utpatya
pÀpÁyasÀÎ duÍÊÀnÀÎ tenaivÀsinÀ vivÃkÉa-ÌÁrÍÉÀÎ galÀt_sravantam_asÃg-Àsavam_atyuÍÉaÎ saha
gaÉena nipÁyÀti-pÀna-mada-vihvaloccaistarÀÎ sva-pÀrÍadaiÏ saha jagau nanarta ca vijahÀra ca ÌiraÏkanduka-lÁlayÀ
05090191 evam_eva khalu mahad-abhicÀrÀti-kramaÏ kÀrtsnyenÀtmane phalati
05090201 na vÀ etad_viÍÉudatta mahad-adbhutaÎ yad_asambhramaÏ sva-ÌiraÌ-chedana Àpatite 'pi
vimukta-dehÀdy-Àtma-bhÀva-sudÃËha-hÃdaya-granthÁnÀÎ sarva-sattva-suhÃd-ÀtmanÀÎ nirvairÀÉÀÎ
sÀkÍÀd_bhagavatÀnimiÍÀri-varÀyudhenÀpramattena tais_tair_bhÀvaiÏ parirakÍyamÀÉÀnÀÎ tat-pÀdamÂlam_akutaÌcid-bhayam_upasÃtÀnÀÎ bhÀgavata-paramahaÎsÀnÀm
05100010 ÌrÁ-Ìuka uvÀca
05100011 atha sindhu-sauvÁra-pate rahÂgaÉasya vrajata ikÍumatyÀs_taÊe tat-kula-patinÀ ÌibikÀ-vÀhapuruÍÀnveÍaÉa-samaye daivenopasÀditaÏ sa dvija-vara upalabdha eÍa pÁvÀ yuvÀ saÎhananÀÇgo gokharavad_dhuraÎ voËhum_alam_iti pÂrva-viÍÊi-gÃhÁtaiÏ saha gÃhÁtaÏ prasabham_atad-arha uvÀha
ÌibikÀÎ sa mahÀnubhÀvaÏ
05100021 yadÀ hi dvija-varasyeÍu-mÀtrÀvalokÀnugater_na samÀhitÀ puruÍa-gatis_tadÀ viÍama-gatÀÎ
sva-ÌibikÀÎ rahÂgaÉa upadhÀrya puruÍÀn_adhivahata Àha he voËhÀraÏ sÀdhv_atikramata kim_iti
viÍamam_uhyate yÀnam_iti
05100031 atha ta ÁÌvara-vacaÏ sopÀlambham_upÀkarÉyopÀya-turÁyÀc_chaÇkita-manasas_taÎ
vijÈÀpayÀÎ babhÂvuÏ
05100041 na vayaÎ nara-deva pramattÀ bhavan-niyamÀnupathÀÏ sÀdhv_eva vahÀmaÏ
ayam_adhunaiva niyukto 'pi na drutaÎ vrajati nÀnena saha voËhum_u ha vayaÎ pÀrayÀma iti
05100051 sÀÎsargiko doÍa eva nÂnam_ekasyÀpi sarveÍÀÎ sÀÎsargikÀÉÀÎ bhavitum_arhatÁti niÌcitya
niÌamya kÃpaÉa-vaco rÀjÀ rahÂgaÉa upÀsita-vÃddho 'pi nisargeÉa balÀt_kÃta ÁÍad-utthitamanyur_avispaÍÊa-brahma-tejasaÎ jÀta-vedasam_iva rajasÀvÃta-matir_Àha
05100061 aho kaÍÊaÎ bhrÀtar_vyaktam_uru-pariÌrÀnto dÁrgham_adhvÀnam_eka eva ÂhivÀn_suciraÎ
nÀti-pÁvÀ na saÎhananÀÇgo jarasÀ copadruto bhavÀn_sakhe no evÀpara ete saÇghaÊÊina iti bahuvipralabdho 'py_avidyayÀ racita-dravya-guÉa-karmÀÌaya-sva-carama-kalevare 'vastuni saÎsthÀnaviÌeÍe 'haÎ mamety_anadhyÀropita-mithyÀ-pratyayo brahma-bhÂtas_tÂÍÉÁÎ ÌibikÀÎ pÂrvavad_uvÀha
05100071 atha punaÏ sva-ÌibikÀyÀÎ viÍama-gatÀyÀÎ prakupita uvÀca rahÂgaÉaÏ kim_idam_are tvaÎ
jÁvan-mÃto mÀÎ kadarthÁ-kÃtya bhartÃ-ÌÀsanam_aticarasi pramattasya ca te karomi cikitsÀÎ daÉËapÀÉir_iva janatÀyÀ yathÀ prakÃtiÎ svÀÎ bhajiÍyasa iti
05100081 evaÎ bahv_abaddham_api bhÀÍamÀÉaÎ nara-devÀbhimÀnaÎ rajasÀ tamasÀnuviddhena
madena tiraskÃtÀÌeÍa-bhagavat-priya-niketaÎ paÉËita-mÀninaÎ sa bhagavÀn_brÀhmaÉo brahma-
bhÂta-sarva-bhÂta-suhÃd-ÀtmÀ yogeÌvara-caryÀyÀÎ nÀti-vyutpanna-matiÎ smayamÀna iva vigatasmaya idam_Àha
05100090 brÀhmaÉa uvÀca
05100091 tvayoditaÎ vyaktam_avipralabdhaÎ bhartuÏ sa me syÀd_yadi vÁra bhÀraÏ
05100092 gantur_yadi syÀd_adhigamyam_adhvÀ pÁveti rÀÌau na vidÀÎ pravÀdaÏ
05100101 sthaulyaÎ kÀrÌyaÎ vyÀdhaya ÀdhayaÌ_ca kÍut_tÃË_bhayaÎ kalir_icchÀ jarÀ ca
05100102 nidrÀ ratir_manyur_ahaÎ madaÏ Ìuco dehena jÀtasya hi me na santi
05100111 jÁvan-mÃtatvaÎ niyamena rÀjan_Àdyantavad_yad_vikÃtasya dÃÍÊam
05100112 sva-svÀmya-bhÀvo dhruva ÁËya yatra tarhy_ucyate 'sau vidhikÃtya-yogaÏ
05100121 viÌeÍa-buddher_vivaraÎ manÀk_ca paÌyÀma yan_na vyavahÀrato 'nyat
05100122 ka ÁÌvaras_tatra kim_ÁÌitavyaÎ tathÀpi rÀjan_karavÀma kiÎ te
05100131 unmatta-matta-jaËavat_sva-saÎsthÀÎ gatasya me vÁra cikitsitena
05100132 arthaÏ kiyÀn_bhavatÀ ÌikÍitena stabdha-pramattasya ca piÍÊapeÍaÏ
05100140 ÌrÁ-Ìuka uvÀca
05100141 etÀvad_anuvÀda-paribhÀÍayÀ pratyudÁrya muni-vara upaÌama-ÌÁla uparatÀnÀtmya-nimitta
upabhogena karmÀrabdhaÎ vyapanayan_rÀja-yÀnam_api tathovÀha
05100151 sa cÀpi pÀÉËaveya sindhu-sauvÁra-patis_tattva-jijÈÀsÀyÀÎ samyakÌraddhayÀdhikÃtÀdhikÀras_tad_dhÃdaya-granthi-mocanaÎ dvija-vaca ÀÌrutya bahu-yoga-granthasammataÎ tvarayÀvaruhya ÌirasÀ pÀda-mÂlam_upasÃtaÏ kÍamÀpayan_vigata-nÃpa-deva-smaya uvÀca
05100161 kas_tvaÎ nigÂËhaÌ_carasi dvijÀnÀÎ bibharÍi sÂtraÎ katamo 'vadhÂtaÏ
05100162 kasyÀsi kutratya ihÀpi kasmÀt_kÍemÀya naÌ_ced_asi nota ÌuklaÏ
05100171 nÀhaÎ viÌaÇke sura-rÀja-vajrÀn_na tryakÍa-ÌÂlÀn_na yamasya daÉËÀt
05100172 nÀgny-arka-somÀnila-vittapÀstrÀc_chaÇke bhÃÌaÎ brahma-kulÀvamÀnÀt
05100181 tad_brÂhy_asaÇgo jaËavan_nigÂËha-vijÈÀna-vÁryo vicarasy_apÀraÏ
05100182 vacÀÎsi yoga-grathitÀni sÀdho na naÏ kÍamante manasÀpi bhettum
05100191 ahaÎ ca yogeÌvaram_Àtma-tattva-vidÀÎ munÁnÀÎ paramaÎ guruÎ vai
05100192 praÍÊuÎ pravÃttaÏ kim_ihÀraÉaÎ tat_sÀkÍÀd_dhariÎ jÈÀna-kalÀvatÁrÉam
05100201 sa vai bhavÀ loka-nirÁkÍaÉÀrtham_avyakta-liÇgo vicaraty_api svit
05100202 yogeÌvarÀÉÀÎ gatim_andha-buddhiÏ kathaÎ vicakÍÁta gÃhÀnubandhaÏ
05100211 dÃÍÊaÏ ÌramaÏ karmata Àtmano vai bhartur_gantur_bhavataÌ_cÀnumanye
05100212 yathÀsatodÀnayanÀdy-abhÀvÀt_samÂla iÍÊo vyavahÀra-mÀrgaÏ
05100221 sthÀly-agni-tÀpÀt_payaso 'bhitÀpas_tat-tÀpatas_taÉËula-garbha-randhiÏ
05100222 dehendriyÀsvÀÌaya-sannikarÍÀt_tat-saÎsÃtiÏ puruÍasyÀnurodhÀt
05100231 ÌÀstÀbhigoptÀ nÃpatiÏ prajÀnÀÎ yaÏ kiÇkaro vai na pinaÍÊi piÍÊam
05100232 sva-dharmam_ÀrÀdhanam_acyutasya yad_ÁhamÀno vijahÀty_aghaugham
05100241 tan_me bhavÀn_nara-devÀbhimÀna-madena tucchÁkÃta-sattamasya
05100242 kÃÍÁÍÊa maitrÁ-dÃÌam_Àrta-bandho yathÀ tare sad-avadhyÀnam_aÎhaÏ
05100251 na vikriyÀ viÌva-suhÃt-sakhasya sÀmyena vÁtÀbhimates_tavÀpi
05100252 mahad-vimÀnÀt_sva-kÃtÀd_dhi mÀdÃÇ_naÇkÍyaty_adÂrÀd_api ÌÂlapÀÉiÏ
05110010 brÀhmaÉa uvÀca
05110011 akovidaÏ kovida-vÀda-vÀdÀn_vadasy_atho nÀti-vidÀÎ variÍÊhaÏ
05110012 na sÂrayo hi vyavahÀram_enaÎ tattvÀvamarÌena sahÀmananti
05110021 tathaiva rÀjann_uru-gÀrhamedha-vitÀna-vidyoru-vijÃmbhiteÍu
05110022 na veda-vÀdeÍu hi tattva-vÀdaÏ prÀyeÉa Ìuddho nu cakÀsti sÀdhuÏ
05110031 na tasya tattva-grahaÉÀya sÀkÍÀd_varÁyasÁr_api vÀcaÏ samÀsan
05110032 svapne niruktyÀ gÃhamedhi-saukhyaÎ na yasya heyÀnumitaÎ svayaÎ syÀt
05110041 yÀvan_mano rajasÀ pÂruÍasya sattvena vÀ tamasÀ vÀnuruddham
05110042 cetobhir_ÀkÂtibhir_Àtanoti niraÇkuÌaÎ kuÌalaÎ cetaraÎ vÀ
05110051 sa vÀsanÀtmÀ viÍayoparakto guÉa-pravÀho vikÃtaÏ ÍoËaÌÀtmÀ
05110052 bibhrat_pÃthaÇ-nÀmabhi rÂpa-bhedam_antar-bahiÍÊvaÎ ca purais_tanoti
05110061 duÏkhaÎ sukhaÎ vyatiriktaÎ ca tÁvraÎ kÀlopapannaÎ phalam_Àvyanakti
05110062 ÀliÇgya mÀyÀ-racitÀntarÀtmÀ sva-dehinaÎ saÎsÃti-cakra-kÂÊaÏ
05110071 tÀvÀn_ayaÎ vyavahÀraÏ sadÀviÏ kÍetrajÈa-sÀkÍyo bhavati sthÂla-sÂkÍmaÏ
05110072 tasmÀn_mano liÇgam_ado vadanti guÉÀguÉatvasya parÀvarasya
05110081 guÉÀnuraktaÎ vyasanÀya jantoÏ kÍemÀya nairguÉyam_atho manaÏ syÀt
05110082 yathÀ pradÁpo ghÃta-vartim_aÌnan_ÌikhÀÏ sadhÂmÀ bhajati hy_anyadÀ svam
05110083 padaÎ tathÀ guÉa-karmÀnubaddhaÎ vÃttÁr_manaÏ Ìrayate 'nyatra tattvam
05110091 ekÀdaÌÀsan_manaso hi vÃttaya ÀkÂtayaÏ paÈca dhiyo 'bhimÀnaÏ
05110092 mÀtrÀÉi karmÀÉi puraÎ ca tÀsÀÎ vadanti haikÀdaÌa vÁra bhÂmÁÏ
05110101 gandhÀkÃti-sparÌa-rasa-ÌravÀÎsi visarga-raty-arty-abhijalpa-ÌilpÀÏ
05110102 ekÀdaÌaÎ svÁkaraÉaÎ mameti ÌayyÀm_ahaÎ dvÀdaÌam_eka ÀhuÏ
05110111 dravya-svabhÀvÀÌaya-karma-kÀlair_ekÀdaÌÀmÁ manaso vikÀrÀÏ
05110112 sahasraÌaÏ ÌataÌaÏ koÊiÌaÌ_ca kÍetrajÈato na mitho na svataÏ syuÏ
05110121 kÍetrajÈa etÀ manaso vibhÂtÁr_jÁvasya mÀyÀ-racitasya nityÀÏ
05110122 ÀvirhitÀÏ kvÀpi tirohitÀÌ_ca Ìuddho vicaÍÊe hy_aviÌuddha-kartuÏ
05110131 kÍetrajÈa ÀtmÀ puruÍaÏ purÀÉaÏ sÀkÍÀt_svayaÎ jyotir_ajaÏ pareÌaÏ
05110132 nÀrÀyaÉo bhagavÀn_vÀsudevaÏ sva-mÀyayÀtmany_avadhÁyamÀnaÏ
05110141 yathÀnilaÏ sthÀvara-jaÇgamÀnÀm_Àtma-svarÂpeÉa niviÍÊa ÁÌet
05110142 evaÎ paro bhagavÀn_vÀsudevaÏ kÍetrajÈa Àtmedam_anupraviÍÊaÏ
05110151 na yÀvad_etÀÎ tanu-bhÃn_narendra vidhÂya mÀyÀÎ vayunodayena
05110152 vimukta-saÇgo jita-ÍaÊ-sapatno vedÀtma-tattvaÎ bhramatÁha tÀvat
05110161 na yÀvad_etan_mana Àtma-liÇgaÎ saÎsÀra-tÀpÀvapanaÎ janasya
05110162 yac_choka-mohÀmaya-rÀga-lobha-vairÀnubandhaÎ mamatÀÎ vidhatte
05110171 bhrÀtÃvyam_enaÎ tad_adabhra-vÁryam_upekÍayÀdhyedhitam_apramattaÏ
05110172 guror_hareÌ_caraÉopÀsanÀstro jahi vyalÁkaÎ svayam_Àtma-moÍam
05120010 rahÂgaÉa uvÀca
05120011 namo namaÏ kÀraÉa-vigrahÀya svarÂpa-tucchÁkÃta-vigrahÀya
05120012 namo 'vadhÂta dvija-bandhu-liÇga-nigÂËha-nityÀnubhavÀya tubhyam
05120021 jvarÀmayÀrtasya yathÀgadaÎ sat_nidÀgha-dagdhasya yathÀ himÀmbhaÏ
05120022 kudeha-mÀnÀhi-vidaÍÊa-dÃÍÊeÏ brahman_vacas_te 'mÃtam_auÍadhaÎ me
05120031 tasmÀd_bhavantaÎ mama saÎÌayÀrthaÎ prakÍyÀmi paÌcÀd_adhunÀ subodham
05120032 adhyÀtma-yoga-grathitaÎ tavoktam_ÀkhyÀhi kautÂhala-cetaso me
05120041 yad_Àha yogeÌvara dÃÌyamÀnaÎ kriyÀ-phalaÎ sad-vyavahÀra-mÂlam
05120042 na hy_aÈjasÀ tattva-vimarÌanÀya bhavÀn_amuÍmin_bhramate mano me
05120050 brÀhmaÉa uvÀca
05120051 ayaÎ jano nÀma calan_pÃthivyÀÎ yaÏ pÀrthivaÏ pÀrthiva kasya hetoÏ
05120052 tasyÀpi cÀÇghryor_adhi gulpha-jaÇghÀ-jÀnÂru-madhyora-ÌirodharÀÎsÀÏ
05120061 aÎse 'dhi dÀrvÁ ÌibikÀ ca yasyÀÎ sauvÁra-rÀjety_apadeÌa Àste
05120062 yasmin_bhavÀn_rÂËha-nijÀbhimÀno rÀjÀsmi sindhuÍv_iti durmadÀndhaÏ
05120071 ÌocyÀn_imÀÎs_tvam_adhikaÍÊa-dÁnÀn_viÍÊyÀ nigÃhÉan_niranugraho 'si
05120072 janasya goptÀsmi vikatthamÀno na Ìobhase vÃddha-sabhÀsu dhÃÍÊaÏ
05120081 yadÀ kÍitÀv_eva carÀcarasya vidÀma niÍÊhÀÎ prabhavaÎ ca nityam
05120082 tan_nÀmato 'nyad_vyavahÀra-mÂlaÎ nirÂpyatÀÎ sat-kriyayÀnumeyam
05120091 evaÎ niruktaÎ kÍiti-Ìabda-vÃttam_asan_nidhÀnÀt_paramÀÉavo ye
05120092 avidyayÀ manasÀ kalpitÀs_te yeÍÀÎ samÂhena kÃto viÌeÍaÏ
05120101 evaÎ kÃÌaÎ sthÂlam_aÉur_bÃhad_yad_asac_ca saj_jÁvam_ajÁvam_anyat
05120102 dravya-svabhÀvÀÌaya-kÀla-karma-nÀmnÀjayÀvehi kÃtaÎ dvitÁyam
05120111 jÈÀnaÎ viÌuddhaÎ paramÀrtham_ekam_anantaraÎ tv_abahir_brahma satyam
05120112 pratyak_praÌÀntaÎ bhagavac-chabda-saÎjÈaÎ yad_vÀsudevaÎ kavayo vadanti
05120121 rahÂgaÉaitat_tapasÀ na yÀti na cejyayÀ nirvapaÉÀd_gÃhÀd_vÀ
05120122 na cchandasÀ naiva jalÀgni-sÂryair_vinÀ mahat-pÀda-rajo-'bhiÍekam
05120131 yatrottamaÌloka-guÉÀnuvÀdaÏ prastÂyate grÀmya-kathÀ-vighÀtaÏ
05120132 niÍevyamÀÉo 'nudinaÎ mumukÍor_matiÎ satÁÎ yacchati vÀsudeve
05120141 ahaÎ purÀ bharato nÀma rÀjÀ vimukta-dÃÍÊa-Ìruta-saÇga-bandhaÏ
05120142 ÀrÀdhanaÎ bhagavata ÁhamÀno mÃgo 'bhavaÎ mÃga-saÇgÀd_dhatÀrthaÏ
05120151 sÀ mÀÎ smÃtir_mÃga-dehe 'pi vÁra kÃÍÉÀrcana-prabhavÀ no jahÀti
05120152 atho ahaÎ jana-saÇgÀd_asaÇgo viÌaÇkamÀno 'vivÃtaÌ_carÀmi
05120161 tasmÀn_naro 'saÇga-susaÇga-jÀta-jÈÀnÀsinehaiva vivÃkÉa-mohaÏ
05120162 hariÎ tad-ÁhÀ-kathana-ÌrutÀbhyÀÎ labdha-smÃtir_yÀty_atipÀram_adhvanaÏ
05130010 brÀhmaÉa uvÀca
05130011 duratyaye 'dhvany_ajayÀ niveÌito rajas-tamaÏ-sattva-vibhakta-karmadÃk
05130012 sa eÍa sÀrtho 'rtha-paraÏ paribhraman_bhavÀÊavÁÎ yÀti na Ìarma vindati
05130021 yasyÀm_ime ÍaÉ_nara-deva dasyavaÏ sÀrthaÎ vilumpanti kunÀyakaÎ balÀt
05130022 gomÀyavo yatra haranti sÀrthikaÎ pramattam_ÀviÌya yathoraÉaÎ vÃkÀÏ
05130031 prabhÂta-vÁrut-tÃÉa-gulma-gahvare kaÊhora-daÎÌair_maÌakair_upadrutaÏ
05130032 kvacit_tu gandharva-puraÎ prapaÌyati kvacit_kvacic_cÀÌu-rayolmuka-graham
05130041 nivÀsa-toya-draviÉÀtma-buddhis_tatas_tato dhÀvati bho aÊavyÀm
05130042 kvacic_ca vÀtyotthita-pÀÎsu-dhÂmrÀ diÌo na jÀnÀti rajas-valÀkÍaÏ
05130051 adÃÌya-jhillÁ-svana-karÉa-ÌÂla ulÂka-vÀgbhir_vyathitÀntarÀtmÀ
05130052 apuÉya-vÃkÍÀn_Ìrayate kÍudhÀrdito marÁci-toyÀny_abhidhÀvati kvacit
05130061 kvacid_vitoyÀÏ sarito 'bhiyÀti parasparaÎ cÀlaÍate nirandhaÏ
05130062 ÀsÀdya dÀvaÎ kvacid_agni-tapto nirvidyate kva ca yakÍair_hÃtÀsuÏ
05130071 ÌÂrair_hÃta-svaÏ kva ca nirviÉÉa-cetÀÏ Ìocan_vimuhyann_upayÀti kaÌmalam
05130072 kvacic_ca gandharva-puraÎ praviÍÊaÏ pramodate nirvÃtavan_muhÂrtam
05130081 calan_kvacit_kaÉÊaka-ÌarkarÀÇghrir_nagÀrurukÍur_vimanÀ ivÀste
05130082 pade pade 'bhyantara-vahninÀrditaÏ kauÊumbikaÏ krudhyati vai janÀya
05130091 kvacin_nigÁrÉo 'jagarÀhinÀ jano nÀvaiti kiÈcid_vipine 'paviddhaÏ
05130092 daÍÊaÏ sma Ìete kva ca danda-ÌÂkair_andho 'ndha-kÂpe patitas_tamisre
05130101 karhi sma cit_kÍudra-rasÀn_vicinvaÎs_tan-makÍikÀbhir_vyathito vimÀnaÏ
05130102 tatrÀti-kÃcchrÀt_pratilabdhamÀno balÀd_vilumpanty_atha taÎ tato 'nye
05130111 kvacic_ca ÌÁtÀtapa-vÀta-varÍa-pratikriyÀÎ kartum_anÁÌa Àste
05130112 kvacin_mitho vipaÉan_yac_ca kiÈcid_vidveÍam_Ãcchaty_uta vitta-ÌÀÊhyÀt
05130121 kvacit_kvacit_kÍÁÉa-dhanas_tu tasmin_ÌayyÀsana-sthÀna-vihÀra-hÁnaÏ
05130122 yÀcan_parÀd_apratilabdha-kÀmaÏ pÀrakya-dÃÍÊir_labhate 'vamÀnam
05130131 anyonya-vitta-vyatiÍaÇga-vÃddha-vairÀnubandho vivahan_mithaÌ_ca
05130132 adhvany_amuÍminn_uru-kÃcchra-vitta-bÀdhopasargair_viharan_vipannaÏ
05130141 tÀÎs_tÀn_vipannÀn_sa hi tatra tatra vihÀya jÀtaÎ parigÃhya sÀrthaÏ
05130142 Àvartate 'dyÀpi na kaÌcid_atra vÁrÀdhvanaÏ pÀram_upaiti yogam
05130151 manasvino nirjita-dig-gajendrÀ mameti sarve bhuvi baddha-vairÀÏ
05130152 mÃdhe ÌayÁran_na tu tad_vrajanti yan_nyasta-daÉËo gata-vairo 'bhiyÀti
05130161 prasajjati kvÀpi latÀ-bhujÀÌrayas_tad-ÀÌrayÀvyakta-pada-dvija-spÃhaÏ
05130162 kvacit_kadÀcid_dhari-cakratas_trasan_sakhyaÎ vidhatte baka-kaÇka-gÃdhraiÏ
05130171 tair_vaÈcito haÎsa-kulaÎ samÀviÌann_arocayan_ÌÁlam_upaiti vÀnarÀn
05130172 taj-jÀti-rÀsena sunirvÃtendriyaÏ parasparodvÁkÍaÉa-vismÃtÀvadhiÏ
05130181 drumeÍu raÎsyan_suta-dÀra-vatsalo vyavÀya-dÁno vivaÌaÏ sva-bandhane
05130182 kvacit_pramÀdÀd_giri-kandare patan_vallÁÎ gÃhÁtvÀ gaja-bhÁta ÀsthitaÏ
05130191 ataÏ kathaÈcit_sa vimukta ÀpadaÏ punaÌ_ca sÀrthaÎ praviÌaty_arindama
05130192 adhvany_amuÍminn_ajayÀ niveÌito bhramaÈ_jano 'dyÀpi na veda kaÌcana
05130201 rahÂgaÉa tvam_api hy_adhvano 'sya sannyasta-daÉËaÏ kÃta-bhÂta-maitraÏ
05130202 asaj-jitÀtmÀ hari-sevayÀ ÌitaÎ jÈÀnÀsim_ÀdÀya tarÀti-pÀram
05130210 rÀjovÀca
05130211 aho nÃ-janmÀkhila-janma-ÌobhanaÎ kiÎ janmabhis_tv_aparair_apy_amuÍmin
05130212 na yad_dhÃÍÁkeÌa-yaÌaÏ-kÃtÀtmanÀÎ mahÀtmanÀÎ vaÏ pracuraÏ samÀgamaÏ
05130221 na hy_adbhutaÎ tvac-caraÉÀbja-reÉubhir_hatÀÎhaso bhaktir_adhokÍaje 'malÀ
05130222 mauhÂrtikÀd_yasya samÀgamÀc_ca me dustarka-mÂlo 'pahato 'vivekaÏ
05130231 namo mahadbhyo 'stu namaÏ ÌiÌubhyo namo yuvabhyo nama ÀvaÊubhyaÏ
05130232 ye brÀhmaÉÀ gÀm_avadhÂta-liÇgÀÌ_caranti tebhyaÏ Ìivam_astu rÀjÈÀm
05130240 ÌrÁ-Ìuka uvÀca
05130241 ity_evam_uttarÀ-mÀtaÏ sa vai brahmarÍi-sutaÏ sindhu-pataya Àtma-satattvaÎ vigaÉayataÏ
parÀnubhÀvaÏ parama-kÀruÉikatayopadiÌya rahÂgaÉena sakaruÉam_abhivandita-caraÉa ÀpÂrÉÀrÉava
iva nibhÃta-karaÉormy-ÀÌayo dharaÉim_imÀÎ vicacÀra
05130251 sauvÁra-patir_api sujana-samavagata-paramÀtma-satattva Àtmany_avidyÀdhyÀropitÀÎ ca
dehÀtma-matiÎ visasarja evaÎ hi nÃpa bhagavad-ÀÌritÀÌritÀnubhÀvaÏ
05130260 rÀjovÀca
05130261 yo ha vÀ iha bahu-vidÀ mahÀ-bhÀgavata tvayÀbhihitaÏ parokÍeÉa vacasÀ jÁva-loka-bhavÀdhvÀ
sa hy_Àrya-manÁÍayÀ kalpita-viÍayonÀÈjasÀvyutpanna-loka-samadhigamaÏ atha
tad_evaitad_duravagamaÎ samavetÀnukalpena nirdiÌyatÀm_iti
05140010 sa hovÀca
05140011 sa eÍa dehÀtma-mÀninÀÎ sattvÀdi-guÉa-viÌeÍa-vikalpita-kuÌalÀku-Ìala-samavahÀravinirmita-vividha-dehÀvalibhir_viyoga-saÎyogÀdy-anÀdi-saÎsÀrÀnubhavasya dvÀra-bhÂtena ÍaËindriya-vargeÉa tasmin_durgÀdhvavad_asugame 'dhvany_Àpatita ÁÌvarasya bhagavato viÍÉor_vaÌavartinyÀ mÀyayÀ jÁva-loko 'yaÎ yathÀ vaÉik-sÀrtho 'rtha-paraÏ sva-deha-niÍpÀdita-karmÀnubhavaÏ
ÌmaÌÀnavad_aÌivatamÀyÀÎ saÎsÀrÀÊavyÀÎ gato nÀdyÀpi viphala-bahu-pratiyogehas_tattÀpopaÌamanÁÎ hari-guru-caraÉÀravinda-madhukarÀnupadavÁm_avarundhe
05140021 yasyÀm_u ha vÀ ete ÍaË-indriya-nÀmÀnaÏ karmaÉÀ dasyava eva te tad_yathÀ puruÍasya
dhanaÎ yat_kiÈcid_dharmaupayikaÎ bahu-kÃcchrÀdhigataÎ sÀkÍÀt_parama-puruÍÀrÀdhana-lakÍaÉo yo
'sau dharmas_taÎ tu sÀmparÀya udÀharanti tad-dharmyaÎ dhanaÎ darÌana-sparÌana-
ÌravaÉÀsvÀdanÀvaghrÀÉa-saÇkalpa-vyavasÀya-gÃha-grÀmyopabhogena kunÀthasyÀjitÀtmano yathÀ
sÀrthasya vilum-panti
05140031 atha ca yatra kauÊumbikÀ dÀrÀpatyÀdayo nÀmnÀ karmaÉÀ vÃka-sÃgÀlÀ evÀnicchato 'pi
kadaryasya kuÊumbina uraÉakavat_saÎrakÍyamÀÉaÎ miÍato 'pi haranti
05140041 yathÀ hy_anuvatsaraÎ kÃÍyamÀÉam_apy_adagdha-bÁjaÎ kÍetraÎ punar_evÀvapana-kÀle
gulma-tÃÉa-vÁrudbhir_gahvaram_iva bhavaty_evam_eva gÃhÀÌramaÏ karma-kÍetraÎ yasmin_na hi
karmÀÉy_utsÁdanti yad_ayaÎ kÀma-karaÉËa eÍa ÀvasathaÏ
05140051 tatra gato daÎÌa-maÌaka-samÀpasadair_manujaiÏ Ìalabha-Ìakunta-taskaramÂÍakÀdibhir_uparudhyamÀna-bahiÏ-prÀÉaÏ kvacit_parivartamÀno 'sminn_adhvany_avidyÀ-kÀmakarmabhir_uparakta-manasÀnupapannÀrthaÎ nara-lokaÎ gandharva-nagaram_upapannam_iti mithyÀdÃÍÊir_anupaÌyati
05140061 tatra ca kvacid_Àtapodaka-nibhÀn_viÍayÀn_upadhÀvati pÀna-bhojana-vyavÀyÀdi-vyasanalolupaÏ
05140071 kvacic_cÀÌeÍa-doÍa-niÍadanaÎ purÁÍa-viÌeÍaÎ tad-varÉa-guÉa-nirmita-matiÏ
suvarÉam_upÀditsaty_agni-kÀma-kÀtara ivolmuka-piÌÀcam
05140081 atha kadÀcin_nivÀsa-pÀnÁya-draviÉÀdy-anekÀtmopajÁvanÀbhiniveÌa etasyÀÎ
saÎsÀrÀÊavyÀm_itas_tataÏ paridhÀvati
05140091 kvacic_ca vÀtyaupamyayÀ pramadayÀroham_Àropitas_tat-kÀla-rajasÀ rajanÁ-bhÂta ivÀsÀdhumaryÀdo rajas-valÀkÍo 'pi dig-devatÀ atirajas-vala-matir_na vijÀnÀti
05140101 kvacit_sakÃd_avagata-viÍaya-vaitathyaÏ svayaÎ parÀbhidhyÀnena vibhraÎÌitasmÃtis_tayaiva marÁci-toya-prÀyÀÎs_tÀn_evÀbhidhÀvati
05140111 kvacid_ulÂka-jhillÁ-svanavad_ati-paruÍa-rabhasÀÊopaÎ pratyakÍaÎ parokÍaÎ vÀ ripu-rÀjakula-nirbhartsitenÀti-vyathita-karÉa-mÂla-hÃdayaÏ
05140121 sa yadÀ dugdha-pÂrva-sukÃtas_tadÀ kÀraskara-kÀkatuÉËÀdy-apuÉya-druma-latÀ-viÍodapÀnavad_ubhayÀrtha-ÌÂnya-draviÉÀn_jÁvan-mÃtÀn_svayaÎ jÁvan-mriyamÀÉa upadhÀvati
05140131 ekadÀsat-prasaÇgÀn_nikÃta-matir_vyudaka-srotaÏ-skhalanavad_ubhayato 'pi duÏkhadaÎ
pÀkhaÉËam_abhiyÀti
05140141 yadÀ tu para-bÀdhayÀndha Àtmane nopanamati tadÀ hi pitÃ-putra-barhiÍmataÏ pitÃ-putrÀn_vÀ
sa khalu bhakÍayati
05140151 kvacid_ÀsÀdya gÃhaÎ dÀvavat_priyÀrtha-vidhuram_asukhodarkaÎ ÌokÀgninÀ dahyamÀno
bhÃÌaÎ nirvedam_upagacchati
05140161 kvacit_kÀla-viÍa-mita-rÀja-kula-rakÍasÀpahÃta-priyatama-dhanÀsuÏ pramÃtaka iva vigata-jÁvalakÍaÉa Àste
05140171 kadÀcin_manorathopagata-pitÃ-pitÀmahÀdy_asat_sad_iti svapna-nirvÃti-lakÍaÉam_anubhavati
05140181 kvacid_gÃhÀÌrama-karma-codanÀti-bhara-girim_ÀrurukÍamÀÉo loka-vyasana-karÍita-manÀÏ
kaÉÊaka-ÌarkarÀ-kÍetraÎ praviÌann_iva sÁdati
05140191 kvacic_ca duÏsahena kÀyÀbhyantara-vahninÀ gÃhÁta-sÀraÏ sva-kuÊumbÀya krudhyati
05140201 sa eva punar_nidrÀjagara-gÃhÁto 'ndhe tamasi magnaÏ ÌÂnyÀraÉya iva Ìete nÀnyat-kiÈcana
veda Ìava ivÀpaviddhaÏ
05140211 kadÀcid_bhagna-mÀna-daÎÍÊro durjana-danda-ÌÂkair_alabdha-nidrÀ-kÍaÉo vyathitahÃdayenÀnukÍÁyamÀÉa-vijÈÀno 'ndha-kÂpe 'ndhavat_patati
05140221 karhi sma cit_kÀma-madhu-lavÀn_vicinvan_yadÀ para-dÀra-para-drav-yÀÉy_avarundhÀno
rÀjÈÀ svÀmibhir_vÀ nihataÏ pataty_apÀre niraye
05140231 atha ca tasmÀd_ubhayathÀpi hi karmÀsminn_ÀtmanaÏ saÎsÀrÀvapanam_udÀharanti
05140241 muktas_tato yadi bandhÀd_devadatta upÀcchinatti tasmÀd_api viÍÉumitra ity_anavasthitiÏ
05140251 kvacic_ca ÌÁta-vÀtÀdy-anekÀdhidaivika-bhautikÀtmÁyÀnÀÎ daÌÀnÀÎ pratinivÀraÉe 'kalpo
duranta-cintayÀ viÍaÉÉa Àste
05140261 kvacin_mitho vyavaharan_yat_kiÈcid_dhanam_anyebhyo vÀ kÀkiÉikÀmÀtram_apy_apaharan_yat_kiÈcid_vÀ vidveÍam_eti vitta-ÌÀÊhyÀt
05140271 adhvany_amuÍminn_ima upasargÀs_tathÀ sukha-duÏkha-rÀga-dveÍa-bhayÀbhimÀnapramÀdonmÀda-Ìoka-moha-lobha-mÀtsaryerÍyÀva-mÀna-kÍut-pipÀsÀdhi-vyÀdhi-janma-jarÀmaraÉÀdayaÏ
05140281 kvÀpi deva-mÀyayÀ striyÀ bhuja-latopagÂËhaÏ praskanna-viveka-vijÈÀno yad-vihÀragÃhÀrambhÀkula-hÃdayas_tad-ÀÌrayÀvasakta-suta-duhitÃ-kalatra-bhÀÍitÀvaloka-viceÍÊitÀpahÃta-hÃdaya
ÀtmÀnam_ajitÀtmÀpÀre 'ndhe tamasi prahiÉoti
05140291 kadÀcid_ÁÌvarasya bhagavato viÍÉoÌ_cakrÀt_paramÀÉv-Àdi-dvi-parÀrdhÀpavargakÀlopalakÍaÉÀt_parivartitena vayasÀ raÎhasÀ harata Àbrahma-tÃÉa-stambÀdÁnÀÎ bhÂtÀnÀm_animiÍato
miÍatÀÎ vitrasta-hÃdayas_tam_eveÌvaraÎ kÀla-cakra-nijÀyudhaÎ sÀkÍÀd_bhagavantaÎ yajÈa-
puruÍam_anÀdÃtya pÀkhaÉËa-devatÀÏ kaÇka-gÃdhra-baka-vaÊa-prÀyÀ Àrya-samaya-parihÃtÀÏ
sÀÇketyenÀbhidhatte
05140301 yadÀ pÀkhaÉËibhir_Àtma-vaÈcitais_tair_uru vaÈcito brahma-kulaÎ samÀvasaÎs_teÍÀÎ
ÌÁlam_upanayanÀdi-Ìrauta-smÀrta-karmÀnuÍÊhÀ-nena bhagavato yajÈa-puruÍasyÀrÀdhanam_eva
tad_arocayan_ÌÂdra-kulaÎ bhajate nigamÀcÀre 'Ìuddhito yasya mithunÁ-bhÀvaÏ kuÊumba-bharaÉaÎ
yathÀ vÀnara-jÀteÏ
05140311 tatrÀpi niravarodhaÏ svaireÉa viharann_ati-kÃpaÉa-buddhir_anyonya-mukha-nirÁkÍaÉÀdinÀ
grÀmya-karmaÉaiva vismÃta-kÀlÀvadhiÏ
05140321 kvacid_drumavad_aihikÀrtheÍu gÃheÍu raÎsyan_yathÀ vÀnaraÏ suta-dÀra-vatsalo vyavÀyakÍaÉaÏ
05140331 evam_adhvany_avarundhÀno mÃtyu-gaja-bhayÀt_tamasi giri-kandara-prÀye
05140341 kvacic_chÁta-vÀtÀdy-aneka-daivika-bhautikÀtmÁyÀnÀÎ duÏkhÀnÀÎ pratinivÀraÉe 'kalpo
duranta-viÍaya-viÍaÉÉa Àste
05140351 kvacin_mitho vyavaharan_yat_kiÈcid_dhanam_upayÀti vitta-ÌÀÊhyena
05140361 kvacit_kÍÁÉa-dhanaÏ ÌayyÀsanÀÌanÀdy-upabhoga-vihÁno yÀvad_apratilabdhamanorathopagatÀdÀne 'vasita-matis_tatas_tato 'vamÀnÀdÁni janÀd_abhilabhate
05140371 evaÎ vitta-vyatiÍaÇga-vivÃddha-vairÀnubandho 'pi pÂrva-vÀsanayÀ mitha
udvahaty_athÀpavahati
05140381 etasmin_saÎsÀrÀdhvani nÀnÀ-kleÌopasarga-bÀdhita Àpanna-vipanno yatra yas_tam_u ha
vÀvetaras_tatra visÃjya jÀtaÎ jÀtam_upÀdÀya Ìocan_muhyan_bibhyadvivadan_krandan_saÎhÃÍyan_gÀyan_nahyamÀnaÏ sÀdhu-varjito naivÀvartate 'dyÀpi yata Àrabdha eÍa
nara-loka-sÀrtho yam_adhvanaÏ pÀram_upadiÌanti
05140391 yad_idaÎ yogÀnuÌÀsanaÎ na vÀ etad_avarundhate yan_nyasta-daÉËÀ munaya upaÌama-ÌÁlÀ
uparatÀtmÀnaÏ samavagacchanti
05140401 yad_api dig-ibha-jayino yajvino ye vai rÀjarÍayaÏ kiÎ tu paraÎ mÃdhe ÌayÁrann_asyÀm_eva
mameyam_iti kÃta-vairÀnubandhÀyÀÎ visÃjya svayam_upasaÎhÃtÀÏ
05140411 karma-vallÁm_avalambya tata ÀpadaÏ kathaÈcin_narakÀd_vimuktaÏ punar_apy_evaÎ
saÎsÀrÀdhvani vartamÀno nara-loka-sÀrtham_upayÀti evam_upari gato 'pi
05140420 tasyedam_upagÀyanti---05140421 ÀrÍabhasyeha rÀjarÍer_manasÀpi mahÀtmanaÏ
05140422 nÀnuvartmÀrhati nÃpo makÍikeva garutmataÏ
05140431 yo dustyajÀn_dÀra-sutÀn_suhÃd_rÀjyaÎ hÃdi-spÃÌaÏ
05140432 jahau yuvaiva malavad_uttamaÌloka-lÀlasaÏ
05140441 yo dustyajÀn_kÍiti-suta-svajanÀrtha-dÀrÀn
05140442 prÀrthyÀÎ ÌriyaÎ sura-varaiÏ sadayÀvalokÀm
05140443 naicchan_nÃpas_tad-ucitaÎ mahatÀÎ madhudviÊ05140444 sevÀnurakta-manasÀm_abhavo 'pi phalguÏ
05140451 yajÈÀya dharma-pataye vidhi-naipuÉÀya
05140452 yogÀya sÀÇkhya-Ìirase prakÃtÁÌvarÀya
05140453 nÀrÀyaÉÀya haraye nama ity_udÀraÎ
05140454 hÀsyan_mÃgatvam_api yaÏ samudÀjahÀra
05140461 ya idaÎ bhÀgavata-sabhÀjitÀvadÀta-guÉa-karmaÉo rÀjarÍer_bharatasyÀnucaritaÎ svastyayanam_ÀyuÍyaÎ dhanyaÎ yaÌasyaÎ svargyÀpavargyaÎ vÀnuÌÃÉoty_ÀkhyÀsyaty_abhinandati ca
sarvÀ evÀÌiÍa Àtmana ÀÌÀste na kÀÈcana parata iti
05150010 ÌrÁ-Ìuka uvÀca
05150011 bharatasyÀtmajaÏ sumatir_nÀmÀbhihito yam_u ha vÀva kecit_pÀkhaÉËina ÃÍabhapadavÁm_anuvartamÀnaÎ cÀnÀryÀ aveda-samÀmnÀtÀÎ devatÀÎ sva-manÁÍayÀ pÀpÁyasyÀ kalau
kalpayiÍyanti
05150021 tasmÀd_vÃddhasenÀyÀÎ devatÀjin-nÀma putro 'bhavat
05150031 athÀsuryÀÎ tat-tanayo devadyumnas_tato dhenumatyÀÎ sutaÏ parameÍÊhÁ tasya
suvarcalÀyÀÎ pratÁha upajÀtaÏ
05150041 ya Àtma-vidyÀm_ÀkhyÀya svayaÎ saÎÌuddho mahÀ-puruÍam_anusasmÀra
05150051 pratÁhÀt_suvarcalÀyÀÎ pratihartrÀdayas_traya Àsann_ijyÀ-kovidÀÏ sÂnavaÏ pratihartuÏ
stutyÀm_aja-bhÂmÀnÀv_ajaniÍÀtÀm
05150061 bhÂmna ÃÍikulyÀyÀm_udgÁthas_tataÏ prastÀvo devakulyÀyÀÎ prastÀvÀn_niyutsÀyÀÎ
hÃdayaja ÀsÁd_vibhur_vibho ratyÀÎ ca pÃthuÍeÉas_tasmÀn_nakta ÀkÂtyÀÎ jajÈe naktÀd_druti-putro
gayo rÀjarÍi-pravara udÀra-ÌravÀ ajÀyata sÀkÍÀd_bhagavato viÍÉor_jagad-rirakÍiÍayÀ gÃhÁta-sattvasya
kalÀtmavattvÀdi-lakÍaÉena mahÀ-puruÍatÀÎ prÀptaÏ
05150071 sa vai sva-dharmeÉa prajÀ-pÀlana-poÍaÉa-prÁÉanopalÀlanÀnuÌÀsana-lakÍaÉenejyÀdinÀ ca
bhagavati mahÀ-puruÍe parÀvare brahmaÉi sarvÀtmanÀrpita-paramÀrtha-lakÍaÉena brahmaviccaraÉÀnusevayÀpÀdita-bhagavad-bhakti-yogena cÀbhÁkÍÉaÌaÏ paribhÀvitÀti-Ìuddhamatir_uparatÀnÀtmya Àtmani svayam_upalabhyamÀna-brahmÀtmÀnubhavo 'pi nirabhimÀna
evÀvanim_ajÂgupat
05150081 tasyemÀÎ gÀthÀÎ pÀÉËaveya purÀvida upagÀyanti
05150091 gayaÎ nÃpaÏ kaÏ pratiyÀti karmabhir_yajvÀbhimÀnÁ bahuvid_dharma-goptÀ
05150092 samÀgata-ÌrÁÏ sadasas-patiÏ satÀÎ sat-sevako 'nyo bhagavat-kalÀm_Ãte
05150101 yam_abhyaÍiÈcan_parayÀ mudÀ satÁÏ satyÀÌiÍo dakÍa-kanyÀÏ saridbhiÏ
05150102 yasya prajÀnÀÎ duduhe dharÀÌiÍo nirÀÌiÍo guÉa-vatsa-snutodhÀÏ
05150111 chandÀÎsy_akÀmasya ca yasya kÀmÀn_dudÂhur_Àjahrur_atho baliÎ nÃpÀÏ
05150112 pratyaÈcitÀ yudhi dharmeÉa viprÀ yadÀÌiÍÀÎ ÍaÍÊham_aÎÌaÎ paretya
05150121 yasyÀdhvare bhagavÀn_adhvarÀtmÀ maghoni mÀdyaty_uru-soma-pÁthe
05150122 ÌraddhÀ-viÌuddhÀcala-bhakti-yoga-samarpitejyÀ-phalam_ÀjahÀra
05150131 yat-prÁÉanÀd_barhiÍi deva-tiryaÇ-manuÍya-vÁrut-tÃÉam_ÀviriÈcÀt
05150132 prÁyeta sadyaÏ sa ha viÌva-jÁvaÏ prÁtaÏ svayaÎ prÁtim_agÀd_gayasya
05150141 gayÀd_gayantyÀÎ citrarathaÏ sugatir_avarodhana iti trayaÏ putrÀ
babhÂvuÌ_citrarathÀd_ÂrÉÀyÀÎ samrÀË_ajaniÍÊa tata utkalÀyÀÎ marÁcir_marÁcer_bindumatyÀÎ
bindum_Ànudapadyata tasmÀt_saraghÀyÀÎ madhur_nÀmÀbhavan_madhoÏ sumanasi vÁravratas_tato
bhojÀyÀÎ manthu-pramanth jajÈÀte manthoÏ satyÀyÀÎ bhauvanas_tato dÂÍaÉÀyÀÎ tvaÍÊÀjaniÍÊa
tvaÍÊur_virocanÀyÀÎ virajo virajasya Ìatajit-pravaraÎ putra-ÌataÎ kanyÀ ca viÍÂcyÀÎ kila jÀtam
05150150 tatrÀyaÎ ÌlokaÏ
05150151 praiyavrataÎ vaÎÌam_imaÎ virajaÌ_caramodbhavaÏ
05150152 akarod_aty-alaÎ kÁrtyÀ viÍÉuÏ sura-gaÉaÎ yathÀ
05160010 rÀjovÀca
05160011 uktas_tvayÀ bhÂ-maÉËalÀyÀma-viÌeÍo yÀvad_Àdityas_tapati yatra cÀsau jyotiÍÀÎ
gaÉaiÌ_candramÀ vÀ saha dÃÌyate
05160021 tatrÀpi priyavrata-ratha-caraÉa-parikhÀtaiÏ saptabhiÏ sapta sindhava upakÆptÀ yata etasyÀÏ
sapta-dvÁpa-viÌeÍa-vikalpas_tvayÀ bhagavan_khalu sÂcita etad_evÀkhilam_ahaÎ mÀnato lakÍaÉataÌ_ca
sarvaÎ vi-jijÈÀsÀmi
05160031 bhagavato guÉamaye sthÂla-rÂpa ÀveÌitaÎ mano hy_aguÉe 'pi sÂkÍmatama Àtma-jyotiÍi pare
brahmaÉi bhagavati vÀsudevÀkhye kÍamam_ÀveÌituÎ tad_u haitad_guro 'rhasy_anuvarÉayitum_iti
05160040 ÃÍir_uvÀca
05160041 na vai mahÀrÀja bhagavato mÀyÀ-guÉa-vibhÂteÏ kÀÍÊhÀÎ manasÀ vacasÀ vÀdhigantum_alaÎ
vibudhÀyuÍÀpi puruÍas_tasmÀt_prÀdhÀn-yenaiva bhÂ-golaka-viÌeÍaÎ nÀma-rÂpa-mÀna-lakÍaÉato
vyÀkhyÀsyÀmaÏ
05160051 yo vÀyaÎ dvÁpaÏ kuvalaya-kamala-koÌÀbhyantara-koÌo niyuta-yojana-viÌÀlaÏ samavartulo
yathÀ puÍkara-patram
05160061 yasmin_nava varÍÀÉi nava-yojana-sahasrÀyÀmÀny_aÍÊabhir_maryÀdÀ-giribhiÏ suvibhaktÀni
bhavanti
05160071 eÍÀÎ madhye ilÀvÃtaÎ nÀmÀbhyantara-varÍaÎ yasya nÀbhyÀm_avasthitaÏ sarvataÏ
sauvarÉaÏ kula-giri-rÀjo merur_dvÁpÀyÀma-samunnÀhaÏ karÉikÀ-bhÂtaÏ kuvalaya-kamalasya mÂrdhani
dvÀ-triÎÌat_sahasra-yojana-vitato mÂle ÍoËaÌa-sahasraÎ tÀvat_Àntar-bhÂmyÀÎ praviÍÊaÏ
05160081 uttarottareÉelÀvÃtaÎ nÁlaÏ ÌvetaÏ ÌÃÇgavÀn_iti trayo ramyaka-hiraÉmaya-kurÂÉÀÎ varÍÀÉÀÎ
maryÀdÀ-girayaÏ prÀg-ÀyatÀ ubhayataÏ kÍÀrodÀvadhayo dvi-sahasra-pÃthava ekaikaÌaÏ
pÂrvasmÀt_pÂrvasmÀd_uttara uttaro daÌÀÎÌÀdhikÀÎÌena dairghya eva hrasanti
05160091 evaÎ dakÍiÉenelÀvÃtaÎ niÍadho hemakÂÊo himÀlaya iti prÀg-ÀyatÀ yathÀ nÁlÀdayo 'yutayojanotsedhÀ hari-varÍa-kimpuruÍa-bhÀratÀnÀÎ yathÀ-saÇkhyam
05160101 tathaivelÀvÃtam_apareÉa pÂrveÉa ca mÀlyavad-gandhamÀdanÀv_ÀnÁla-niÍadhÀyatau dvisahasraÎ paprathatuÏ ketumÀla-bhadrÀÌvayoÏ sÁmÀnaÎ vidadhÀte
05160111 mandaro merumandaraÏ supÀrÌvaÏ kumuda ity_ayuta-yojana-vistÀronnÀhÀ meroÌ_caturdiÌam_avaÍÊambha-giraya upakÆptÀÏ
05160121 caturÍv_eteÍu cÂta-jambÂ-kadamba-nyagrodhÀÌ_catvÀraÏ pÀdapa-pravarÀÏ parvata-ketava
ivÀdhi-sahasra-yojanonnÀhÀs_tÀvad_viÊapa-vitatayaÏ Ìata-yojana-pariÉÀhÀÏ
05160131 hradÀÌ_catvÀraÏ payo-madhv-ikÍurasa-mÃÍÊa-jalÀ yad-upasparÌina upadeva-gaÉÀ
yogaiÌvaryÀÉi svÀbhÀvikÀni bharatarÍabha dhÀrayanti
05160141 devodyÀnÀni ca bhavanti catvÀri nandanaÎ caitrarathaÎ vaibhrÀjakaÎ sarvatobhadram_iti
05160151 yeÍv_amara-parivÃËhÀÏ saha sura-lalanÀ-lalÀma-yÂtha-pataya upadeva-gaÉair_upagÁyamÀnamahimÀnaÏ kila viharanti
05160161 mandarotsaÇga ekÀdaÌa-Ìata-yojanottuÇga-devacÂta-Ìiraso giri-Ìikhara-sthÂlÀni
phalÀny_amÃta-kalpÀni patanti
05160171 teÍÀÎ viÌÁryamÀÉÀnÀm_ati-madhura-surabhi-sugandhi-bahulÀruÉa-rasodenÀruÉodÀ nÀma
nadÁ mandara-giri-ÌikharÀn_nipatantÁ pÂr-veÉelÀvÃtam_upaplÀvayati
05160181 yad-upajoÍaÉÀd_bhavÀnyÀ anucarÁÉÀÎ puÉya-jana-vadhÂnÀm_avayava-sparÌa-sugandhavÀto daÌa-yojanaÎ samantÀd_anuvÀsayati
05160191 evaÎ jambÂ-phalÀnÀm_atyucca-nipÀta-viÌÁrÉÀnÀm_anasthi-prÀyÀÉÀm_ibha-kÀya-nibhÀnÀÎ
rasena jamb nÀma nadÁ meru-mandara-ÌikharÀd_ayuta-yojanÀd_avani-tale nipatantÁ
dakÍiÉenÀtmÀnaÎ yÀvad_ilÀvÃtam_upasyandayati
05160201 tÀvad_ubhayor_api rodhasor_yÀ mÃttikÀ tad-rasenÀnuvidhyamÀnÀ vÀyv-arka-saÎyogavipÀkena sadÀmara-lokÀbharaÉaÎ jÀmbÂ-nadaÎ nÀma suvarÉaÎ bhavati
05160211 yad_u ha vÀva vibudhÀdayaÏ saha yuvatibhir_mukuÊa-kaÊaka-kaÊi-sÂtrÀdy-ÀbharaÉa-rÂpeÉa
khalu dhÀrayanti
05160221 yas_tu mahÀ-kadambaÏ supÀrÌva-nirÂËho yÀs_tasya koÊarebhyo viniÏsÃtÀÏ paÈcÀyÀmapariÉÀhÀÏ paÈca madhu-dhÀrÀÏ supÀrÌva-ÌikharÀt_patantyo 'pareÉÀtmÀnam_ilÀvÃtam_anumodayanti
05160231 yÀ hy_upayuÈjÀnÀnÀÎ mukha-nirvÀsito vÀyuÏ samantÀc_chata-yojanam_anuvÀsayati
05160241 evaÎ kumuda-nirÂËho yaÏ ÌatavalÌo nÀma vaÊas_tasya skandhebhyo nÁcÁnÀÏ payo-dadhimadhu-ghÃta-guËÀnnÀdy-ambara-ÌayyÀsanÀbharaÉÀdayaÏ sarva eva kÀma-dughÀ nadÀÏ
kumudÀgrÀt_patantas_tam_uttareÉelÀvÃtam_upayojayanti
05160251 yÀn_upajuÍÀÉÀnÀÎ na kadÀcid_api prajÀnÀÎ valÁ-palita-klama-sveda-daurgandhya-jarÀmayamÃtyu-ÌÁtoÍÉa-vaivarÉyopasargÀdayas_tÀpa-viÌeÍÀ bhavanti yÀvaj_jÁvaÎ sukhaÎ niratiÌayam_eva
05160261 kuraÇga-kurara-kusumbha-vaikaÇka-trikÂÊa-ÌiÌira-pataÇga-rucaka-niÍadha-ÌinÁvÀsa-kapilaÌaÇkha-vaidÂrya-jÀrudhi-haÎsa-ÃÍabha-nÀga-kÀlaÈjara-nÀradÀdayo viÎÌati-girayo meroÏ karÉikÀyÀ iva
kesara-bhÂtÀ mÂla-deÌe parita upakÆptÀÏ
05160271 jaÊhara-devakÂÊau meruÎ pÂrveÉÀÍÊÀdaÌa-yojana-sahasram_udagÀyatau dvi-sahasraÎ
pÃthu-tuÇgau bhavataÏ evam_apareÉa pavana-pÀriyÀtrau dakÍiÉena kailÀsa-karavÁrau prÀgÀyatÀv_evam_uttaratas_triÌÃÇga-makarÀv_aÍÊabhir_etaiÏ parisÃto 'gnir_iva paritaÌ_cakÀsti kÀÈcanagiriÏ
05160281 meror_mÂrdhani bhagavata Àtma-yoner_madhyata upakÆptÀÎ purÁm_ayuta-yojana-sÀhasrÁÎ
sama-caturasrÀÎ ÌÀtakaumbhÁÎ vadanti
05160291 tÀm_anuparito loka-pÀlÀnÀm_aÍÊÀnÀÎ yathÀ-diÌaÎ yathÀ-rÂpaÎ turÁya-mÀnena puro
'ÍÊÀv_upakÆptÀÏ
05170010 ÌrÁ-Ìuka uvÀca
05170011 tatra bhagavataÏ sÀkÍÀd_yajÈa-liÇgasya viÍÉor_vikramato vÀma-pÀdÀÇguÍÊha-nakhanirbhinnordhvÀÉËa-kaÊÀha-vivareÉÀntaÏ-praviÍÊÀ yÀ bÀhya-jala-dhÀrÀ tac-caraÉapaÇkajÀvanejanÀruÉa-kiÈjalkoparaÈjitÀkhila-jagad-agha-malÀpahopasparÌanÀmalÀ sÀkÍÀd_bhagavatpadÁty_anupalakÍita-vaco 'bhidhÁyamÀnÀti-mahatÀ kÀlena yuga-sahasropalakÍaÉena divo
mÂrdhany_avatatÀra yat_tad_viÍÉu-padam_ÀhuÏ
05170021 yatra ha vÀva vÁra-vrata auttÀnapÀdiÏ parama-bhÀgavato 'smat-kula-devatÀcaraÉÀravindodakam_iti yÀm_anusavanam_utkÃÍyamÀÉa-bhagavad-bhakti-yogena dÃËhaÎ
klidyamÀnÀntar-hÃdaya autkaÉÊhya-vivaÌÀmÁlita-locana-yugala-kuËmala-vigalitÀmala-bÀÍpakalayÀbhivyajyamÀna-roma-pulaka-kulako 'dhunÀpi paramÀdareÉa ÌirasÀ bibharti
05170031 tataÏ sapta ÃÍayas_tat_prabhÀvÀbhijÈÀ yÀÎ nanu tapasa ÀtyantikÁ siddhir_etÀvatÁ bhagavati
sarvÀtmani vÀsudeve 'nuparata-bhakti-yoga-lÀbhenaivopekÍitÀnyÀrthÀtma-gatayo muktim_ivÀgatÀÎ
mumukÍava iva sabahu-mÀnam_adyÀpi jaÊÀ-jÂÊair_udvahanti
05170041 tato 'neka-sahasra-koÊi-vimÀnÀnÁka-saÇkula-deva-yÀnenÀvatar-antÁndu maÉËalam_ÀvÀrya
brahma-sadane nipatati
05170051 tatra caturdhÀ bhidyamÀnÀ caturbhir_nÀmabhiÌ_catur-diÌam_abhispandantÁ nada-nadÁpatim_evÀbhiniviÌati sÁtÀlakanandÀ cakÍur_bhadreti
05170061 sÁtÀ tu brahma-sadanÀt_kesarÀcalÀdi-giri-Ìikharebhyo 'dho 'dhaÏ prasravantÁ
gandhamÀdana-mÂrdhasu patitvÀntareÉa bhadrÀÌva-varÍaÎ prÀcyÀÎ diÌi kÍÀrasamudram_abhipraviÌati
05170071 evaÎ mÀlyavac-chikharÀn_niÍpatantÁ tato 'nuparata-vegÀ ketumÀlam_abhi cakÍuÏ pratÁcyÀÎ
diÌi sarit-patiÎ praviÌati
05170081 bhadrÀ cottarato meru-Ìiraso nipatitÀ giri-ÌikharÀd_giri-Ìikharam_atihÀya ÌÃÇgavataÏ
ÌÃÇgÀd_avasyandamÀnÀ uttarÀÎs_tu kurÂn_abhita udÁcyÀÎ diÌi jaladhim_abhipraviÌati
05170091 tathaivÀlakanandÀ dakÍiÉena brahma-sadanÀd_bahÂni giri-kÂÊÀny_atikramya
hemakÂÊÀd_dhaimakÂÊÀny_ati-rabhasatara-raÎhasÀ luÊhayantÁ bhÀratam_abhivarÍaÎ dakÍiÉasyÀÎ
diÌi jaladhim_abhipraviÌati yasyÀÎ snÀnÀrthaÎ cÀgacchataÏ puÎsaÏ pade pade 'ÌvamedharÀjasÂyÀdÁnÀÎ phalaÎ na durlabham_iti
05170101 anye ca nadÀ nadyaÌ_ca varÍe varÍe santi bahuÌo merv-Àdi-giri-duhitaraÏ ÌataÌaÏ
05170111 tatrÀpi bhÀratam_eva varÍaÎ karma-kÍetram_anyÀny_aÍÊa varÍÀÉi svargiÉÀÎ puÉyaÌeÍopabhoga-sthÀnÀni bhaumÀni svarga-padÀni vyapadiÌanti
05170121 eÍu puruÍÀÉÀm_ayuta-puruÍÀyur-varÍÀÉÀÎ deva-kalpÀnÀÎ nÀgÀyuta-prÀÉÀnÀÎ vajrasaÎhanana-bala-vayo-moda-pramudita-mahÀ-saurata-mithuna-vyavÀyÀpavarga-varÍa-dhÃtaika-garbhakalatrÀÉÀÎ tatra tu tretÀ-yuga-samaÏ kÀlo vartate
05170131 yatra ha deva-patayaÏ svaiÏ svair_gaÉa-nÀyakair_vihita-mahÀrhaÉÀÏ sarvartu-kusumastabaka-phala-kisalaya-ÌriyÀnamyamÀna-viÊapa-latÀ-viÊapibhir_upaÌumbhamÀna-rucirakÀnanÀÌramÀyatana-varÍa-giri-droÉÁÍu tathÀ cÀmala-jalÀÌayeÍu vikaca-vividha-nava-vanaruhÀmodamudita-rÀja-haÎsa-jala-kukkuÊa-kÀraÉËava-sÀrasa-cakravÀkÀdibhir_madhukaranikarÀkÃtibhir_upakÂjiteÍu jala-krÁËÀdibhir_vicitra-vinodaiÏ sulalita-sura-sundarÁÉÀÎ kÀma-kalila-vilÀsahÀsa-lÁlÀvalokÀkÃÍÊa-mano-dÃÍÊayaÏ svairaÎ viharanti
05170141 navasv_api varÍeÍu bhagavÀn_nÀrÀyaÉo mahÀ-puruÍaÏ puruÍÀÉÀÎ tad-anugrahÀyÀtmatattva-vyÂhenÀtmanÀdyÀpi sannidhÁyate
05170151 ilÀvÃte tu bhagavÀn_bhava eka eva pumÀn_na hy_anyas_tatrÀparo nirviÌati bhavÀnyÀÏ ÌÀpanimitta-jÈo yat-pravekÍyataÏ strÁ-bhÀvas_tat_paÌcÀd_vakÍyÀmi
05170161 bhavÀnÁnÀthaiÏ strÁ-gaÉÀrbuda-sahasrair_avarudhyamÀno bhagavataÌ_caturmÂrter_mahÀpuruÍasya turÁyÀÎ tÀmasÁÎ mÂrtiÎ prakÃtim_ÀtmanaÏ saÇkarÍaÉa-saÎjÈÀm_Àtma-samÀdhi-rÂpeÉa
sannidhÀpyaitad_abhigÃÉan_bhava upadhÀvati
05170170 ÌrÁ-bhagavÀn_uvÀca
05170171 oÎ namo bhagavate mahÀ-puruÍÀya sarva-guÉa-saÇkhyÀnÀyÀnantÀyÀvyaktÀya nama iti
05170171 bhaje bhajanyÀraÉa-pÀda-paÇkajaÎ bhagasya kÃtsnasya paraÎ parÀyaÉam
05170172 bhakteÍv_alaÎ bhÀvita-bhÂta-bhÀvanaÎ bhavÀpahaÎ tvÀ bhava-bhÀvam_ÁÌvaram
05170181 na yasya mÀyÀ-guÉa-citta-vÃttibhir_nirÁkÍato hy_aÉv_api dÃÍÊir_ajyate
05170182 ÁÌe yathÀ no 'jita-manyu-raÎhasÀÎ kas_taÎ na manyeta jigÁÍur_ÀtmanaÏ
05170191 asad-dÃÌo yaÏ pratibhÀti mÀyayÀ kÍÁbeva madhv-Àsava-tÀmra-locanaÏ
05170192 na nÀga-vadhvo 'rhaÉa ÁÌire hriyÀ yat-pÀdayoÏ sparÌana-dharÍitendriyÀÏ
05170201 yam_Àhur_asya sthiti-janma-saÎyamaÎ tribhir_vihÁnaÎ yam_anantam_ÃÍayaÏ
05170202 na veda siddhÀrtham_iva kvacit_sthitaÎ bhÂ-maÉËalaÎ mÂrdha-sahasra-dhÀmasu
05170211 yasyÀdya ÀsÁd_guÉa-vigraho mahÀn_vijÈÀna-dhiÍÉyo bhagavÀn_ajaÏ kila
05170212 yat-sambhavo 'haÎ tri-vÃtÀ sva-tejasÀ vaikÀrikaÎ tÀmasam_aindriyaÎ sÃje
05170221 ete vayaÎ yasya vaÌe mahÀtmanaÏ sthitÀÏ ÌakuntÀ iva sÂtra-yantritÀÏ
05170222 mahÀn_ahaÎ vaikÃta-tÀmasendriyÀÏ sÃjÀma sarve yad-anugrahÀd_idam
05170231 yan-nirmitÀÎ karhy_api karma-parvaÉÁÎ mÀyÀÎ jano 'yaÎ guÉa-sarga-mohitaÏ
05170232 na veda nistÀraÉa-yogam_aÈjasÀ tasmai namas_te vilayodayÀtmane
05180010 ÌrÁ-Ìuka uvÀca
05180011 tathÀ ca bhadraÌravÀ nÀma dharma-sutas_tat-kula-patayaÏ puruÍÀ bhadrÀÌva-varÍe
sÀkÍÀd_bhagavato vÀsudevasya priyÀÎ tanuÎ dharmamayÁÎ hayaÌÁrÍÀbhidhÀnÀÎ parameÉa
samÀdhinÀ sannidhÀpyedam_abhigÃÉanta upadhÀvanti
05180020 bhadraÌravasa ÂcuÏ
05180021 oÎ namo bhagavate dharmÀyÀtma-viÌodhanÀya nama iti
05180031 aho vicitraÎ bhagavad-viceÍÊitaÎ ghnantaÎ jano 'yaÎ hi miÍan_na paÌyati
05180032 dhyÀyann_asad_yarhi vikarma sevituÎ nirhÃtya putraÎ pitaraÎ jijÁviÍati
05180041 vadanti viÌvaÎ kavayaÏ sma naÌvaraÎ paÌyanti cÀdhyÀtmavido vipaÌcitaÏ
05180042 tathÀpi muhyanti tavÀja mÀyayÀ suvismitaÎ kÃtyam_ajaÎ nato 'smi tam
05180051 viÌvodbhava-sthÀna-nirodha-karma te hy_akartur_aÇgÁkÃtam_apy_apÀvÃtaÏ
05180052 yuktaÎ na citraÎ tvayi kÀrya-kÀraÉe sarvÀtmani vyatirikte ca vastutaÏ
05180061 vedÀn_yugÀnte tamasÀ tiraskÃtÀn_rasÀtalÀd_yo nÃ-turaÇga-vigrahaÏ
05180062 pratyÀdade vai kavaye 'bhiyÀcate tasmai namas_te 'vitathehitÀya iti
05180071 hari-varÍe cÀpi bhagavÀn_nara-hari-rÂpeÉÀste tad-rÂpa-grahaÉanimittam_uttaratrÀbhidhÀsye tad_dayitaÎ rÂpaÎ mahÀ-puruÍa-guÉa-bhÀjano mahÀ-bhÀgavato daityadÀnava-kula-tÁrthÁkaraÉa-ÌÁlÀ-caritaÏ prahlÀdo 'vyavadhÀnÀnanya-bhakti-yogena saha tad-varÍapuruÍair_upÀste idaÎ codÀharati
05180081 oÎ namo bhagavate narasiÎhÀya namas_tejas-tejase Àvir-Àvirbhava vajra-nakha vajradaÎÍÊra karmÀÌayÀn_randhaya randhaya tamo grasa grasa oÎ svÀhÀ abhayam_abhayam_Àtmani
bhÂyiÍÊhÀ oÎ kÍraum
05180091 svasty_astu viÌvasya khalaÏ prasÁdatÀÎ dhyÀyantu bhÂtÀni ÌivaÎ mitho dhiyÀ
05180092 manaÌ_ca bhadraÎ bhajatÀd_adhokÍaje ÀveÌyatÀÎ no matir_apy_ahaitukÁ
05180101 mÀgÀra-dÀrÀtmaja-vitta-bandhuÍu saÇgo yadi syÀd_bhagavat-priyeÍu naÏ
05180102 yaÏ prÀÉa-vÃttyÀ parituÍÊa ÀtmavÀn_siddhyaty_adÂrÀn_na tathendriya-priyaÏ
05180111 yat-saÇga-labdhaÎ nija-vÁrya-vaibhavaÎ tÁrthaÎ muhuÏ saÎspÃÌatÀÎ hi mÀnasam
05180112 haraty_ajo 'ntaÏ Ìrutibhir_gato 'ÇgajaÎ ko vai na seveta mukunda-vikramam
05180121 yasyÀsti bhaktir_bhagavaty_akiÈcanÀ sarvair_guÉais_tatra samÀsate surÀÏ
05180122 harÀv_abhaktasya kuto mahad-guÉÀ manorathenÀsati dhÀvato bahiÏ
05180131 harir_hi sÀkÍÀd_bhagavÀn_ÌarÁriÉÀm_ÀtmÀ jhaÍÀÉÀm_iva toyam_Ápsitam
05180132 hitvÀ mahÀÎs_taÎ yadi sajjate gÃhe tadÀ mahattvaÎ vayasÀ dampatÁnÀm
05180141 tasmÀd_rajo-rÀga-viÍÀda-manyu-mÀna-spÃhÀ-bhayadainyÀdhimÂlam
05180142 hitvÀ gÃhaÎ saÎsÃti-cakravÀlaÎ nÃsiÎha-pÀdaÎ bhajatÀkutobhayam_iti
05180151 ketumÀle 'pi bhagavÀn_kÀmadeva-svarÂpeÉa lakÍmyÀÏ priya-cikÁrÍayÀ prajÀpater_duhit-ÉÀÎ
putrÀÉÀÎ tad-varÍa-patÁnÀÎ puruÍÀyuÍÀho-rÀtra-parisaÇkhyÀnÀnÀÎ yÀsÀÎ garbhÀ mahÀ-puruÍamahÀstra-tejasodvejita-manasÀÎ vidhvastÀ vyasavaÏ saÎvatsarÀnte vinipatanti
05180161 atÁva sulalita-gati-vilÀsa-vilasita-rucira-hÀsa-leÌÀvaloka-lÁlayÀ kiÈcid-uttambhita-sundarabhrÂ-maÉËala-subhaga-vadanÀravinda-ÌriyÀ ramÀÎ ramayann_indriyÀÉi ramayate
05180171 tad_bhagavato mÀyÀmayaÎ rÂpaÎ parama-samÀdhi-yogena ramÀ devÁ saÎvatsarasya
rÀtriÍu prajÀpater_duhitÃbhir_upetÀhaÏsu ca tad-bhartÃbhir_upÀste idaÎ codÀharati
05180181 oÎ hrÀÎ hrÁÎ hrÂÎ oÎ namo bhagavate hÃÍÁkeÌÀya sarva-guÉa-viÌeÍair_vilakÍitÀtmane
ÀkÂtÁnÀÎ cittÁnÀÎ cetasÀÎ viÌeÍÀÉÀÎ cÀdhipataye ÍoËaÌa-kalÀya cchando-mayÀyÀnna-mayÀyÀmÃtamayÀya sarva-mayÀya sahase ojase balÀya kÀntÀya kÀmÀya namas_te ubhayatra bhÂyÀt
05180191 striyo vratais_tvÀ hÃÍÁkeÌvaraÎ svato hy_ÀrÀdhya loke patim_ÀÌÀsate 'nyam
05180192 tÀsÀÎ na te vai paripÀnty_apatyaÎ priyaÎ dhanÀyÂÎÍi yato 'sva-tantrÀÏ
05180201 sa vai patiÏ syÀd_akutobhayaÏ svayaÎ samantataÏ pÀti bhayÀturaÎ janam
05180202 sa eka evetarathÀ mitho bhayaÎ naivÀtmalÀbhÀd_adhi manyate param
05180211 yÀ tasya te pÀda-saroruhÀrhaÉaÎ nikÀmayet_sÀkhila-kÀma-lampaÊÀ
05180212 tad_eva rÀsÁpsitam_Ápsito 'rcito yad-bhagna-yÀcÈÀ bhagavan_pratapyate
05180221 mat-prÀptaye 'jeÌa-surÀsurÀdayas_tapyanta ugraÎ tapa aindriye dhiyaÏ
05180222 Ãte bhavat-pÀda-parÀyaÉÀn_na mÀÎ vindanty_ahaÎ tvad-dhÃdayÀ yato 'jita
05180231 sa tvaÎ mamÀpy_acyuta ÌÁrÍÉi vanditaÎ karÀmbujaÎ yat_tvad-adhÀyi sÀtvatÀm
05180232 bibharÍi mÀÎ lakÍma vareÉya mÀyayÀ ka ÁÌvarasyehitam_ÂhituÎ vibhur_iti
05180241 ramyake ca bhagavataÏ priyatamaÎ mÀtsyam_avatÀra-rÂpaÎ tad-varÍa-puruÍasya manoÏ
prÀk-pradarÌitaÎ sa idÀnÁm_api mahatÀ bhakti-yogenÀrÀdhayatÁdaÎ codÀharati
05180251 oÎ namo bhagavate mukhyatamÀya namaÏ sattvÀya prÀÉÀyaujase sahase balÀya mahÀmatsyÀya nama iti
05180261 antar_bahiÌ_cÀkhila-loka-pÀlakair_adÃÍÊa-rÂpo vicarasy_uru-svanaÏ
05180262 sa ÁÌvaras_tvaÎ ya idaÎ vaÌe 'nayan_nÀmnÀ yathÀ dÀrumayÁÎ naraÏ striyam
05180271 yaÎ loka-pÀlÀÏ kila matsara-jvarÀ hitvÀ yatanto 'pi pÃthak_sametya ca
05180272 pÀtuÎ na Ìekur_dvi-padaÌ_catuÍ-padaÏ sarÁsÃpaÎ sthÀÉu yad_atra dÃÌyate
05180281 bhavÀn_yugÀntÀrÉava Ârmi-mÀlini kÍoÉÁm_imÀm_oÍadhi-vÁrudhÀÎ nidhim
05180282 mayÀ sahoru kramate 'ja ojasÀ tasmai jagat-prÀÉa-gaÉÀtmane nama iti
05180291 hiraÉmaye 'pi bhagavÀn_nivasati kÂrma-tanuÎ bibhrÀÉas_tasya tat_priyatamÀÎ
tanum_aryamÀ saha varÍa-puruÍaiÏ pitÃ-gaÉÀdhipatir_upadhÀvati mantram_imaÎ cÀnujapati
05180301 oÎ namo bhagavate akÂpÀrÀya sarva-sattva-guÉa-viÌeÍaÉÀyÀnu-palakÍita-sthÀnÀya namo
varÍmaÉe namo bhÂmne namo namo 'vasthÀnÀya namas_te
05180311 yad-rÂpam_etan_nija-mÀyayÀrpitam_artha-svarÂpaÎ bahu-rÂpa-rÂpitam
05180312 saÇkhyÀ na yasyÀsty_ayathopalambhanÀt_tasmai namas_te 'vyapadeÌa-rÂpiÉe
05180321 jarÀyujaÎ svedajam_aÉËajodbhidaÎ carÀcaraÎ devarÍi-pitÃ-bhÂtam_aindriyam
05180322 dyauÏ khaÎ kÍitiÏ Ìaila-sarit-samudra-dvÁpa-graharkÍety_abhidheya ekaÏ
05180331 yasminn_asaÇkhyeya-viÌeÍa-nÀma-rÂpÀkÃtau kavibhiÏ kalpiteyam
05180332 saÇkhyÀ yayÀ tattva-dÃÌÀpanÁyate tasmai namaÏ sÀÇkhya-nidarÌanÀya te iti
05180341 uttareÍu ca kuruÍu bhagavÀn_yajÈa-puruÍaÏ kÃta-varÀha-rÂpa Àste taÎ tu devÁ haiÍÀ bhÂÏ
saha kurubhir_askhalita-bhakti-yogenopadhÀvati imÀÎ ca paramÀm_upaniÍadam_Àvartayati
05180351 oÎ namo bhagavate mantra-tattva-liÇgÀya yajÈa-kratave mahÀ-dhvarÀvayavÀya mahÀpuruÍÀya namaÏ karma-ÌuklÀya tri-yugÀya namas_te
05180361 yasya svarÂpaÎ kavayo vipaÌcito guÉeÍu dÀruÍv_iva jÀta-vedasam
05180362 mathnanti mathnÀ manasÀ didÃkÍavo gÂËhaÎ kriyÀrthair_nama ÁritÀtmane
05180371 dravya-kriyÀ-hetv-ayaneÌa-kartÃbhir_mÀyÀ-guÉair_vastu-nirÁkÍitÀtmane
05180372 anvÁkÍayÀÇgÀtiÌayÀtma-buddhibhir_nirasta-mÀyÀkÃtaye namo namaÏ
05180381 karoti viÌva-sthiti-saÎyamodayaÎ yasyepsitaÎ nepsitam_ÁkÍitur_guÉaiÏ
05180382 mÀyÀ yathÀyo bhramate tad-ÀÌrayaÎ grÀvÉo namas_te guÉa-karma-sÀkÍiÉe
05180391 pramathya daityaÎ prativÀraÉaÎ mÃdhe yo mÀÎ rasÀyÀ jagad-Àdi-sÂkaraÏ
05180392 kÃtvÀgra-daÎÍÊre niragÀd_udanvataÏ krÁËann_ivebhaÏ praÉatÀsmi taÎ vibhum_iti
05190010 ÌrÁ-Ìuka uvÀca
05190011 kimpuruÍe varÍe bhagavantam_Àdi-puruÍaÎ lakÍmaÉÀgrajaÎ sÁtÀbhirÀmaÎ rÀmaÎ taccaraÉa-sannikarÍÀbhirataÏ parama-bhÀgavato hanumÀn_saha kimpuruÍair_avirata-bhaktir_upÀste
05190021 ÀrÍÊiÍeÉena saha gandharvair_anugÁyamÀnÀÎ parama-kalyÀÉÁÎ bhartÃ-bhagavat-kathÀÎ
samupaÌÃÉoti svayaÎ cedaÎ gÀyati
05190031 oÎ namo bhagavate uttamaÌlokÀya nama Àrya-lakÍaÉa-ÌÁla-vratÀya nama upaÌikÍitÀtmana
upÀsita-lokÀya namaÏ sÀdhu-vÀda-nikaÍaÉÀya namo brahmaÉya-devÀya mahÀ-puruÍÀya mahÀ-rÀjÀya
nama iti
05190041 yat_tad_viÌuddhÀnubhava-mÀtram_ekaÎ sva-tejasÀ dhvasta-guÉa-vyavastham
05190042 pratyak_praÌÀntaÎ sudhiyopalambhanaÎ hy_anÀma-rÂpaÎ nirahaÎ prapadye
05190051 martyÀvatÀras_tv_iha martya-ÌikÍaÉaÎ rakÍo-vadhÀyaiva na kevalaÎ vibhoÏ
05190052 kuto 'nyathÀ syÀd_ramataÏ sva ÀtmanaÏ sÁtÀ-kÃtÀni vyasanÀnÁÌvarasya
05190061 na vai sa ÀtmÀtmavatÀÎ suhÃttamaÏ saktas_tri-lokyÀÎ bhagavÀn_vÀsudevaÏ
05190062 na strÁ-kÃtaÎ kaÌmalam_aÌnuvÁta na lakÍmaÉaÎ cÀpi vihÀtum_arhati
05190071 na janma nÂnaÎ mahato na saubhagaÎ na vÀÇ_na buddhir_nÀkÃtis_toÍa-hetuÏ
05190072 tair_yad_visÃÍÊÀn_api no vanaukasaÌ_cakÀra sakhye bata lakÍmaÉÀgrajaÏ
05190081 suro 'suro vÀpy_atha vÀnaro naraÏ sarvÀtmanÀ yaÏ sukÃtajÈam_uttamam
05190082 bhajeta rÀmaÎ manujÀkÃtiÎ hariÎ ya uttarÀn_anayat_kosalÀn_divam_iti
05190091 bhÀrate 'pi varÍe bhagavÀn_nara-nÀrÀyaÉÀkhya ÀkalpÀntam_upacita-dharma-jÈÀnavairÀgyaiÌvaryopaÌamoparamÀtmopalambhanam_anugrahÀyÀtmavatÀm_anukampayÀ tapo 'vyaktagatiÌ_carati
05190101 taÎ bhagavÀn_nÀrado varÉÀÌramavatÁbhir_bhÀratÁbhiÏ prajÀbhir_bhagavat-proktÀbhyÀÎ
sÀÇkhya-yogÀbhyÀÎ bhagavad-anubhÀvopavarÉanaÎ sÀvarÉer_upadekÍyamÀÉaÏ parama-bhaktibhÀvenopasarati idaÎ cÀbhigÃÉÀti
05190111 oÎ namo bhagavate upaÌama-ÌÁlÀyoparatÀnÀtmyÀya namo 'kiÈcana-vittÀya ÃÍi-ÃÍabhÀya
nara-nÀrÀyaÉÀya paramahaÎsa-parama-gurave ÀtmÀrÀmÀdhipataye namo nama iti
05190120 gÀyati cedam
05190121 kartÀsya sargÀdiÍu yo na badhyate na hanyate deha-gato 'pi daihikaiÏ
05190122 draÍÊur_na dÃg_yasya guÉair_vidÂÍyate tasmai namo 'sakta-vivikta-sÀkÍiÉe
05190131 idaÎ hi yogeÌvara yoga-naipuÉaÎ hiraÉyagarbho bhagavÀÈ_jagÀda yat
05190132 yad_anta-kÀle tvayi nirguÉe mano bhaktyÀ dadhÁtojjhita-duÍkalevaraÏ
05190141 yathaihikÀmuÍmika-kÀma-lampaÊaÏ suteÍu dÀreÍu dhaneÍu cintayan
05190142 ÌaÇketa vidvÀn_kukalevarÀtyayÀd_yas_tasya yatnaÏ Ìrama eva kevalam
05190151 tan_naÏ prabho tvaÎ kukalevarÀrpitÀÎ tvan-mÀyayÀhaÎ-mamatÀm_adhokÍaja
05190152 bhindyÀma yenÀÌu vayaÎ sudurbhidÀÎ vidhehi yogaÎ tvayi naÏ svabhÀvam_iti
05190161 bhÀrate 'py_asmin_varÍe saric-chailÀÏ santi bahavo malayo maÇgala-prastho
mainÀkas_trikÂÊa ÃÍabhaÏ kÂÊakaÏ kollakaÏ sahyo devagirir_ÃÍyamÂkaÏ ÌrÁ-Ìailo veÇkaÊo mahendro
vÀridhÀro vindhyaÏ ÌuktimÀn_ÃkÍagiriÏ pÀriyÀtro droÉaÌ_citrakÂÊo govardhano raivatakaÏ kakubho nÁlo
gokÀmukha indrakÁlaÏ kÀmagirir_iti cÀnye ca Ìata-sahasraÌaÏ ÌailÀs_teÍÀÎ nitamba-prabhavÀ nadÀ
nadyaÌ_ca santy_asaÇkhyÀtÀÏ
05190171 etÀsÀm_apo bhÀratyaÏ prajÀ nÀmabhir_eva punantÁnÀm_ÀtmanÀ copaspÃÌanti
05190181 candravasÀ tÀmraparÉÁ avaÊodÀ kÃtamÀlÀ vaihÀyasÁ kÀverÁ veÉÁ payasvinÁ ÌarkarÀvartÀ
tuÇgabhadrÀ kÃÍÉÀveÉyÀ bhÁmarathÁ godÀvarÁ nirvindhyÀ payoÍÉÁ tÀpÁ revÀ surasÀ narmadÀ carmaÉvatÁ
sindhur_andhaÏ ÌoÉaÌ_ca nadau mahÀnadÁ vedasmÃtir_ÃÍikulyÀ trisÀmÀ kauÌikÁ mandÀkinÁ yamunÀ
sarasvatÁ dÃÍadvatÁ gomatÁ saray rodhasvatÁ saptavatÁ suÍomÀ ÌatadrÂÌ_candrabhÀgÀ marudvÃdhÀ
vitastÀ asiknÁ viÌveti mahÀ-nadyaÏ
05190191 asminn_eva varÍe puruÍair_labdha-janmabhiÏ Ìukla-lohita-kÃÍÉa-varÉena svÀrabdhena
karmaÉÀ divya-mÀnuÍa-nÀraka-gatayo bahvya Àtmana ÀnupÂrvyeÉa sarvÀ hy_eva sarveÍÀÎ vidhÁyante
yathÀ-varÉa-vidhÀnam_apavargaÌ_cÀpi bhavati
05190201 yo 'sau bhagavati sarva-bhÂtÀtmany_anÀtmye 'nirukte 'nilayane paramÀtmani vÀsudeve
'nanya-nimitta-bhakti-yoga-lakÍaÉo nÀnÀ-gati-nimittÀvidyÀ-granthi-randhana-dvÀreÉa yadÀ hi mahÀpuruÍa-puruÍa-prasaÇgaÏ
05190210 etad_eva hi devÀ gÀyanti
05190211 aho amÁÍÀÎ kim_akÀri ÌobhanaÎ prasanna eÍÀÎ svid_uta svayaÎ hariÏ
05190212 yair_janma labdhaÎ nÃÍu bhÀratÀjire mukunda-sevaupayikaÎ spÃhÀ hi naÏ
05190221 kiÎ duÍkarair_naÏ kratubhis_tapo-vratair_dÀnÀdibhir_vÀ dyujayena phalgunÀ
05190222 na yatra nÀrÀyaÉa-pÀda-paÇkaja-smÃtiÏ pramuÍÊÀtiÌayendriyotsavÀt
05190231 kalpÀyuÍÀÎ sthÀnajayÀt_punar-bhavÀt_kÍaÉÀyuÍÀÎ bhÀrata-bhÂjayo varam
05190232 kÍaÉena martyena kÃtaÎ manasvinaÏ sannyasya saÎyÀnty_abhayaÎ padaÎ hareÏ
05190241 na yatra vaikuÉÊha-kathÀ-sudhÀpagÀ na sÀdhavo bhÀgavatÀs_tadÀÌrayÀÏ
05190242 na yatra yajÈeÌa-makhÀ mahotsavÀÏ sureÌa-loko 'pi na vai sa sevyatÀm
05190251 prÀptÀ nÃ-jÀtiÎ tv_iha ye ca jantavo jÈÀna-kriyÀ-dravya-kalÀpa-sambhÃtÀm
05190252 na vai yaterann_apunar-bhavÀya te bhÂyo vanaukÀ iva yÀnti bandhanam
05190261 yaiÏ ÌraddhayÀ barhiÍi bhÀgaÌo havir_niruptam_iÍÊaÎ vidhi-mantra-vastutaÏ
05190262 ekaÏ pÃthaÇ-nÀmabhir_Àhuto mudÀ gÃhÉÀti pÂrÉaÏ svayam_ÀÌiÍÀÎ prabhuÏ
05190271 satyaÎ diÌaty_arthitam_arthito nÃÉÀÎ naivÀrthado yat_punar_arthitÀ yataÏ
05190272 svayaÎ vidhatte bhajatÀm_anicchatÀm_icchÀpidhÀnaÎ nija-pÀda-pallavam
05190281 yady_atra naÏ svarga-sukhÀvaÌeÍitaÎ sviÍÊasya sÂktasya kÃtasya Ìobhanam
05190282 tenÀjanÀbhe smÃtimaj_janma naÏ syÀd_varÍe harir_yad-bhajatÀÎ ÌaÎ tanoti
05190290 ÌrÁ-Ìuka uvÀca
05190291 jambÂdvÁpasya ca rÀjann_upadvÁpÀn_aÍÊau haika upadiÌanti sagarÀtmajair_aÌvÀnveÍaÉa
imÀÎ mahÁÎ parito nikhanadbhir_upakalpitÀn
05190301 tad_yathÀ svarÉaprasthaÌ_candraÌukla Àvartano ramaÉako mandarahariÉaÏ pÀÈcajanyaÏ
siÎhalo laÇketi
05190311 evaÎ tava bhÀratottama jambÂdvÁpa-varÍa-vibhÀgo yathopadeÌam_upavarÉita iti
05200010 ÌrÁ-Ìuka uvÀca
05200011 ataÏ paraÎ plakÍÀdÁnÀÎ pramÀÉa-lakÍaÉa-saÎsthÀnato varÍa-vibhÀga upavarÉyate
05200021 jambÂdvÁpo 'yaÎ yÀvat-pramÀÉa-vistÀras_tÀvatÀ kÍÀrodadhinÀ pariveÍÊito yathÀ
merur_jambv-Àkhyena lavaÉodadhir_api tato dvi-guÉa-viÌÀlena plakÍÀkhyena parikÍipto yathÀ parikhÀ
bÀhyopavanena plakÍo jambÂ-pramÀÉo dvÁpÀkhyÀkaro hiraÉmaya utthito yatrÀgnir_upÀste saptajihvas_tasyÀdhipatiÏ priyavratÀtmaja idhmajihvaÏ svaÎ dvÁpaÎ sapta-varÍÀÉi vibhajya sapta-varÍanÀmabhya Àtmajebhya Àkalayya svayam_Àtma-yogenopararÀma
05200031 ÌivaÎ yavasaÎ subhadraÎ ÌÀntaÎ kÍemam_amÃtam_abhayam_iti varÍÀÉi teÍu girayo
nadyaÌ_ca saptaivÀbhijÈÀtÀÏ
05200041 maÉikÂÊo vajrakÂÊa indraseno jyotiÍmÀn_suparÉo hiraÉyaÍÊhÁvo meghamÀla iti setu-ÌailÀÏ
aruÉÀ nÃmÉÀÇgirasÁ sÀvitrÁ suptabhÀtÀ ÃtambharÀ satyambharÀ iti mahÀ-nadyaÏ yÀsÀÎ jalopasparÌanavidhÂta-rajas-tamaso haÎsa-pataÇgordhvÀyana-satyÀÇga-saÎjÈÀÌ_catvÀro varÉÀÏ sahasrÀyuÍo
vibudhopama-sandarÌana-prajananÀÏ svarga-dvÀraÎ trayyÀ vidyayÀ bhagavantaÎ trayÁmayaÎ
sÂryam_ÀtmÀnaÎ yajante
05200051 pratnasya viÍÉo rÂpaÎ yat_satyasyartasya brahmaÉaÏ
05200052 amÃtasya ca mÃtyoÌ_ca sÂryam_ÀtmÀnam_ÁmahÁti
05200061 plakÍÀdiÍu paÈcasu puruÍÀÉÀm_Àyur_indriyam_ojaÏ saho balaÎ buddhir_vikrama iti ca
sarveÍÀm_autpattikÁ siddhir_aviÌeÍeÉa vartate
05200071 plakÍaÏ sva-samÀnenekÍu-rasodenÀvÃto yathÀ tathÀ dvÁpo 'pi ÌÀlmalo dvi-guÉa-viÌÀlaÏ
samÀnena surodenÀvÃtaÏ parivÃÇkte
05200081 yatra ha vai ÌÀlmalÁ plakÍÀyÀmÀ yasyÀÎ vÀva kila nilayam_Àhur_bhagavataÌ_chandaÏ-stutaÏ
patattri-rÀjasya sÀ dvÁpa-hÂtaye upalakÍyate
05200091 tad-dvÁpÀdhipatiÏ priyavratÀtmajo yajÈabÀhuÏ sva-sutebhyaÏ saptabhyas_tan-nÀmÀni saptavarÍÀÉi vyabhajat_surocanaÎ saumanasyaÎ ramaÉakaÎ deva-varÍaÎ
pÀribhadram_ÀpyÀyanam_avijÈÀtam_iti
05200101 teÍu varÍÀdrayo nadyaÌ_ca saptaivÀbhijÈÀtÀÏ svarasaÏ ÌataÌÃÇgo vÀmadevaÏ kundo
mukundaÏ puÍpa-varÍaÏ sahasra-Ìrutir_iti anumatiÏ sinÁvÀlÁ sarasvatÁ kuh rajanÁ nandÀ rÀketi
05200111 tad-varÍa-puruÍÀÏ Ìrutadhara-vÁryadhara-vasundhareÍandhara-saÎjÈÀ bhagavantaÎ
vedamayaÎ somam_ÀtmÀnaÎ vedena yajante
05200121 sva-gobhiÏ pitÃ-devebhyo vibhajan_kÃÍÉa-ÌuklayoÏ
05200122 prajÀnÀÎ sarvÀsÀÎ rÀjÀ-ndhaÏ somo na Àstv_iti
05200131 evaÎ surodÀd_bahis_tad-dvi-guÉaÏ samÀnenÀvÃto ghÃtodena yathÀ-pÂrvaÏ kuÌa-dvÁpo
yasmin_kuÌa-stambo deva-kÃtas_tad-dvÁpÀkhyÀkaro jvalana ivÀparaÏ sva-ÌaÍpa-rociÍÀ diÌo virÀjayati
05200141 tad-dvÁpa-patiÏ praiyavrato rÀjan_hiraÉyaretÀ nÀma svaÎ dvÁpaÎ saptabhyaÏ sva-putrebhyo
yathÀ-bhÀgaÎ vibhajya svayaÎ tapa ÀtiÍÊhata vasu-vasudÀna-dÃËharuci-nÀbhigupta-stutyavratavivikta-vÀmadeva-nÀmabhyaÏ
05200151 teÍÀÎ varÍeÍu sÁmÀ-girayo nadyaÌ_cÀbhijÈÀtÀÏ sapta saptaiva cakraÌ_catuÏÌÃÇgaÏ
kapilaÌ_citrakÂÊo devÀnÁka ÂrdhvaromÀ draviÉa iti rasakulyÀ madhukulyÀ mitravindÀ ÌrutavindÀ
devagarbhÀ ghÃtacyutÀ mantramÀleti
05200161 yÀsÀÎ payobhiÏ kuÌadvÁpaukasaÏ kuÌala-kovidÀbhiyukta-kulaka-saÎjÈÀ bhagavantaÎ
jÀtaveda-sarÂpiÉaÎ karma-kauÌalena yajante
05200171 parasya brahmaÉaÏ sÀkÍÀj_jÀta-vedo 'si havyavÀÊ
05200172 devÀnÀÎ puruÍÀÇgÀnÀÎ yajÈena puruÍaÎ yajeti
05200181 tathÀ ghÃtodÀd_bahiÏ krauÈcadvÁpo dvi-guÉaÏ sva-mÀnena kÍÁrodena parita upakÆpto vÃto
yathÀ kuÌadvÁpo ghÃtodena yasmin_krauÈco nÀma parvata-rÀjo dvÁpa-nÀma-nirvartaka Àste
05200191 yo 'sau guha-praharaÉonmathita-nitamba-kuÈjo 'pi kÍÁrodenÀ-sicyamÀno bhagavatÀ
varuÉenÀbhigupto vibhayo babhÂva
05200201 tasminn_api praiyavrato ghÃtapÃÍÊho nÀmÀdhipatiÏ sve dvÁpe varÍÀÉi sapta vibhajya teÍu
putra-nÀmasu sapta rikthÀdÀn_varÍapÀn_niveÌya svayaÎ bhagavÀn_bhagavataÏ parama-kalyÀÉayaÌasa Àtma-bhÂtasya hareÌ_caraÉÀravindam_upajagÀma
05200211 Àmo madhuruho meghapÃÍÊhaÏ sudhÀmÀ bhrÀjiÍÊho lohitÀrÉo vanaspatir_iti ghÃtapÃÍÊhasutÀs_teÍÀÎ varÍa-girayaÏ sapta saptaiva nadyaÌ_cÀbhikhyÀtÀÏ Ìuklo vardhamÀno bhojana
upabarhiÉo nando nandanaÏ sarvatobhadra iti abhayÀ amÃtaughÀ ÀryakÀ tÁrthavatÁ rÂpavatÁ pavitravatÁ
Ìukleti
05200221 yÀsÀm_ambhaÏ pavitram_amalam_upayuÈjÀnÀÏ puruÍa-ÃÍabha-draviÉa-devaka-saÎjÈÀ
varÍa-puruÍÀ ÀpomayaÎ devam_apÀÎ pÂrÉenÀÈjalinÀ yajante
05200231 ÀpaÏ puruÍa-vÁryÀÏ stha punantÁr_bhÂr-bhuvaÏ-suvaÏ
05200232 tÀ naÏ punÁtÀmÁva-ghnÁÏ spÃÌatÀm_ÀtmanÀ bhuva iti
05200241 evaÎ purastÀt_kÍÁrodÀt_parita upaveÌitaÏ ÌÀkadvÁpo dvÀtriÎÌal-lakÍa-yojanÀyÀmaÏ
samÀnena ca dadhi-maÉËodena parÁto yasmin_ÌÀko nÀma mahÁruhaÏ sva-kÍetra-vyapadeÌako yasya ha
mahÀ-surabhi-gandhas_taÎ dvÁpam_anuvÀsayati
05200251 tasyÀpi praiyavrata evÀdhipatir_nÀmnÀ medhÀtithiÏ so 'pi vibhajya sapta varÍÀÉi putranÀmÀni teÍu svÀtmajÀn_purojava-manojava-pavamÀna-dhÂmrÀnÁka-citrarepha-bahurÂpa-viÌvadhÀrasaÎjÈÀn_nidhÀpyÀdhipatÁn_svayaÎ bhagavaty_ananta À-veÌita-matis_tapovanaÎ praviveÌa
05200261 eteÍÀÎ varÍa-maryÀdÀ-girayo nadyaÌ_ca sapta saptaiva ÁÌÀna uruÌÃÇgo balabhadraÏ
ÌatakesaraÏ sahasrasroto devapÀlo mahÀnasa iti anaghÀyurdÀ ubhayaspÃÍÊir_aparÀjitÀ paÈcapadÁ
sahasrasrutir_nijadhÃtir_iti
05200271 tad-varÍa-puruÍÀ Ãtavrata-satyavrata-dÀnavratÀnuvrata-nÀmÀno bhagavantaÎ vÀyvÀtmakaÎ prÀÉÀyÀma-vidhÂta-rajas-tamasaÏ parama-samÀdhinÀ yajante
05200281 antaÏ-praviÌya bhÂtÀni yo bibharty_Àtma-ketubhiÏ
05200282 antaryÀmÁÌvaraÏ sÀkÍÀt_pÀtu no yad-vaÌe sphuÊam
05200291 evam_eva dadhi-maÉËodÀt_parataÏ puÍkaradvÁpas_tato dvi-guÉÀyÀmaÏ samantata
upakalpitaÏ samÀnena svÀdÂdakena samudreÉa bahir_ÀvÃto yasmin_bÃhat-puÍkaraÎ jvalanaÌikhÀmala-kanaka-patrÀyutÀyutaÎ bhagavataÏ kamalÀsanasyÀdhyÀsanaÎ parikalpitam
05200301 tad-dvÁpa-madhye mÀnasottara-nÀmaika evÀrvÀcÁna-parÀcÁna-varÍayor_maryÀdÀcalo 'yutayojanocchrÀyÀyÀmo yatra tu catasÃÍu dikÍu catvÀri purÀÉi loka-pÀlÀnÀm_indrÀdÁnÀÎ yadupariÍÊÀt_sÂrya-rathasya meruÎ paribhramataÏ saÎvatsarÀtmakaÎ cakraÎ devÀnÀm_aho-rÀtrÀbhyÀÎ
paribhramati
05200311 tad-dvÁpasyÀpy_adhipatiÏ praiyavrato vÁtihotro nÀmaitasyÀtmajau ramaÉaka-dhÀtakinÀmÀnau varÍa-patÁ niyujya sa svayaÎ pÂrvajavad-bhagavat-karma-ÌÁla evÀste
05200321 tad-varÍa-puruÍÀ bhagavantaÎ brahma-rÂpiÉaÎ sakarmakeÉa karmaÉÀrÀdhayantÁdaÎ
codÀharanti
05200331 yat_tat_karmamayaÎ liÇgaÎ brahma-liÇgaÎ jano 'rcayet
05200332 ekÀntam_advayaÎ ÌÀntaÎ tasmai bhagavate nama iti
05200341 tataÏ parastÀl_lokÀloka-nÀmÀcalo lokÀlokayor_antarÀle parita upakÍiptaÏ
05200351 yÀvan_mÀnasottara-mervor_antaraÎ tÀvatÁ bhÂmiÏ kÀÈcany_anyÀdarÌa-talopamÀ yasyÀÎ
prahitaÏ padÀrtho na kathaÈcit_punaÏ pratyupalabhyate tasmÀt_sarva-sattva-parihÃtÀsÁt
05200361 lokÀloka iti samÀkhyÀ yad_anenÀcalena lokÀlokasyÀntarvar-tinÀvasthÀpyate
05200371 sa loka-trayÀnte parita ÁÌvareÉa vihito yasmÀt_sÂryÀdÁnÀÎ dhruvÀpavargÀÉÀÎ jyotirgaÉÀnÀÎ gabhastayo 'rvÀcÁnÀÎs_trÁn_lokÀn_ÀvitanvÀnÀ na kadÀcit_parÀcÁnÀ bhavitum_utsahante
tÀvad_un-nahanÀyÀmaÏ
05200381 etÀvÀn_loka-vinyÀso mÀna-lakÍaÉa-saÎsthÀbhir_vicintitaÏ kavibhiÏ sa tu paÈcÀÌat-koÊigaÉitasya bhÂ-golasya turÁya-bhÀgo 'yaÎ lokÀlokÀcalaÏ
05200391 tad-upariÍÊÀc_catasÃÍv_ÀÌÀsvÀtma-yoninÀkhila-jagad-guruÉÀdhiniveÌitÀ ye dvirada-pataya
ÃÍabhaÏ puÍkaracÂËo vÀmano 'parÀjita iti sakala-loka-sthiti-hetavaÏ
05200401 teÍÀÎ sva-vibhÂtÁnÀÎ loka-pÀlÀnÀÎ ca vividha-vÁryopabÃÎhaÉÀya bhagavÀn_parama-mahÀpuruÍo mahÀ-vibhÂti-patir_antaryÀmy_Àtmano viÌuddha-sattvaÎ dharma-jÈÀna-vairÀgyaiÌvaryÀdyaÍÊa-mahÀ-siddhy-upalakÍaÉaÎ viÍvaksenÀdibhiÏ sva-pÀrÍada-pravaraiÏ parivÀrito nija-
varÀyudhopaÌobhitair_nija-bhuja-daÉËaiÏ sandhÀrayamÀÉas_tasmin_giri-vare samantÀt_sakala-lokasvastaya Àste
05200411 Àkalpam_evaÎ veÍaÎ gata eÍa bhagavÀn_Àtma-yogamÀyayÀ viracita-vividha-loka-yÀtrÀgopÁyÀyety_arthaÏ
05200421 yo 'ntar-vistÀra etena hy_aloka-parimÀÉaÎ ca vyÀkhyÀtaÎ yad_bahir_lokÀlokÀcalÀt_tataÏ
parastÀd_yogeÌvara-gatiÎ viÌuddhÀm_udÀharanti
05200431 aÉËa-madhya-gataÏ sÂryo dyÀv-ÀbhÂmyor_yad_antaram
05200432 sÂryÀÉËa-golayor_madhye koÊyaÏ syuÏ paÈca-viÎÌatiÏ
05200441 mÃte 'ÉËa eÍa etasmin_yad_abhÂt_tato mÀrtaÉËa iti vyapadeÌaÏ hiraÉyagarbha iti
yad_dhiraÉyÀÉËa-samudbhavaÏ
05200451 sÂryeÉa hi vibhajyante diÌaÏ khaÎ dyaur_mahÁ bhidÀ
05200452 svargÀpavargau narakÀ rasaukÀÎsi ca sarvaÌaÏ
05200461 deva-tiryaÇ-manuÍyÀÉÀÎ sarÁsÃpa-savÁrudhÀm
05200462 sarva-jÁva-nikÀyÀnÀÎ sÂrya ÀtmÀ dÃg-ÁÌvaraÏ
05210010 ÌrÁ-Ìuka uvÀca
05210011 etÀvÀn_eva bhÂ-valayasya sanniveÌaÏ pramÀÉa-lakÍaÉato vyÀkhyÀtaÏ
05210021 etena hi divo maÉËala-mÀnaÎ tad-vida upadiÌanti yathÀ dvi-dalayor_niÍpÀvÀdÁnÀÎ te
antareÉÀntarikÍaÎ tad-ubhaya-sandhitam
05210031 yan-madhya-gato bhagavÀÎs_tapatÀÎ patis_tapana Àtapena tri-lokÁÎ
pratapaty_avabhÀsayaty_Àtma-bhÀsÀ sa eÍa udagayana-dakÍiÉÀyana-vaiÍuvata-saÎjÈÀbhir_mÀndyaÌaighrya-samÀnÀbhir_gatibhir_ÀrohaÉÀvarohaÉa-samÀna-sthÀneÍu yathÀ-savanam_abhipadyamÀno
makarÀdiÍu rÀÌiÍv_aho-rÀtrÀÉi dÁrgha-hrasva-samÀnÀni vidhatte
05210041 yadÀ meÍa-tulayor_vartate tadÀho-rÀtrÀÉi samÀnÀni bhavanti yadÀ vÃÍabhÀdiÍu paÈcasu ca
rÀÌiÍu carati tadÀhÀny_eva vardhante hrasati ca mÀsi mÀsy_ekaikÀ ghaÊikÀ rÀtriÍu
05210051 yadÀ vÃÌcikÀdiÍu paÈcasu vartate tadÀho-rÀtrÀÉi viparyayÀÉi bhavanti
05210061 yÀvad_dakÍiÉÀyanam_ahÀni vardhante yÀvad_udagayanaÎ rÀtrayaÏ
05210071 evaÎ nava koÊaya eka-paÈcÀÌal-lakÍÀÉi yojanÀnÀÎ mÀnasottara-giri-parivartanasyopadiÌanti
tasminn_aindrÁÎ purÁÎ pÂrvasmÀn_meror_devadhÀnÁÎ nÀma dakÍiÉato yÀmyÀÎ saÎyamanÁÎ nÀma
paÌcÀd_vÀruÉÁÎ nimlocanÁÎ nÀma uttarataÏ saumyÀÎ vibhÀvarÁÎ nÀma tÀsÂdayamadhyÀhnÀstamaya-niÌÁthÀnÁti bhÂtÀnÀÎ pravÃtti-nivÃtti-nimittÀni samaya-viÌeÍeÉa meroÌ_caturdiÌam
05210081 tatratyÀnÀÎ divasa-madhyaÇgata eva sadÀdityas_tapati savyenÀcalaÎ dakÍiÉena karoti
05210091 yatrodeti tasya ha samÀna-sÂtra-nipÀte nimlocati yatra kvacana syandenÀbhitapati tasya
haiÍa samÀna-sÂtra-nipÀte prasvÀpayati tatra gataÎ na paÌyanti ye taÎ samanupaÌyeran
05210101 yadÀ caindryÀÏ puryÀÏ pracalate paÈcadaÌa-ghaÊikÀbhir_yÀmyÀÎ sapÀda-koÊi-dvayaÎ
yojanÀnÀÎ sÀrdha-dvÀdaÌa-lakÍÀÉi sÀdhikÀni copayÀti
05210111 evaÎ tato vÀruÉÁÎ saumyÀm_aindrÁÎ ca punas_tathÀnye ca grahÀÏ somÀdayo nakÍatraiÏ
saha jyotiÌ-cakre samabhyudyanti saha vÀ nimlo-canti
05210121 evaÎ muhÂrtena catus-triÎÌal-lakÍa-yojanÀny_aÍÊa-ÌatÀdhikÀni sauro rathas_trayÁmayo 'sau
catasÃÍu parivartate purÁÍu
05210131 yasyaikaÎ cakraÎ dvÀdaÌÀraÎ ÍaÉ-nemi tri-ÉÀbhi saÎvatsarÀtmakaÎ samÀmananti
tasyÀkÍo meror_mÂrdhani kÃto mÀnasottare kÃtetara-bhÀgo yatra protaÎ ravi-ratha-cakraÎ tailayantra-cakravad_bhraman_mÀnasottara-girau paribhramati
05210141 tasminn_akÍe kÃtamÂlo dvitÁyo 'kÍas_turyamÀnena sammitas_taila-yantrÀkÍavad_dhruve
kÃtopari-bhÀgaÏ
05210151 ratha-nÁËas_tu ÍaÊ-triÎÌal-lakÍa-yojanÀyatas_tat-turÁya-bhÀga-viÌÀlas_tÀvÀn_ravi-ratha-yugo
yatra hayÀÌ_chando-nÀmÀnaÏ saptÀruÉa-yojitÀ vahanti devam_Àdityam
05210161 purastÀt_savitur_aruÉaÏ paÌcÀc_ca niyuktaÏ sautye karmaÉi kilÀste
05210171 tathÀ vÀlikhilyÀ ÃÍayo 'ÇguÍÊha-parva-mÀtrÀÏ ÍaÍÊi-sahasrÀÉi purataÏ sÂryaÎ sÂkta-vÀkÀya
niyuktÀÏ saÎstuvanti
05210181 tathÀnye ca ÃÍayo gandharvÀpsaraso nÀgÀ grÀmaÉyo yÀtudhÀnÀ devÀ ity_ekaikaÌo gaÉÀÏ
sapta caturdaÌa mÀsi mÀsi bhagavantaÎ sÂryam_ÀtmÀnaÎ nÀnÀ-nÀmÀnaÎ pÃthaÇ-nÀnÀ-nÀmÀnaÏ
pÃthak-karmabhir_dvandvaÌa upÀsate
05220010 rÀjovÀca
05220011 yad_etad_bhagavata Àdityasya meruÎ dhruvaÎ ca pradakÍiÉena parikrÀmato
rÀÌÁnÀm_abhimukhaÎ pracalitaÎ cÀpradakÍiÉaÎ bhagavatopavarÉitam_amuÍya vayaÎ
katham_anumimÁmahÁti
05220020 sa hovÀca
05220021 yathÀ kulÀla-cakreÉa bhramatÀ saha bhramatÀÎ tad-ÀÌrayÀÉÀÎ pipÁlikÀdÁnÀÎ gatir_anyaiva
pradeÌÀntareÍv_apy_upalabhyamÀnatvÀd_evaÎ nakÍatra-rÀÌibhir_upalakÍitena kÀla-cakreÉa dhruvaÎ
meruÎ ca pradakÍiÉena paridhÀvatÀ saha paridhÀvamÀnÀnÀÎ tad-ÀÌrayÀÉÀÎ sÂryÀdÁnÀÎ grahÀÉÀÎ
gatir_anyaiva nakÍatrÀntare rÀÌy-antare copalabhyamÀnatvÀt
05220031 sa eÍa bhagavÀn_Àdi-puruÍa eva sÀkÍÀn_nÀrÀyaÉo lokÀnÀÎ svastaya ÀtmÀnaÎ trayÁmayaÎ
karma-viÌuddhi-nimittaÎ kavibhir_api ca vedena vijijÈÀsyamÀno dvÀdaÌadhÀ vibhajya ÍaÊsu
vasantÀdiÍv_ÃtuÍu yathopa-joÍam_Ãtu-guÉÀn_vidadhÀti
05220041 tam_etam_iha puruÍÀs_trayyÀ vidyayÀ varÉÀÌramÀcÀrÀnupathÀ uccÀvacaiÏ
karmabhir_ÀmnÀtair_yoga-vitÀnaiÌ_ca ÌraddhayÀ yajanto 'ÈjasÀ ÌreyaÏ samadhigacchanti
05220051 atha sa eÍa ÀtmÀ lokÀnÀÎ dyÀv-ÀpÃthivyor_antareÉa nabho-valayasya kÀlacakra-gato
dvÀdaÌa mÀsÀn_bhuÇkte rÀÌi-saÎjÈÀn_saÎvatsarÀvayavÀn_mÀsaÏ pakÍa-dvayaÎ divÀ naktaÎ ceti
sapÀdarkÍa-dvayam_upadiÌanti yÀvatÀ ÍaÍÊham_aÎÌaÎ bhuÈjÁta sa vai Ãtur_ity_upadiÌyate
saÎvatsarÀvayavaÏ
05220061 atha ca yÀvatÀrdhena nabho-vÁthyÀÎ pracarati taÎ kÀlam_ayanam_ÀcakÍate
05220071 atha ca yÀvan_nabho-maÉËalaÎ saha dyÀv-ÀpÃthivyor_maÉËalÀbhyÀÎ kÀrtsnyena sa ha
bhuÈjÁta taÎ kÀlaÎ saÎvatsaraÎ parivatsaram_iËÀvatsaram_anuvatsaraÎ vatsaram_iti
bhÀnor_mÀndya-Ìaighrya-sama-gatibhiÏ samÀmananti
05220081 evaÎ candramÀ arka-gabhastibhya upariÍÊÀl_lakÍa-yojanata upalabhyamÀno 'rkasya
saÎvatsara-bhuktiÎ pakÍÀbhyÀÎ mÀsa-bhuktiÎ sapÀdarkÍÀbhyÀÎ dinenaiva pakÍa-bhuktim_agracÀrÁ
drutatara-gamano bhuÇkte
05220091 atha cÀpÂryamÀÉÀbhiÌ_ca kalÀbhir_amarÀÉÀÎ kÍÁyamÀÉÀbhiÌ_ca kalÀbhiÏ pit-ÉÀm_ahorÀtrÀÉi pÂrva-pakÍÀpara-pakÍÀbhyÀÎ vitanvÀnaÏ sarva-jÁva-nivaha-prÀÉo jÁvaÌ_caikam_ekaÎ
nakÍatraÎ triÎÌatÀ muhÂrtair_bhuÇkte
05220101 ya eÍa ÍoËaÌa-kalaÏ puruÍo bhagavÀn_manomayo 'nnamayo 'mÃtamayo deva-pitÃ-manuÍyabhÂta-paÌu-pakÍi-sarÁsÃpa-vÁrudhÀÎ prÀÉÀpy_Àyana-ÌÁlatvÀt_sarvamaya iti varÉayanti
05220111 tata upariÍÊÀd_dvi-lakÍa-yojanato nakÍatrÀÉi meruÎ dakÍiÉenaiva kÀlÀyana ÁÌvara-yojitÀni
sahÀbhijitÀÍÊÀ-viÎÌatiÏ
05220121 tata upariÍÊÀd_uÌanÀ dvi-lakÍa-yojanata upalabhyate purataÏ paÌcÀt_sahaiva vÀrkasya
Ìaighrya-mÀndya-sÀmyÀbhir_gatibhir_arkavac_carati lokÀnÀÎ nityadÀnukÂla eva prÀyeÉa
varÍayaÎÌ_cÀreÉÀnumÁyate sa vÃÍÊi-viÍÊambha-grahopaÌamanaÏ
05220131 uÌanasÀ budho vyÀkhyÀtas_tata upariÍÊÀd_dvi-lakÍa-yojanato budhaÏ soma-suta
upalabhyamÀnaÏ prÀyeÉa Ìubha-kÃd_yadÀrkÀd_vyatiricyeta tadÀtivÀtÀbhra-prÀyÀnÀvÃÍÊy-Àdibhayam_ÀÌaÎsate
05220141 ata Ârdhvam_aÇgÀrako 'pi yojana-lakÍa-dvitaya upalabhyamÀnas_tribhis_tribhiÏ
pakÍair_ekaikaÌo rÀÌÁn_dvÀdaÌÀnubhuÇkte yadi na vakreÉÀbhivartate prÀyeÉÀÌubha-graho 'ghaÌaÎsaÏ
05220151 tata upariÍÊÀd_dvi-lakÍa-yojanÀntara-gatÀ bhagavÀn_bÃhaspatir_ekaikasmin_rÀÌau
parivatsaraÎ parivatsaraÎ carati yadi na vakraÏ syÀt_prÀyeÉÀnukÂlo brÀhmaÉa-kulasya
05220161 tata upariÍÊÀd_yojana-lakÍa-dvayÀt_pratÁyamÀnaÏ ÌanaiÌcara ekaikasmin_rÀÌau
triÎÌan_mÀsÀn_vilambamÀnaÏ sarvÀn_evÀnuparyeti tÀvadbhir_anuvatsaraiÏ prÀyeÉa hi
sarveÍÀm_aÌÀntikaraÏ
05220171 tata uttarasmÀd_ÃÍaya ekÀdaÌa-lakÍa-yojanÀntara upalabhyante ya eva lokÀnÀÎ
Ìam_anubhÀvayanto bhagavato viÍÉor_yat_paramaÎ padaÎ pradakÍiÉaÎ prakramanti
05230010 ÌrÁ-Ìuka uvÀca
05230011 atha tasmÀt_paratas_trayodaÌa-lakÍa-yojanÀntarato yat_tad_viÍÉoÏ paramaÎ
padam_abhivadanti yatra ha mahÀ-bhÀgavato dhruva auttÀnapÀdir_agninendreÉa prajÀpatinÀ
kaÌyapena dharmeÉa ca samakÀla-yugbhiÏ sabahu-mÀnaÎ dakÍiÉataÏ kriyamÀÉa idÀnÁm_api kalpajÁvinÀm_ÀjÁvya upÀste tasyehÀnubhÀva upavarÉitaÏ
05230021 sa hi sarveÍÀÎ jyotir-gaÉÀnÀÎ graha-nakÍatrÀdÁnÀm_animiÍeÉÀvyakta-raÎhasÀ bhagavatÀ
kÀlena bhrÀmyamÀÉÀnÀÎ sthÀÉur_ivÀvaÍÊambha ÁÌvareÉa vihitaÏ ÌaÌvad_avabhÀsate
05230031 yathÀ meËhÁstambha ÀkramaÉa-paÌavaÏ saÎyojitÀs_tribhis_tribhiÏ savanair_yathÀ-sthÀnaÎ
maÉËalÀni caranty_evaÎ bhagaÉÀ grahÀdaya etasminn_antar-bahir-yogena kÀla-cakra ÀyojitÀ
dhruvam_evÀvalambya vÀyunodÁryamÀÉÀ ÀkalpÀntaÎ paricaÇ_kramanti nabhasi yathÀ meghÀÏ
ÌyenÀdayo vÀyu-vaÌÀÏ karma-sÀrathayaÏ parivartante evaÎ jyotirgaÉÀÏ prakÃti-puruÍasaÎyogÀnugÃhÁtÀÏ karma-nirmita-gatayo bhuvi na patanti
05230041 kecanaitaj_jyotir-anÁkaÎ ÌiÌumÀra-saÎsthÀnena bhagavato vÀsudevasya yogadhÀraÉÀyÀm_anuvarÉayanti
05230051 yasya pucchÀgre 'vÀkÌirasaÏ kuÉËalÁ-bhÂta-dehasya dhruva upakalpitas_tasya lÀÇgÂle
prajÀpatir_agnir_indro dharma iti puccha-mÂle dhÀtÀ vidhÀtÀ ca kaÊyÀÎ saptarÍayaÏ tasya
dakÍiÉÀvarta-kuÉËalÁ-bhÂta-ÌarÁrasya yÀny_udagayanÀni dakÍiÉa-pÀrÌve tu nakÍatrÀÉy_upakalpayanti
dakÍiÉÀyanÀni tu savye yathÀ ÌiÌumÀrasya kuÉËalÀ-bhoga-sanniveÌasya
pÀrÌvayor_ubhayor_apy_avayavÀÏ samasaÇkhyÀ bhavanti pÃÍÊhe tv_ajavÁthÁ ÀkÀÌa-gaÇgÀ codarataÏ
05230061 punarvasu-puÍyau dakÍiÉa-vÀmayoÏ ÌroÉyor_ÀrdrÀÌleÍe ca dakÍiÉa-vÀmayoÏ paÌcimayoÏ
pÀdayor_abhijid-uttarÀÍÀËhe dakÍiÉa-vÀmayor_nÀsikayor_yathÀ-saÇkhyaÎ ÌravaÉa-pÂrvÀÍÀËhe
dakÍiÉa-vÀmayor_locanayor_dhaniÍÊhÀ mÂlaÎ ca dakÍiÉa-vÀmayoÏ karÉayor_maghÀdÁny_aÍÊa
nakÍatrÀÉi dakÍiÉÀyanÀni vÀma-pÀrÌva-vaÇkriÍu yuÈjÁta tathaiva mÃga-ÌÁrÍÀdÁny_udagayanÀni dakÍiÉapÀrÌva-vaÇkriÍu prÀtilomyena prayuÈjÁta ÌatabhiÍÀ-jyeÍÊhe skandhayor_dakÍiÉa-vÀmayor_nyaset
05230071 uttarÀ-hanÀv_agastir_adharÀ-hanau yamo mukheÍu cÀÇgÀrakaÏ ÌanaiÌcara upasthe
bÃhaspatiÏ kakudi vakÍasy_Àdityo hÃdaye nÀrÀyaÉo manasi candro nÀbhyÀm_uÌanÀ stanayor_aÌvinau
budhaÏ prÀÉÀpÀnayo rÀhur_gale ketavaÏ sarvÀÇgeÍu romasu sarve tÀrÀ-gaÉÀÏ
05230081 etad_u haiva bhagavato viÍÉoÏ sarva-devatÀmayaÎ rÂpam_aharahaÏ sandhyÀyÀÎ prayato
vÀgyato nirÁkÍamÀÉa upatiÍÊheta namo jyotir-lokÀya kÀlÀyanÀyÀnimiÍÀÎ pataye mahÀpuruÍÀyÀbhidhÁmahÁti
05230091 graharkÍatÀrÀmayam_ÀdhidaivikaÎ pÀpÀpahaÎ mantra-kÃtÀÎ tri-kÀlam
05230092 namasyataÏ smarato vÀ tri-kÀlaÎ naÌyeta tat-kÀlajam_ÀÌu pÀpam
05240010 ÌrÁ-Ìuka uvÀca
05240011 adhastÀt_savitur_yojanÀyute svarbhÀnur_nakÍatravac_caratÁty_eke yo 'sÀv_amaratvaÎ
grahatvaÎ cÀlabhata bhagavad-anukampayÀ svayam_asurÀpasadaÏ saiÎhikeyo hy_atad-arhas_tasya
tÀta janma karmÀÉi copariÍÊÀd_vakÍyÀmaÏ
05240021 yad_adas_taraÉer_maÉËalaÎ pratapatas_tad_vistarato yojanÀyutam_ÀcakÍate dvÀdaÌasahasraÎ somasya trayodaÌa-sahasraÎ rÀhor_yaÏ parvaÉi tad-vyavadhÀna-kÃd_vairÀnubandhaÏ sÂryÀcandramasÀv_abhidhÀvati
05240031 tan_niÌamyobhayatrÀpi bhagavatÀ rakÍaÉÀya prayuktaÎ sudarÌanaÎ nÀma bhÀgavataÎ
dayitam_astraÎ tat_tejasÀ durviÍahaÎ muhuÏ parivartamÀnam_abhyavasthito
muhÂrtam_udvijamÀnaÌ_cakita-hÃdaya ÀrÀd_eva nivartate tad_uparÀgam_iti vadanti lokÀÏ
05240041 tato 'dhastÀt_siddha-cÀraÉa-vidyÀdharÀÉÀÎ sadanÀni tÀvan_mÀtra eva
05240051 tato 'dhastÀd_yakÍa-rakÍaÏ-piÌÀca-preta-bhÂta-gaÉÀnÀÎ vihÀrÀjiram_antarikÍaÎ
yÀvad_vÀyuÏ pravÀti yÀvan_meghÀ upalabhyante
05240061 tato 'dhastÀc_chata-yojanÀntara iyaÎ pÃthivÁ yÀvad_dhaÎsa-bhÀsa-Ìyena-suparÉÀdayaÏ
patattri-pravarÀ utpatantÁti
05240071 upavarÉitaÎ bhÂmer_yathÀ-sanniveÌÀvasthÀnam_avaner_apy_adhastÀt_sapta bhÂ-vivarÀ
ekaikaÌo yojanÀyutÀntareÉÀyÀma-vistÀreÉopakÆptÀ atalaÎ vitalaÎ sutalaÎ talÀtalaÎ mahÀtalaÎ
rasÀtalaÎ pÀtÀlam_iti
05240081 eteÍu hi bila-svargeÍu svargÀd_apy_adhika-kÀma-bhogaiÌvaryÀnanda-bhÂti-vibhÂtibhiÏ
susamÃddha-bhavanodyÀnÀkrÁËa-vihÀreÍu daitya-dÀnava-kÀdraveyÀ nitya-pramuditÀnuraktakalatrÀpatya-bandhu-suhÃd-anucarÀ gÃha-pataya ÁÌvarÀd_apy_apratihata-kÀmÀ mÀyÀ-vinodÀ nivasanti
05240091 yeÍu mahÀrÀja mayena mÀyÀvinÀ vinirmitÀÏ puro nÀnÀ-maÉi-pravara-praveka-viracita-vicitrabhavana-prÀkÀra-gopura-sabhÀ-caitya-catvarÀyatanÀdibhir_nÀgÀsura-mithuna-pÀrÀvata-ÌukasÀrikÀkÁrÉa-kÃtrima-bhÂmibhir_vivareÌvara-gÃhottamaiÏ samalaÇkÃtÀÌ_cakÀsati
05240101 udyÀnÀni cÀtitarÀÎ mana-indriyÀnandibhiÏ kusuma-phala-stabaka-subhaga-kisalayÀvanatarucira-viÊapa-viÊapinÀÎ latÀÇgÀliÇgitÀnÀÎ ÌrÁbhiÏ samithuna-vividha-vihaÇgama-jalÀÌayÀnÀm_amalajala-pÂrÉÀnÀÎ jhaÍakulollaÇghana-kÍubhita-nÁra-nÁraja-kumuda-kuva-laya-kahlÀra-nÁlotpala-lohitaÌatapatrÀdi-vaneÍu kÃta-niketanÀnÀm_eka-vihÀrÀkula-madhura-vividhasvanÀdibhir_indriyotsavair_amara-loka-Ìriyam_atiÌayitÀni
05240111 yatra ha vÀva na bhayam_aho-rÀtrÀdibhiÏ kÀla-vibhÀgair_upalakÍyate
05240121 yatra hi mahÀhi-pravara-Ìiro-maÉayaÏ sarvaÎ tamaÏ prabÀdhante
05240131 na vÀ eteÍu vasatÀÎ divyauÍadhi-rasa-rasÀyanÀnna-pÀna-snÀnÀdibhir_Àdhayo vyÀdhayo valÁpalita-jarÀdayaÌ_ca deha-vaivarÉya-daurgandhya-sveda-klama-glÀnir_iti vayo 'vasthÀÌ_ca bhavanti
05240141 na hi teÍÀÎ kalyÀÉÀnÀÎ prabhavati kutaÌcana mÃtyur_vinÀ bhagavat-tejasaÌ_cakrÀpadeÌÀt
05240151 yasmin_praviÍÊe 'sura-vadhÂnÀÎ prÀyaÏ puÎsavanÀni bhayÀd_eva sravanti patanti ca
05240161 athÀtale maya-putro 'suro balo nivasati yena ha vÀ iha sÃÍÊÀÏ ÍaÉ-Éavatir_mÀyÀÏ
kÀÌcanÀdyÀpi mÀyÀvino dhÀrayanti yasya ca jÃmbhamÀÉasya mukhatas_trayaÏ strÁ-gaÉÀ udapadyanta
svairiÉyaÏ kÀminyaÏ puÎÌcalya iti yÀ vai bilÀyanaÎ praviÍÊaÎ puruÍaÎ rasena hÀÊakÀkhyena
sÀdhayitvÀ sva-vilÀsÀvalokanÀnurÀga-smita-saÎlÀpopagÂhanÀdibhiÏ svairaÎ kila ramayanti
yasminn_upayukte puruÍa ÁÌvaro 'haÎ siddho 'ham_ity_ayuta-mahÀ-gajabalam_ÀtmÀnam_abhimanyamÀnaÏ katthate madÀndha iva
05240171 tato 'dhastÀd_vitale haro bhagavÀn_hÀÊakeÌvaraÏ sva-pÀrÍada-bhÂta-gaÉÀvÃtaÏ prajÀpatisargopabÃÎhaÉÀya bhavo bhavÀnyÀ saha mithunÁ-bhÂta Àste yataÏ pravÃttÀ sarit-pravarÀ hÀÊakÁ nÀma
bhavayor_vÁryeÉa yatra citrabhÀnur_mÀtariÌvanÀ samidhyamÀna ojasÀ pibati tan_niÍÊhyÂtaÎ
hÀÊakÀkhyaÎ suvarÉaÎ bhÂÍaÉenÀsurendrÀvarodheÍu puruÍÀÏ saha puruÍÁbhir_dhÀrayanti
05240181 tato 'dhastÀt_sutale udÀra-ÌravÀÏ puÉya-Ìloko virocanÀtmajo balir_bhagavatÀ mahendrasya
priyaÎ cikÁrÍamÀÉenÀditer_labdha-kÀyo bhÂtvÀ vaÊu-vÀmana-rÂpeÉa parÀkÍipta-loka-trayo bhagavadanukampayaiva punaÏ praveÌita indrÀdiÍv_avidyamÀnayÀ susamÃddhayÀ ÌriyÀbhijuÍÊaÏ svadharmeÉÀrÀdhayaÎs_tam_eva bhagavantam_ÀrÀdhanÁyam_apagata-sÀdhvasa Àste 'dhunÀpi
05240191 no evaitat_sÀkÍÀtkÀro bhÂmi-dÀnasya yat_tad_bhagavaty_aÌeÍa-jÁva-nikÀyÀnÀÎ jÁvabhÂtÀtma-bhÂte paramÀtmani vÀsudeve tÁrthatame pÀtra upapanne parayÀ ÌraddhayÀ paramÀdarasamÀhita-manasÀ sampratipÀditasya sÀkÍÀd_apavarga-dvÀrasya yad_bila-nilayaiÌvaryam
05240201 yasya ha vÀva kÍuta-patana-praskhalanÀdiÍu vivaÌaÏ sakÃn_nÀmÀbhigÃÉan_puruÍaÏ karmabandhanam_aÈjasÀ vidhunoti yasya haiva pratibÀdhanaÎ mumukÍavo 'nyathaivopalabhante
05240211 tad_bhaktÀnÀm_ÀtmavatÀÎ sarveÍÀm_Àtmany_Àtmada Àtmatayaiva
05240221 na vai bhagavÀn_nÂnam_amuÍyÀnujagrÀha yad_uta punar_ÀtmÀnusmÃti-moÍaÉaÎ
mÀyÀmaya-bhogaiÌvaryam_evÀtanuteti
05240231 yat_tad_bhagavatÀnadhigatÀnyopÀyena yÀcÈÀ-cchalenÀpahÃta-sva-ÌarÁrÀvaÌeÍita-loka-trayo
varuÉa-pÀÌaiÌ_ca sampratimukto giri-daryÀÎ cÀpaviddha iti hovÀca
05240241 nÂnaÎ batÀyaÎ bhagavÀn_artheÍu na niÍÉÀto yo 'sÀv_indro yasya sacivo mantrÀya vÃta
ekÀntato bÃhaspatis_tam_atihÀya svayam_upendreÉÀtmÀnam_ayÀcatÀtmanaÌ_cÀÌiÍo no eva taddÀsyam_ati-gambhÁra-vayasaÏ kÀlasya manvantara-parivÃttaÎ kiyal_loka-trayam_idam
05240251 yasyÀnudÀsyam_evÀsmat-pitÀmahaÏ kila vavre na tu sva-pitryaÎ yad_utÀkutobhayaÎ
padaÎ dÁyamÀnaÎ bhagavataÏ param_iti bhagavatoparate khalu sva-pitari
05240261 tasya mahÀnubhÀvasyÀnupatham_amÃjita-kaÍÀyaÏ ko vÀsmad-vidhaÏ parihÁÉa-bhagavadanugraha upajigamiÍatÁti
05240271 tasyÀnucaritam_upariÍÊÀd_vistariÍyate yasya bhagavÀn_svayam_akhila-jagadgurur_nÀrÀyaÉo dvÀri gadÀ-pÀÉir_avatiÍÊhate nija-janÀnukampita-hÃdayo yenÀÇguÍÊhena padÀ daÌakandharo yojanÀyutÀyutaÎ dig-vijaya uccÀÊitaÏ
05240281 tato 'dhastÀt_talÀtale mayo nÀma dÀnavendras_tri-purÀdhipatir_bhagavatÀ purÀriÉÀ tri-lokÁÌaÎ cikÁrÍuÉÀ nirdagdha-sva-pura-trayas_tat-prasÀdÀl_labdha-pado mÀyÀvinÀm_ÀcÀryo mahÀdevena
parirakÍito vigata-sudarÌana-bhayo mahÁyate
05240291 tato 'dhastÀn_mahÀtale kÀdraveyÀÉÀÎ sarpÀÉÀÎ naika-ÌirasÀÎ krodhavaÌo nÀma gaÉaÏ
kuhaka-takÍaka-kÀliya-suÍeÉÀdi-pradhÀnÀ mahÀ-bhogavantaÏ patattri-rÀjÀdhipateÏ puruÍavÀhÀd_anavaratam_udvijamÀnÀÏ sva-kalatrÀpatya-suhÃt-kuÊumba-saÇgena kvacit_pramattÀ viharanti
05240301 tato 'dhastÀd_rasÀtale daiteyÀ dÀnavÀÏ paÉayo nÀma nivÀta-kavacÀÏ kÀleyÀ hiraÉyapuravÀsina iti vibudha-pratyanÁkÀ utpattyÀ mahaujaso mahÀ-sÀhasino bhagavataÏ sakalalokÀnubhÀvasya harer_eva tejasÀ pratihata-balÀvalepÀ bileÌayÀ iva vasanti ye vai saramayendra-dÂtyÀ
vÀgbhir_mantra-varÉÀbhir_indrÀd_bibhyati
05240311 tato 'dhastÀt_pÀtÀle nÀga-loka-patayo vÀsuki-pramukhÀÏ ÌaÇkha-kulika-mahÀÌaÇkha-ÌvetadhanaÈjaya-dhÃtarÀÍÊra-ÌaÇkhacÂËa-kambalÀÌvatara-devadattÀdayo mahÀ-bhogino mahÀmarÍÀ
nivasanti yeÍÀm_u ha vai paÈca-sapta-daÌa-Ìata-sahasra-ÌÁrÍÀÉÀÎ phaÉÀsu viracitÀ mahÀ-maÉayo
rociÍÉavaÏ pÀtÀla-vivara-timira-nikaraÎ sva-rociÍÀ vidhamanti
05250010 ÌrÁ-Ìuka uvÀca
05250011 tasya mÂla-deÌe triÎÌad-yojana-sahasrÀntara Àste yÀ vai kalÀ bhagavatas_tÀmasÁ
samÀkhyÀtÀnanta iti sÀtvatÁyÀ draÍÊÃ-dÃÌyayoÏ saÇkarÍaÉam_aham_ity_abhimÀna-lakÍaÉaÎ yaÎ
saÇkarÍaÉam_ity_ÀcakÍate
05250021 yasyedaÎ kÍiti-maÉËalaÎ bhagavato 'nanta-mÂrteÏ sahasra-Ìirasa ekasminn_eva ÌÁrÍaÉi
dhriyamÀÉaÎ siddhÀrtha iva lakÍyate
05250031 yasya ha vÀ idaÎ kÀlenopasaÈjihÁrÍato 'marÍa-viracita-rucira-bhramad-bhruvor_antareÉa
sÀÇkarÍaÉo nÀma rudra ekÀdaÌa-vyÂhas_try-akÍas_tri-ÌikhaÎ ÌÂlam_uttambhayann_udatiÍÊhat
05250041 yasyÀÇghri-kamala-yugalÀruÉa-viÌada-nakha-maÉi-ÍaÉËa-maÉËaleÍv_ahi-patayaÏ saha
sÀtvatarÍabhair_ekÀnta-bhakti-yogenÀvanamantaÏ sva-vadanÀni parisphurat-kuÉËala-prabhÀ-maÉËitagaÉËa-sthalÀny_ati-manoharÀÉi pramudita-manasaÏ khalu vilokayanti
05250051 yasyaiva hi nÀga-rÀja-kumÀrya ÀÌiÍa ÀÌÀsÀnÀÌ_cÀrv-aÇga-valaya-vilasita-viÌada-vipuladhavala-subhaga-rucira-bhuja-rajata-stambheÍv_aguru-candana-kuÇkumapaÇkÀnulepenÀvalimpamÀnÀs_tad-abhimarÌanonmathita-hÃdaya-makara-dhvajÀveÌa-rucira-lalitasmitÀs_tad-anurÀgamada-mudita-mada-vighÂrÉitÀruÉa-karuÉÀvaloka-nayana-vadanÀravindaÎ
savrÁËaÎ kila vilokayanti
05250061 sa eva bhagavÀn_ananto 'nanta-guÉÀrÉava Àdi-deva upasaÎhÃtÀmarÍa-roÍa-vego lokÀnÀÎ
svastaya Àste
05250071 dhyÀyamÀnaÏ surÀsuroraga-siddha-gandharva-vidyÀdhara-muni-gaÉair_anavarata-madamudita-vikÃta-vihvala-locanaÏ sulalita-mukharikÀmÃtenÀpyÀyamÀnaÏ sva-pÀrÍada-vibudha-yÂthapatÁn_aparimlÀna-rÀga-nava-tulasikÀmoda-madhv-Àsavena mÀdyan_madhukara-vrÀta-madhura-gÁtaÌriyaÎ vaijayantÁÎ svÀÎ vanamÀlÀÎ nÁla-vÀsÀ eka-kuÉËalo hala-kakudi kÃta-subhaga-sundara-bhujo
bhagavÀn_mahendro vÀraÉendra iva kÀÈcanÁÎ kakÍÀm_udÀra-lÁlo bibharti
05250081 ya eÍa evam_anuÌruto dhyÀyamÀno mumukÍÂÉÀm_anÀdi-kÀla-karma-vÀsanÀgrathitam_avidyÀmayaÎ hÃdaya-granthiÎ sattva-rajas-tamomayam_antar-hÃdayaÎ gata ÀÌu
nirbhinatti tasyÀnubhÀvÀn_bhagavÀn_svÀyambhuvo nÀradaÏ saha tumburuÉÀ sabhÀyÀÎ brahmaÉaÏ
saÎÌlokayÀm_Àsa
05250091 utpatti-sthiti-laya-hetavo 'sya kalpÀÏ
05250092 sattvÀdyÀÏ prakÃti-guÉÀ yad-ÁkÍayÀsan
05250093 yad-rÂpaÎ dhruvam_akÃtaÎ yad_ekam_Àtman
05250094 nÀnÀdhÀt_katham_u ha veda tasya vartma
05250101 mÂrtiÎ naÏ puru-kÃpayÀ babhÀra sattvaÎ
05250102 saÎÌuddhaÎ sad-asad_idaÎ vibhÀti tatra
05250103 yal-lÁlÀÎ mÃga-patir_Àdade 'navadyÀm
05250104 ÀdÀtuÎ svajana-manÀÎsy_udÀra-vÁryaÏ
05250111 yan-nÀma Ìrutam_anukÁrtayed_akasmÀd
05250112 Àrto vÀ yadi patitaÏ pralambhanÀd_vÀ
05250113 hanty_aÎhaÏ sapadi nÃÉÀm_aÌeÍam_anyaÎ
05250114 kaÎ ÌeÍÀd_bhagavata ÀÌrayen_mumukÍuÏ
05250121 mÂrdhany_arpitam_aÉuvat_sahasra-mÂrdhno
05250122 bhÂ-golaÎ sagiri-sarit-samudra-sattvam
05250123 ÀnantyÀd_animita-vikramasya bhÂmnaÏ
05250124 ko vÁryÀÉy_adhi gaÉayet_sahasra-jihvaÏ
05250131 evam-prabhÀvo bhagavÀn_ananto
05250132 duranta-vÁryoru-guÉÀnubhÀvaÏ
05250133 mÂle rasÀyÀÏ sthita Àtma-tantro
05250134 yo lÁlayÀ kÍmÀÎ sthitaye bibharti
05250141 etÀ hy_eveha nÃbhir_upagantavyÀ gatayo yathÀ-karma-vinirmitÀ yathopadeÌam_anuvarÉitÀÏ
kÀmÀn_kÀmayamÀnaiÏ
05250151 etÀvatÁr_hi rÀjan_puÎsaÏ pravÃtti-lakÍaÉasya dharmasya vipÀka-gataya uccÀvacÀ visadÃÌÀ
yathÀ-praÌnaÎ vyÀcakhye kim_anyat_kathayÀma iti
05260010 rÀjovÀca
05260011 maharÍa etad_vaicitryaÎ lokasya katham_iti
05260020 ÃÍir_uvÀca
05260021 tri-guÉatvÀt_kartuÏ ÌraddhayÀ karma-gatayaÏ pÃthag-vidhÀÏ sarvÀ eva sarvasya
tÀratamyena bhavanti
05260021 athedÀnÁÎ pratiÍiddha-lakÍaÉasyÀdharmasya tathaiva kartuÏ ÌraddhÀyÀ vaisÀdÃÌyÀt_karmaphalaÎ visadÃÌaÎ bhavati yÀ hy_anÀdy-avidyayÀ kÃta-kÀmÀnÀÎ tat-pariÉÀma-lakÍaÉÀÏ sÃtayaÏ
sahasraÌaÏ pravÃttÀs_tÀsÀÎ prÀcuryeÉÀnuvarÉayiÍyÀmaÏ
05260030 rÀjovÀca
05260031 narakÀ nÀma bhagavan_kiÎ deÌa-viÌeÍÀ athavÀ bahis_tri-lokyÀ Àhosvid_antarÀla iti
05260040 ÃÍir_uvÀca
05260041 antarÀla eva tri-jagatyÀs_tu diÌi dakÍiÉasyÀm_adhastÀd_bhÂmer_upariÍÊÀc_ca
jalÀd_yasyÀm_agniÍvÀttÀdayaÏ pitÃ-gaÉÀ diÌi svÀnÀÎ gotrÀÉÀÎ parameÉa samÀdhinÀ satyÀ evÀÌiÍa
ÀÌÀsÀnÀ nivasanti
05260051 yatra ha vÀva bhagavÀn_pitÃ-rÀjo vaivasvataÏ sva-viÍayaÎ prÀpiteÍu sva-puruÍair_jantuÍu
sampareteÍu yathÀ-karmÀvadyaÎ doÍam_evÀnullaÇghita-bhagavac-chÀsanaÏ sagaÉo damaÎ dhÀrayati
05260061 tatra haike narakÀn_eka-viÎÌatiÎ gaÉayanti atha tÀÎs_te rÀjan_nÀma-rÂpa-lakÍaÉato
'nukramiÍyÀmas_tÀmisro 'ndhatÀmisro rauravo mahÀrauravaÏ kumbhÁpÀkaÏ
kÀlasÂtram_asipatravanaÎ sÂkaramukham_andhakÂpaÏ kÃmibhojanaÏ
sandaÎÌas_taptasÂrmir_vajrakaÉÊaka-ÌÀlmalÁ vaitaraÉÁ pÂyodaÏ prÀÉarodho viÌasanaÎ lÀlÀbhakÍaÏ
sÀrameyÀdanam_avÁcir_ayaÏpÀnam_iti kiÈca kÍÀrakardamo rakÍogaÉa-bhojanaÏ ÌÂlaproto dandaÌÂko
'vaÊa-nirodhanaÏ paryÀvartanaÏ sÂcÁmukham_ity_aÍÊÀ-viÎÌatir_narakÀ vividha-yÀtanÀ-bhÂmayaÏ
05260071 tatra yas_tu para-vittÀpatya-kalatrÀÉy_apaharati sa hi kÀla-pÀÌa-baddho yama-puruÍair_atibhayÀnakais_tÀmisre narake balÀn_nipÀtyate anaÌanÀnudapÀna-daÉËa-tÀËanasantarjanÀdibhir_yÀtanÀbhir_yÀtyamÀno jantur_yatra kaÌmalam_ÀsÀdita ekadaiva mÂrcchÀm_upayÀti
tÀmisra-prÀye
05260081 evam_evÀndhatÀmisre yas_tu vaÈcayitvÀ puruÍaÎ dÀrÀdÁn_upayuÇkte yatra ÌarÁrÁ
nipÀtyamÀno yÀtanÀ-stho vedanayÀ naÍÊa-matir_naÍÊa-dÃÍÊiÌ_ca bhavati yathÀ vanaspatir_vÃÌcyamÀnamÂlas_tasmÀd_andhatÀmisraÎ tam_upadiÌanti
05260091 yas_tv_iha vÀ etad_aham_iti mamedam_iti bhÂta-droheÉa kevalaÎ svakuÊumbam_evÀnudinaÎ prapuÍÉÀti sa tad_iha vihÀya svayam_eva tad-aÌubhena raurave nipatati
05260101 ye tv_iha yathaivÀmunÀ vihiÎsitÀ jantavaÏ paratra yama-yÀtanÀm_upagataÎ ta eva ruravo
bhÂtvÀ tathÀ tam_eva vihiÎsanti tasmÀd_rauravam_ity_Àh rurur_iti sarpÀd_ati-krÂrasattvasyÀpadeÌaÏ
05260111 evam_eva mahÀrauravo yatra nipatitaÎ puruÍaÎ kravyÀdÀ nÀma ruravas_taÎ kravyeÉa
ghÀtayanti yaÏ kevalaÎ dehambharaÏ
05260121 yas_tv_iha vÀ ugraÏ paÌÂn_pakÍiÉo vÀ prÀÉata uparandhayati tam_apakaruÉaÎ
puruÍÀdair_api vigarhitam_amutra yamÀnucarÀÏ kumbhÁpÀke tapta-taile uparandhayanti
05260131 yas_tv_iha brahma-dhruk_sa kÀlasÂtra-saÎjÈake narake ayuta-yojana-parimaÉËale
tÀmramaye tapta-khale upary-adhastÀd_agny-arkÀbhyÀm_ati-tapyamÀne 'bhiniveÌitaÏ kÍutpipÀsÀbhyÀÎ ca dahyamÀnÀntar-bahiÏ-ÌarÁra Àste Ìete ceÍÊate 'vatiÍÊhati paridhÀvati ca yÀvanti paÌuromÀÉi tÀvad_varÍa-sahasrÀÉi
05260141 yas_tv_iha vai nija-veda-pathÀd_anÀpady_apagataÏ pÀkhaÉËaÎ copagatas_tam_asipatravanaÎ praveÌya kaÌayÀ praharanti tatra hÀsÀv_itas_tato dhÀvamÀna ubhayato dhÀrais_tÀlavanÀsi-patraiÌ_chidyamÀna-sarvÀÇgo hÀ hato 'smÁti paramayÀ vedanayÀ mÂrcchitaÏ pade pade nipatati
sva-dharmahÀ pÀkhaÉËÀnugataÎ phalaÎ bhuÇkte
05260151 yas_tv_iha vai rÀjÀ rÀja-puruÍo vÀ adaÉËye daÉËaÎ praÉayati brÀhmaÉe vÀ ÌarÁra-daÉËaÎ sa
pÀpÁyÀn_narake 'mutra sÂkaramukhe nipatati tatrÀtibalair_viniÍpiÍyamÀÉÀvayavo
yathaivehekÍukhaÉËa Àrta-svareÉa svanayan_kvacin_mÂrcchitaÏ kaÌmalam_upagato yathaivehÀ-dÃÍÊadoÍÀ uparuddhÀÏ
05260161 yas_tv_iha vai bhÂtÀnÀm_ÁÌvaropakalpita-vÃttÁnÀm_avivikta-para-vyathÀnÀÎ svayaÎ
puruÍopakalpita-vÃttir_vivikta-para-vyatho vyathÀm_Àcarati sa paratrÀndhakÂpe tad-abhidroheÉa
nipatati tatra hÀsau tair_jantubhiÏ paÌu-mÃga-pakÍi-sarÁsÃpair_maÌaka-yÂkÀ-matkuÉamakÍikÀdibhir_ye ke cÀbhidrugdhÀs_taiÏ sarvato 'bhidruhyamÀÉas_tamasi vihata-nidrÀnirvÃtir_alabdhÀvasthÀnaÏ parikrÀmati yathÀ kuÌarÁre jÁvaÏ
05260171 yas_tv_iha vÀ asaÎvibhajyÀÌnÀti yat_kiÈcanopanatam_anirmita-paÈca-yajÈo vÀyasasaÎstutaÏ sa paratra kÃmibhojane narakÀdhame nipatati tatra Ìata-sahasra-yojane kÃmi-kuÉËe kÃmibhÂtaÏ svayaÎ kÃmibhir_eva bhakÍyamÀÉaÏ kÃmi-bhojano yÀvat_tad_aprattÀprahÂtÀdo
'nirveÌam_ÀtmÀnaÎ yÀtayate
05260181 yas_tv_iha vai steyena balÀd_vÀ hiraÉya-ratnÀdÁni brÀhmaÉasya vÀpaharaty_anyasya
vÀnÀpadi puruÍas_tam_amutra rÀjan_yama-puruÍÀ ayasmayair_agni-piÉËaiÏ sandaÎÌais_tvaci
niÍkuÍanti
05260191 yas_tv_iha vÀ agamyÀÎ striyam_agamyaÎ vÀ puruÍaÎ yoÍid_abhigacchati tÀv_amutra
kaÌayÀ tÀËayantas_tigmayÀ sÂrmyÀ lohamayyÀ puruÍam_ÀliÇgayanti striyaÎ ca puruÍa-rÂpayÀ sÂrmyÀ
05260201 yas_tv_iha vai sarvÀbhigamas_tam_amutra niraye vartamÀnaÎ vajrakaÉÊakaÌÀlmalÁm_Àropya niÍkarÍanti
05260211 ye tv_iha vai rÀjanyÀ rÀja-puruÍÀ vÀ apÀkhaÉËÀ dharma-setÂn_bhindanti te samparetya
vaitaraÉyÀÎ nipatanti bhinna-maryÀdÀs_tasyÀÎ niraya-parikhÀ-bhÂtÀyÀÎ nadyÀÎ yÀdogaÉair_itas_tato bhakÍyamÀÉÀ ÀtmanÀ na viyujyamÀnÀÌ_cÀsubhir_uhyamÀnÀÏ svÀghena karmapÀkam_anusmaranto viÉ-mÂtra-pÂya-ÌoÉita-keÌa-nakhÀsthi-medo-mÀÎsa-vasÀ-vÀhinyÀm_upatapyante
05260221 ye tv_iha vai vÃÍalÁ-patayo naÍÊa-ÌaucÀcÀra-niyamÀs_tyakta-lajjÀÏ paÌu-caryÀÎ caranti te
cÀpi pretya pÂya-viÉ-mÂtra-ÌleÍma-malÀ-pÂrÉÀrÉave nipatanti tad_evÀtibÁbhatsitam_aÌnanti
05260231 ye tv_iha vai Ìva-gardabha-patayo brÀhmaÉÀdayo mÃgayÀ vihÀrÀ atÁrthe ca mÃgÀn_nighnanti
tÀn_api samparetÀn_lakÍya-bhÂtÀn_yama-puruÍÀ iÍubhir_vidhyanti
05260241 ye tv_iha vai dÀmbhikÀ dambha-yajÈeÍu paÌÂn_viÌasanti tÀn_amuÍmin_loke vaiÌase narake
patitÀn_niraya-patayo yÀtayitvÀ viÌasanti
05260251 yas_tv_iha vai savarÉÀÎ bhÀryÀÎ dvijo retaÏ pÀyayati kÀma-mohitas_taÎ pÀpakÃtam_amutra retaÏ-kulyÀyÀÎ pÀtayitvÀ retaÏ sampÀyayanti
05260261 ye tv_iha vai dasyavo 'gnidÀ garadÀ grÀmÀn_sÀrthÀn_vÀ vilumpanti rÀjÀno rÀja-bhaÊÀ vÀ
tÀÎÌ_cÀpi hi paretya yamadÂtÀ vajra-daÎÍÊrÀÏ ÌvÀnaÏ sapta-ÌatÀni viÎÌatiÌ_ca sarabhasaÎ khÀdanti
05260271 yas_tv_iha vÀ anÃtaÎ vadati sÀkÍye dravya-vinimaye dÀne vÀ kathaÈcit_sa vai pretya narake
'vÁcimaty_adhaÏ-ÌirÀ niravakÀÌe yojana-ÌatocchrÀyÀd_giri-mÂrdhnaÏ sampÀtyate yatra jalam_iva
sthalam_aÌma-pÃÍÊham_avabhÀsate tad_avÁcimat_tilaÌo viÌÁryamÀÉa-ÌarÁro na mriyamÀÉaÏ
punar_Àropito nipatati
05260281 yas_tv_iha vai vipro rÀjanyo vaiÌyo vÀ soma-pÁthas_tat-kalatraÎ vÀ surÀÎ vrata-stho 'pi vÀ
pibati pramÀdatas_teÍÀÎ nirayaÎ nÁtÀnÀm_urasi padÀkramyÀsye vahninÀ dravamÀÉaÎ kÀrÍÉÀyasaÎ
niÍiÈcanti
05260291 atha ca yas_tv_iha vÀ Àtma-sambhÀvanena svayam_adhamo janma-tapo-vidyÀcÀravarÉÀÌramavato varÁyaso na bahu manyeta sa mÃtaka eva mÃtvÀ kÍÀrakardame niraye 'vÀk-ÌirÀ nipÀtito
durantÀ yÀtanÀ hy_aÌnute
05260301 ye tv_iha vai puruÍÀÏ puruÍa-medhena yajante yÀÌ_ca striyo nÃ-paÌÂn_khÀdanti tÀÎÌ_ca te
paÌava iva nihatÀ yama-sadane yÀtayanto rakÍo-gaÉÀÏ saunikÀ iva svadhitinÀvadÀyÀsÃk_pibanti
nÃtyanti ca gÀyanti ca hÃÍyamÀÉÀ yatheha puruÍÀdÀÏ
05260311 ye tv_iha vÀ anÀgaso 'raÉye grÀme vÀ vaiÌrambhakair_upasÃtÀn_upaviÌrambhayya
jijÁviÍÂn_ÌÂla-sÂtrÀdiÍÂpaprotÀn_krÁËanakatayÀ yÀtayanti te 'pi ca pretya yama-yÀtanÀsu ÌÂlÀdiÍu
protÀtmÀnaÏ kÍut-tÃËbhyÀÎ cÀbhihatÀÏ kaÇka-vaÊÀdibhiÌ_cetas_tatas_tigma-tuÉËair_ÀhanyamÀnÀ
Àtma-ÌamalaÎ smaranti
05260321 ye tv_iha vai bhÂtÀny_udvejayanti narÀ ulbaÉa-svabhÀvÀ yathÀ dandaÌÂkÀs_te 'pi pretya
narake dandaÌÂkÀkhye nipatanti yatra nÃpa dandaÌÂkÀÏ paÈca-mukhÀÏ sapta-mukhÀ upasÃtya
grasanti yathÀ bileÌayÀn
05260331 ye tv_iha vÀ andhÀvaÊa-kusÂla-guhÀdiÍu bhÂtÀni nirundhanti tathÀmutra teÍv_evopaveÌya
sagareÉa vahninÀ dhÂmena nirundhanti
05260341 yas_tv_iha vÀ atithÁn_abhyÀgatÀn_vÀ gÃha-patir_asakÃd_upagata-manyur_didhakÍur_iva
pÀpena cakÍuÍÀ nirÁkÍate tasya cÀpi niraye pÀpa-dÃÍÊer_akÍiÉÁ vajra-tuÉËÀ gÃdhrÀÏ kaÇka-kÀkavaÊÀdayaÏ prasahyoru-balÀd_utpÀÊayanti
05260351 yas_tv_iha vÀ ÀËhyÀbhimatir_ahaÇkÃtis_tiryak-prekÍaÉaÏ sarvato 'bhiviÌaÇkÁ artha-vyayanÀÌa-cintayÀ pariÌuÍyamÀÉa-hÃdaya-vadano nirvÃtim_anavagato graha ivÀrtham_abhirakÍati sa cÀpi
pretya tad-utpÀdanotkarÍaÉa-saÎrakÍaÉa-Ìamala-grahaÏ sÂcÁmukhe narake nipatati yatra ha vittagrahaÎ pÀpa-puruÍaÎ dharmarÀja-puruÍÀ vÀyakÀ iva sarvato 'ÇgeÍu sÂtraiÏ parivayanti
05260361 evaÎ-vidhÀ narakÀ yamÀlaye santi ÌataÌaÏ sahasraÌas_teÍu sarveÍu ca sarva evÀdharmavartino ye kecid_ihoditÀ anuditÀÌ_cÀvani-pate paryÀyeÉa viÌanti tathaiva dharmÀnuvartina itaratra iha
tu punar-bhave ta ubhaya-ÌeÍÀbhyÀÎ niviÌanti
05260371 nivÃtti-lakÍaÉa-mÀrga ÀdÀv_eva vyÀkhyÀtaÏ etÀvÀn_evÀÉËa-koÌo yaÌ_caturdaÌadhÀ purÀÉeÍu
vikalpita upagÁyate yat_tad_bhagavato nÀrÀyaÉasya sÀkÍÀn_mahÀ-puruÍasya sthaviÍÊhaÎ
rÂpam_ÀtmamÀyÀ-guÉamayam_anuvarÉitam_ÀdÃtaÏ paÊhati ÌÃÉoti ÌrÀvayati sa upageyaÎ bhagavataÏ
paramÀtmano 'grÀhyam_api ÌraddhÀ-bhakti-viÌuddha-buddhir_veda
05260381 ÌrutvÀ sthÂlaÎ tathÀ sÂkÍmaÎ rÂpaÎ bhagavato yatiÏ
05260382 sthÂle nirjitam_ÀtmÀnaÎ ÌanaiÏ sÂkÍmaÎ dhiyÀ nayed_iti
05260391 bhÂ-dvÁpa-varÍa-sarid-adri-nabhaÏ-samudra05260392 pÀtÀla-diÇ-naraka-bhÀgaÉa-loka-saÎsthÀ
05260393 gÁtÀ mayÀ tava nÃpÀdbhutam_ÁÌvarasya
05260394 sthÂlaÎ vapuÏ sakala-jÁva-nikÀya-dhÀma
06010010 ÌrÁparÁkÍiduvÀca
06010011 nivÃttimÀrgaÏ kathita Àdau bhagavatÀ yathÀ
06010012 kramayogopalabdhena brahmaÉÀ yadasaÎsÃtiÏ
06010021 pravÃttilakÍaÉaÌcaiva traiguÉyaviÍayo mune
06010022 yo 'sÀvalÁnaprakÃterguÉasargaÏ punaÏ punaÏ
06010031 adharmalakÍaÉÀ nÀnÀ narakÀÌcÀnuvarÉitÀÏ
06010032 manvantaraÌca vyÀkhyÀta ÀdyaÏ svÀyambhuvo yataÏ
06010041 priyavratottÀnapadorvaÎÌastaccaritÀni ca
06010042 dvÁpavarÍasamudrÀdri nadyudyÀnavanaspatÁn
06010051 dharÀmaÉËalasaÎsthÀnaÎ bhÀgalakÍaÉamÀnataÏ
06010052 jyotiÍÀÎ vivarÀÉÀÎ ca yathedamasÃjadvibhuÏ
06010061 adhuneha mahÀbhÀga yathaiva narakÀn_naraÏ
06010062 nÀnograyÀtanÀn_neyÀt_tan_me vyÀkhyÀtumarhasi
06010070 ÌrÁÌuka uvÀca
06010071 na cedihaivÀpacitiÎ yathÀÎhasaÏ kÃtasya kuryÀn_manauktapÀÉibhiÏ
06010072 dhruvaÎ sa vai pretya narakÀn_upaiti ye kÁrtitÀ me bhavatastigmayÀtanÀÏ
06010081 tasmÀt_puraivÀÌviha pÀpaniÍkÃtau yateta mÃtyoravipadyatÀtmanÀ
06010082 doÍasya dÃÍÊvÀ gurulÀghavaÎ yathÀ bhiÍak_cikitseta rujÀÎ nidÀnavit
06010090 ÌrÁrÀjovÀca
06010091 dÃÍÊaÌrutÀbhyÀÎ yat_pÀpaÎ jÀnannapy_Àtmano 'hitam
06010092 karoti bhÂyo vivaÌaÏ prÀyaÌcittamatho katham
06010101 kvacin_nivartate 'bhadrÀt_kvacic_carati tat_punaÏ
06010102 prÀyaÌcittamatho 'pÀrthaÎ manye kuÈjaraÌaucavat
06010110 ÌrÁbÀdarÀyaÉiruvÀca
06010111 karmaÉÀ karmanirhÀro na hy_Àtyantika iÍyate
06010112 avidvadadhikÀritvÀt_prÀyaÌcittaÎ vimarÌanam
06010121 nÀÌnataÏ pathyamevÀnnaÎ vyÀdhayo 'bhibhavanti hi
06010122 evaÎ niyamakÃdrÀjan_ÌanaiÏ kÍemÀya kalpate
06010131 tapasÀ brahmacaryeÉa Ìamena ca damena ca
06010132 tyÀgena satyaÌaucÀbhyÀÎ yamena niyamena vÀ
06010141 dehavÀgbuddhijaÎ dhÁrÀ dharmajÈÀÏ ÌraddhayÀnvitÀÏ
06010142 kÍipanty_aghaÎ mahadapi veÉugulmamivÀnalaÏ
06010151 kecit_kevalayÀ bhaktyÀ vÀsudevaparÀyaÉÀÏ
06010152 aghaÎ dhunvanti kÀrtsnyena nÁhÀramiva bhÀskaraÏ
06010161 na tathÀ hy_aghavÀn_rÀjan_pÂyeta tapÀadibhiÏ
06010162 yathÀ kÃÍÉÀrpitaprÀÉastatpuruÍaniÍevayÀ
06010171 sadhrÁcÁno hy_ayaÎ loke panthÀÏ kÍemo 'kutobhayaÏ
06010172 suÌÁlÀÏ sÀdhavo yatra nÀrÀyaÉaparÀyaÉÀÏ
06010181 prÀyaÌcittÀni cÁrÉÀni nÀrÀyaÉaparÀÇmukham
06010182 na niÍpunanti rÀjendra surÀkumbhamivÀpagÀÏ
06010191 sakÃn_manaÏ kÃÍÉapadÀravindayor_niveÌitaÎ tadguÉarÀgi yairiha
06010192 na te yamaÎ pÀÌabhÃtaÌca tadbhaÊÀn_svapne 'pi paÌyanti hi cÁrÉaniÍkÃtÀÏ
06010201 atra codÀharantÁmamitihÀsaÎ purÀtanam
06010202 dÂtÀnÀÎ viÍÉuyamayoÏ saÎvÀdastaÎ nibodha me
06010211 kÀnyakubje dvijaÏ kaÌciddÀsÁpatirajÀmilaÏ
06010212 nÀmnÀ naÍÊasadÀcÀro dÀsyÀÏ saÎsargadÂÍitaÏ
06010221 bandyakÍaiÏ kaitavaiÌcauryairgarhitÀÎ vÃttimÀsthitaÏ
06010222 bibhrat_kuÊumbamaÌuciryÀtayÀmÀsa dehinaÏ
06010231 evaÎ nivasatastasya lÀlayÀnasya tatsutÀn
06010232 kÀlo 'tyagÀn_mahÀn_rÀjannaÍÊÀÌÁtyÀyuÍaÏ samÀÏ
06010241 tasya pravayasaÏ putrÀ daÌa teÍÀÎ tu yo 'vamaÏ
06010242 bÀlo nÀrÀyaÉo nÀmnÀ pitroÌca dayito bhÃÌam
06010251 sa baddhahÃdayastasminnarbhake kalabhÀÍiÉi
06010252 nirÁkÍamÀÉastallÁlÀÎ mumude jaraÊho bhÃÌam
06010261 bhuÈjÀnaÏ prapiban_khÀdan_bÀlakaÎ snehayantritaÏ
06010262 bhojayan_pÀyayan_mÂËho na vedÀgatamantakam
06010271 sa evaÎ vartamÀno 'jÈo mÃtyukÀla upasthite
06010272 matiÎ cakÀra tanaye bÀle nÀrÀyaÉÀhvaye
06010281 sa pÀÌahastÀÎstrÁn_dÃÍÊvÀ puruÍÀn_atidÀruÉÀn
06010282 vakratuÉËÀn_ÂrdhvaromÉa ÀtmÀnaÎ netumÀgatÀn
06010291 dÂre krÁËanakÀsaktaÎ putraÎ nÀrÀyaÉÀhvayam
06010292 plÀvitena svareÉoccairÀjuhÀvÀkulendriyaÏ
06010301 niÌamya mriyamÀÉasya mukhato harikÁrtanam
06010302 bharturnÀma mahÀrÀja pÀrÍadÀÏ sahasÀpatan
06010311 vikarÍato 'ntarhÃdayÀddÀsÁpatimajÀmilam
06010312 yamapreÍyÀn_viÍÉudÂtÀ vÀrayÀmÀsurojasÀ
06010321 ÂcurniÍedhitÀstÀÎste vaivasvatapuraÏsarÀÏ
06010322 ke yÂyaÎ pratiÍeddhÀro dharmarÀjasya ÌÀsanam
06010331 kasya vÀ kuta ÀyÀtÀÏ kasmÀdasya niÍedhatha
06010332 kiÎ devÀ upadevÀ yÀ yÂyaÎ kiÎ siddhasattamÀÏ
06010341 sarve padmapalÀÌÀkÍÀÏ pÁtakauÌeyavÀsasaÏ
06010342 kirÁÊinaÏ kuÉËalino lasatpuÍkaramÀlinaÏ
06010351 sarve ca nÂtnavayasaÏ sarve cÀrucaturbhujÀÏ
06010352 dhanurniÍaÇgÀsigadÀ ÌaÇkhacakrÀmbujaÌriyaÏ
06010361 diÌo vitimirÀlokÀÏ kurvantaÏ svena tejasÀ
06010362 kimarthaÎ dharmapÀlasya kiÇkarÀn_no niÍedhatha
06010370 ÌrÁÌuka uvÀca
06010371 ity_ukte yamadÂtaiste vÀsudevoktakÀriÉaÏ
06010372 tÀn_pratyÂcuÏ prahasyedaÎ meghanirhrÀdayÀ girÀ
06010380 ÌrÁviÍÉudÂtÀ ÂcuÏ
06010381 yÂyaÎ vai dharmarÀjasya yadi nirdeÌakÀriÉaÏ
06010382 brÂta dharmasya nastattvaÎ yac_cÀdharmasya lakÍaÉam
06010391 kathaÎ sviddhriyate daÉËaÏ kiÎ vÀsya sthÀnamÁpsitam
06010392 daÉËyÀÏ kiÎ kÀriÉaÏ sarve Àho svit_katicin_nÃÉÀm
06010400 yamadÂtÀ ÂcuÏ
06010401 vedapraÉihito dharmo hy_adharmastadviparyayaÏ
06010402 vedo nÀrÀyaÉaÏ sÀkÍÀt_svayambhÂriti ÌuÌruma
06010411 yena svadhÀmny_amÁ bhÀvÀ rajaÏsattvatamomayÀÏ
06010412 guÉanÀmakriyÀrÂpairvibhÀvyante yathÀtatham
06010421 sÂryo 'gniÏ khaÎ maruddevaÏ somaÏ sandhyÀhanÁ diÌaÏ
06010422 kaÎ kuÏ svayaÎ dharma iti hy_ete daihyasya sÀkÍiÉaÏ
06010431 etairadharmo vijÈÀtaÏ sthÀnaÎ daÉËasya yujyate
06010432 sarve karmÀnurodhena daÉËamarhanti kÀriÉaÏ
06010441 sambhavanti hi bhadrÀÉi viparÁtÀni cÀnaghÀÏ
06010442 kÀriÉÀÎ guÉasaÇgo 'sti dehavÀn_na hy_akarmakÃt
06010451 yena yÀvÀn_yathÀdharmo dharmo veha samÁhitaÏ
06010452 sa eva tatphalaÎ bhuÇkte tathÀ tÀvadamutra vai
06010461 yatheha devapravarÀstraividhyamupalabhyate
06010462 bhÂteÍu guÉavaicitryÀt_tathÀnyatrÀnumÁyate
06010471 vartamÀno 'nyayoÏ kÀlo guÉÀbhijÈÀpako yathÀ
06010472 evaÎ janmÀnyayoretaddharmÀdharmanidarÌanam
06010481 manasaiva pure devaÏ pÂrvarÂpaÎ vipaÌyati
06010482 anumÁmÀÎsate 'pÂrvaÎ manasÀ bhagavÀn_ajaÏ
06010491 yathÀjÈastamasÀ yukta upÀste vyaktameva hi
06010492 na veda pÂrvamaparaÎ naÍÊajanmasmÃtistathÀ
06010501 paÈcabhiÏ kurute svÀrthÀn_paÈca vedÀtha paÈcabhiÏ
06010502 ekastu ÍoËaÌena trÁn_svayaÎ saptadaÌo 'Ìnute
06010511 tadetat_ÍoËaÌakalaÎ liÇgaÎ ÌaktitrayaÎ mahat
06010512 dhatte 'nusaÎsÃtiÎ puÎsi harÍaÌokabhayÀrtidÀm
06010521 dehy_ajÈo 'jitaÍaËvargo necchan_karmÀÉi kÀryate
06010522 koÌakÀra ivÀtmÀnaÎ karmaÉÀcchÀdya muhyati
06010531 na hi kaÌcit_kÍaÉamapi jÀtu tiÍÊhaty_akarmakÃt
06010532 kÀryate hy_avaÌaÏ karma guÉaiÏ svÀbhÀvikairbalÀt
06010541 labdhvÀ nimittamavyaktaÎ vyaktÀvyaktaÎ bhavaty_uta
06010542 yathÀyoni yathÀbÁjaÎ svabhÀvena balÁyasÀ
06010551 eÍa prakÃtisaÇgena puruÍasya viparyayaÏ
06010552 ÀsÁt_sa eva na cirÀdÁÌasaÇgÀdvilÁyate
06010561 ayaÎ hi ÌrutasampannaÏ ÌÁlavÃttaguÉÀlayaÏ
06010562 dhÃtavrato mÃdurdÀntaÏ satyavÀÇ_mantravic_chuciÏ
06010571 gurvagnyatithivÃddhÀnÀÎ ÌuÌrÂÍuranahaÇkÃtaÏ
06010572 sarvabhÂtasuhÃt_sÀdhurmitavÀg_anasÂyakaÏ
06010581 ekadÀsau vanaÎ yÀtaÏ pitÃsandeÌakÃddvijaÏ
06010582 ÀdÀya tata ÀvÃttaÏ phalapuÍpasamitkuÌÀn
06010591 dadarÌa kÀminaÎ kaÈcic_chÂdraÎ saha bhujiÍyayÀ
06010592 pÁtvÀ ca madhu maireyaÎ madÀghÂrÉitanetrayÀ
06010601 mattayÀ viÌlathannÁvyÀ vyapetaÎ nirapatrapam
06010602 krÁËantamanugÀyantaÎ hasantamanayÀntike
06010611 dÃÍÊvÀ tÀÎ kÀmaliptena bÀhunÀ parirambhitÀm
06010612 jagÀma hÃcchayavaÌaÎ sahasaiva vimohitaÏ
06010621 stambhayannÀtmanÀtmÀnaÎ yÀvat_sattvaÎ yathÀÌrutam
06010622 na ÌaÌÀka samÀdhÀtuÎ mano madanavepitam
06010631 tannimittasmaravyÀja grahagrasto vicetanaÏ
06010632 tÀmeva manasÀ dhyÀyan_svadharmÀdvirarÀma ha
06010641 tÀmeva toÍayÀmÀsa pitryeÉÀrthena yÀvatÀ
06010642 grÀmyairmanoramaiÏ kÀmaiÏ prasÁdeta yathÀ tathÀ
06010651 viprÀÎ svabhÀryÀmaprauËhÀÎ kule mahati lambhitÀm
06010652 visasarjÀcirÀt_pÀpaÏ svairiÉyÀpÀÇgaviddhadhÁÏ
06010661 yatastataÌcopaninye nyÀyato 'nyÀyato dhanam
06010662 babhÀrÀsyÀÏ kuÊumbinyÀÏ kuÊumbaÎ mandadhÁrayam
06010671 yadasau ÌÀstramullaÇghya svairacÀry_atigarhitaÏ
06010672 avartata ciraÎ kÀlamaghÀyuraÌucirmalÀt
06010681 tata enaÎ daÉËapÀÉeÏ sakÀÌaÎ kÃtakilbiÍam
06010682 neÍyÀmo 'kÃtanirveÌaÎ yatra daÉËena Ìuddhyati
06020010 ÌrÁbÀdarÀyaÉiruvÀca
06020011 evaÎ te bhagavaddÂtÀ yamadÂtÀbhibhÀÍitam
06020012 upadhÀryÀtha tÀn_rÀjan_pratyÀhurnayakovidÀÏ
06020020 ÌrÁviÍÉudÂtÀ ÂcuÏ
06020021 aho kaÍÊaÎ dharmadÃÌÀmadharmaÏ spÃÌate sabhÀm
06020022 yatrÀdaÉËyeÍvapÀpeÍu daÉËo yairdhriyate vÃthÀ
06020031 prajÀnÀÎ pitaro ye ca ÌÀstÀraÏ sÀdhavaÏ samÀÏ
06020032 yadi syÀt_teÍu vaiÍamyaÎ kaÎ yÀnti ÌaraÉaÎ prajÀÏ
06020041 yadyadÀcarati ÌreyÀn_itarastat_tadÁhate
06020042 sa yat_pramÀÉaÎ kurute lokastadanuvartate
06020051 yasyÀÇke Ìira ÀdhÀya lokaÏ svapiti nirvÃtaÏ
06020052 svayaÎ dharmamadharmaÎ vÀ na hi veda yathÀ paÌuÏ
06020061 sa kathaÎ nyarpitÀtmÀnaÎ kÃtamaitramacetanam
06020062 visrambhaÉÁyo bhÂtÀnÀÎ saghÃÉo dogdhumarhati
06020071 ayaÎ hi kÃtanirveÌo janmakoÊyaÎhasÀmapi
06020072 yadvyÀjahÀra vivaÌo nÀma svastyayanaÎ hareÏ
06020081 etenaiva hy_aghono 'sya kÃtaÎ syÀdaghaniÍkÃtam
06020082 yadÀ nÀrÀyaÉÀyeti jagÀda caturakÍaram
06020091 stenaÏ surÀpo mitradhrug_brahmahÀ gurutalpagaÏ
06020092 strÁrÀjapitÃgohantÀ ye ca pÀtakino 'pare
06020101 sarveÍÀmapy_aghavatÀmidameva suniÍkÃtam
06020102 nÀmavyÀharaÉaÎ viÍÉoryatastadviÍayÀ matiÏ
06020111 na niÍkÃtairuditairbrahmavÀdibhis_tathÀ viÌuddhyaty_aghavÀn_vratÀdibhiÏ
06020112 yathÀ harernÀmapadairudÀhÃtais_taduttamaÌlokaguÉopalambhakam
06020121 naikÀntikaÎ taddhi kÃte 'pi niÍkÃte manaÏ punardhÀvati cedasatpathe
06020122 tat_karmanirhÀramabhÁpsatÀÎ harer_guÉÀnuvÀdaÏ khalu sattvabhÀvanaÏ
06020131 athainaÎ mÀpanayata kÃtÀÌeÍÀghaniÍkÃtam
06020132 yadasau bhagavannÀma mriyamÀÉaÏ samagrahÁt
06020141 sÀÇketyaÎ pÀrihÀsyaÎ vÀ stobhaÎ helanameva vÀ
06020142 vaikuÉÊhanÀmagrahaÉamaÌeÍÀghaharaÎ viduÏ
06020151 patitaÏ skhalito bhagnaÏ sandaÍÊastapta ÀhataÏ
06020152 haririty_avaÌenÀha pumÀn_nÀrhati yÀtanÀÏ
06020161 gurÂÉÀÎ ca laghÂnÀÎ ca gurÂÉi ca laghÂni ca
06020162 prÀyaÌcittÀni pÀpÀnÀÎ jÈÀtvoktÀni maharÍibhiÏ
06020171 taistÀny_aghÀni pÂyante tapodÀnavratÀdibhiÏ
06020172 nÀdharmajaÎ taddhÃdayaÎ tadapÁÌÀÇghrisevayÀ
06020181 ajÈÀnÀdathavÀ jÈÀnÀduttamaÌlokanÀma yat
06020182 saÇkÁrtitamaghaÎ puÎso dahededho yathÀnalaÏ
06020191 yathÀgadaÎ vÁryatamamupayuktaÎ yadÃcchayÀ
06020192 ajÀnato 'py_ÀtmaguÉaÎ kuryÀn_mantro 'py_udÀhÃtaÏ
06020200 ÌrÁÌuka uvÀca
06020201 ta evaÎ suvinirÉÁya dharmaÎ bhÀgavataÎ nÃpa
06020202 taÎ yÀmyapÀÌÀn_nirmucya vipraÎ mÃtyoramÂmucan
06020211 iti pratyuditÀ yÀmyÀ dÂtÀ yÀtvÀ yamÀntikam
06020212 yamarÀjÈe yathÀ sarvamÀcacakÍurarindama
06020221 dvijaÏ pÀÌÀdvinirmukto gatabhÁÏ prakÃtiÎ gataÏ
06020222 vavande ÌirasÀ viÍÉoÏ kiÇkarÀn_darÌanotsavaÏ
06020231 taÎ vivakÍumabhipretya mahÀpuruÍakiÇkarÀÏ
06020232 sahasÀ paÌyatastasya tatrÀntardadhire 'nagha
06020241 ajÀmilo 'py_athÀkarÉya dÂtÀnÀÎ yamakÃÍÉayoÏ
06020242 dharmaÎ bhÀgavataÎ ÌuddhaÎ traivedyaÎ ca guÉÀÌrayam
06020251 bhaktimÀn_bhagavaty_ÀÌu mÀhÀtmyaÌravaÉÀddhareÏ
06020252 anutÀpo mahÀn_ÀsÁt_smarato 'ÌubhamÀtmanaÏ
06020261 aho me paramaÎ kaÍÊamabhÂdavijitÀtmanaÏ
06020262 yena viplÀvitaÎ brahma vÃÍalyÀÎ jÀyatÀtmanÀ
06020271 dhiÇ_mÀÎ vigarhitaÎ sadbhirduÍkÃtaÎ kulakajjalam
06020272 hitvÀ bÀlÀÎ satÁÎ yo 'haÎ surÀpÁmasatÁmagÀm
06020281 vÃddhÀvanÀthau pitarau nÀnyabandh tapasvinau
06020282 aho mayÀdhunÀ tyaktÀvakÃtajÈena nÁcavat
06020291 so 'haÎ vyaktaÎ patiÍyÀmi narake bhÃÌadÀruÉe
06020292 dharmaghnÀÏ kÀmino yatra vindanti yamayÀtanÀÏ
06020301 kimidaÎ svapna Àho svit_sÀkÍÀddÃÍÊamihÀdbhutam
06020302 kva yÀtÀ adya te ye mÀÎ vyakarÍan_pÀÌapÀÉayaÏ
06020311 atha te kva gatÀÏ siddhÀÌcatvÀraÌcÀrudarÌanÀÏ
06020312 vyÀmocayan_nÁyamÀnaÎ baddhvÀ pÀÌairadho bhuvaÏ
06020321 athÀpi me durbhagasya vibudhottamadarÌane
06020322 bhavitavyaÎ maÇgalena yenÀtmÀ me prasÁdati
06020331 anyathÀ mriyamÀÉasya nÀÌucervÃÍalÁpateÏ
06020332 vaikuÉÊhanÀmagrahaÉaÎ jihvÀ vaktumihÀrhati
06020341 kva cÀhaÎ kitavaÏ pÀpo brahmaghno nirapatrapaÏ
06020342 kva ca nÀrÀyaÉety_etadbhagavannÀma maÇgalam
06020351 so 'haÎ tathÀ yatiÍyÀmi yatacittendriyÀnilaÏ
06020352 yathÀ na bhÂya ÀtmÀnamandhe tamasi majjaye
06020361 vimucya tamimaÎ bandhamavidyÀkÀmakarmajam
06020362 sarvabhÂtasuhÃc_chÀnto maitraÏ karuÉa ÀtmavÀn
06020371 mocaye grastamÀtmÀnaÎ yoÍinmayyÀtmamÀyayÀ
06020372 vikrÁËito yayaivÀhaÎ krÁËÀmÃga ivÀdhamaÏ
06020381 mamÀhamiti dehÀdau hitvÀmithyÀrthadhÁrmatim
06020382 dhÀsye mano bhagavati ÌuddhaÎ tatkÁrtanÀdibhiÏ
06020390 ÌrÁÌuka uvÀca
06020391 iti jÀtasunirvedaÏ kÍaÉasaÇgena sÀdhuÍu
06020392 gaÇgÀdvÀramupeyÀya muktasarvÀnubandhanaÏ
06020401 sa tasmin_devasadana ÀsÁno yogamÀsthitaÏ
06020402 pratyÀhÃtendriyagrÀmo yuyoja mana Àtmani
06020411 tato guÉebhya ÀtmÀnaÎ viyujyÀtmasamÀdhinÀ
06020412 yuyuje bhagavaddhÀmni brahmaÉy_anubhavÀtmani
06020421 yarhy_upÀratadhÁstasminnadrÀkÍÁt_puruÍÀn_puraÏ
06020422 upalabhyopalabdhÀn_prÀg_vavande ÌirasÀ dvijaÏ
06020431 hitvÀ kalevaraÎ tÁrthe gaÇgÀyÀÎ darÌanÀdanu
06020432 sadyaÏ svarÂpaÎ jagÃhe bhagavatpÀrÌvavartinÀm
06020441 sÀkaÎ vihÀyasÀ vipro mahÀpuruÍakiÇkaraiÏ
06020442 haimaÎ vimÀnamÀruhya yayau yatra ÌriyaÏ patiÏ
06020451 evaÎ sa viplÀvitasarvadharmÀ dÀsyÀÏ patiÏ patito garhyakarmaÉÀ
06020452 nipÀtyamÀno niraye hatavrataÏ sadyo vimukto bhagavannÀma gÃhÉan
06020461 nÀtaÏ paraÎ karmanibandhakÃntanaÎ mumukÍatÀÎ tÁrthapadÀnukÁrtanÀt
06020462 na yat_punaÏ karmasu sajjate mano rajastamobhyÀÎ kalilaÎ tato 'nyathÀ
06020471 ya etaÎ paramaÎ guhyamitihÀsamaghÀpaham
06020472 ÌÃÉuyÀc_chraddhayÀ yukto yaÌca bhaktyÀnukÁrtayet
06020481 na vai sa narakaÎ yÀti nekÍito yamakiÇkaraiÏ
06020482 yady_apy_amaÇgalo martyo viÍÉuloke mahÁyate
06020491 mriyamÀÉo harernÀma gÃÉan_putropacÀritam
06020492 ajÀmilo 'py_agÀddhÀma kimuta ÌraddhayÀ gÃÉan
06030010 ÌrÁrÀjovÀca
06030011 niÌamya devaÏ svabhaÊopavarÉitaÎ pratyÀha kiÎ tÀn_api dharmarÀjaÏ
06030012 evaÎ hatÀjÈo vihatÀn_murÀrer_naideÌikairyasya vaÌe jano 'yam
06030021 yamasya devasya na daÉËabhaÇgaÏ kutaÌcanarÍe ÌrutapÂrva ÀsÁt
06030022 etan_mune vÃÌcati lokasaÎÌayaÎ na hi tvadanya iti me viniÌcitam
06030030 ÌrÁÌuka uvÀca
06030031 bhagavatpuruÍai rÀjan_yÀmyÀÏ pratihatodyamÀÏ
06030032 patiÎ vijÈÀpayÀmÀsuryamaÎ saÎyamanÁpatim
06030040 yamadÂtÀ ÂcuÏ
06030041 kati santÁha ÌÀstÀro jÁvalokasya vai prabho
06030042 traividhyaÎ kurvataÏ karma phalÀbhivyaktihetavaÏ
06030051 yadi syurbahavo loke ÌÀstÀro daÉËadhÀriÉaÏ
06030052 kasya syÀtÀÎ na vÀ kasya mÃtyuÌcÀmÃtameva vÀ
06030061 kintu ÌÀstÃbahutve syÀdbahÂnÀmiha karmiÉÀm
06030062 ÌÀstÃtvamupacÀro hi yathÀ maÉËalavartinÀm
06030071 atastvameko bhÂtÀnÀÎ seÌvarÀÉÀmadhÁÌvaraÏ
06030072 ÌÀstÀ daÉËadharo nÅÉÀÎ ÌubhÀÌubhavivecanaÏ
06030081 tasya te vihito daÉËo na loke vartate 'dhunÀ
06030082 caturbhiradbhutaiÏ siddhairÀjÈÀ te vipralambhitÀ
06030091 nÁyamÀnaÎ tavÀdeÌÀdasmÀbhiryÀtanÀgÃhÀn
06030092 vyÀmocayan_pÀtakinaÎ chittvÀ pÀÌÀn_prasahya te
06030101 tÀÎste veditumicchÀmo yadi no manyase kÍamam
06030102 nÀrÀyaÉety_abhihite mÀ bhairity_Àyayurdrutam
06030110 ÌrÁbÀdarÀyaÉiruvÀca
06030111 iti devaÏ sa ÀpÃÍÊaÏ prajÀsaÎyamano yamaÏ
06030112 prÁtaÏ svadÂtÀn_pratyÀha smaran_pÀdÀmbujaÎ hareÏ
06030120 yama uvÀca
06030121 paro madanyo jagatastasthuÍaÌca otaÎ protaÎ paÊavadyatra viÌvam
06030122 yadaÎÌato 'sya sthitijanmanÀÌÀ nasy_otavadyasya vaÌe ca lokaÏ
06030131 yo nÀmabhirvÀci janaÎ nijÀyÀÎ badhnÀti tantryÀmiva dÀmabhirgÀÏ
06030132 yasmai baliÎ ta ime nÀmakarma nibandhabaddhÀÌcakitÀ vahanti
06030141 ahaÎ mahendro nirÃtiÏ pracetÀÏ somo 'gnirÁÌaÏ pavano viriÈciÏ
06030142 ÀdityaviÌve vasavo 'tha sÀdhyÀ marudgaÉÀ rudragaÉÀÏ sasiddhÀÏ
06030151 anye ca ye viÌvasÃjo 'mareÌÀ bhÃgvÀdayo 'spÃÍÊarajastamaskÀÏ
06030152 yasyehitaÎ na viduÏ spÃÍÊamÀyÀÏ sattvapradhÀnÀ api kiÎ tato 'nye
06030161 yaÎ vai na gobhirmanasÀsubhirvÀ hÃdÀ girÀ vÀsubhÃto vicakÍate
06030162 ÀtmÀnamantarhÃdi santamÀtmanÀÎ cakÍuryathaivÀkÃtayastataÏ param
06030171 tasyÀtmatantrasya hareradhÁÌituÏ parasya mÀyÀdhipatermahÀtmanaÏ
06030172 prÀyeÉa dÂtÀ iha vai manoharÀÌ_caranti tadrÂpaguÉasvabhÀvÀÏ
06030181 bhÂtÀni viÍÉoÏ surapÂjitÀni durdarÌaliÇgÀni mahÀdbhutÀni
06030182 rakÍanti tadbhaktimataÏ parebhyo mattaÌca martyÀn_atha sarvataÌca
06030191 dharmaÎ tu sÀkÍÀdbhagavatpraÉÁtaÎ na vai vidurÃÍayo nÀpi devÀÏ
06030192 na siddhamukhyÀ asurÀ manuÍyÀÏ kuto nu vidyÀdharacÀraÉÀdayaÏ
06030201 svayambhÂrnÀradaÏ ÌambhuÏ kumÀraÏ kapilo manuÏ
06030202 prahlÀdo janako bhÁÍmo balirvaiyÀsakirvayam
06030211 dvÀdaÌaite vijÀnÁmo dharmaÎ bhÀgavataÎ bhaÊÀÏ
06030212 guhyaÎ viÌuddhaÎ durbodhaÎ yaÎ jÈÀtvÀmÃtamaÌnute
06030221 etÀvÀn_eva loke 'smin_puÎsÀÎ dharmaÏ paraÏ smÃtaÏ
06030222 bhaktiyogo bhagavati tannÀmagrahaÉÀdibhiÏ
06030231 nÀmoccÀraÉamÀhÀtmyaÎ hareÏ paÌyata putrakÀÏ
06030232 ajÀmilo 'pi yenaiva mÃtyupÀÌÀdamucyata
06030241 etÀvatÀlamaghanirharaÉÀya puÎsÀÎ
06030242 saÇkÁrtanaÎ bhagavato guÉakarmanÀmnÀm
06030243 vikruÌya putramaghavÀn_yadajÀmilo 'pi
06030244 nÀrÀyaÉeti mriyamÀÉa iyÀya muktim
06030251 prÀyeÉa veda tadidaÎ na mahÀjano 'yaÎ
06030252 devyÀ vimohitamatirbata mÀyayÀlam
06030253 trayyÀÎ jaËÁkÃtamatirmadhupuÍpitÀyÀÎ
06030254 vaitÀnike mahati karmaÉi yujyamÀnaÏ
06030261 evaÎ vimÃÌya sudhiyo bhagavaty_anante
06030262 sarvÀtmanÀ vidadhate khalu bhÀvayogam
06030263 te me na daÉËamarhanty_atha yady_amÁÍÀÎ
06030264 syÀt_pÀtakaÎ tadapi hanty_urugÀyavÀdaÏ
06030271 te devasiddhaparigÁtapavitragÀthÀ
06030272 ye sÀdhavaÏ samadÃÌo bhagavatprapannÀÏ
06030273 tÀn_nopasÁdata harergadayÀbhiguptÀn
06030274 naiÍÀÎ vayaÎ na ca vayaÏ prabhavÀma daÉËe
06030281 tÀn_Ànayadhvamasato vimukhÀn_mukunda
06030282 pÀdÀravindamakarandarasÀdajasram
06030283 niÍkiÈcanaiÏ paramahaÎsakulairasaÇgair
06030284 juÍÊÀdgÃhe nirayavartmani baddhatÃÍÉÀn
06030291 jihvÀ na vakti bhagavadguÉanÀmadheyaÎ
06030292 cetaÌca na smarati taccaraÉÀravindam
06030293 kÃÍÉÀya no namati yacchira ekadÀpi
06030294 tÀn_Ànayadhvamasato 'kÃtaviÍÉukÃtyÀn
06030301 tat_kÍamyatÀÎ sa bhagavÀn_puruÍaÏ purÀÉo
06030302 nÀrÀyaÉaÏ svapuruÍairyadasat_kÃtaÎ naÏ
06030303 svÀnÀmaho na viduÍÀÎ racitÀÈjalÁnÀÎ
06030304 kÍÀntirgarÁyasi namaÏ puruÍÀya bhÂmne
06030311 tasmÀt_saÇkÁrtanaÎ viÍÉorjaganmaÇgalamaÎhasÀm
06030312 mahatÀmapi kauravya viddhy_aikÀntikaniÍkÃtam
06030321 ÌÃÉvatÀÎ gÃÉatÀÎ vÁryÀÉy_uddÀmÀni harermuhuÏ
06030322 yathÀ sujÀtayÀ bhaktyÀ Ìuddhyen_nÀtmÀ vratÀdibhiÏ
06030331 kÃÍÉÀÇghripadmamadhuliÉ_na punarvisÃÍÊa
06030332 mÀyÀguÉeÍu ramate vÃjinÀvaheÍu
06030333 anyastu kÀmahata ÀtmarajaÏ pramÀrÍÊum
06030334 Áheta karma yata eva rajaÏ punaÏ syÀt
06030341 itthaÎ svabhartÃgaditaÎ bhagavanmahitvaÎ
06030342 saÎsmÃtya vismitadhiyo yamakiÇkarÀste
06030343 naivÀcyutÀÌrayajanaÎ pratiÌaÇkamÀnÀ
06030344 draÍÊuÎ ca bibhyati tataÏ prabhÃti sma rÀjan
06030351 itihÀsamimaÎ guhyaÎ bhagavÀn_kumbhasambhavaÏ
06030352 kathayÀmÀsa malaya ÀsÁno harimarcayan
06040010 ÌrÁrÀjovÀca
06040011 devÀsuranÃÉÀÎ sargo nÀgÀnÀÎ mÃgapakÍiÉÀm
06040012 sÀmÀsikastvayÀ prokto yastu svÀyambhuve 'ntare
06040021 tasyaiva vyÀsamicchÀmi jÈÀtuÎ te bhagavan_yathÀ
06040022 anusargaÎ yayÀ ÌaktyÀ sasarja bhagavÀn_paraÏ
06040030 ÌrÁsÂta uvÀca
06040031 iti sampraÌnamÀkarÉya rÀjarÍerbÀdarÀyaÉiÏ
06040032 pratinandya mahÀyogÁ jagÀda munisattamÀÏ
06040040 ÌrÁÌuka uvÀca
06040041 yadÀ pracetasaÏ putrÀ daÌa prÀcÁnabarhiÍaÏ
06040042 antaÏsamudrÀdunmagnÀ dadÃÌurgÀÎ drumairvÃtÀm
06040051 drumebhyaÏ krudhyamÀnÀste tapodÁpitamanyavaÏ
06040052 mukhato vÀyumagniÎ ca sasÃjustaddidhakÍayÀ
06040061 tÀbhyÀÎ nirdahyamÀnÀÎstÀn_upalabhya kurÂdvaha
06040062 rÀjovÀca mahÀn_somo manyuÎ praÌamayanniva
06040071 na drumebhyo mahÀbhÀgÀ dÁnebhyo drogdhumarhatha
06040072 vivardhayiÍavo yÂyaÎ prajÀnÀÎ patayaÏ smÃtÀÏ
06040081 aho prajÀpatipatirbhagavÀn_hariravyayaÏ
06040082 vanaspatÁn_oÍadhÁÌca sasarjorjamiÍaÎ vibhuÏ
06040091 annaÎ carÀÉÀmacarÀ hy_apadaÏ pÀdacÀriÉÀm
06040092 ahastÀ hastayuktÀnÀÎ dvipadÀÎ ca catuÍpadaÏ
06040101 yÂyaÎ ca pitrÀnvÀdiÍÊÀ devadevena cÀnaghÀÏ
06040102 prajÀsargÀya hi kathaÎ vÃkÍÀn_nirdagdhumarhatha
06040111 ÀtiÍÊhata satÀÎ mÀrgaÎ kopaÎ yacchata dÁpitam
06040112 pitrÀ pitÀmahenÀpi juÍÊaÎ vaÏ prapitÀmahaiÏ
06040121 tokÀnÀÎ pitarau bandh dÃÌaÏ pakÍma striyÀÏ patiÏ
06040122 patiÏ prajÀnÀÎ bhikÍÂÉÀÎ gÃhy_ajÈÀnÀÎ budhaÏ suhÃt
06040131 antardeheÍu bhÂtÀnÀmÀtmÀste harirÁÌvaraÏ
06040132 sarvaÎ taddhiÍÉyamÁkÍadhvamevaÎ vastoÍito hy_asau
06040141 yaÏ samutpatitaÎ deha ÀkÀÌÀn_manyumulbaÉam
06040142 ÀtmajijÈÀsayÀ yacchet_sa guÉÀn_ativartate
06040151 alaÎ dagdhairdrumairdÁnaiÏ khilÀnÀÎ Ìivamastu vaÏ
06040152 vÀrkÍÁ hy_eÍÀ varÀ kanyÀ patnÁtve pratigÃhyatÀm
06040161 ity_Àmantrya varÀrohÀÎ kanyÀmÀpsarasÁÎ nÃpa
06040162 somo rÀjÀ yayau dattvÀ te dharmeÉopayemire
06040171 tebhyastasyÀÎ samabhavaddakÍaÏ prÀcetasaÏ kila
06040172 yasya prajÀvisargeÉa lokÀ ÀpÂritÀstrayaÏ
06040181 yathÀ sasarja bhÂtÀni dakÍo duhitÃvatsalaÏ
06040182 retasÀ manasÀ caiva tan_mamÀvahitaÏ ÌÃÉu
06040191 manasaivÀsÃjat_pÂrvaÎ prajÀpatirimÀÏ prajÀÏ
06040192 devÀsuramanuÍyÀdÁn_nabhaÏsthalajalaukasaÏ
06040201 tamabÃÎhitamÀlokya prajÀsargaÎ prajÀpatiÏ
06040202 vindhyapÀdÀn_upavrajya so 'caradduÍkaraÎ tapaÏ
06040211 tatrÀghamarÍaÉaÎ nÀma tÁrthaÎ pÀpaharaÎ param
06040212 upaspÃÌyÀnusavanaÎ tapasÀtoÍayaddharim
06040221 astauÍÁddhaÎsaguhyena bhagavantamadhokÍajam
06040222 tubhyaÎ tadabhidhÀsyÀmi kasyÀtuÍyadyathÀ hariÏ
06040230 ÌrÁprajÀpatiruvÀca
06040231 namaÏ parÀyÀvitathÀnubhÂtaye guÉatrayÀbhÀsanimittabandhave
06040232 adÃÍÊadhÀmne guÉatattvabuddhibhir_nivÃttamÀnÀya dadhe svayambhuve
06040241 na yasya sakhyaÎ puruÍo 'vaiti sakhyuÏ sakhÀ vasan_saÎvasataÏ pure 'smin
06040242 guÉo yathÀ guÉino vyaktadÃÍÊes_tasmai maheÌÀya namaskaromi
06040251 deho 'savo 'kÍÀ manavo bhÂtamÀtrÀm_ÀtmÀnamanyaÎ ca viduÏ paraÎ yat
06040252 sarvaÎ pumÀn_veda guÉÀÎÌca tajjÈo na veda sarvajÈamanantamÁËe
06040261 yadoparÀmo manaso nÀmarÂpa rÂpasya dÃÍÊasmÃtisampramoÍÀt
06040262 ya Áyate kevalayÀ svasaÎsthayÀ haÎsÀya tasmai Ìucisadmane namaÏ
06040271 manÁÍiÉo 'ntarhÃdi sanniveÌitaÎ svaÌaktibhirnavabhiÌca trivÃdbhiÏ
06040272 vahniÎ yathÀ dÀruÉi pÀÈcadaÌyaÎ manÁÍayÀ niÍkarÍanti gÂËham
06040281 sa vai mamÀÌeÍaviÌeÍamÀyÀ niÍedhanirvÀÉasukhÀnubhÂtiÏ
06040282 sa sarvanÀmÀ sa ca viÌvarÂpaÏ prasÁdatÀmaniruktÀtmaÌaktiÏ
06040291 yadyan_niruktaÎ vacasÀ nirÂpitaÎ dhiyÀkÍabhirvÀ manasota yasya
06040292 mÀ bhÂt_svarÂpaÎ guÉarÂpaÎ hi tat_tat_sa vai guÉÀpÀyavisargalakÍaÉaÏ
06040301 yasmin_yato yena ca yasya yasmai yadyo yathÀ kurute kÀryate ca
06040302 parÀvareÍÀÎ paramaÎ prÀk_prasiddhaÎ tadbrahma taddheturananyadekam
06040311 yacchaktayo vadatÀÎ vÀdinÀÎ vai vivÀdasaÎvÀdabhuvo bhavanti
06040312 kurvanti caiÍÀÎ muhurÀtmamohaÎ tasmai namo 'nantaguÉÀya bhÂmne
06040321 astÁti nÀstÁti ca vastuniÍÊhayor_ekasthayorbhinnaviruddhadharmaÉoÏ
06040322 avekÍitaÎ kiÈcana yogasÀÇkhyayoÏ samaÎ paraÎ hy_anukÂlaÎ bÃhat_tat
06040331 yo 'nugrahÀrthaÎ bhajatÀÎ pÀdamÂlam_anÀmarÂpo bhagavÀn_anantaÏ
06040332 nÀmÀni rÂpÀÉi ca janmakarmabhir_bheje sa mahyaÎ paramaÏ prasÁdatu
06040341 yaÏ prÀkÃtairjÈÀnapathairjanÀnÀÎ yathÀÌayaÎ dehagato vibhÀti
06040342 yathÀnilaÏ pÀrthivamÀÌrito guÉaÎ sa ÁÌvaro me kurutÀÎ manoratham
06040350 ÌrÁÌuka uvÀca
06040351 iti stutaÏ saÎstuvataÏ sa tasminnaghamarÍaÉe
06040352 prÀdurÀsÁt_kuruÌreÍÊha bhagavÀn_bhaktavatsalaÏ
06040361 kÃtapÀdaÏ suparÉÀÎse pralambÀÍÊamahÀbhujaÏ
06040362 cakraÌaÇkhÀsicarmeÍu dhanuÏpÀÌagadÀdharaÏ
06040371 pÁtavÀsÀ ghanaÌyÀmaÏ prasannavadanekÍaÉaÏ
06040372 vanamÀlÀnivÁtÀÇgo lasacchrÁvatsakaustubhaÏ
06040381 mahÀkirÁÊakaÊakaÏ sphuranmakarakuÉËalaÏ
06040382 kÀÈcyaÇgulÁyavalaya nÂpurÀÇgadabhÂÍitaÏ
06040391 trailokyamohanaÎ rÂpaÎ bibhrat_tribhuvaneÌvaraÏ
06040392 vÃto nÀradanandÀdyaiÏ pÀrÍadaiÏ surayÂthapaiÏ
06040401 stÂyamÀno 'nugÀyadbhiÏ siddhagandharvacÀraÉaiÏ
06040402 rÂpaÎ tan_mahadÀÌcaryaÎ vicakÍyÀgatasÀdhvasaÏ
06040411 nanÀma daÉËavadbhÂmau prahÃÍÊÀtmÀ prajÀpatiÏ
06040412 na kiÈcanodÁrayitumaÌakat_tÁvrayÀ mudÀ
06040413 ÀpÂritamanodvÀrairhradinya iva nirjharaiÏ
06040421 taÎ tathÀvanataÎ bhaktaÎ prajÀkÀmaÎ prajÀpatim
06040422 cittajÈaÏ sarvabhÂtÀnÀmidamÀha janÀrdanaÏ
06040430 ÌrÁbhagavÀn_uvÀca
06040431 prÀcetasa mahÀbhÀga saÎsiddhastapasÀ bhavÀn
06040432 yac_chraddhayÀ matparayÀ mayi bhÀvaÎ paraÎ gataÏ
06040441 prÁto 'haÎ te prajÀnÀtha yat_te 'syodbÃÎhaÉaÎ tapaÏ
06040442 mamaiÍa kÀmo bhÂtÀnÀÎ yadbhÂyÀsurvibhÂtayaÏ
06040451 brahmÀ bhavo bhavantaÌca manavo vibudheÌvarÀÏ
06040452 vibhÂtayo mama hy_etÀ bhÂtÀnÀÎ bhÂtihetavaÏ
06040461 tapo me hÃdayaÎ brahmaÎstanurvidyÀ kriyÀkÃtiÏ
06040462 aÇgÀni kratavo jÀtÀ dharma ÀtmÀsavaÏ surÀÏ
06040471 ahamevÀsamevÀgre nÀnyat_kiÈcÀntaraÎ bahiÏ
06040472 saÎjÈÀnamÀtramavyaktaÎ prasuptamiva viÌvataÏ
06040481 mayy_anantaguÉe 'nante guÉato guÉavigrahaÏ
06040482 yadÀsÁt_tata evÀdyaÏ svayambhÂÏ samabhÂdajaÏ
06040491 sa vai yadÀ mahÀdevo mama vÁryopabÃÎhitaÏ
06040492 mene khilamivÀtmÀnamudyataÏ svargakarmaÉi
06040501 atha me 'bhihito devastapo 'tapyata dÀruÉam
06040502 nava viÌvasÃjo yuÍmÀn_yenÀdÀvasÃjadvibhuÏ
06040511 eÍÀ paÈcajanasyÀÇga duhitÀ vai prajÀpateÏ
06040512 asiknÁ nÀma patnÁtve prajeÌa pratigÃhyatÀm
06040521 mithunavyavÀyadharmastvaÎ prajÀsargamimaÎ punaÏ
06040522 mithunavyavÀyadharmiÉyÀÎ bhÂriÌo bhÀvayiÍyasi
06040531 tvatto 'dhastÀt_prajÀÏ sarvÀ mithunÁbhÂya mÀyayÀ
06040532 madÁyayÀ bhaviÍyanti hariÍyanti ca me balim
06040540 ÌrÁÌuka uvÀca
06040541 ity_uktvÀ miÍatastasya bhagavÀn_viÌvabhÀvanaÏ
06040542 svapnopalabdhÀrtha iva tatraivÀntardadhe hariÏ
06050010 ÌrÁÌuka uvÀca
06050011 tasyÀÎ sa pÀÈcajanyÀÎ vai viÍÉumÀyopabÃÎhitaÏ
06050012 haryaÌvasaÎjÈÀn_ayutaÎ putrÀn_ajanayadvibhuÏ
06050021 apÃthagdharmaÌÁlÀste sarve dÀkÍÀyaÉÀ nÃpa
06050022 pitrÀ proktÀÏ prajÀsarge pratÁcÁÎ prayayurdiÌam
06050031 tatra nÀrÀyaÉasarastÁrthaÎ sindhusamudrayoÏ
06050032 saÇgamo yatra sumahan_munisiddhaniÍevitam
06050041 tadupasparÌanÀdeva vinirdhÂtamalÀÌayÀÏ
06050042 dharme pÀramahaÎsye ca protpannamatayo 'py_uta
06050051 tepire tapa evograÎ pitrÀdeÌena yantritÀÏ
06050052 prajÀvivÃddhaye yattÀn_devarÍistÀn_dadarÌa ha
06050061 uvÀca cÀtha haryaÌvÀÏ kathaÎ srakÍyatha vai prajÀÏ
06050062 adÃÍÊvÀntaÎ bhuvo yÂyaÎ bÀliÌÀ bata pÀlakÀÏ
06050071 tathaikapuruÍaÎ rÀÍÊraÎ bilaÎ cÀdÃÍÊanirgamam
06050072 bahurÂpÀÎ striyaÎ cÀpi pumÀÎsaÎ puÎÌcalÁpatim
06050081 nadÁmubhayato vÀhÀÎ paÈcapaÈcÀdbhutaÎ gÃham
06050082 kvaciddhaÎsaÎ citrakathaÎ kÍaurapavyaÎ svayaÎ bhrami
06050091 kathaÎ svapiturÀdeÌamavidvÀÎso vipaÌcitaÏ
06050092 anurÂpamavijÈÀya aho sargaÎ kariÍyatha
06050100 ÌrÁÌuka uvÀca
06050101 tan_niÌamyÀtha haryaÌvÀ autpattikamanÁÍayÀ
06050102 vÀcaÏ kÂÊaÎ tu devarÍeÏ svayaÎ vimamÃÌurdhiyÀ
06050111 bhÂÏ kÍetraÎ jÁvasaÎjÈaÎ yadanÀdi nijabandhanam
06050112 adÃÍÊvÀ tasya nirvÀÉaÎ kimasatkarmabhirbhavet
06050121 eka eveÌvarasturyo bhagavÀn_svÀÌrayaÏ paraÏ
06050122 tamadÃÍÊvÀbhavaÎ puÎsaÏ kimasatkarmabhirbhavet
06050131 pumÀn_naivaiti yadgatvÀ bilasvargaÎ gato yathÀ
06050132 pratyagdhÀmÀvida iha kimasatkarmabhirbhavet
06050141 nÀnÀrÂpÀtmano buddhiÏ svairiÉÁva guÉÀnvitÀ
06050142 tanniÍÊhÀmagatasyeha kimasatkarmabhirbhavet
06050151 tatsaÇgabhraÎÌitaiÌvaryaÎ saÎsarantaÎ kubhÀryavat
06050152 tadgatÁrabudhasyeha kimasatkarmabhirbhavet
06050161 sÃÍÊyapyayakarÁÎ mÀyÀÎ velÀkÂlÀntavegitÀm
06050162 mattasya tÀmavijÈasya kimasatkarmabhirbhavet
06050171 paÈcaviÎÌatitattvÀnÀÎ puruÍo 'dbhutadarpaÉaÏ
06050172 adhyÀtmamabudhasyeha kimasatkarmabhirbhavet
06050181 aiÌvaraÎ ÌÀstramutsÃjya bandhamokÍÀnudarÌanam
06050182 viviktapadamajÈÀya kimasatkarmabhirbhavet
06050191 kÀlacakraÎ bhrami tÁkÍÉaÎ sarvaÎ niÍkarÍayaj_jagat
06050192 svatantramabudhasyeha kimasatkarmabhirbhavet
06050201 ÌÀstrasya piturÀdeÌaÎ yo na veda nivartakam
06050202 kathaÎ tadanurÂpÀya guÉavisrambhy_upakramet
06050211 iti vyavasitÀ rÀjan_haryaÌvÀ ekacetasaÏ
06050212 prayayustaÎ parikramya panthÀnamanivartanam
06050221 svarabrahmaÉi nirbhÀta hÃÍÁkeÌapadÀmbuje
06050222 akhaÉËaÎ cittamÀveÌya lokÀn_anucaran_muniÏ
06050231 nÀÌaÎ niÌamya putrÀÉÀÎ nÀradÀc_chÁlaÌÀlinÀm
06050232 anvatapyata kaÏ Ìocan_suprajastvaÎ ÌucÀÎ padam
06050241 sa bhÂyaÏ pÀÈcajanyÀyÀmajena parisÀntvitaÏ
06050242 putrÀn_ajanayaddakÍaÏ savalÀÌvÀn_sahasriÉaÏ
06050251 te ca pitrÀ samÀdiÍÊÀÏ prajÀsarge dhÃtavratÀÏ
06050252 nÀrÀyaÉasaro jagmuryatra siddhÀÏ svapÂrvajÀÏ
06050261 tadupasparÌanÀdeva vinirdhÂtamalÀÌayÀÏ
06050262 japanto brahma paramaÎ tepustatra mahat_tapaÏ
06050271 abbhakÍÀÏ katicin_mÀsÀn_katicidvÀyubhojanÀÏ
06050272 ÀrÀdhayan_mantramimamabhyasyanta iËaspatim
06050281 oÎ namo nÀrÀyaÉÀya puruÍÀya mahÀtmane
06050282 viÌuddhasattvadhiÍÉyÀya mahÀhaÎsÀya dhÁmahi
06050291 iti tÀn_api rÀjendra prajÀsargadhiyo muniÏ
06050292 upetya nÀradaÏ prÀha vÀcaÏ kÂÊÀni pÂrvavat
06050301 dÀkÍÀyaÉÀÏ saÎÌÃÉuta gadato nigamaÎ mama
06050302 anvicchatÀnupadavÁÎ bhrÀtÅÉÀÎ bhrÀtÃvatsalÀÏ
06050311 bhrÀtÅÉÀÎ prÀyaÉaÎ bhrÀtÀ yo 'nutiÍÊhati dharmavit
06050312 sa puÉyabandhuÏ puruÍo marudbhiÏ saha modate
06050321 etÀvaduktvÀ prayayau nÀrado 'moghadarÌanaÏ
06050322 te 'pi cÀnvagaman_mÀrgaÎ bhrÀtÅÉÀmeva mÀriÍa
06050331 sadhrÁcÁnaÎ pratÁcÁnaÎ parasyÀnupathaÎ gatÀÏ
06050332 nÀdyÀpi te nivartante paÌcimÀ yÀminÁriva
06050341 etasmin_kÀla utpÀtÀn_bahÂn_paÌyan_prajÀpatiÏ
06050342 pÂrvavan_nÀradakÃtaÎ putranÀÌamupÀÌÃÉot
06050351 cukrodha nÀradÀyÀsau putraÌokavimÂrcchitaÏ
06050352 devarÍimupalabhyÀha roÍÀdvisphuritÀdharaÏ
06050360 ÌrÁdakÍa uvÀca
06050361 aho asÀdho sÀdhÂnÀÎ sÀdhuliÇgena nastvayÀ
06050362 asÀdhvakÀry_arbhakÀÉÀÎ bhikÍormÀrgaÏ pradarÌitaÏ
06050371 ÃÉaistribhiramuktÀnÀmamÁmÀÎsitakarmaÉÀm
06050372 vighÀtaÏ ÌreyasaÏ pÀpa lokayorubhayoÏ kÃtaÏ
06050381 evaÎ tvaÎ niranukroÌo bÀlÀnÀÎ matibhiddhareÏ
06050382 pÀrÍadamadhye carasi yaÌohÀ nirapatrapaÏ
06050391 nanu bhÀgavatÀ nityaÎ bhÂtÀnugrahakÀtarÀÏ
06050392 Ãte tvÀÎ sauhÃdaghnaÎ vai vairaÇkaramavairiÉÀm
06050401 netthaÎ puÎsÀÎ virÀgaÏ syÀt_tvayÀ kevalinÀ mÃÍÀ
06050402 manyase yady_upaÌamaÎ snehapÀÌanikÃntanam
06050411 nÀnubhÂya na jÀnÀti pumÀn_viÍayatÁkÍÉatÀm
06050412 nirvidyate svayaÎ tasmÀn_na tathÀ bhinnadhÁÏ paraiÏ
06050421 yan_nastvaÎ karmasandhÀnÀÎ sÀdhÂnÀÎ gÃhamedhinÀm
06050422 kÃtavÀn_asi durmarÍaÎ vipriyaÎ tava marÍitam
06050431 tantukÃntana yan_nastvamabhadramacaraÏ punaÏ
06050432 tasmÀl_lokeÍu te mÂËha na bhavedbhramataÏ padam
06050440 ÌrÁÌuka uvÀca
06050441 pratijagrÀha tadbÀËhaÎ nÀradaÏ sÀdhusammataÏ
06050442 etÀvÀn_sÀdhuvÀdo hi titikÍeteÌvaraÏ svayam
06060010 ÌrÁÌuka uvÀca
06060012 tataÏ prÀcetaso 'siknyÀmanunÁtaÏ svayambhuvÀ
06060021 ÍaÍÊiÎ saÈjanayÀmÀsa duhitÅÏ pitÃvatsalÀÏ
06060022 daÌa dharmÀya kÀyÀdÀddviÍaÊ_triÉava cendave
06060031 bhÂtÀÇgiraÏkÃÌÀÌvebhyo dve dve tÀrkÍyÀya cÀparÀÏ
06060032 nÀmadheyÀny_amÂÍÀÎ tvaÎ sÀpatyÀnÀÎ ca me ÌÃÉu
06060041 yÀsÀÎ prasÂtiprasavairlokÀ ÀpÂritÀstrayaÏ
06060042 bhÀnurlambÀ kakudyÀmirviÌvÀ sÀdhyÀ marutvatÁ
06060051 vasurmuhÂrtÀ saÇkalpÀ dharmapatnyaÏ sutÀÈ_ÌÃÉu
06060052 bhÀnostu devaÃÍabha indrasenastato nÃpa
06060061 vidyota ÀsÁl_lambÀyÀstataÌca stanayitnavaÏ
06060062 kakudaÏ saÇkaÊastasya kÁkaÊastanayo yataÏ
06060071 bhuvo durgÀÉi yÀmeyaÏ svargo nandistato 'bhavat
06060072 viÌvedevÀstu viÌvÀyÀ aprajÀÎstÀn_pracakÍate
06060081 sÀdhyogaÉaÌca sÀdhyÀyÀ arthasiddhistu tatsutaÏ
06060082 marutvÀÎÌca jayantaÌca marutvatyÀ babhÂvatuÏ
06060091 jayanto vÀsudevÀÎÌa upendra iti yaÎ viduÏ
06060092 mauhÂrtikÀ devagaÉÀ muhÂrtÀyÀÌca jajÈire
06060101 ye vai phalaÎ prayacchanti bhÂtÀnÀÎ svasvakÀlajam
06060102 saÇkalpÀyÀstu saÇkalpaÏ kÀmaÏ saÇkalpajaÏ smÃtaÏ
06060111 vasavo 'ÍÊau vasoÏ putrÀsteÍÀÎ nÀmÀni me ÌÃÉu
06060112 droÉaÏ prÀÉo dhruvo 'rko 'gnirdoÍo vÀsturvibhÀvasuÏ
06060121 droÉasyÀbhimateÏ patnyÀ harÍaÌokabhayÀdayaÏ
06060122 prÀÉasyorjasvatÁ bhÀryÀ saha ÀyuÏ purojavaÏ
06060131 dhruvasya bhÀryÀ dharaÉirasÂta vividhÀÏ puraÏ
06060132 arkasya vÀsanÀ bhÀryÀ putrÀstarÍÀdayaÏ smÃtÀÏ
06060141 agnerbhÀryÀ vasordhÀrÀ putrÀ draviÉakÀdayaÏ
06060142 skandaÌca kÃttikÀputro ye viÌÀkhÀdayastataÏ
06060151 doÍasya ÌarvarÁputraÏ ÌiÌumÀro hareÏ kalÀ
06060152 vÀstorÀÇgirasÁputro viÌvakarmÀkÃtÁpatiÏ
06060161 tato manuÌcÀkÍuÍo 'bhÂdviÌve sÀdhyÀ manoÏ sutÀÏ
06060162 vibhÀvasorasÂtoÍÀ vyuÍÊaÎ rociÍamÀtapam
06060171 paÈcayÀmo 'tha bhÂtÀni yena jÀgrati karmasu
06060172 sarÂpÀsÂta bhÂtasya bhÀryÀ rudrÀÎÌca koÊiÌaÏ
06060181 raivato 'jo bhavo bhÁmo vÀma ugro vÃÍÀkapiÏ
06060182 ajaikapÀdahirbradhno bahurÂpo mahÀn_iti
06060191 rudrasya pÀrÍadÀÌcÀnye ghorÀÏ pretavinÀyakÀÏ
06060192 prajÀpateraÇgirasaÏ svadhÀ patnÁ pitÅn_atha
06060201 atharvÀÇgirasaÎ vedaÎ putratve cÀkarot_satÁ
06060202 kÃÌÀÌvo 'rciÍi bhÀryÀyÀÎ dhÂmaketumajÁjanat
06060211 dhiÍaÉÀyÀÎ vedaÌiro devalaÎ vayunaÎ manum
06060212 tÀrkÍyasya vinatÀ kadrÂÏ pataÇgÁ yÀminÁti ca
06060221 pataÇgy_asÂta patagÀn_yÀminÁ ÌalabhÀn_atha
06060222 suparÉÀsÂta garuËaÎ sÀkÍÀdyajÈeÌavÀhanam
06060222 sÂryasÂtamanÂruÎ ca kadrÂrnÀgÀn_anekaÌaÏ
06060231 kÃttikÀdÁni nakÍatrÀÉ_ÁndoÏ patnyastu bhÀrata
06060232 dakÍaÌÀpÀt_so 'napatyastÀsu yakÍmagrahÀrditaÏ
06060241 punaÏ prasÀdya taÎ somaÏ kalÀ lebhe kÍaye ditÀÏ
06060242 ÌÃÉu nÀmÀni lokÀnÀÎ mÀtÅÉÀÎ ÌaÇkarÀÉi ca
06060251 atha kaÌyapapatnÁnÀÎ yatprasÂtamidaÎ jagat
06060252 aditirditirdanuÏ kÀÍÊhÀ ariÍÊÀ surasÀ ilÀ
06060261 muniÏ krodhavaÌÀ tÀmrÀ surabhiÏ saramÀ timiÏ
06060262 timeryÀdogaÉÀ Àsan_ÌvÀpadÀÏ saramÀsutÀÏ
06060271 surabhermahiÍÀ gÀvo ye cÀnye dviÌaphÀ nÃpa
06060272 tÀmrÀyÀÏ ÌyenagÃdhrÀdyÀ munerapsarasÀÎ gaÉÀÏ
06060281 dandaÌÂkÀdayaÏ sarpÀ rÀjan_krodhavaÌÀtmajÀÏ
06060282 ilÀyÀ bhÂruhÀÏ sarve yÀtudhÀnÀÌca saurasÀÏ
06060291 ariÍÊÀyÀstu gandharvÀÏ kÀÍÊhÀyÀ dviÌaphetarÀÏ
06060292 sutÀ danorekaÍaÍÊisteÍÀÎ prÀdhÀnikÀÈ_ÌÃÉu
06060301 dvimÂrdhÀ Ìambaro 'riÍÊo hayagrÁvo vibhÀvasuÏ
06060302 ayomukhaÏ ÌaÇkuÌirÀÏ svarbhÀnuÏ kapilo 'ruÉaÏ
06060311 pulomÀ vÃÍaparvÀ ca ekacakro 'nutÀpanaÏ
06060312 dhÂmrakeÌo virÂpÀkÍo vipracittiÌca durjayaÏ
06060321 svarbhÀnoÏ suprabhÀÎ kanyÀmuvÀha namuciÏ kila
06060322 vÃÍaparvaÉastu ÌarmiÍÊhÀÎ yayÀtirnÀhuÍo balÁ
06060331 vaiÌvÀnarasutÀ yÀÌca catasraÌcÀrudarÌanÀÏ
06060332 upadÀnavÁ hayaÌirÀ pulomÀ kÀlakÀ tathÀ
06060341 upadÀnavÁÎ hiraÉyÀkÍaÏ kraturhayaÌirÀÎ nÃpa
06060342 pulomÀÎ kÀlakÀÎ ca dve vaiÌvÀnarasute tu kaÏ
06060351 upayeme 'tha bhagavÀn_kaÌyapo brahmacoditaÏ
06060352 paulomÀÏ kÀlakeyÀÌca dÀnavÀ yuddhaÌÀlinaÏ
06060361 tayoÏ ÍaÍÊisahasrÀÉi yajÈaghnÀÎste pituÏ pitÀ
06060362 jaghÀna svargato rÀjanneka indrapriyaÇkaraÏ
06060371 vipracittiÏ siÎhikÀyÀÎ ÌataÎ caikamajÁjanat
06060372 rÀhujyeÍÊhaÎ ketuÌataÎ grahatvaÎ ya upÀgatÀÏ
06060381 athÀtaÏ ÌrÂyatÀÎ vaÎÌo yo 'diteranupÂrvaÌaÏ
06060382 yatra nÀrÀyaÉo devaÏ svÀÎÌenÀvÀtaradvibhuÏ
06060391 vivasvÀn_aryamÀ pÂÍÀ tvaÍÊÀtha savitÀ bhagaÏ
06060392 dhÀtÀ vidhÀtÀ varuÉo mitraÏ Ìatru urukramaÏ
06060401 vivasvataÏ ÌrÀddhadevaÎ saÎjÈÀsÂyata vai manum
06060402 mithunaÎ ca mahÀbhÀgÀ yamaÎ devaÎ yamÁÎ tathÀ
06060403 saiva bhÂtvÀtha vaËavÀ nÀsatyau suÍuve bhuvi
06060411 chÀyÀ ÌanaiÌcaraÎ lebhe sÀvarÉiÎ ca manuÎ tataÏ
06060412 kanyÀÎ ca tapatÁÎ yÀ vai vavre saÎvaraÉaÎ patim
06060421 aryamÉo mÀtÃkÀ patnÁ tayoÌcarÍaÉayaÏ sutÀÏ
06060422 yatra vai mÀnuÍÁ jÀtirbrahmaÉÀ copakalpitÀ
06060431 pÂÍÀnapatyaÏ piÍÊÀdo bhagnadanto 'bhavat_purÀ
06060432 yo 'sau dakÍÀya kupitaÎ jahÀsa vivÃtadvijaÏ
06060441 tvaÍÊurdaityÀtmajÀ bhÀryÀ racanÀ nÀma kanyakÀ
06060442 sanniveÌastayorjajÈe viÌvarÂpaÌca vÁryavÀn
06060451 taÎ vavrire suragaÉÀ svasrÁyaÎ dviÍatÀmapi
06060452 vimatena parityaktÀ guruÉÀÇgirasena yat
06070010 ÌrÁrÀjovÀca
06070011 kasya hetoÏ parityaktÀ ÀcÀryeÉÀtmanaÏ surÀÏ
06070012 etadÀcakÍva bhagavaÈ_chiÍyÀÉÀmakramaÎ gurau
06070020 ÌrÁbÀdarÀyaÉiruvÀca
06070021 indrastribhuvanaiÌvarya madollaÇghitasatpathaÏ
06070022 marudbhirvasubhÁ rudrairÀdityairÃbhubhirnÃpa
06070031 viÌvedevaiÌca sÀdhyaiÌca nÀsatyÀbhyÀÎ pariÌritaÏ
06070032 siddhacÀraÉagandharvairmunibhirbrahmavÀdibhiÏ
06070041 vidyÀdharÀpsarobhiÌca kinnaraiÏ patagoragaiÏ
06070042 niÍevyamÀÉo maghavÀn_stÂyamÀnaÌca bhÀrata
06070051 upagÁyamÀno lalitamÀsthÀnÀdhyÀsanÀÌritaÏ
06070052 pÀÉËureÉÀtapatreÉa candramaÉËalacÀruÉÀ
06070061 yuktaÌcÀnyaiÏ pÀrameÍÊhyaiÌcÀmaravyajanÀdibhiÏ
06070062 virÀjamÀnaÏ paulamyÀ sahÀrdhÀsanayÀ bhÃÌam
06070071 sa yadÀ paramÀcÀryaÎ devÀnÀmÀtmanaÌca ha
06070072 nÀbhyanandata samprÀptaÎ pratyutthÀnÀsanÀdibhiÏ
06070081 vÀcaspatiÎ munivaraÎ surÀsuranamaskÃtam
06070082 noccacÀlÀsanÀdindraÏ paÌyannapi sabhÀgatam
06070091 tato nirgatya sahasÀ kavirÀÇgirasaÏ prabhuÏ
06070092 Àyayau svagÃhaÎ tÂÍÉÁÎ vidvÀn_ÌrÁmadavikriyÀm
06070101 tarhy_eva pratibudhyendro guruhelanamÀtmanaÏ
06070102 garhayÀmÀsa sadasi svayamÀtmÀnamÀtmanÀ
06070111 aho bata mayÀsÀdhu kÃtaÎ vai dabhrabuddhinÀ
06070112 yan_mayaiÌvaryamattena guruÏ sadasi kÀtkÃtaÏ
06070121 ko gÃdhyet_paÉËito lakÍmÁÎ tripiÍÊapapaterapi
06070122 yayÀhamÀsuraÎ bhÀvaÎ nÁto 'dya vibudheÌvaraÏ
06070131 yaÏ pÀrameÍÊhyaÎ dhiÍaÉamadhitiÍÊhan_na kaÈcana
06070132 pratyuttiÍÊhediti brÂyurdharmaÎ te na paraÎ viduÏ
06070141 teÍÀÎ kupathadeÍÊÅÉÀÎ patatÀÎ tamasi hy_adhaÏ
06070142 ye Ìraddadhyurvacaste vai majjanty_aÌmaplavÀ iva
06070151 athÀhamamarÀcÀryamagÀdhadhiÍaÉaÎ dvijam
06070152 prasÀdayiÍye niÌaÊhaÏ ÌÁrÍÉÀ taccaraÉaÎ spÃÌan
06070161 evaÎ cintayatastasya maghono bhagavÀn_gÃhÀt
06070162 bÃhaspatirgato 'dÃÍÊÀÎ gatimadhyÀtmamÀyayÀ
06070171 gurornÀdhigataÏ saÎjÈÀÎ parÁkÍan_bhagavÀn_svarÀÊ
06070172 dhyÀyan_dhiyÀ surairyuktaÏ Ìarma nÀlabhatÀtmanaÏ
06070181 tac_chrutvaivÀsurÀÏ sarva ÀÌrityauÌanasaÎ matam
06070182 devÀn_pratyudyamaÎ cakrurdurmadÀ ÀtatÀyinaÏ
06070191 tairvisÃÍÊeÍubhistÁkÍÉairnirbhinnÀÇgorubÀhavaÏ
06070192 brahmÀÉaÎ ÌaraÉaÎ jagmuÏ sahendrÀ natakandharÀÏ
06070201 tÀÎstathÀbhyarditÀn_vÁkÍya bhagavÀn_ÀtmabhÂrajaÏ
06070202 kÃpayÀ parayÀ deva uvÀca parisÀntvayan
06070210 ÌrÁbrahmovÀca
06070211 aho bata suraÌreÍÊhÀ hy_abhadraÎ vaÏ kÃtaÎ mahat
06070212 brahmiÍÊhaÎ brÀhmaÉaÎ dÀntamaiÌvaryÀn_nÀbhyanandata
06070221 tasyÀyamanayasyÀsÁt_parebhyo vaÏ parÀbhavaÏ
06070222 prakÍÁÉebhyaÏ svavairibhyaÏ samÃddhÀnÀÎ ca yat_surÀÏ
06070231 maghavan_dviÍataÏ paÌya prakÍÁÉÀn_gurvatikramÀt
06070232 sampraty_upacitÀn_bhÂyaÏ kÀvyamÀrÀdhya bhaktitaÏ
06070233 ÀdadÁran_nilayanaÎ mamÀpi bhÃgudevatÀÏ
06070241 tripiÍÊapaÎ kiÎ gaÉayanty_abhedya mantrÀ bhÃgÂÉÀmanuÌikÍitÀrthÀÏ
06070242 na vipragovindagavÁÌvarÀÉÀÎ bhavanty_abhadrÀÉi nareÌvarÀÉÀm
06070251 tadviÌvarÂpaÎ bhajatÀÌu vipraÎ tapasvinaÎ tvÀÍÊramathÀtmavantam
06070252 sabhÀjito 'rthÀn_sa vidhÀsyate vo yadi kÍamiÍyadhvamutÀsya karma
06070260 ÌrÁÌuka uvÀca
06070261 ta evamuditÀ rÀjan_brahmaÉÀ vigatajvarÀÏ
06070262 ÃÍiÎ tvÀÍÊramupavrajya pariÍvajyedamabruvan
06070270 ÌrÁdevÀ ÂcuÏ
06070271 vayaÎ te 'tithayaÏ prÀptÀ ÀÌramaÎ bhadramastu te
06070272 kÀmaÏ sampÀdyatÀÎ tÀta pitÅÉÀÎ samayocitaÏ
06070281 putrÀÉÀÎ hi paro dharmaÏ pitÃÌuÌrÂÍaÉaÎ satÀm
06070282 api putravatÀÎ brahman_kimuta brahmacÀriÉÀm
06070291 ÀcÀryo brahmaÉo mÂrtiÏ pitÀ mÂrtiÏ prajÀpateÏ
06070292 bhrÀtÀ marutpatermÂrtirmÀtÀ sÀkÍÀt_kÍitestanuÏ
06070301 dayÀyÀ bhaginÁ mÂrtirdharmasyÀtmÀtithiÏ svayam
06070302 agnerabhyÀgato mÂrtiÏ sarvabhÂtÀni cÀtmanaÏ
06070311 tasmÀt_pitÅÉÀmÀrtÀnÀmÀrtiÎ paraparÀbhavam
06070312 tapasÀpanayaÎstÀta sandeÌaÎ kartumarhasi
06070321 vÃÉÁmahe tvopÀdhyÀyaÎ brahmiÍÊhaÎ brÀhmaÉaÎ gurum
06070322 yathÀÈjasÀ vijeÍyÀmaÏ sapatnÀÎstava tejasÀ
06070331 na garhayanti hy_artheÍu yaviÍÊhÀÇghryabhivÀdanam
06070332 chandobhyo 'nyatra na brahman_vayo jyaiÍÊhyasya kÀraÉam
06070340 ÌrÁÃÍiruvÀca
06070341 abhyarthitaÏ suragaÉaiÏ paurahitye mahÀtapÀÏ
06070342 sa viÌvarÂpastÀn_Àha prasannaÏ ÌlakÍÉayÀ girÀ
06070350 ÌrÁviÌvarÂpa uvÀca
06070351 vigarhitaÎ dharmaÌÁlairbrahmavarcaupavyayam
06070352 kathaÎ nu madvidho nÀthÀ lokeÌairabhiyÀcitam
06070353 pratyÀkhyÀsyati tacchiÍyaÏ sa eva svÀrtha ucyate
06070361 akiÈcanÀnÀÎ hi dhanaÎ ÌiloÈchanaÎ teneha nirvartitasÀdhusatkriyaÏ
06070362 kathaÎ vigarhyaÎ nu karomy_adhÁÌvarÀÏ paurodhasaÎ hÃÍyati yena durmatiÏ
06070371 tathÀpi na pratibrÂyÀÎ gurubhiÏ prÀrthitaÎ kiyat
06070372 bhavatÀÎ prÀrthitaÎ sarvaÎ prÀÉairarthaiÌca sÀdhaye
06070380 ÌrÁbÀdarÀyaÉiruvÀca
06070381 tebhya evaÎ pratiÌrutya viÌvarÂpo mahÀtapÀÏ
06070382 paurahityaÎ vÃtaÌcakre parameÉa samÀdhinÀ
06070391 suradviÍÀÎ ÌriyaÎ guptÀmauÌanasyÀpi vidyayÀ
06070392 ÀcchidyÀdÀn_mahendrÀya vaiÍÉavyÀ vidyayÀ vibhuÏ
06070401 yayÀ guptaÏ sahasrÀkÍo jigye 'suracamÂrvibhuÏ
06070402 tÀÎ prÀha sa mahendrÀya viÌvarÂpa udÀradhÁÏ
06080010 ÌrÁrÀjovÀca
06080011 yayÀ guptaÏ sahasrÀkÍaÏ savÀhÀn_ripusainikÀn
06080012 krÁËanniva vinirjitya trilokyÀ bubhuje Ìriyam
06080021 bhagavaÎstan_mamÀkhyÀhi varma nÀrÀyaÉÀtmakam
06080022 yathÀtatÀyinaÏ ÌatrÂn_yena gupto 'jayan_mÃdhe
06080030 ÌrÁbÀdarÀyaÉiruvÀca
06080031 vÃtaÏ purohitastvÀÍÊro mahendrÀyÀnupÃcchate
06080032 nÀrÀyaÉÀkhyaÎ varmÀha tadihaikamanÀÏ ÌÃÉu
06080040 ÌrÁviÌvarÂpa uvÀca
06080041 dhautÀÇghripÀÉirÀcamya sapavitra udaÇmukhaÏ
06080042 kÃtasvÀÇgakaranyÀso mantrÀbhyÀÎ vÀgyataÏ ÌuciÏ
06080051 nÀrÀyaÉaparaÎ varma sannahyedbhaya Àgate
06080052 pÀdayorjÀnunorÂrvorudare hÃdy_athorasi
06080061 mukhe Ìirasy_ÀnupÂrvyÀdoÎkÀrÀdÁni vinyaset
06080062 oÎ namo nÀrÀyaÉÀyeti viparyayamathÀpi vÀ
06080071 karanyÀsaÎ tataÏ kuryÀddvÀdaÌÀkÍaravidyayÀ
06080072 praÉavÀdiyakÀrÀntamaÇgulyaÇguÍÊhaparvasu
06080081 nyaseddhÃdaya oÎkÀraÎ vikÀramanu mÂrdhani
06080082 ÍakÀraÎ tu bhruvormadhye ÉakÀraÎ ÌikhayÀ nyaset
06080091 vekÀraÎ netrayoryuÈjyÀn_nakÀraÎ sarvasandhiÍu
06080092 makÀramastramuddiÌya mantramÂrtirbhavedbudhaÏ
06080101 savisargaÎ phaËantaÎ tat_sarvadikÍu vinirdiÌet
06080102 oÎ viÍÉave nama iti
06080111 ÀtmÀnaÎ paramaÎ dhyÀyeddhyeyaÎ ÍaÊÌaktibhiryutam
06080112 vidyÀtejastapomÂrtimimaÎ mantramudÀharet
06080121 oÎ harirvidadhyÀn_mama sarvarakÍÀÎ nyastÀÇghripadmaÏ patagendrapÃÍÊhe
06080122 darÀricarmÀsigadeÍucÀpa pÀÌÀn_dadhÀno 'ÍÊaguÉo 'ÍÊabÀhuÏ
06080131 jaleÍu mÀÎ rakÍatu matsyamÂrtir_yÀdogaÉebhyo varuÉasya pÀÌÀt
06080132 sthaleÍu mÀyÀvaÊuvÀmano 'vyÀt_trivikramaÏ khe 'vatu viÌvarÂpaÏ
06080141 durgeÍvaÊavyÀjimukhÀdiÍu prabhuÏ pÀyÀn_nÃsiÎho 'surayÂthapÀriÏ
06080142 vimuÈcato yasya mahÀÊÊahÀsaÎ diÌo vinedurnyapataÎÌca garbhÀÏ
06080151 rakÍatvasau mÀdhvani yajÈakalpaÏ svadaÎÍÊrayonnÁtadharo varÀhaÏ
06080152 rÀmo 'drikÂÊeÍvatha vipravÀse salakÍmaÉo 'vyÀdbharatÀgrajo 'smÀn
06080161 mÀmugradharmÀdakhilÀt_pramÀdÀn_nÀrÀyaÉaÏ pÀtu naraÌca hÀsÀt
06080162 dattastvayogÀdatha yoganÀthaÏ pÀyÀdguÉeÌaÏ kapilaÏ karmabandhÀt
06080171 sanatkumÀro 'vatu kÀmadevÀd_dhayaÌÁrÍÀ mÀÎ pathi devahelanÀt
06080172 devarÍivaryaÏ puruÍÀrcanÀntarÀt_kÂrmo harirmÀÎ nirayÀdaÌeÍÀt
06080181 dhanvantarirbhagavÀn_pÀtvapathyÀd_dvandvÀdbhayÀdÃÍabho nirjitÀtmÀ
06080182 yajÈaÌca lokÀdavatÀj_janÀntÀd_balo gaÉÀt_krodhavaÌÀdahÁndraÏ
06080191 dvaipÀyano bhagavÀn_aprabodhÀd_buddhastu pÀÍaÉËagaÉapramÀdÀt
06080192 kalkiÏ kaleÏ kÀlamalÀt_prapÀtu dharmÀvanÀyorukÃtÀvatÀraÏ
06080201 mÀÎ keÌavo gadayÀ prÀtaravyÀd_govinda ÀsaÇgavamÀttaveÉuÏ
06080202 nÀrÀyaÉaÏ prÀhÉa udÀttaÌaktir_madhyandine viÍÉurarÁndrapÀÉiÏ
06080211 devo 'parÀhÉe madhuhogradhanvÀ sÀyaÎ tridhÀmÀvatu mÀdhavo mÀm
06080212 doÍe hÃÍÁkeÌa utÀrdharÀtre niÌÁtha eko 'vatu padmanÀbhaÏ
06080221 ÌrÁvatsadhÀmÀpararÀtra ÁÌaÏ pratyÂÍa ÁÌo 'sidharo janÀrdanaÏ
06080222 dÀmodaro 'vyÀdanusandhyaÎ prabhÀte viÌveÌvaro bhagavÀn_kÀlamÂrtiÏ
06080231 cakraÎ yugÀntÀnalatigmanemi bhramat_samantÀdbhagavatprayuktam
06080232 dandagdhi dandagdhy_arisainyamÀÌu kakÍaÎ yathÀ vÀtasakho hutÀÌaÏ
06080241 gade 'ÌanisparÌanavisphuliÇge niÍpiÉËhi niÍpiÉËhy_ajitapriyÀsi
06080242 kuÍmÀÉËavainÀyakayakÍarakÍo bhÂtagrahÀÎÌcÂrÉaya cÂrÉayÀrÁn
06080251 tvaÎ yÀtudhÀnapramathapretamÀtà piÌÀcavipragrahaghoradÃÍÊÁn
06080252 darendra vidrÀvaya kÃÍÉapÂrito bhÁmasvano 'rerhÃdayÀni kampayan
06080261 tvaÎ tigmadhÀrÀsivarÀrisainyam_ÁÌaprayukto mama chindhi chindhi
06080262 cakÍÂÎÍi carman_chatacandra chÀdaya dviÍÀmaghonÀÎ hara pÀpacakÍuÍÀm
06080271 yan_no bhayaÎ grahebhyo 'bhÂt_ketubhyo nÃbhya eva ca
06080272 sarÁsÃpebhyo daÎÍÊribhyo bhÂtebhyo 'Îhobhya eva ca
06080281 sarvÀÉy_etÀni bhagavan_nÀmarÂpÀnukÁrtanÀt
06080282 prayÀntu saÇkÍayaÎ sadyo ye naÏ ÌreyaÏpratÁpakÀÏ
06080291 garuËo bhagavÀn_stotra stobhaÌchandomayaÏ prabhuÏ
06080292 rakÍatvaÌeÍakÃcchrebhyo viÍvaksenaÏ svanÀmabhiÏ
06080301 sarvÀpadbhyo harernÀma rÂpayÀnÀyudhÀni naÏ
06080302 buddhÁndriyamanaÏprÀÉÀn_pÀntu pÀrÍadabhÂÍaÉÀÏ
06080311 yathÀ hi bhagavÀn_eva vastutaÏ sadasac_ca yat
06080312 satyenÀnena naÏ sarve yÀntu nÀÌamupadravÀÏ
06080321 yathaikÀtmyÀnubhÀvÀnÀÎ vikalparahitaÏ svayam
06080322 bhÂÍaÉÀyudhaliÇgÀkhyÀ dhatte ÌaktÁÏ svamÀyayÀ
06080331 tenaiva satyamÀnena sarvajÈo bhagavÀn_hariÏ
06080332 pÀtu sarvaiÏ svarÂpairnaÏ sadÀ sarvatra sarvagaÏ
06080341 vidikÍu dikÍÂrdhvamadhaÏ samantÀd_antarbahirbhagavÀn_nÀrasiÎhaÏ
06080342 prahÀpaya lokabhayaÎ svanena svatejasÀ grastasamastatejÀÏ
06080351 maghavannidamÀkhyÀtaÎ varma nÀrÀyaÉÀtmakam
06080352 vijeÍyase 'ÈjasÀ yena daÎÌito 'surayÂthapÀn
06080361 etaddhÀrayamÀÉastu yaÎ yaÎ paÌyati cakÍuÍÀ
06080362 padÀ vÀ saÎspÃÌet_sadyaÏ sÀdhvasÀt_sa vimucyate
06080371 na kutaÌcidbhayaÎ tasya vidyÀÎ dhÀrayato bhavet
06080372 rÀjadasyugrahÀdibhyo vyÀdhyÀdibhyaÌca karhicit
06080381 imÀÎ vidyÀÎ purÀ kaÌcit_kauÌiko dhÀrayan_dvijaÏ
06080382 yogadhÀraÉayÀ svÀÇgaÎ jahau sa marudhanvani
06080391 tasyopari vimÀnena gandharvapatirekadÀ
06080392 yayau citrarathaÏ strÁbhirvÃto yatra dvijakÍayaÏ
06080401 gaganÀn_nyapatat_sadyaÏ savimÀno hy_avÀkÌirÀÏ
06080402 sa vÀlikhilyavacanÀdasthÁny_ÀdÀya vismitaÏ
06080403 prÀsya prÀcÁsarasvatyÀÎ snÀtvÀ dhÀma svamanvagÀt
06080410 ÌrÁÌuka uvÀca
06080411 ya idaÎ ÌÃÉuyÀt_kÀle yo dhÀrayati cÀdÃtaÏ
06080412 taÎ namasyanti bhÂtÀni mucyate sarvato bhayÀt
06080421 etÀÎ vidyÀmadhigato viÌvarÂpÀc_chatakratuÏ
06080422 trailokyalakÍmÁÎ bubhuje vinirjitya mÃdhe 'surÀn
06090010 ÌrÁÌuka uvÀca
06090011 tasyÀsan_viÌvarÂpasya ÌirÀÎsi trÁÉi bhÀrata
06090012 somapÁthaÎ surÀpÁthamannÀdamiti ÌuÌruma
06090021 sa vai barhiÍi devebhyo bhÀgaÎ pratyakÍamuccakaiÏ
06090022 adadadyasya pitaro devÀÏ sapraÌrayaÎ nÃpa
06090031 sa eva hi dadau bhÀgaÎ parokÍamasurÀn_prati
06090032 yajamÀno 'vahadbhÀgaÎ mÀtÃsnehavaÌÀnugaÏ
06090041 taddevahelanaÎ tasya dharmÀlÁkaÎ sureÌvaraÏ
06090042 ÀlakÍya tarasÀ bhÁtastacchÁrÍÀÉy_acchinadruÍÀ
06090051 somapÁthaÎ tu yat_tasya Ìira ÀsÁt_kapiÈjalaÏ
06090052 kalaviÇkaÏ surÀpÁthamannÀdaÎ yat_sa tittiriÏ
06090061 brahmahatyÀmaÈjalinÀ jagrÀha yadapÁÌvaraÏ
06090062 saÎvatsarÀnte tadaghaÎ bhÂtÀnÀÎ sa viÌuddhaye
06090063 bhÂmyambudrumayoÍidbhyaÌcaturdhÀ vyabhajaddhariÏ
06090071 bhÂmisturÁyaÎ jagrÀha khÀtapÂravareÉa vai
06090072 ÁriÉaÎ brahmahatyÀyÀ rÂpaÎ bhÂmau pradÃÌyate
06090081 turyaÎ chedaviroheÉa vareÉa jagÃhurdrumÀÏ
06090082 teÍÀÎ niryÀsarÂpeÉa brahmahatyÀ pradÃÌyate
06090091 ÌaÌvatkÀmavareÉÀÎhasturÁyaÎ jagÃhuÏ striyaÏ
06090092 rajorÂpeÉa tÀsvaÎho mÀsi mÀsi pradÃÌyate
06090101 dravyabhÂyovareÉÀpasturÁyaÎ jagÃhurmalam
06090102 tÀsu budbudaphenÀbhyÀÎ dÃÍÊaÎ taddharati kÍipan
06090111 hataputrastatastvaÍÊÀ juhÀvendrÀya Ìatrave
06090112 indraÌatro vivardhasva mÀ ciraÎ jahi vidviÍam
06090121 athÀnvÀhÀryapacanÀdutthito ghoradarÌanaÏ
06090122 kÃtÀnta iva lokÀnÀÎ yugÀntasamaye yathÀ
06090131 viÍvag_vivardhamÀnaÎ tamiÍumÀtraÎ dine dine
06090132 dagdhaÌailapratÁkÀÌaÎ sandhyÀbhrÀnÁkavarcasam
06090141 taptatÀmraÌikhÀÌmaÌruÎ madhyÀhnÀrkogralocanam
06090151 dedÁpyamÀne triÌikhe ÌÂla Àropya rodasÁ
06090152 nÃtyantamunnadantaÎ ca cÀlayantaÎ padÀ mahÁm
06090161 darÁgambhÁravaktreÉa pibatÀ ca nabhastalam
06090162 lihatÀ jihvayarkÍÀÉi grasatÀ bhuvanatrayam
06090171 mahatÀ raudradaÎÍÊreÉa jÃmbhamÀÉaÎ muhurmuhuÏ
06090172 vitrastÀ dudruvurlokÀ vÁkÍya sarve diÌo daÌa
06090181 yenÀvÃtÀ ime lokÀstapasÀ tvÀÍÊramÂrtinÀ
06090182 sa vai vÃtra iti proktaÏ pÀpaÏ paramadÀruÉaÏ
06090191 taÎ nijaghnurabhidrutya sagaÉÀ vibudharÍabhÀÏ
06090192 svaiÏ svairdivyÀstraÌastraughaiÏ so 'grasat_tÀni kÃtsnaÌaÏ
06090201 tataste vismitÀÏ sarve viÍaÉÉÀ grastatejasaÏ
06090202 pratyaÈcamÀdipuruÍamupatasthuÏ samÀhitÀÏ
06090210 ÌrÁdevÀ ÂcuÏ
06090211 vÀyvambarÀgnyapkÍitayastrilokÀ brahmÀdayo ye vayamudvijantaÏ
06090212 harÀma yasmai balimantako 'sau bibheti yasmÀdaraÉaÎ tato naÏ
06090221 avismitaÎ taÎ paripÂrÉakÀmaÎ svenaiva lÀbhena samaÎ praÌÀntam
06090222 vinopasarpaty_aparaÎ hi bÀliÌaÏ ÌvalÀÇgulenÀtititarti sindhum
06090231 yasyoruÌÃÇge jagatÁÎ svanÀvaÎ manuryathÀbadhya tatÀra durgam
06090232 sa eva nastvÀÍÊrabhayÀddurantÀt_trÀtÀÌritÀn_vÀricaro 'pi nÂnam
06090241 purÀ svayambhÂrapi saÎyamÀmbhasy_udÁrÉavÀtormiravaiÏ karÀle
06090242 eko 'ravindÀt_patitastatÀra tasmÀdbhayÀdyena sa no 'stu pÀraÏ
06090251 ya eka ÁÌo nijamÀyayÀ naÏ sasarja yenÀnusÃjÀma viÌvam
06090252 vayaÎ na yasyÀpi puraÏ samÁhataÏ paÌyÀma liÇgaÎ pÃthag_ÁÌamÀninaÏ
06090261 yo naÏ sapatnairbhÃÌamardyamÀnÀn_devarÍitiryaÇnÃÍu nitya eva
06090262 kÃtÀvatÀrastanubhiÏ svamÀyayÀ kÃtvÀtmasÀt_pÀti yuge yuge ca
06090271 tameva devaÎ vayamÀtmadaivataÎ paraÎ pradhÀnaÎ puruÍaÎ viÌvamanyam
06090272 vrajÀma sarve ÌaraÉaÎ ÌaraÉyaÎ svÀnÀÎ sa no dhÀsyati ÌaÎ mahÀtmÀ
06090280 ÌrÁÌuka uvÀca
06090281 iti teÍÀÎ mahÀrÀja surÀÉÀmupatiÍÊhatÀm
06090282 pratÁcyÀÎ diÌy_abhÂdÀviÏ ÌaÇkhacakragadÀdharaÏ
06090291 ÀtmatulyaiÏ ÍoËaÌabhirvinÀ ÌrÁvatsakaustubhau
06090292 paryupÀsitamunnidra ÌaradamburuhekÍaÉam
06090301 dÃÍÊvÀ tamavanau sarva ÁkÍaÉÀhlÀdaviklavÀÏ
06090302 daÉËavat_patitÀ rÀjaÈ_chanairutthÀya tuÍÊuvuÏ
06090310 ÌrÁdevÀ ÂcuÏ
06090311 namaste yajÈavÁryÀya vayase uta te namaÏ
06090312 namaste hy_astacakrÀya namaÏ supuruhÂtaye
06090321 yat_te gatÁnÀÎ tisÃÉÀmÁÌituÏ paramaÎ padam
06090322 nÀrvÀcÁno visargasya dhÀtarveditumarhati
06090331 oÎ namaste 'stu bhagavan_nÀrÀyaÉa vÀsudevÀdipuruÍa mahÀpuruÍa mahÀnubhÀva
paramamaÇgala paramakalyÀÉa paramakÀruÉika kevala jagadÀdhÀra lokaikanÀtha sarveÌvara
lakÍmÁnÀtha paramahaÎsaparivrÀjakaiÏ parameÉÀtmayogasamÀdhinÀ
paribhÀvitaparisphuÊapÀramahaÎsyadharmeÉodghÀÊitatamaÏkapÀÊadvÀre citte 'pÀvÃta Àtmaloke
svayamupalabdhanijasukhÀnubhavo bhavÀn
06090341 duravabodha iva tavÀyaÎ vihÀrayogo yadaÌaraÉo 'ÌarÁra idamanavekÍitÀsmatsamavÀya
ÀtmanaivÀvikriyamÀÉena saguÉamaguÉaÏ sÃjasi pÀsi harasi
06090351 atha tatra bhavÀn_kiÎ devadattavadiha guÉavisargapatitaÏ pÀratantryeÉa
svakÃtakuÌalÀkuÌalaÎ phalamupÀdadÀty_ÀhosvidÀtmÀrÀma upaÌamaÌÁlaÏ samaÈjasadarÌana udÀsta iti
ha vÀva na vidÀmaÏ
06090361 na hi virodha ubhayaÎ bhagavaty_aparimitaguÉagaÉa ÁÌvare 'navagÀhyamÀhÀtmye
'rvÀcÁnavikalpavitarkavicÀrapramÀÉÀbhÀsakutarkaÌÀstrakalilÀntaÏkaraÉÀÌrayaduravagrahavÀdinÀÎ
vivÀdÀnavasara uparatasamastamÀyÀmaye kevala evÀtmamÀyÀmantardhÀya ko nvartho durghaÊa iva
bhavati svarÂpadvayÀbhÀvÀt
06090371 samaviÍamamatÁnÀÎ matamanusarasi yathÀ rajjukhaÉËaÏ sarpÀdidhiyÀm
06090381 sa eva hi punaÏ sarvavastuni vastusvarÂpaÏ sarveÌvaraÏ sakalajagatkÀraÉakÀraÉabhÂtaÏ
sarvapratyagÀtmatvÀt_sarvaguÉÀbhÀsopalakÍita eka eva paryavaÌeÍitaÏ
06090391 atha ha vÀva tava mahimÀmÃtarasasamudravipruÍÀ sakÃdavalÁËhayÀ svamanasi
niÍyandamÀnÀnavaratasukhena vismÀritadÃÍÊaÌrutaviÍayasukhaleÌÀbhÀsÀÏ paramabhÀgavatÀ
ekÀntino bhagavati sarvabhÂtapriyasuhÃdi sarvÀtmani nitarÀÎ nirantaraÎ nirvÃtamanasaÏ kathamu ha
vÀ ete madhumathana punaÏ svÀrthakuÌalÀ hy_ÀtmapriyasuhÃdaÏ sÀdhavastvaccaraÉÀmbujÀnusevÀÎ
visÃjanti na yatra punarayaÎ saÎsÀraparyÀvartaÏ
06090401 tribhuvanÀtmabhavana trivikrama trinayana trilokamanoharÀnubhÀva tavaiva vibhÂtayo
ditijadanujÀdayaÌcÀpi teÍÀmupakramasamayo 'yamiti svÀtmamÀyayÀ
suranaramÃgamiÌritajalacarÀkÃtibhiryathÀparÀdhaÎ daÉËaÎ daÉËadhara dadhartha evamenamapi
bhagavan_jahi tvÀÍÊramuta yadi manyase
06090411 asmÀkaÎ tÀvakÀnÀÎ tatatata natÀnÀÎ hare tava
caraÉanalinayugaladhyÀnÀnubaddhahÃdayanigaËÀnÀÎ
svaliÇgavivaraÉenÀtmasÀtkÃtÀnÀmanukampÀnuraÈjitaviÌadaruciraÌiÌirasmitÀvalokena
vigalitamadhuramukharasÀmÃtakalayÀ cÀntastÀpamanaghÀrhasi Ìamayitum
06090421 atha bhagavaÎstavÀsmÀbhirakhilajagadutpattisthitilayanimittÀyamÀnadivyamÀyÀvinodasya
sakalajÁvanikÀyÀnÀmantarhÃdayeÍu bahirapi ca brahmapratyagÀtmasvarÂpeÉa pradhÀnarÂpeÉa ca
yathÀdeÌakÀladehÀvasthÀnaviÌeÍaÎ tadupÀdÀnopalambhakatayÀnubhavataÏ sarvapratyayasÀkÍiÉa
ÀkÀÌaÌarÁrasya sÀkÍÀt_parabrahmaÉaÏ paramÀtmanaÏ kiyÀn_iha vÀrthaviÌeÍo vijÈÀpanÁyaÏ
syÀdvisphuliÇgÀdibhiriva hiraÉyaretasaÏ
06090431 ata eva svayaÎ tadupakalpayÀsmÀkaÎ bhagavataÏ paramagurostava
caraÉaÌatapalÀÌacchÀyÀÎ vividhavÃjinasaÎsÀrapariÌramopaÌamanÁmupasÃtÀnÀÎ vayaÎ
yatkÀmenopasÀditÀÏ
06090441 atho ÁÌa jahi tvÀÍÊraÎ grasantaÎ bhuvanatrayam
06090442 grastÀni yena naÏ kÃÍÉa tejÀÎsy_astrÀyudhÀni ca
06090451 haÎsÀya dahranilayÀya nirÁkÍakÀya kÃÍÉÀya mÃÍÊayaÌase nirupakramÀya
06090452 satsaÇgrahÀya bhavapÀnthanijÀÌramÀptÀv_ante parÁÍÊagataye haraye namaste
06090460 ÌrÁÌuka uvÀca
06090461 athaivamÁËito rÀjan_sÀdaraÎ tridaÌairhariÏ
06090462 svamupasthÀnamÀkarÉya prÀha tÀn_abhinanditaÏ
06090470 ÌrÁbhagavÀn_uvÀca
06090471 prÁto 'haÎ vaÏ suraÌreÍÊhÀ madupasthÀnavidyayÀ
06090472 ÀtmaiÌvaryasmÃtiÏ puÎsÀÎ bhaktiÌcaiva yayÀ mayi
06090481 kiÎ durÀpaÎ mayi prÁte tathÀpi vibudharÍabhÀÏ
06090482 mayy_ekÀntamatirnÀnyan_matto vÀÈchati tattvavit
06090491 na veda kÃpaÉaÏ Ìreya Àtmano guÉavastudÃk
06090492 tasya tÀn_icchato yacchedyadi so 'pi tathÀvidhaÏ
06090501 svayaÎ niÏÌreyasaÎ vidvÀn_na vakty_ajÈÀya karma hi
06090502 na rÀti rogiÉo 'pathyaÎ vÀÈchato 'pi bhiÍaktamaÏ
06090511 maghavan_yÀta bhadraÎ vo dadhyaÈcamÃÍisattamam
06090512 vidyÀvratatapaÏsÀraÎ gÀtraÎ yÀcata mÀ ciram
06090521 sa vÀ adhigato dadhyaÇÇ_aÌvibhyÀÎ brahma niÍkalam
06090522 yadvÀ aÌvaÌiro nÀma tayoramaratÀÎ vyadhÀt
06090531 dadhyaÇÇ_ÀtharvaÉastvaÍÊre varmÀbhedyaÎ madÀtmakam
06090532 viÌvarÂpÀya yat_prÀdÀt_tvaÍÊÀ yat_tvamadhÀstataÏ
06090541 yuÍmabhyaÎ yÀcito 'ÌvibhyÀÎ dharmajÈo 'ÇgÀni dÀsyati
06090542 tatastairÀyudhaÌreÍÊho viÌvakarmavinirmitaÏ
06090543 yena vÃtraÌiro hartÀ mattejaupabÃÎhitaÏ
06090551 tasmin_vinihate yÂyaÎ tejo 'strÀyudhasampadaÏ
06090552 bhÂyaÏ prÀpsyatha bhadraÎ vo na hiÎsanti ca matparÀn
06100010 ÌrÁbÀdarÀyaÉiruvÀca
06100011 indramevaÎ samÀdiÌya bhagavÀn_viÌvabhÀvanaÏ
06100012 paÌyatÀmanimeÍÀÉÀÎ atraivÀntardadhe hariÏ
06100021 tathÀbhiyÀcito devairÃÍirÀtharvaÉo mahÀn
06100022 modamÀna uvÀcedaÎ prahasanniva bhÀrata
06100031 api vÃndÀrakÀ yÂyaÎ na jÀnÁtha ÌarÁriÉÀm
06100032 saÎsthÀyÀÎ yastvabhidroho duÏsahaÌcetanÀpahaÏ
06100041 jijÁviÍÂÉÀÎ jÁvÀnÀmÀtmÀ preÍÊha ihepsitaÏ
06100042 ka utsaheta taÎ dÀtuÎ bhikÍamÀÉÀya viÍÉave
06100050 ÌrÁdevÀ ÂcuÏ
06100051 kiÎ nu taddustyajaÎ brahman_puÎsÀÎ bhÂtÀnukampinÀm
06100052 bhavadvidhÀnÀÎ mahatÀÎ puÉyaÌlokeËyakarmaÉÀm
06100061 nÂnaÎ svÀrthaparo loko na veda parasaÇkaÊam
06100062 yadi veda na yÀceta neti nÀha yadÁÌvaraÏ
06100070 ÌrÁÃÍiruvÀca
06100071 dharmaÎ vaÏ ÌrotukÀmena yÂyaÎ me pratyudÀhÃtÀÏ
06100072 eÍa vaÏ priyamÀtmÀnaÎ tyajantaÎ santyajÀmy_aham
06100081 yo 'dhruveÉÀtmanÀ nÀthÀ na dharmaÎ na yaÌaÏ pumÀn
06100082 Áheta bhÂtadayayÀ sa ÌocyaÏ sthÀvarairapi
06100091 etÀvÀn_avyayo dharmaÏ puÉyaÌlokairupÀsitaÏ
06100092 yo bhÂtaÌokaharÍÀbhyÀmÀtmÀ Ìocati hÃÍyati
06100101 aho dainyamaho kaÍÊaÎ pÀrakyaiÏ kÍaÉabhaÇguraiÏ
06100102 yan_nopakuryÀdasvÀrthairmartyaÏ svajÈÀtivigrahaiÏ
06100110 ÌrÁbÀdarÀyaÉiruvÀca
06100111 evaÎ kÃtavyavasito dadhyaÇÇ_ÀtharvaÉastanum
06100112 pare bhagavati brahmaÉy_ÀtmÀnaÎ sannayan_jahau
06100121 yatÀkÍÀsumanobuddhistattvadÃg_dhvastabandhanaÏ
06100122 ÀsthitaÏ paramaÎ yogaÎ na dehaÎ bubudhe gatam
06100131 athendro vajramudyamya nirmitaÎ viÌvakarmaÉÀ
06100132 muneÏ Ìaktibhirutsikto bhagavattejasÀnvitaÏ
06100141 vÃto devagaÉaiÏ sarvairgajendropary_aÌobhata
06100142 stÂyamÀno munigaÉaistrailokyaÎ harÍayanniva
06100151 vÃtramabhyadravac_chatrumasurÀnÁkayÂthapaiÏ
06100152 paryastamojasÀ rÀjan_kruddho rudra ivÀntakam
06100161 tataÏ surÀÉÀmasurai raÉaÏ paramadÀruÉaÏ
06100162 tretÀmukhe narmadÀyÀmabhavat_prathame yuge
06100171 rudrairvasubhirÀdityairaÌvibhyÀÎ pitÃvahnibhiÏ
06100172 marudbhirÃbhubhiÏ sÀdhyairviÌvedevairmarutpatim
06100181 dÃÍÊvÀ vajradharaÎ ÌakraÎ rocamÀnaÎ svayÀ ÌriyÀ
06100182 nÀmÃÍyannasurÀ rÀjan_mÃdhe vÃtrapuraÏsarÀÏ
06100191 namuciÏ Ìambaro 'narvÀ dvimÂrdhÀ ÃÍabho 'suraÏ
06100192 hayagrÁvaÏ ÌaÇkuÌirÀ vipracittirayomukhaÏ
06100201 pulomÀ vÃÍaparvÀ ca prahetirhetirutkalaÏ
06100202 daiteyÀ dÀnavÀ yakÍÀ rakÍÀÎsi ca sahasraÌaÏ
06100211 sumÀlimÀlipramukhÀÏ kÀrtasvaraparicchadÀÏ
06100212 pratiÍidhyendrasenÀgraÎ mÃtyorapi durÀsadam
06100221 abhyardayannasambhrÀntÀÏ siÎhanÀdena durmadÀÏ
06100222 gadÀbhiÏ parighairbÀÉaiÏ prÀsamudgaratomaraiÏ
06100231 ÌÂlaiÏ paraÌvadhaiÏ khaËgaiÏ ÌataghnÁbhirbhuÌuÉËibhiÏ
06100232 sarvato 'vÀkiran_ÌastrairastraiÌca vibudharÍabhÀn
06100241 na te 'dÃÌyanta saÈchannÀÏ ÌarajÀlaiÏ samantataÏ
06100242 puÇkhÀnupuÇkhapatitairjyotÁÎÍÁva nabhoghanaiÏ
06100251 na te ÌastrÀstravarÍaughÀ hy_ÀseduÏ surasainikÀn
06100252 chinnÀÏ siddhapathe devairlaghuhastaiÏ sahasradhÀ
06100261 atha kÍÁÉÀstraÌastraughÀ giriÌÃÇgadrumopalaiÏ
06100262 abhyavarÍan_surabalaÎ cicchidustÀÎÌca pÂrvavat
06100271 tÀn_akÍatÀn_svastimato niÌÀmya ÌastrÀstrapÂgairatha vÃtranÀthÀÏ
06100272 drumairdÃÍadbhirvividhÀdriÌÃÇgair_avikÍatÀÎstatrasurindrasainikÀn
06100281 sarve prayÀsÀ abhavan_vimoghÀÏ kÃtÀÏ kÃtÀ devagaÉeÍu daityaiÏ
06100282 kÃÍÉÀnukÂleÍu yathÀ mahatsu kÍudraiÏ prayuktÀ ÂÍatÁ rÂkÍavÀcaÏ
06100291 te svaprayÀsaÎ vitathaÎ nirÁkÍya harÀvabhaktÀ hatayuddhadarpÀÏ
06100292 palÀyanÀyÀjimukhe visÃjya patiÎ manaste dadhurÀttasÀrÀÏ
06100301 vÃtro 'surÀÎstÀn_anugÀn_manasvÁ pradhÀvataÏ prekÍya babhÀÍa etat
06100302 palÀyitaÎ prekÍya balaÎ ca bhagnaÎ bhayena tÁvreÉa vihasya vÁraÏ
06100311 kÀlopapannÀÎ rucirÀÎ manasvinÀÎ jagÀda vÀcaÎ puruÍapravÁraÏ
06100312 he vipracitte namuce puloman_mayÀnarvan_chambara me ÌÃÉudhvam
06100321 jÀtasya mÃtyurdhruva eva sarvataÏ pratikriyÀ yasya na ceha kÆptÀ
06100322 loko yaÌaÌcÀtha tato yadi hy_amuÎ ko nÀma mÃtyuÎ na vÃÉÁta yuktam
06100331 dvau sammatÀviha mÃty durÀpau yadbrahmasandhÀraÉayÀ jitÀsuÏ
06100332 kalevaraÎ yogarato vijahyÀd_yadagraÉÁrvÁraÌaye 'nivÃttaÏ
06110010 ÌrÁÌuka uvÀca
06110011 ta evaÎ ÌaÎsato dharmaÎ vacaÏ patyuracetasaÏ
06110012 naivÀgÃhÉanta sambhrÀntÀÏ palÀyanaparÀ nÃpa
06110021 viÌÁryamÀÉÀÎ pÃtanÀmÀsurÁmasurarÍabhaÏ
06110022 kÀlÀnukÂlaistridaÌaiÏ kÀlyamÀnÀmanÀthavat
06110031 dÃÍÊvÀtapyata saÇkruddha indraÌatruramarÍitaÏ
06110032 tÀn_nivÀryaujasÀ rÀjan_nirbhartsyedamuvÀca ha
06110041 kiÎ va uccaritairmÀturdhÀvadbhiÏ pÃÍÊhato hataiÏ
06110042 na hi bhÁtavadhaÏ ÌlÀghyo na svargyaÏ ÌÂramÀninÀm
06110051 yadi vaÏ pradhane ÌraddhÀ sÀraÎ vÀ kÍullakÀ hÃdi
06110052 agre tiÍÊhata mÀtraÎ me na cedgrÀmyasukhe spÃhÀ
06110061 evaÎ suragaÉÀn_kruddho bhÁÍayan_vapuÍÀ ripÂn
06110062 vyanadat_sumahÀprÀÉo yena lokÀ vicetasaÏ
06110071 tena devagaÉÀÏ sarve vÃtravisphoÊanena vai
06110072 nipeturmÂrcchitÀ bhÂmau yathaivÀÌaninÀ hatÀÏ
06110081 mamarda padbhyÀÎ surasainyamÀturaÎ nimÁlitÀkÍaÎ raÉaraÇgadurmadaÏ
06110082 gÀÎ kampayannudyataÌÂla ojasÀ nÀlaÎ vanaÎ yÂthapatiryathonmadaÏ
06110091 vilokya taÎ vajradharo 'tyamarÍitaÏ svaÌatrave 'bhidravate mahÀgadÀm
06110092 cikÍepa tÀmÀpatatÁÎ suduÏsahÀÎ jagrÀha vÀmena kareÉa lÁlayÀ
06110101 sa indraÌatruÏ kupito bhÃÌaÎ tayÀ mahendravÀhaÎ gadayoruvikramaÏ
06110102 jaghÀna kumbhasthala unnadan_mÃdhe tat_karma sarve samapÂjayan_nÃpa
06110111 airÀvato vÃtragadÀbhimÃÍÊo vighÂrÉito 'driÏ kuliÌÀhato yathÀ
06110112 apÀsaradbhinnamukhaÏ sahendro muÈcannasÃk_saptadhanurbhÃÌÀrtaÏ
06110121 na sannavÀhÀya viÍaÉÉacetase prÀyuÇkta bhÂyaÏ sa gadÀÎ mahÀtmÀ
06110122 indro 'mÃtasyandikarÀbhimarÌa vÁtavyathakÍatavÀho 'vatasthe
06110131 sa taÎ nÃpendrÀhavakÀmyayÀ ripuÎ vajrÀyudhaÎ bhrÀtÃhaÉaÎ vilokya
06110132 smaraÎÌca tatkarma nÃÌaÎsamaÎhaÏ Ìokena mohena hasan_jagÀda
06110140 ÌrÁvÃtra uvÀca
06110141 diÍÊyÀ bhavÀn_me samavasthito ripur_yo brahmahÀ guruhÀ bhrÀtÃhÀ ca
06110142 diÍÊyÀnÃÉo 'dyÀhamasattama tvayÀ macchÂlanirbhinnadÃÍaddhÃdÀcirÀt
06110151 yo no 'grajasyÀtmavido dvijÀter_gurorapÀpasya ca dÁkÍitasya
06110152 viÌrabhya khaËgena ÌirÀÎsy_avÃÌcat_paÌorivÀkaruÉaÏ svargakÀmaÏ
06110161 ÌrÁhrÁdayÀkÁrtibhirujjhitaÎ tvÀÎ svakarmaÉÀ puruÍÀdaiÌca garhyam
06110162 kÃcchreÉa macchÂlavibhinnadeham_aspÃÍÊavahniÎ samadanti gÃdhrÀÏ
06110171 anye 'nu ye tveha nÃÌaÎsamajÈÀ yadudyatÀstrÀÏ praharanti mahyam
06110172 tairbhÂtanÀthÀn_sagaÉÀn_niÌÀta triÌÂlanirbhinnagalairyajÀmi
06110181 atho hare me kuliÌena vÁra hartÀ pramathyaiva Ìiro yadÁha
06110182 tatrÀnÃÉo bhÂtabaliÎ vidhÀya manasvinÀÎ pÀdarajaÏ prapatsye
06110191 sureÌa kasmÀn_na hinoÍi vajraÎ puraÏ sthite vairiÉi mayy_amogham
06110192 mÀ saÎÌayiÍÊhÀ na gadeva vajraÏ syÀn_niÍphalaÏ kÃpaÉÀrtheva yÀcÈÀ
06110201 nanveÍa vajrastava Ìakra tejasÀ harerdadhÁcestapasÀ ca tejitaÏ
06110202 tenaiva ÌatruÎ jahi viÍÉuyantrito yato harirvijayaÏ ÌrÁrguÉÀstataÏ
06110211 ahaÎ samÀdhÀya mano yathÀha naÏ saÇkarÍaÉastaccaraÉÀravinde
06110212 tvadvajraraÎholulitagrÀmyapÀÌo gatiÎ muneryÀmy_apaviddhalokaÏ
06110221 puÎsÀÎ kilaikÀntadhiyÀÎ svakÀnÀÎ yÀÏ sampado divi bhÂmau rasÀyÀm
06110222 na rÀti yaddveÍa udvega Àdhir_madaÏ kalirvyasanaÎ samprayÀsaÏ
06110231 traivargikÀyÀsavighÀtamasmat_patirvidhatte puruÍasya Ìakra
06110232 tato 'numeyo bhagavatprasÀdo yo durlabho 'kiÈcanagocaro 'nyaiÏ
06110241 ahaÎ hare tava pÀdaikamÂla dÀsÀnudÀso bhavitÀsmi bhÂyaÏ
06110242 manaÏ smaretÀsupaterguÉÀÎste gÃÉÁta vÀk_karma karotu kÀyaÏ
06110251 na nÀkapÃÍÊhaÎ na ca pÀrameÍÊhyaÎ na sÀrvabhaumaÎ na rasÀdhipatyam
06110252 na yogasiddhÁrapunarbhavaÎ vÀ samaÈjasa tvÀ virahayya kÀÇkÍe
06110261 ajÀtapakÍÀ iva mÀtaraÎ khagÀÏ stanyaÎ yathÀ vatsatarÀÏ kÍudhÀrtÀÏ
06110262 priyaÎ priyeva vyuÍitaÎ viÍaÉÉÀ mano 'ravindÀkÍa didÃkÍate tvÀm
06110271 mamottamaÌlokajaneÍu sakhyaÎ saÎsÀracakre bhramataÏ svakarmabhiÏ
06110272 tvanmÀyayÀtmÀtmajadÀrageheÍv_Àsaktacittasya na nÀtha bhÂyÀt
06120010 ÌrÁÃÍiruvÀca
06120011 evaÎ jihÀsurnÃpa dehamÀjau mÃtyuÎ varaÎ vijayÀn_manyamÀnaÏ
06120012 ÌÂlaÎ pragÃhyÀbhyapatat_surendraÎ yathÀ mahÀpuruÍaÎ kaiÊabho 'psu
06120021 tato yugÀntÀgnikaÊhorajihvam_Àvidhya ÌÂlaÎ tarasÀsurendraÏ
06120022 kÍiptvÀ mahendrÀya vinadya vÁro hato 'si pÀpeti ruÍÀ jagÀda
06120031 kha Àpatat_tadvicaladgraholkavan_nirÁkÍya duÍprekÍyamajÀtaviklavaÏ
06120032 vajreÉa vajrÁ ÌataparvaÉÀcchinad_bhujaÎ ca tasyoragarÀjabhogam
06120041 chinnaikabÀhuÏ parigheÉa vÃtraÏ saÎrabdha ÀsÀdya gÃhÁtavajram
06120042 hanau tatÀËendramathÀmarebhaÎ vajraÎ ca hastÀn_nyapatan_maghonaÏ
06120051 vÃtrasya karmÀtimahÀdbhutaÎ tat_surÀsurÀÌcÀraÉasiddhasaÇghÀÏ
06120052 apÂjayaÎstat_puruhÂtasaÇkaÊaÎ nirÁkÍya hÀ heti vicukruÌurbhÃÌam
06120061 indro na vajraÎ jagÃhe vilajjitaÌ_cyutaÎ svahastÀdarisannidhau punaÏ
06120062 tamÀha vÃtro hara Àttavajro jahi svaÌatruÎ na viÍÀdakÀlaÏ
06120071 yuyutsatÀÎ kutracidÀtatÀyinÀÎ jayaÏ sadaikatra na vai parÀtmanÀm
06120072 vinaikamutpattilayasthitÁÌvaraÎ sarvajÈamÀdyaÎ puruÍaÎ sanÀtanam
06120081 lokÀÏ sapÀlÀ yasyeme Ìvasanti vivaÌÀ vaÌe
06120082 dvijÀ iva ÌicÀ baddhÀÏ sa kÀla iha kÀraÉam
06120091 ojaÏ saho balaÎ prÀÉamamÃtaÎ mÃtyumeva ca
06120092 tamajÈÀya jano hetumÀtmÀnaÎ manyate jaËam
06120101 yathÀ dÀrumayÁ nÀrÁ yathÀ patramayo mÃgaÏ
06120102 evaÎ bhÂtÀni maghavannÁÌatantrÀÉi viddhi bhoÏ
06120111 puruÍaÏ prakÃtirvyaktamÀtmÀ bhÂtendriyÀÌayÀÏ
06120112 Ìaknuvanty_asya sargÀdau na vinÀ yadanugrahÀt
06120121 avidvÀn_evamÀtmÀnaÎ manyate 'nÁÌamÁÌvaram
06120122 bhÂtaiÏ sÃjati bhÂtÀni grasate tÀni taiÏ svayam
06120131 ÀyuÏ ÌrÁÏ kÁrtiraiÌvaryamÀÌiÍaÏ puruÍasya yÀÏ
06120132 bhavanty_eva hi tatkÀle yathÀnicchorviparyayÀÏ
06120141 tasmÀdakÁrtiyaÌasorjayÀpajayayorapi
06120142 samaÏ syÀt_sukhaduÏkhÀbhyÀÎ mÃtyujÁvitayostathÀ
06120151 sattvaÎ rajastama iti prakÃternÀtmano guÉÀÏ
06120152 tatra sÀkÍiÉamÀtmÀnaÎ yo veda sa na badhyate
06120161 paÌya mÀÎ nirjitaÎ Ìatru vÃkÉÀyudhabhujaÎ mÃdhe
06120162 ghaÊamÀnaÎ yathÀÌakti tava prÀÉajihÁrÍayÀ
06120171 prÀÉaglaho 'yaÎ samara iÍvakÍo vÀhanÀsanaÏ
06120172 atra na jÈÀyate 'muÍya jayo 'muÍya parÀjayaÏ
06120180 ÌrÁÌuka uvÀca
06120181 indro vÃtravacaÏ ÌrutvÀ gatÀlÁkamapÂjayat
06120182 gÃhÁtavajraÏ prahasaÎstamÀha gatavismayaÏ
06120190 indra uvÀca
06120191 aho dÀnava siddho 'si yasya te matirÁdÃÌÁ
06120192 bhaktaÏ sarvÀtmanÀtmÀnaÎ suhÃdaÎ jagadÁÌvaram
06120201 bhavÀn_atÀrÍÁn_mÀyÀÎ vai vaiÍÉavÁÎ janamohinÁm
06120202 yadvihÀyÀsuraÎ bhÀvaÎ mahÀpuruÍatÀÎ gataÏ
06120211 khalvidaÎ mahadÀÌcaryaÎ yadrajaÏprakÃtestava
06120212 vÀsudeve bhagavati sattvÀtmani dÃËhÀ matiÏ
06120221 yasya bhaktirbhagavati harau niÏÌreyaseÌvare
06120222 vikrÁËato 'mÃtÀmbhodhau kiÎ kÍudraiÏ khÀtakodakaiÏ
06120230 ÌrÁÌuka uvÀca
06120231 iti bruvÀÉÀvanyonyaÎ dharmajijÈÀsayÀ nÃpa
06120232 yuyudhÀte mahÀvÁryÀvindravÃtrau yudhÀmpatÁ
06120241 Àvidhya parighaÎ vÃtraÏ kÀrÍÉÀyasamarindamaÏ
06120242 indrÀya prÀhiÉodghoraÎ vÀmahastena mÀriÍa
06120251 sa tu vÃtrasya parighaÎ karaÎ ca karabhopamam
06120252 ciccheda yugapaddevo vajreÉa ÌataparvaÉÀ
06120261 dorbhyÀmutkÃttamÂlÀbhyÀÎ babhau raktasravo 'suraÏ
06120262 chinnapakÍo yathÀ gotraÏ khÀdbhraÍÊo vajriÉÀ hataÏ
06120271 mahÀprÀÉo mahÀvÁryo mahÀsarpa iva dvipam
06120272 kÃtvÀdharÀÎ hanuÎ bhÂmau daityo divy_uttarÀÎ hanum
06120281 nabhogambhÁravaktreÉa leliholbaÉajihvayÀ
06120282 daÎÍÊrÀbhiÏ kÀlakalpÀbhirgrasanniva jagattrayam
06120291 atimÀtramahÀkÀya ÀkÍipaÎstarasÀ girÁn
06120292 girirÀÊ_pÀdacÀrÁva padbhyÀÎ nirjarayan_mahÁm
06120301 jagrÀsa sa samÀsÀdya vajriÉaÎ sahavÀhanam
06120302 vÃtragrastaÎ tamÀlokya saprajÀpatayaÏ surÀÏ
06120303 hÀ kaÍÊamiti nirviÉÉÀÌcukruÌuÏ samaharÍayaÏ
06120311 nigÁrÉo 'py_asurendreÉa na mamÀrodaraÎ gataÏ
06120312 mahÀpuruÍasannaddho yogamÀyÀbalena ca
06120321 bhittvÀ vajreÉa tatkukÍiÎ niÍkramya balabhidvibhuÏ
06120322 uccakarta ÌiraÏ ÌatrorgiriÌÃÇgamivaujasÀ
06120331 vajrastu tatkandharamÀÌuvegaÏ kÃntan_samantÀt_parivartamÀnaÏ
06120332 nyapÀtayat_tÀvadahargaÉena yo jyotiÍÀmayane vÀrtrahatye
06120341 tadÀ ca khe dundubhayo vinedur_gandharvasiddhÀÏ samaharÍisaÇghÀÏ
06120342 vÀrtraghnaliÇgaistamabhiÍÊuvÀnÀ mantrairmudÀ kusumairabhyavarÍan
06120351 vÃtrasya dehÀn_niÍkrÀntamÀtmajyotirarindama
06120352 paÌyatÀÎ sarvadevÀnÀmalokaÎ samapadyata
06130010 ÌrÁÌuka uvÀca
06130011 vÃtre hate trayo lokÀ vinÀ ÌakreÉa bhÂrida
06130012 sapÀlÀ hy_abhavan_sadyo vijvarÀ nirvÃtendriyÀÏ
06130021 devarÍipitÃbhÂtÀni daityÀ devÀnugÀÏ svayam
06130022 pratijagmuÏ svadhiÍÉyÀni brahmeÌendrÀdayastataÏ
06130030 ÌrÁrÀjovÀca
06130031 indrasyÀnirvÃterhetuÎ ÌrotumicchÀmi bho mune
06130032 yenÀsan_sukhino devÀ harerduÏkhaÎ kuto 'bhavat
06130040 ÌrÁÌuka uvÀca
06130041 vÃtravikramasaÎvignÀÏ sarve devÀÏ saharÍibhiÏ
06130042 tadvadhÀyÀrthayannindraÎ naicchadbhÁto bÃhadvadhÀt
06130050 indra uvÀca
06130051 strÁbhÂdrumajalaireno viÌvarÂpavadhodbhavam
06130052 vibhaktamanugÃhÉadbhirvÃtrahatyÀÎ kva mÀrjmy_aham
06130060 ÌrÁÌuka uvÀca
06130061 ÃÍayastadupÀkarÉya mahendramidamabruvan
06130062 yÀjayiÍyÀma bhadraÎ te hayamedhena mÀ sma bhaiÏ
06130071 hayamedhena puruÍaÎ paramÀtmÀnamÁÌvaram
06130072 iÍÊvÀ nÀrÀyaÉaÎ devaÎ mokÍyase 'pi jagadvadhÀt
06130081 brahmahÀ pitÃhÀ goghno mÀtÃhÀcÀryahÀghavÀn
06130082 ÌvÀdaÏ pulkasako vÀpi Ìuddhyeran_yasya kÁrtanÀt
06130091 tamaÌvamedhena mahÀmakhena ÌraddhÀnvito 'smÀbhiranuÍÊhitena
06130092 hatvÀpi sabrahmacarÀcaraÎ tvaÎ na lipyase kiÎ khalanigraheÉa
06130100 ÌrÁÌuka uvÀca
06130101 evaÎ saÈcodito viprairmarutvÀn_ahanadripum
06130102 brahmahatyÀ hate tasminnÀsasÀda vÃÍÀkapim
06130111 tayendraÏ smÀsahat_tÀpaÎ nirvÃtirnÀmumÀviÌat
06130112 hrÁmantaÎ vÀcyatÀÎ prÀptaÎ sukhayanty_api no guÉÀÏ
06130121 tÀÎ dadarÌÀnudhÀvantÁÎ cÀÉËÀlÁmiva rÂpiÉÁm
06130122 jarayÀ vepamÀnÀÇgÁÎ yakÍmagrastÀmasÃkpaÊÀm
06130131 vikÁrya palitÀn_keÌÀÎstiÍÊha tiÍÊheti bhÀÍiÉÁm
06130132 mÁnagandhyasugandhena kurvatÁÎ mÀrgadÂÍaÉam
06130141 nabho gato diÌaÏ sarvÀÏ sahasrÀkÍo viÌÀmpate
06130142 prÀgudÁcÁÎ diÌaÎ tÂrÉaÎ praviÍÊo nÃpa mÀnasam
06130151 sa Àvasat_puÍkaranÀlatantÂn_alabdhabhogo yadihÀgnidÂtaÏ
06130152 varÍÀÉi sÀhasramalakÍito 'ntaÏ saÈcintayan_brahmavadhÀdvimokÍam
06130161 tÀvat_triÉÀkaÎ nahuÍaÏ ÌaÌÀsa vidyÀtapoyogabalÀnubhÀvaÏ
06130162 sa sampadaiÌvaryamadÀndhabuddhir_nÁtastiraÌcÀÎ gatimindrapatnyÀ
06130171 tato gato brahmagiropahÂta ÃtambharadhyÀnanivÀritÀghaÏ
06130172 pÀpastu digdevatayÀ hataujÀs_taÎ nÀbhyabhÂdavitaÎ viÍÉupatnyÀ
06130181 taÎ ca brahmarÍayo 'bhyetya hayamedhena bhÀrata
06130182 yathÀvaddÁkÍayÀÎ cakruÏ puruÍÀrÀdhanena ha
06130191 athejyamÀne puruÍe sarvadevamayÀtmani
06130192 aÌvamedhe mahendreÉa vitate brahmavÀdibhiÏ
06130201 sa vai tvÀÍÊravadho bhÂyÀn_api pÀpacayo nÃpa
06130202 nÁtastenaiva ÌÂnyÀya nÁhÀra iva bhÀnunÀ
06130211 sa vÀjimedhena yathoditena vitÀyamÀnena marÁcimiÌraiÏ
06130212 iÍÊvÀdhiyajÈaÎ puruÍaÎ purÀÉam_indro mahÀn_Àsa vidhÂtapÀpaÏ
06130221 idaÎ mahÀkhyÀnamaÌeÍapÀpmanÀÎ prakÍÀlanaÎ tÁrthapadÀnukÁrtanam
06130222 bhaktyucchrayaÎ bhaktajanÀnuvarÉanaÎ mahendramokÍaÎ vijayaÎ marutvataÏ
06130231 paÊheyurÀkhyÀnamidaÎ sadÀ budhÀÏ ÌÃÉvanty_atho parvaÉi parvaÉÁndriyam
06130232 dhanyaÎ yaÌasyaÎ nikhilÀghamocanaÎ ripuÈjayaÎ svastyayanaÎ tathÀyuÍam
06140010 ÌrÁparÁkÍiduvÀca
06140011 rajastamaÏsvabhÀvasya brahman_vÃtrasya pÀpmanaÏ
06140012 nÀrÀyaÉe bhagavati kathamÀsÁddÃËhÀ matiÏ
06140021 devÀnÀÎ ÌuddhasattvÀnÀmÃÍÁÉÀÎ cÀmalÀtmanÀm
06140022 bhaktirmukundacaraÉe na prÀyeÉopajÀyate
06140031 rajobhiÏ samasaÇkhyÀtÀÏ pÀrthivairiha jantavaÏ
06140032 teÍÀÎ ye kecanehante Ìreyo vai manujÀdayaÏ
06140041 prÀyo mumukÍavasteÍÀÎ kecanaiva dvijottama
06140042 mumukÍÂÉÀÎ sahasreÍu kaÌcin_mucyeta sidhyati
06140051 muktÀnÀmapi siddhÀnÀÎ nÀrÀyaÉaparÀyaÉaÏ
06140052 sudurlabhaÏ praÌÀntÀtmÀ koÊiÍvapi mahÀmune
06140061 vÃtrastu sa kathaÎ pÀpaÏ sarvalokopatÀpanaÏ
06140062 itthaÎ dÃËhamatiÏ kÃÍÉa ÀsÁt_saÇgrÀma ulbaÉe
06140071 atra naÏ saÎÌayo bhÂyÀÈ_chrotuÎ kautÂhalaÎ prabho
06140072 yaÏ pauruÍeÉa samare sahasrÀkÍamatoÍayat
06140080 ÌrÁsÂta uvÀca
06140081 parÁkÍito 'tha sampraÌnaÎ bhagavÀn_bÀdarÀyaÉiÏ
06140082 niÌamya ÌraddadhÀnasya pratinandya vaco 'bravÁt
06140090 ÌrÁÌuka uvÀca
06140091 ÌÃÉuÍvÀvahito rÀjannitihÀsamimaÎ yathÀ
06140092 ÌrutaÎ dvaipÀyanamukhÀn_nÀradÀddevalÀdapi
06140101 ÀsÁdrÀjÀ sÀrvabhaumaÏ ÌÂraseneÍu vai nÃpa
06140102 citraketuriti khyÀto yasyÀsÁt_kÀmadhuÇ_mahÁ
06140111 tasya bhÀryÀsahasrÀÉÀÎ sahasrÀÉi daÌÀbhavan
06140112 sÀntÀnikaÌcÀpi nÃpo na lebhe tÀsu santatim
06140121 rÂpaudÀryavayojanma vidyaiÌvaryaÌriyÀdibhiÏ
06140122 sampannasya guÉaiÏ sarvaiÌcintÀ bandhyÀpaterabhÂt
06140131 na tasya sampadaÏ sarvÀ mahiÍyo vÀmalocanÀÏ
06140132 sÀrvabhaumasya bhÂÌceyamabhavan_prÁtihetavaÏ
06140141 tasyaikadÀ tu bhavanamaÇgirÀ bhagavÀn_ÃÍiÏ
06140142 lokÀn_anucarannetÀn_upÀgacchadyadÃcchayÀ
06140151 taÎ pÂjayitvÀ vidhivat_pratyutthÀnÀrhaÉÀdibhiÏ
06140152 kÃtÀtithyamupÀsÁdat_sukhÀsÁnaÎ samÀhitaÏ
06140161 maharÍistamupÀsÁnaÎ praÌrayÀvanataÎ kÍitau
06140162 pratipÂjya mahÀrÀja samÀbhÀÍyedamabravÁt
06140170 aÇgirÀ uvÀca
06140171 api te 'nÀmayaÎ svasti prakÃtÁnÀÎ tathÀtmanaÏ
06140172 yathÀ prakÃtibhirguptaÏ pumÀn_rÀjÀ ca saptabhiÏ
06140181 ÀtmÀnaÎ prakÃtiÍvaddhÀ nidhÀya Ìreya ÀpnuyÀt
06140182 rÀjÈÀ tathÀ prakÃtayo naradevÀhitÀdhayaÏ
06140191 api dÀrÀÏ prajÀmÀtyÀ bhÃtyÀÏ ÌreÉyo 'tha mantriÉaÏ
06140192 paurÀ jÀnapadÀ bhÂpÀ ÀtmajÀ vaÌavartinaÏ
06140201 yasyÀtmÀnuvaÌaÌcet_syÀt_sarve tadvaÌagÀ ime
06140202 lokÀÏ sapÀlÀ yacchanti sarve balimatandritÀÏ
06140211 ÀtmanaÏ prÁyate nÀtmÀ parataÏ svata eva vÀ
06140212 lakÍaye 'labdhakÀmaÎ tvÀÎ cintayÀ ÌabalaÎ mukham
06140221 evaÎ vikalpito rÀjan_viduÍÀ muninÀpi saÏ
06140222 praÌrayÀvanato 'bhyÀha prajÀkÀmastato munim
06140230 citraketuruvÀca
06140231 bhagavan_kiÎ na viditaÎ tapojÈÀnasamÀdhibhiÏ
06140232 yoginÀÎ dhvastapÀpÀnÀÎ bahirantaÏ ÌarÁriÍu
06140241 tathÀpi pÃcchato brÂyÀÎ brahmannÀtmani cintitam
06140242 bhavato viduÍaÌcÀpi coditastvadanujÈayÀ
06140251 lokapÀlairapi prÀrthyÀÏ sÀmrÀjyaiÌvaryasampadaÏ
06140252 na nandayanty_aprajaÎ mÀÎ kÍuttÃÊkÀmamivÀpare
06140261 tataÏ pÀhi mahÀbhÀga pÂrvaiÏ saha gataÎ tamaÏ
06140262 yathÀ tarema duÍpÀraÎ prajayÀ tadvidhehi naÏ
06140270 ÌrÁÌuka uvÀca
06140271 ity_arthitaÏ sa bhagavÀn_kÃpÀlurbrahmaÉaÏ sutaÏ
06140272 ÌrapayitvÀ caruÎ tvÀÍÊraÎ tvaÍÊÀramayajadvibhuÏ
06140281 jyeÍÊhÀ ÌreÍÊhÀ ca yÀ rÀjÈo mahiÍÁÉÀÎ ca bhÀrata
06140282 nÀmnÀ kÃtadyutistasyai yajÈocchiÍÊamadÀddvijaÏ
06140291 athÀha nÃpatiÎ rÀjan_bhavitaikastavÀtmajaÏ
06140292 harÍaÌokapradastubhyamiti brahmasuto yayau
06140301 sÀpi tatprÀÌanÀdeva citraketoradhÀrayat
06140302 garbhaÎ kÃtadyutirdevÁ kÃttikÀgnerivÀtmajam
06140311 tasyÀ anudinaÎ garbhaÏ ÌuklapakÍa ivoËupaÏ
06140312 vavÃdhe ÌÂraseneÌa tejasÀ ÌanakairnÃpa
06140321 atha kÀla upÀvÃtte kumÀraÏ samajÀyata
06140322 janayan_ÌÂrasenÀnÀÎ ÌÃÉvatÀÎ paramÀÎ mudam
06140331 hÃÍÊo rÀjÀ kumÀrasya snÀtaÏ ÌuciralaÇkÃtaÏ
06140332 vÀcayitvÀÌiÍo vipraiÏ kÀrayÀmÀsa jÀtakam
06140341 tebhyo hiraÉyaÎ rajataÎ vÀsÀÎsy_ÀbharaÉÀni ca
06140342 grÀmÀn_hayÀn_gajÀn_prÀdÀddhenÂnÀmarbudÀni ÍaÊ
06140351 vavarÍa kÀmÀn_anyeÍÀÎ parjanya iva dehinÀm
06140352 dhanyaÎ yaÌasyamÀyuÍyaÎ kumÀrasya mahÀmanÀÏ
06140361 kÃcchralabdhe 'tha rÀjarÍestanaye 'nudinaÎ pituÏ
06140362 yathÀ niÏsvasya kÃcchrÀpte dhane sneho 'nvavardhata
06140371 mÀtustvatitarÀÎ putre sneho mohasamudbhavaÏ
06140372 kÃtadyuteÏ sapatnÁnÀÎ prajÀkÀmajvaro 'bhavat
06140381 citraketoratiprÁtiryathÀ dÀre prajÀvati
06140382 na tathÀnyeÍu saÈjajÈe bÀlaÎ lÀlayato 'nvaham
06140391 tÀÏ paryatapyannÀtmÀnaÎ garhayantyo 'bhyasÂyayÀ
06140392 Ànapatyena duÏkhena rÀjÈaÌcÀnÀdareÉa ca
06140401 dhig_aprajÀÎ striyaÎ pÀpÀÎ patyuÌcÀgÃhasammatÀm
06140402 suprajÀbhiÏ sapatnÁbhirdÀsÁmiva tiraskÃtÀm
06140411 dÀsÁnÀÎ ko nu santÀpaÏ svÀminaÏ paricaryayÀ
06140412 abhÁkÍÉaÎ labdhamÀnÀnÀÎ dÀsyÀ dÀsÁva durbhagÀÏ
06140421 evaÎ sandahyamÀnÀnÀÎ sapatnyÀÏ putrasampadÀ
06140422 rÀjÈo 'sammatavÃttÁnÀÎ vidveÍo balavÀn_abhÂt
06140431 vidveÍanaÍÊamatayaÏ striyo dÀruÉacetasaÏ
06140432 garaÎ daduÏ kumÀrÀya durmarÍÀ nÃpatiÎ prati
06140441 kÃtadyutirajÀnantÁ sapatnÁnÀmaghaÎ mahat
06140442 supta eveti saÈcintya nirÁkÍya vyacaradgÃhe
06140451 ÌayÀnaÎ suciraÎ bÀlamupadhÀrya manÁÍiÉÁ
06140452 putramÀnaya me bhadre iti dhÀtrÁmacodayat
06140461 sÀ ÌayÀnamupavrajya dÃÍÊvÀ cottÀralocanam
06140462 prÀÉendriyÀtmabhistyaktaÎ hatÀsmÁty_apatadbhuvi
06140471 tasyÀstadÀkarÉya bhÃÌÀturaÎ svaraÎ ghnantyÀÏ karÀbhyÀmura uccakairapi
06140472 praviÌya rÀjÈÁ tvarayÀtmajÀntikaÎ dadarÌa bÀlaÎ sahasÀ mÃtaÎ sutam
06140481 papÀta bhÂmau parivÃddhayÀ ÌucÀ mumoha vibhraÍÊaÌiroruhÀmbarÀ
06140491 tato nÃpÀntaÏpuravartino janÀ narÀÌca nÀryaÌca niÌamya rodanam
06140492 Àgatya tulyavyasanÀÏ suduÏkhitÀs_tÀÌca vyalÁkaÎ ruruduÏ kÃtÀgasaÏ
06140501 ÌrutvÀ mÃtaÎ putramalakÍitÀntakaÎ vinaÍÊadÃÍÊiÏ prapatan_skhalan_pathi
06140502 snehÀnubandhaidhitayÀ ÌucÀ bhÃÌaÎ vimÂrcchito 'nuprakÃtirdvijairvÃtaÏ
06140511 papÀta bÀlasya sa pÀdamÂle mÃtasya visrastaÌiroruhÀmbaraÏ
06140512 dÁrghaÎ Ìvasan_bÀÍpakaloparodhato niruddhakaÉÊho na ÌaÌÀka bhÀÍitum
06140521 patiÎ nirÁkÍyoruÌucÀrpitaÎ tadÀ mÃtaÎ ca bÀlaÎ sutamekasantatim
06140522 janasya rÀjÈÁ prakÃteÌca hÃdrujaÎ satÁ dadhÀnÀ vilalÀpa citradhÀ
06140531 stanadvayaÎ kuÇkumapaÇkamaÉËitaÎ niÍiÈcatÁ sÀÈjanabÀÍpabindubhiÏ
06140532 vikÁrya keÌÀn_vigalatsrajaÏ sutaÎ ÌuÌoca citraÎ kurarÁva susvaram
06140541 aho vidhÀtastvamatÁva bÀliÌo yastvÀtmasÃÍÊyapratirÂpamÁhase
06140542 pare nu jÁvaty_aparasya yÀ mÃtir_viparyayaÌcet_tvamasi dhruvaÏ paraÏ
06140551 na hi kramaÌcediha mÃtyujanmanoÏ ÌarÁriÉÀmastu tadÀtmakarmabhiÏ
06140552 yaÏ snehapÀÌo nijasargavÃddhaye svayaÎ kÃtaste tamimaÎ vivÃÌcasi
06140561 tvaÎ tÀta nÀrhasi ca mÀÎ kÃpaÉÀmanÀthÀÎ
06140562 tyaktuÎ vicakÍva pitaraÎ tava Ìokataptam
06140563 aÈjastarema bhavatÀprajadustaraÎ yad
06140564 dhvÀntaÎ na yÀhy_akaruÉena yamena dÂram
06140571 uttiÍÊha tÀta ta ime ÌiÌavo vayasyÀs
06140572 tvÀmÀhvayanti nÃpanandana saÎvihartum
06140573 suptaÌciraÎ hy_aÌanayÀ ca bhavÀn_parÁto
06140574 bhuÇkÍva stanaÎ piba Ìuco hara naÏ svakÀnÀm
06140581 nÀhaÎ tanÂja dadÃÌe hatamaÇgalÀ te
06140582 mugdhasmitaÎ muditavÁkÍaÉamÀnanÀbjam
06140583 kiÎ vÀ gato 'sy_apunaranvayamanyalokaÎ
06140584 nÁto 'ghÃÉena na ÌÃÉomi kalÀ giraste
06140590 ÌrÁÌuka uvÀca
06140591 vilapantyÀ mÃtaÎ putramiti citravilÀpanaiÏ
06140592 citraketurbhÃÌaÎ tapto muktakaÉÊho ruroda ha
06140601 tayorvilapatoÏ sarve dampatyostadanuvratÀÏ
06140602 ruruduÏ sma narÀ nÀryaÏ sarvamÀsÁdacetanam
06140611 evaÎ kaÌmalamÀpannaÎ naÍÊasaÎjÈamanÀyakam
06140612 jÈÀtvÀÇgirÀ nÀma ÃÍirÀjagÀma sanÀradaÏ
06150010 ÌrÁÌuka uvÀca
06150011 ÂcaturmÃtakopÀnte patitaÎ mÃtakopamam
06150012 ÌokÀbhibhÂtaÎ rÀjÀnaÎ bodhayantau saduktibhiÏ
06150021 ko 'yaÎ syÀt_tava rÀjendra bhavÀn_yamanuÌocati
06150022 tvaÎ cÀsya katamaÏ sÃÍÊau puredÀnÁmataÏ param
06150031 yathÀ prayÀnti saÎyÀnti srotovegena bÀlukÀÏ
06150032 saÎyujyante viyujyante tathÀ kÀlena dehinaÏ
06150041 yathÀ dhÀnÀsu vai dhÀnÀ bhavanti na bhavanti ca
06150042 evaÎ bhÂtÀni bhÂteÍu coditÀnÁÌamÀyayÀ
06150051 vayaÎ ca tvaÎ ca ye ceme tulyakÀlÀÌcarÀcarÀÏ
06150052 janmamÃtyoryathÀ paÌcÀt_prÀÇ_naivamadhunÀpi bhoÏ
06150061 bhÂtairbhÂtÀni bhÂteÌaÏ sÃjaty_avati hanti ca
06150062 ÀtmasÃÍÊairasvatantrairanapekÍo 'pi bÀlavat
06150071 dehena dehino rÀjan_dehÀddeho 'bhijÀyate
06150072 bÁjÀdeva yathÀ bÁjaÎ dehy_artha iva ÌÀÌvataÏ
06150081 dehadehivibhÀgo 'yamavivekakÃtaÏ purÀ
06150082 jÀtivyaktivibhÀgo 'yaÎ yathÀ vastuni kalpitaÏ
06150090 ÌrÁÌuka uvÀca
06150091 evamÀÌvÀsito rÀjÀ citraketurdvijoktibhiÏ
06150092 vimÃjya pÀÉinÀ vaktramÀdhimlÀnamabhÀÍata
06150100 ÌrÁrÀjovÀca
06150101 kau yuvÀÎ jÈÀnasampannau mahiÍÊhau ca mahÁyasÀm
06150102 avadhÂtena veÍeÉa gÂËhÀviha samÀgatau
06150111 caranti hy_avanau kÀmaÎ brÀhmaÉÀ bhagavatpriyÀÏ
06150112 mÀdÃÌÀÎ grÀmyabuddhÁnÀÎ bodhÀyonmattaliÇginaÏ
06150121 kumÀro nÀrada ÃbhuraÇgirÀ devalo 'sitaÏ
06150122 apÀntaratamÀ vyÀso mÀrkaÉËeyo 'tha gautamaÏ
06150131 vasiÍÊho bhagavÀn_rÀmaÏ kapilo bÀdarÀyaÉiÏ
06150132 durvÀsÀ yÀjÈavalkyaÌca jÀtukarÉastathÀruÉiÏ
06150141 romaÌaÌcyavano datta ÀsuriÏ sapataÈjaliÏ
06150142 ÃÍirvedaÌirÀ dhaumyo muniÏ paÈcaÌikhastathÀ
06150151 hiraÉyanÀbhaÏ kauÌalyaÏ Ìrutadeva ÃtadhvajaÏ
06150152 ete pare ca siddheÌÀÌcaranti jÈÀnahetavaÏ
06150161 tasmÀdyuvÀÎ grÀmyapaÌormama mÂËhadhiyaÏ prabhÂ
06150162 andhe tamasi magnasya jÈÀnadÁpa udÁryatÀm
06150170 ÌrÁaÇgirÀ uvÀca
06150171 ahaÎ te putrakÀmasya putrado 'smy_aÇgirÀ nÃpa
06150172 eÍa brahmasutaÏ sÀkÍÀn_nÀrado bhagavÀn_ÃÍiÏ
06150181 itthaÎ tvÀÎ putraÌokena magnaÎ tamasi dustare
06150182 atadarhamanusmÃtya mahÀpuruÍagocaram
06150191 anugrahÀya bhavataÏ prÀptÀvÀvÀmiha prabho
06150192 brahmaÉyo bhagavadbhakto nÀvÀsÀditumarhasi
06150201 tadaiva te paraÎ jÈÀnaÎ dadÀmi gÃhamÀgataÏ
06150202 jÈÀtvÀnyÀbhiniveÌaÎ te putrameva dadÀmy_aham
06150211 adhunÀ putriÉÀÎ tÀpo bhavataivÀnubhÂyate
06150212 evaÎ dÀrÀ gÃhÀ rÀyo vividhaiÌvaryasampadaÏ
06150221 ÌabdÀdayaÌca viÍayÀÌcalÀ rÀjyavibhÂtayaÏ
06150222 mahÁ rÀjyaÎ balaÎ koÍo bhÃtyÀmÀtyasuhÃjjanÀÏ
06150231 sarve 'pi ÌÂraseneme ÌokamohabhayÀrtidÀÏ
06150232 gandharvanagaraprakhyÀÏ svapnamÀyÀmanorathÀÏ
06150241 dÃÌyamÀnÀ vinÀrthena na dÃÌyante manobhavÀÏ
06150242 karmabhirdhyÀyato nÀnÀ karmÀÉi manaso 'bhavan
06150251 ayaÎ hi dehino deho dravyajÈÀnakriyÀtmakaÏ
06150252 dehino vividhakleÌa santÀpakÃdudÀhÃtaÏ
06150261 tasmÀt_svasthena manasÀ vimÃÌya gatimÀtmanaÏ
06150262 dvaite dhruvÀrthaviÌrambhaÎ tyajopaÌamamÀviÌa
06150270 ÌrÁnÀrada uvÀca
06150271 etÀÎ mantropaniÍadaÎ pratÁccha prayato mama
06150272 yÀÎ dhÀrayan_saptarÀtrÀddraÍÊÀ saÇkarÍaÉaÎ vibhum
06150281 yatpÀdamÂlamupasÃtya narendra pÂrve
06150282 ÌarvÀdayo bhramamimaÎ dvitayaÎ visÃjya
06150283 sadyastadÁyamatulÀnadhikaÎ mahitvaÎ
06150284 prÀpurbhavÀn_api paraÎ na cirÀdupaiti
06160010 ÌrÁbÀdarÀyaÉiruvÀca
06160011 atha devaÃÍÁ rÀjan_samparetaÎ nÃpÀtmajam
06160012 darÌayitveti hovÀca jÈÀtÁnÀmanuÌocatÀm
06160020 ÌrÁnÀrada uvÀca
06160021 jÁvÀtman_paÌya bhadraÎ te mÀtaraÎ pitaraÎ ca te
06160022 suhÃdo bÀndhavÀstaptÀÏ ÌucÀ tvatkÃtayÀ bhÃÌam
06160031 kalevaraÎ svamÀviÌya ÌeÍamÀyuÏ suhÃdvÃtaÏ
06160032 bhuÇkÍva bhogÀn_pitÃprattÀn_adhitiÍÊha nÃpÀsanam
06160040 jÁva uvÀca
06160041 kasmin_janmany_amÁ mahyaÎ pitaro mÀtaro 'bhavan
06160042 karmabhirbhrÀmyamÀÉasya devatiryaÇnÃyoniÍu
06160051 bandhujÈÀtyarimadhyastha mitrodÀsÁnavidviÍaÏ
06160052 sarva eva hi sarveÍÀÎ bhavanti kramaÌo mithaÏ
06160061 yathÀ vastÂni paÉyÀni hemÀdÁni tatastataÏ
06160062 paryaÊanti nareÍvevaÎ jÁvo yoniÍu kartÃÍu
06160071 nityasyÀrthasya sambandho hy_anityo dÃÌyate nÃÍu
06160072 yÀvadyasya hi sambandho mamatvaÎ tÀvadeva hi
06160081 evaÎ yonigato jÁvaÏ sa nityo nirahaÇkÃtaÏ
06160082 yÀvadyatropalabhyeta tÀvat_svatvaÎ hi tasya tat
06160091 eÍa nityo 'vyayaÏ sÂkÍma eÍa sarvÀÌrayaÏ svadÃk
06160092 ÀtmamÀyÀguÉairviÌvamÀtmÀnaÎ sÃjate prabhuÏ
06160101 na hy_asyÀsti priyaÏ kaÌcin_nÀpriyaÏ svaÏ paro 'pi vÀ
06160102 ekaÏ sarvadhiyÀÎ draÍÊÀ kartÅÉÀÎ guÉadoÍayoÏ
06160111 nÀdatta ÀtmÀ hi guÉaÎ na doÍaÎ na kriyÀphalam
06160112 udÀsÁnavadÀsÁnaÏ parÀvaradÃg_ÁÌvaraÏ
06160120 ÌrÁbÀdarÀyaÉiruvÀca
06160121 ity_udÁrya gato jÁvo jÈÀtayastasya te tadÀ
06160122 vismitÀ mumucuÏ ÌokaÎ chittvÀtmasnehaÌÃÇkhalÀm
06160131 nirhÃtya jÈÀtayo jÈÀterdehaÎ kÃtvocitÀÏ kriyÀÏ
06160132 tatyajurdustyajaÎ snehaÎ ÌokamohabhayÀrtidam
06160141 bÀlaghnyo vrÁËitÀstatra bÀlahatyÀhataprabhÀÏ
06160142 bÀlahatyÀvrataÎ cerurbrÀhmaÉairyan_nirÂpitam
06160143 yamunÀyÀÎ mahÀrÀja smarantyo dvijabhÀÍitam
06160151 sa itthaÎ pratibuddhÀtmÀ citraketurdvijoktibhiÏ
06160152 gÃhÀndhakÂpÀn_niÍkrÀntaÏ saraÏpaÇkÀdiva dvipaÏ
06160161 kÀlindyÀÎ vidhivat_snÀtvÀ kÃtapuÉyajalakriyaÏ
06160162 maunena saÎyataprÀÉo brahmaputrÀvavandata
06160171 atha tasmai prapannÀya bhaktÀya prayatÀtmane
06160172 bhagavÀn_nÀradaÏ prÁto vidyÀmetÀmuvÀca ha
06160181 oÎ namastubhyaÎ bhagavate vÀsudevÀya dhÁmahi
06160182 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca
06160191 namo vijÈÀnamÀtrÀya paramÀnandamÂrtaye
06160192 ÀtmÀrÀmÀya ÌÀntÀya nivÃttadvaitadÃÍÊaye
06160201 ÀtmÀnandÀnubhÂtyaiva nyastaÌaktyÂrmaye namaÏ
06160202 hÃÍÁkeÌÀya mahate namaste 'nantamÂrtaye
06160211 vacasy_uparate 'prÀpya ya eko manasÀ saha
06160212 anÀmarÂpaÌcinmÀtraÏ so 'vyÀn_naÏ sadasatparaÏ
06160221 yasminnidaÎ yataÌcedaÎ tiÍÊhaty_apyeti jÀyate
06160222 mÃÉmayeÍviva mÃjjÀtistasmai te brahmaÉe namaÏ
06160231 yan_na spÃÌanti na vidurmanobuddhÁndriyÀsavaÏ
06160232 antarbahiÌca vitataÎ vyomavat_tan_nato 'smy_aham
06160241 dehendriyaprÀÉamanodhiyo 'mÁ yadaÎÌaviddhÀÏ pracaranti karmasu
06160242 naivÀnyadÀ lauhamivÀprataptaÎ sthÀneÍu taddraÍÊrapadeÌameti
06160251 oÎ namo bhagavate mahÀpuruÍÀya mahÀnubhÀvÀya mahÀvibhÂtipataye
sakalasÀtvataparivÃËhanikarakarakamalakuËmalopalÀlitacaraÉÀravindayugala
paramaparameÍÊhin_namaste
06160260 ÌrÁÌuka uvÀca
06160261 bhaktÀyaitÀÎ prapannÀya vidyÀmÀdiÌya nÀradaÏ
06160262 yayÀvaÇgirasÀ sÀkaÎ dhÀma svÀyambhuvaÎ prabho
06160271 citraketustu tÀÎ vidyÀÎ yathÀ nÀradabhÀÍitÀm
06160272 dhÀrayÀmÀsa saptÀhamabbhakÍaÏ susamÀhitaÏ
06160281 tataÏ sa saptarÀtrÀnte vidyayÀ dhÀryamÀÉayÀ
06160282 vidyÀdharÀdhipatyaÎ ca lebhe 'pratihataÎ nÃpa
06160291 tataÏ katipayÀhobhirvidyayeddhamanogatiÏ
06160292 jagÀma devadevasya ÌeÍasya caraÉÀntikam
06160301 mÃÉÀlagauraÎ ÌitivÀsasaÎ sphurat_kirÁÊakeyÂrakaÊitrakaÇkaÉam
06160302 prasannavaktrÀruÉalocanaÎ vÃtaÎ dadarÌa siddheÌvaramaÉËalaiÏ prabhum
06160311 taddarÌanadhvastasamastakilbiÍaÏ svasthÀmalÀntaÏkaraÉo 'bhyayÀn_muniÏ
06160312 pravÃddhabhaktyÀ praÉayÀÌrulocanaÏ prahÃÍÊaromÀnamadÀdipuruÍam
06160321 sa uttamaÌlokapadÀbjaviÍÊaraÎ premÀÌruleÌairupamehayan_muhuÏ
06160322 premoparuddhÀkhilavarÉanirgamo naivÀÌakat_taÎ prasamÁËituÎ ciram
06160331 tataÏ samÀdhÀya mano manÁÍayÀ babhÀÍa etat_pratilabdhavÀg_asau
06160332 niyamya sarvendriyabÀhyavartanaÎ jagadguruÎ sÀtvataÌÀstravigraham
06160340 citraketuruvÀca
06160341 ajita jitaÏ samamatibhiÏ sÀdhubhirbhavÀn_jitÀtmabhirbhavatÀ
06160342 vijitÀste 'pi ca bhajatÀm_akÀmÀtmanÀÎ ya Àtmado 'tikaruÉaÏ
06160351 tava vibhavaÏ khalu bhagavan_jagadudayasthitilayÀdÁni
06160352 viÌvasÃjaste 'ÎÌÀÎÌÀs_tatra mÃÍÀ spardhanti pÃthag_abhimatyÀ
06160361 paramÀÉuparamamahatos_tvamÀdyantÀntaravartÁ trayavidhuraÏ
06160362 ÀdÀvante 'pi ca sattvÀnÀÎ yaddhruvaÎ tadevÀntarÀle 'pi
06160371 kÍityÀdibhireÍa kilÀvÃtaÏ saptabhirdaÌaguÉottarairaÉËakoÌaÏ
06160372 yatra pataty_aÉukalpaÏ sahÀÉËakoÊikoÊibhistadanantaÏ
06160381 viÍayatÃÍo narapaÌavo ya upÀsate vibhÂtÁrna paraÎ tvÀm
06160382 teÍÀmÀÌiÍa ÁÌa tadanu vinaÌyanti yathÀ rÀjakulam
06160391 kÀmadhiyastvayi racitÀ na parama rohanti yathÀ karambhabÁjÀni
06160392 jÈÀnÀtmany_aguÉamaye guÉagaÉato 'sya dvandvajÀlÀni
06160401 jitamajita tadÀ bhavatÀ yadÀha bhÀgavataÎ dharmamanavadyam
06160402 niÍkiÈcanÀ ye munaya ÀtmÀrÀmÀ yamupÀsate 'pavargÀya
06160411 viÍamamatirna yatra nÃÉÀÎ tvamahamiti mama taveti ca yadanyatra
06160412 viÍamadhiyÀ racito yaÏ sa hy_aviÌuddhaÏ kÍayiÍÉuradharmabahulaÏ
06160421 kaÏ kÍemo nijaparayoÏ kiyÀn_vÀrthaÏ svaparadruhÀ dharmeÉa
06160422 svadrohÀt_tava kopaÏ parasampÁËayÀ ca tathÀdharmaÏ
06160431 na vyabhicarati tavekÍÀ yayÀ hy_abhihito bhÀgavato dharmaÏ
06160432 sthiracarasattvakadambeÍv_apÃthagdhiyo yamupÀsate tvÀryÀÏ
06160441 na hi bhagavannaghaÊitamidaÎ tvaddarÌanÀn_nÃÉÀmakhilapÀpakÍayaÏ
06160442 yannÀma sakÃc_chravaÉÀt_pukkaÌo 'pi vimucyate saÎsÀrÀt
06160451 atha bhagavan_vayamadhunÀ tvadavalokaparimÃÍÊÀÌayamalÀÏ
06160452 suraÃÍiÉÀ yat_kathitaÎ tÀvakena kathamanyathÀ bhavati
06160461 viditamananta samastaÎ tava jagadÀtmano janairihÀcaritam
06160462 vijÈÀpyaÎ paramaguroÏ kiyadiva savituriva khadyotaiÏ
06160471 namastubhyaÎ bhagavate sakalajagatsthitilayodayeÌÀya
06160472 duravasitÀtmagataye kuyoginÀÎ bhidÀ paramahaÎsÀya
06160481 yaÎ vai Ìvasantamanu viÌvasÃjaÏ Ìvasanti
06160482 yaÎ cekitÀnamanu cittaya uccakanti
06160483 bhÂmaÉËalaÎ sarÍapÀyati yasya mÂrdhni
06160484 tasmai namo bhagavate 'stu sahasramÂrdhne
06160490 ÌrÁÌuka uvÀca
06160491 saÎstuto bhagavÀn_evamanantastamabhÀÍata
06160492 vidyÀdharapatiÎ prÁtaÌcitraketuÎ kurÂdvaha
06160500 ÌrÁbhagavÀn_uvÀca
06160501 yan_nÀradÀÇgirobhyÀÎ te vyÀhÃtaÎ me 'nuÌÀsanam
06160502 saÎsiddho 'si tayÀ rÀjan_vidyayÀ darÌanÀc_ca me
06160511 ahaÎ vai sarvabhÂtÀni bhÂtÀtmÀ bhÂtabhÀvanaÏ
06160512 Ìabdabrahma paraÎ brahma mamobhe ÌÀÌvatÁ tanÂ
06160521 loke vitatamÀtmÀnaÎ lokaÎ cÀtmani santatam
06160522 ubhayaÎ ca mayÀ vyÀptaÎ mayi caivobhayaÎ kÃtam
06160531 yathÀ suÍuptaÏ puruÍo viÌvaÎ paÌyati cÀtmani
06160532 ÀtmÀnamekadeÌasthaÎ manyate svapna utthitaÏ
06160541 evaÎ jÀgaraÉÀdÁni jÁvasthÀnÀni cÀtmanaÏ
06160542 mÀyÀmÀtrÀÉi vijÈÀya taddraÍÊÀraÎ paraÎ smaret
06160551 yena prasuptaÏ puruÍaÏ svÀpaÎ vedÀtmanastadÀ
06160552 sukhaÎ ca nirguÉaÎ brahma tamÀtmÀnamavehi mÀm
06160561 ubhayaÎ smarataÏ puÎsaÏ prasvÀpapratibodhayoÏ
06160562 anveti vyatiricyeta taj_jÈÀnaÎ brahma tat_param
06160571 yadetadvismÃtaÎ puÎso madbhÀvaÎ bhinnamÀtmanaÏ
06160572 tataÏ saÎsÀra etasya dehÀddeho mÃtermÃtiÏ
06160581 labdhveha mÀnuÍÁÎ yoniÎ jÈÀnavijÈÀnasambhavÀm
06160582 ÀtmÀnaÎ yo na buddhyeta na kvacit_kÍemamÀpnuyÀt
06160591 smÃtvehÀyÀÎ parikleÌaÎ tataÏ phalaviparyayam
06160592 abhayaÎ cÀpy_anÁhÀyÀÎ saÇkalpÀdviramet_kaviÏ
06160601 sukhÀya duÏkhamokÍÀya kurvÀte dampatÁ kriyÀÏ
06160602 tato 'nivÃttiraprÀptirduÏkhasya ca sukhasya ca
06160611 evaÎ viparyayaÎ buddhvÀ nÃÉÀÎ vijÈÀbhimÀninÀm
06160612 ÀtmanaÌca gatiÎ sÂkÍmÀÎ sthÀnatrayavilakÍaÉÀm
06160621 dÃÍÊaÌrutÀbhirmÀtrÀbhirnirmuktaÏ svena tejasÀ
06160622 jÈÀnavijÈÀnasantÃpto madbhaktaÏ puruÍo bhavet
06160631 etÀvÀn_eva manujairyoganaipuÉyabuddhibhiÏ
06160632 svÀrthaÏ sarvÀtmanÀ jÈeyo yat_parÀtmaikadarÌanam
06160641 tvametac_chraddhayÀ rÀjannapramatto vaco mama
06160642 jÈÀnavijÈÀnasampanno dhÀrayannÀÌu sidhyasi
06160650 ÌrÁÌuka uvÀca
06160651 ÀÌvÀsya bhagavÀn_itthaÎ citraketuÎ jagadguruÏ
06160652 paÌyatastasya viÌvÀtmÀ tataÌcÀntardadhe hariÏ
06170010 ÌrÁÌuka uvÀca
06170011 yataÌcÀntarhito 'nantastasyai kÃtvÀ diÌe namaÏ
06160012 vidyÀdharaÌcitraketuÌcacÀra gagane caraÏ
06170021 sa lakÍaÎ varÍalakÍÀÉÀmavyÀhatabalendriyaÏ
06170022 stÂyamÀno mahÀyogÁ munibhiÏ siddhacÀraÉaiÏ
06170031 kulÀcalendradroÉÁÍu nÀnÀsaÇkalpasiddhiÍu
06170032 reme vidyÀdharastrÁbhirgÀpayan_harimÁÌvaram
06170041 ekadÀ sa vimÀnena viÍÉudattena bhÀsvatÀ
06170042 giriÌaÎ dadÃÌe gacchan_parÁtaÎ siddhacÀraÉaiÏ
06170051 ÀliÇgyÀÇkÁkÃtÀÎ devÁÎ bÀhunÀ munisaÎsadi
06170052 uvÀca devyÀÏ ÌÃÉvantyÀ jahÀsoccaistadantike
06170060 citraketuruvÀca
06170061 eÍa lokaguruÏ sÀkÍÀddharmaÎ vaktÀ ÌarÁriÉÀm
06170062 Àste mukhyaÏ sabhÀyÀÎ vai mithunÁbhÂya bhÀryayÀ
06170071 jaÊÀdharastÁvratapÀ brahmavÀdisabhÀpatiÏ
06170072 aÇkÁkÃtya striyaÎ cÀste gatahrÁÏ prÀkÃto yathÀ
06170081 prÀyaÌaÏ prÀkÃtÀÌcÀpi striyaÎ rahasi bibhrati
06170082 ayaÎ mahÀvratadharo bibharti sadasi striyam
06170090 ÌrÁÌuka uvÀca
06170091 bhagavÀn_api tac_chrutvÀ prahasyÀgÀdhadhÁrnÃpa
06170092 tÂÍÉÁÎ babhÂva sadasi sabhyÀÌca tadanuvratÀÏ
06170101 ity_atadvÁryaviduÍi bruvÀÉe bahvaÌobhanam
06170102 ruÍÀha devÁ dhÃÍÊÀya nirjitÀtmÀbhimÀnine
06170110 ÌrÁpÀrvaty_uvÀca
06170111 ayaÎ kimadhunÀ loke ÌÀstÀ daÉËadharaÏ prabhuÏ
06170112 asmadvidhÀnÀÎ duÍÊÀnÀÎ nirlajjÀnÀÎ ca viprakÃt
06170121 na veda dharmaÎ kila padmayonir_na brahmaputrÀ bhÃgunÀradÀdyÀÏ
06170122 na vai kumÀraÏ kapilo manuÌca ye no niÍedhanty_ativartinaÎ haram
06170131 eÍÀmanudhyeyapadÀbjayugmaÎ jagadguruÎ maÇgalamaÇgalaÎ svayam
06170132 yaÏ kÍatrabandhuÏ paribhÂya sÂrÁn_praÌÀsti dhÃÍÊastadayaÎ hi daÉËyaÏ
06170141 nÀyamarhati vaikuÉÊha pÀdamÂlopasarpaÉam
06170142 sambhÀvitamatiÏ stabdhaÏ sÀdhubhiÏ paryupÀsitam
06170151 ataÏ pÀpÁyasÁÎ yonimÀsurÁÎ yÀhi durmate
06170152 yatheha bhÂyo mahatÀÎ na kartÀ putra kilbiÍam
06170160 ÌrÁÌuka uvÀca
06170161 evaÎ ÌaptaÌcitraketurvimÀnÀdavaruhya saÏ
06170162 prasÀdayÀmÀsa satÁÎ mÂrdhnÀ namreÉa bhÀrata
06170170 citraketuruvÀca
06170171 pratigÃhÉÀmi te ÌÀpamÀtmano 'ÈjalinÀmbike
06170172 devairmartyÀya yat_proktaÎ pÂrvadiÍÊaÎ hi tasya tat
06170181 saÎsÀracakra etasmiÈ_janturajÈÀnamohitaÏ
06170182 bhrÀmyan_sukhaÎ ca duÏkhaÎ ca bhuÇkte sarvatra sarvadÀ
06170191 naivÀtmÀ na paraÌcÀpi kartÀ syÀt_sukhaduÏkhayoÏ
06170192 kartÀraÎ manyate 'trÀjÈa ÀtmÀnaÎ parameva ca
06170201 guÉapravÀha etasmin_kaÏ ÌÀpaÏ ko nvanugrahaÏ
06170202 kaÏ svargo narakaÏ ko vÀ kiÎ sukhaÎ duÏkhameva vÀ
06170211 ekaÏ sÃjati bhÂtÀni bhagavÀn_ÀtmamÀyayÀ
06170212 eÍÀÎ bandhaÎ ca mokÍaÎ ca sukhaÎ duÏkhaÎ ca niÍkalaÏ
06170221 na tasya kaÌciddayitaÏ pratÁpo na jÈÀtibandhurna paro na ca svaÏ
06170222 samasya sarvatra niraÈjanasya sukhe na rÀgaÏ kuta eva roÍaÏ
06170231 tathÀpi tacchaktivisarga eÍÀÎ sukhÀya duÏkhÀya hitÀhitÀya
06170232 bandhÀya mokÍÀya ca mÃtyujanmanoÏ ÌarÁriÉÀÎ saÎsÃtaye 'vakalpate
06170241 atha prasÀdaye na tvÀÎ ÌÀpamokÍÀya bhÀmini
06170242 yan_manyase hy_asÀdhÂktaÎ mama tat_kÍamyatÀÎ sati
06170250 ÌrÁÌuka uvÀca
06170251 iti prasÀdya giriÌau citraketurarindama
06170252 jagÀma svavimÀnena paÌyatoÏ smayatostayoÏ
06170261 tatastu bhagavÀn_rudro rudrÀÉÁmidamabravÁt
06170262 devarÍidaityasiddhÀnÀÎ pÀrÍadÀnÀÎ ca ÌÃÉvatÀm
06170270 ÌrÁrudra uvÀca
06170271 dÃÍÊavaty_asi suÌroÉi hareradbhutakarmaÉaÏ
06170272 mÀhÀtmyaÎ bhÃtyabhÃtyÀnÀÎ niÏspÃhÀÉÀÎ mahÀtmanÀm
06170281 nÀrÀyaÉaparÀÏ sarve na kutaÌcana bibhyati
06170282 svargÀpavarganarakeÍvapi tulyÀrthadarÌinaÏ
06170291 dehinÀÎ dehasaÎyogÀddvandvÀnÁÌvaralÁlayÀ
06170292 sukhaÎ duÏkhaÎ mÃtirjanma ÌÀpo 'nugraha eva ca
06170301 avivekakÃtaÏ puÎso hy_arthabheda ivÀtmani
06170302 guÉadoÍavikalpaÌca bhideva srajivat_kÃtaÏ
06170311 vÀsudeve bhagavati bhaktimudvahatÀÎ nÃÉÀm
06170312 jÈÀnavairÀgyavÁryÀÉÀÎ na hi kaÌcidvyapÀÌrayaÏ
06170321 nÀhaÎ viriÈco na kumÀranÀradau na brahmaputrÀ munayaÏ sureÌÀÏ
06170322 vidÀma yasyehitamaÎÌakÀÎÌakÀ na tatsvarÂpaÎ pÃthagÁÌamÀninaÏ
06170331 na hy_asyÀsti priyaÏ kaÌcin_nÀpriyaÏ svaÏ paro 'pi vÀ
06170332 ÀtmatvÀt_sarvabhÂtÀnÀÎ sarvabhÂtapriyo hariÏ
06170341 tasya cÀyaÎ mahÀbhÀgaÌcitraketuÏ priyo 'nugaÏ
06170342 sarvatra samadÃk_ÌÀnto hy_ahaÎ caivÀcyutapriyaÏ
06170351 tasmÀn_na vismayaÏ kÀryaÏ puruÍeÍu mahÀtmasu
06170352 mahÀpuruÍabhakteÍu ÌÀnteÍu samadarÌiÍu
06170360 ÌrÁÌuka uvÀca
06170361 iti ÌrutvÀ bhagavataÏ ÌivasyomÀbhibhÀÍitam
06170362 babhÂva ÌÀntadhÁ rÀjan_devÁ vigatavismayÀ
06170371 iti bhÀgavato devyÀÏ pratiÌaptumalantamaÏ
06170372 mÂrdhnÀ sa jagÃhe ÌÀpametÀvat_sÀdhulakÍaÉam
06170381 jajÈe tvaÍÊurdakÍiÉÀgnau dÀnavÁÎ yonimÀÌritaÏ
06170382 vÃtra ity_abhivikhyÀto jÈÀnavijÈÀnasaÎyutaÏ
06170391 etat_te sarvamÀkhyÀtaÎ yan_mÀÎ tvaÎ paripÃcchasi
06170392 vÃtrasyÀsurajÀteÌca kÀraÉaÎ bhagavanmateÏ
06170401 itihÀsamimaÎ puÉyaÎ citraketormahÀtmanaÏ
06170402 mÀhÀtmyaÎ viÍÉubhaktÀnÀÎ ÌrutvÀ bandhÀdvimucyate
06170411 ya etat_prÀtarutthÀya ÌraddhayÀ vÀgyataÏ paÊhet
06170412 itihÀsaÎ hariÎ smÃtvÀ sa yÀti paramÀÎ gatim
06180010 ÌrÁÌuka uvÀca
06180011 pÃÌnistu patnÁ savituÏ sÀvitrÁÎ vyÀhÃtiÎ trayÁm
06180012 agnihotraÎ paÌuÎ somaÎ cÀturmÀsyaÎ mahÀmakhÀn
06180021 siddhirbhagasya bhÀryÀÇga mahimÀnaÎ vibhuÎ prabhum
06180022 ÀÌiÍaÎ ca varÀrohÀÎ kanyÀÎ prÀsÂta suvratÀm
06180031 dhÀtuÏ kuhÂÏ sinÁvÀlÁ rÀkÀ cÀnumatistathÀ
06180032 sÀyaÎ darÌamatha prÀtaÏ pÂrÉamÀsamanukramÀt
06180041 agnÁn_purÁÍyÀn_Àdhatta kriyÀyÀÎ samanantaraÏ
06180042 carÍaÉÁ varuÉasyÀsÁdyasyÀÎ jÀto bhÃguÏ punaÏ
06180051 vÀlmÁkiÌca mahÀyogÁ valmÁkÀdabhavat_kila
06180052 agastyaÌca vasiÍÊhaÌca mitrÀvaruÉayorÃÍÁ
06180061 retaÏ siÍicatuÏ kumbhe urvaÌyÀÏ sannidhau drutam
06180062 revatyÀÎ mitra utsargamariÍÊaÎ pippalaÎ vyadhÀt
06180071 paulomyÀmindra Àdhatta trÁn_putrÀn_iti naÏ Ìrutam
06180072 jayantamÃÍabhaÎ tÀta tÃtÁyaÎ mÁËhuÍaÎ prabhuÏ
06180081 urukramasya devasya mÀyÀvÀmanarÂpiÉaÏ
06180082 kÁrtau patnyÀÎ bÃhacchlokastasyÀsan_saubhagÀdayaÏ
06180091 tatkarmaguÉavÁryÀÉi kÀÌyapasya mahÀtmanaÏ
06180092 paÌcÀdvakÍyÀmahe 'dityÀÎ yathaivÀvatatÀra ha
06180101 atha kaÌyapadÀyÀdÀn_daiteyÀn_kÁrtayÀmi te
06180102 yatra bhÀgavataÏ ÌrÁmÀn_prahrÀdo balireva ca
06180111 diterdvÀveva dÀyÀdau daityadÀnavavanditau
06180112 hiraÉyakaÌipurnÀma hiraÉyÀkÍaÌca kÁrtitau
06180121 hiraÉyakaÌiporbhÀryÀ kayÀdhurnÀma dÀnavÁ
06180122 jambhasya tanayÀ sÀ tu suÍuve caturaÏ sutÀn
06180131 saÎhrÀdaÎ prÀg_anuhrÀdaÎ hrÀdaÎ prahrÀdameva ca
06180132 tatsvasÀ siÎhikÀ nÀma rÀhuÎ vipracito 'grahÁt
06180141 Ìiro 'haradyasya hariÌcakreÉa pibato 'mÃtam
06180142 saÎhrÀdasya kÃtirbhÀryÀ sÂta paÈcajanaÎ tataÏ
06180151 hrÀdasya dhamanirbhÀryÀ sÂta vÀtÀpimilvalam
06180152 yo 'gastyÀya tvatithaye pece vÀtÀpimilvalaÏ
06180161 anuhrÀdasya sÂryÀyÀÎ bÀÍkalo mahiÍastathÀ
06180162 virocanastu prÀhrÀdirdevyÀÎ tasyÀbhavadbaliÏ
06180171 bÀÉajyeÍÊhaÎ putraÌatamaÌanÀyÀÎ tato 'bhavat
06180172 tasyÀnubhÀvaÎ suÌlokyaÎ paÌcÀdevÀbhidhÀsyate
06180181 bÀÉa ÀrÀdhya giriÌaÎ lebhe tadgaÉamukhyatÀm
06180182 yatpÀrÌve bhagavÀn_Àste hy_adyÀpi purapÀlakaÏ
06180191 marutaÌca diteÏ putrÀÌcatvÀriÎÌan_navÀdhikÀÏ
06180192 ta ÀsannaprajÀÏ sarve nÁtÀ indreÉa sÀtmatÀm
06180200 ÌrÁrÀjovÀca
06180201 kathaÎ ta ÀsuraÎ bhÀvamapohyautpattikaÎ guro
06180202 indreÉa prÀpitÀÏ sÀtmyaÎ kiÎ tat_sÀdhu kÃtaÎ hi taiÏ
06180211 ime Ìraddadhate brahmannÃÍayo hi mayÀ saha
06180212 parijÈÀnÀya bhagavaÎstan_no vyÀkhyÀtumarhasi
06180220 ÌrÁsÂta uvÀca
06180221 tadviÍÉurÀtasya sa bÀdarÀyaÉir_vaco niÌamyÀdÃtamalpamarthavat
06180222 sabhÀjayan_san_nibhÃtena cetasÀ jagÀda satrÀyaÉa sarvadarÌanaÏ
06180230 ÌrÁÌuka uvÀca
06180231 hataputrÀ ditiÏ Ìakra pÀrÍÉigrÀheÉa viÍÉunÀ
06180232 manyunÀ ÌokadÁptena jvalantÁ paryacintayat
06180241 kadÀ nu bhrÀtÃhantÀramindriyÀrÀmamulbaÉam
06180242 aklinnahÃdayaÎ pÀpaÎ ghÀtayitvÀ Ìaye sukham
06180251 kÃmiviËbhasmasaÎjÈÀsÁdyasyeÌÀbhihitasya ca
06180252 bhÂtadhruk_tatkÃte svÀrthaÎ kiÎ veda nirayo yataÏ
06180261 ÀÌÀsÀnasya tasyedaÎ dhruvamunnaddhacetasaÏ
06180262 madaÌoÍaka indrasya bhÂyÀdyena suto hi me
06180271 iti bhÀvena sÀ bharturÀcacÀrÀsakÃt_priyam
06180272 ÌuÌrÂÍayÀnurÀgeÉa praÌrayeÉa damena ca
06180281 bhaktyÀ paramayÀ rÀjan_manojÈairvalgubhÀÍitaiÏ
06180282 mano jagrÀha bhÀvajÈÀ sasmitÀpÀÇgavÁkÍaÉaiÏ
06180291 evaÎ striyÀ jaËÁbhÂto vidvÀn_api manojÈayÀ
06180292 bÀËhamity_Àha vivaÌo na tac_citraÎ hi yoÍiti
06180301 vilokyaikÀntabhÂtÀni bhÂtÀny_Àdau prajÀpatiÏ
06180302 striyaÎ cakre svadehÀrdhaÎ yayÀ puÎsÀÎ matirhÃtÀ
06180311 evaÎ ÌuÌrÂÍitastÀta bhagavÀn_kaÌyapaÏ striyÀ
06180312 prahasya paramaprÁto ditimÀhÀbhinandya ca
06180320 ÌrÁkaÌyapa uvÀca
06180321 varaÎ varaya vÀmoru prÁtaste 'hamanindite
06180322 striyÀ bhartari suprÁte kaÏ kÀma iha cÀgamaÏ
06180331 patireva hi nÀrÁÉÀÎ daivataÎ paramaÎ smÃtam
06180332 mÀnasaÏ sarvabhÂtÀnÀÎ vÀsudevaÏ ÌriyaÏ patiÏ
06180341 sa eva devatÀliÇgairnÀmarÂpavikalpitaiÏ
06180342 ijyate bhagavÀn_pumbhiÏ strÁbhiÌca patirÂpadhÃk
06180351 tasmÀt_pativratÀ nÀryaÏ ÌreyaskÀmÀÏ sumadhyame
06180352 yajante 'nanyabhÀvena patimÀtmÀnamÁÌvaram
06180361 so 'haÎ tvayÀrcito bhadre ÁdÃgbhÀvena bhaktitaÏ
06180362 taÎ te sampÀdaye kÀmamasatÁnÀÎ sudurlabham
06180370 ditiruvÀca
06180371 varado yadi me brahman_putramindrahaÉaÎ vÃÉe
06180372 amÃtyuÎ mÃtaputrÀhaÎ yena me ghÀtitau sutau
06180381 niÌamya tadvaco vipro vimanÀÏ paryatapyata
06180382 aho adharmaÏ sumahÀn_adya me samupasthitaÏ
06180391 aho arthendriyÀrÀmo yoÍinmayyeha mÀyayÀ
06180392 gÃhÁtacetÀÏ kÃpaÉaÏ patiÍye narake dhruvam
06180401 ko 'tikramo 'nuvartantyÀÏ svabhÀvamiha yoÍitaÏ
06180402 dhiÇ_mÀÎ batÀbudhaÎ svÀrthe yadahaÎ tvajitendriyaÏ
06180411 ÌaratpadmotsavaÎ vaktraÎ vacaÌca ÌravaÉÀmÃtam
06180412 hÃdayaÎ kÍuradhÀrÀbhaÎ strÁÉÀÎ ko veda ceÍÊitam
06180421 na hi kaÌcit_priyaÏ strÁÉÀmaÈjasÀ svÀÌiÍÀtmanÀm
06180422 patiÎ putraÎ bhrÀtaraÎ vÀ ghnanty_arthe ghÀtayanti ca
06180431 pratiÌrutaÎ dadÀmÁti vacastan_na mÃÍÀ bhavet
06180432 vadhaÎ nÀrhati cendro 'pi tatredamupakalpate
06180441 iti saÈcintya bhagavÀn_mÀrÁcaÏ kurunandana
06180442 uvÀca kiÈcit_kupita ÀtmÀnaÎ ca vigarhayan
06180450 ÌrÁkaÌyapa uvÀca
06180451 putraste bhavitÀ bhadre indrahÀdevabÀndhavaÏ
06180452 saÎvatsaraÎ vratamidaÎ yady_aÈjo dhÀrayiÍyasi
06180460 ditiruvÀca
06180461 dhÀrayiÍye vrataÎ brahman_brÂhi kÀryÀÉi yÀni me
06180462 yÀni ceha niÍiddhÀni na vrataÎ ghnanti yÀny_uta
06180470 ÌrÁkaÌyapa uvÀca
06180471 na hiÎsyÀdbhÂtajÀtÀni na Ìapen_nÀnÃtaÎ vadet
06180472 na chindyÀn_nakharomÀÉi na spÃÌedyadamaÇgalam
06180481 nÀpsu snÀyÀn_na kupyeta na sambhÀÍeta durjanaiÏ
06180482 na vasÁtÀdhautavÀsaÏ srajaÎ ca vidhÃtÀÎ kvacit
06180491 nocchiÍÊaÎ caÉËikÀnnaÎ ca sÀmiÍaÎ vÃÍalÀhÃtam
06180492 bhuÈjÁtodakyayÀ dÃÍÊaÎ piben_nÀÈjalinÀ tvapaÏ
06180501 nocchiÍÊÀspÃÍÊasalilÀ sandhyÀyÀÎ muktamÂrdhajÀ
06180502 anarcitÀsaÎyatavÀk_nÀsaÎvÁtÀ bahiÌcaret
06180511 nÀdhautapÀdÀprayatÀ nÀrdrapÀdÀ udakÌirÀÏ
06180512 ÌayÁta nÀparÀÇ_nÀnyairna nagnÀ na ca sandhyayoÏ
06180521 dhautavÀsÀ ÌucirnityaÎ sarvamaÇgalasaÎyutÀ
06180522 pÂjayet_prÀtarÀÌÀt_prÀg_goviprÀÈ_Ìriyamacyutam
06180531 striyo vÁravatÁÌcÀrcet_sraggandhabalimaÉËanaiÏ
06180532 patiÎ cÀrcyopatiÍÊheta dhyÀyet_koÍÊhagataÎ ca tam
06180541 sÀÎvatsaraÎ puÎsavanaÎ vratametadaviplutam
06180542 dhÀrayiÍyasi cet_tubhyaÎ ÌakrahÀ bhavitÀ sutaÏ
06180551 bÀËhamity_abhyupetyÀtha ditÁ rÀjan_mahÀmanÀÏ
06180552 kaÌyapÀdgarbhamÀdhatta vrataÎ cÀÈjo dadhÀra sÀ
06180561 mÀtÃÍvasurabhiprÀyamindra ÀjÈÀya mÀnada
06180562 ÌuÌrÂÍaÉenÀÌramasthÀÎ ditiÎ paryacarat_kaviÏ
06180571 nityaÎ vanÀt_sumanasaÏ phalamÂlasamitkuÌÀn
06180572 patrÀÇkuramÃdo 'paÌca kÀle kÀla upÀharat
06180581 evaÎ tasyÀ vratasthÀyÀ vratacchidraÎ harirnÃpa
06180582 prepsuÏ paryacaraj_jihmo mÃgaheva mÃgÀkÃtiÏ
06180591 nÀdhyagacchadvratacchidraÎ tatparo 'tha mahÁpate
06180592 cintÀÎ tÁvrÀÎ gataÏ ÌakraÏ kena me syÀc_chivaÎ tviha
06180601 ekadÀ sÀ tu sandhyÀyÀmucchiÍÊÀ vratakarÌitÀ
06180602 aspÃÍÊavÀryadhautÀÇghriÏ suÍvÀpa vidhimohitÀ
06180611 labdhvÀ tadantaraÎ Ìakro nidrÀpahÃtacetasaÏ
06180612 diteÏ praviÍÊa udaraÎ yogeÌo yogamÀyayÀ
06180621 cakarta saptadhÀ garbhaÎ vajreÉa kanakaprabham
06180622 rudantaÎ saptadhaikaikaÎ mÀ rodÁriti tÀn_punaÏ
06180631 tamÂcuÏ pÀÊyamÀnÀste sarve prÀÈjalayo nÃpa
06180632 kiÎ na indra jighÀÎsasi bhrÀtaro marutastava
06180641 mÀ bhaiÍÊa bhrÀtaro mahyaÎ yÂyamity_Àha kauÌikaÏ
06180642 ananyabhÀvÀn_pÀrÍadÀn_Àtmano marutÀÎ gaÉÀn
06180651 na mamÀra ditergarbhaÏ ÌrÁnivÀsÀnukampayÀ
06180652 bahudhÀ kuliÌakÍuÉÉo drauÉyastreÉa yathÀ bhavÀn
06180661 sakÃdiÍÊvÀdipuruÍaÎ puruÍo yÀti sÀmyatÀm
06180662 saÎvatsaraÎ kiÈcidÂnaÎ dityÀ yaddharirarcitaÏ
06180671 sajÂrindreÉa paÈcÀÌaddevÀste maruto 'bhavan
06180672 vyapohya mÀtÃdoÍaÎ te hariÉÀ somapÀÏ kÃtÀÏ
06180681 ditirutthÀya dadÃÌe kumÀrÀn_analaprabhÀn
06180682 indreÉa sahitÀn_devÁ paryatuÍyadaninditÀ
06180691 athendramÀha tÀtÀhamÀdityÀnÀÎ bhayÀvaham
06180692 apatyamicchanty_acaraÎ vratametat_suduÍkaram
06180701 ekaÏ saÇkalpitaÏ putraÏ sapta saptÀbhavan_katham
06180702 yadi te viditaÎ putra satyaÎ kathaya mÀ mÃÍÀ
06180710 indra uvÀca
06180711 amba te 'haÎ vyavasitamupadhÀryÀgato 'ntikam
06180712 labdhÀntaro 'cchidaÎ garbhamarthabuddhirna dharmadÃk
06180721 kÃtto me saptadhÀ garbha Àsan_sapta kumÀrakÀÏ
06180722 te 'pi caikaikaÌo vÃkÉÀÏ saptadhÀ nÀpi mamrire
06180731 tatastat_paramÀÌcaryaÎ vÁkÍya vyavasitaÎ mayÀ
06180732 mahÀpuruÍapÂjÀyÀÏ siddhiÏ kÀpy_ÀnuÍaÇgiÉÁ
06180741 ÀrÀdhanaÎ bhagavata ÁhamÀnÀ nirÀÌiÍaÏ
06180742 ye tu necchanty_api paraÎ te svÀrthakuÌalÀÏ smÃtÀÏ
06180751 ÀrÀdhyÀtmapradaÎ devaÎ svÀtmÀnaÎ jagadÁÌvaram
06180752 ko vÃÉÁta guÉasparÌaÎ budhaÏ syÀn_narake 'pi yat
06180761 tadidaÎ mama daurjanyaÎ bÀliÌasya mahÁyasi
06180762 kÍantumarhasi mÀtastvaÎ diÍÊyÀ garbho mÃtotthitaÏ
06180770 ÌrÁÌuka uvÀca
06180771 indrastayÀbhyanujÈÀtaÏ ÌuddhabhÀvena tuÍÊayÀ
06180772 marudbhiÏ saha tÀÎ natvÀ jagÀma tridivaÎ prabhuÏ
06180781 evaÎ te sarvamÀkhyÀtaÎ yan_mÀÎ tvaÎ paripÃcchasi
06180782 maÇgalaÎ marutÀÎ janma kiÎ bhÂyaÏ kathayÀmi te
06190010 ÌrÁrÀjovÀca
06190011 vrataÎ puÎsavanaÎ brahman_bhavatÀ yadudÁritam
06190012 tasya veditumicchÀmi yena viÍÉuÏ prasÁdati
06190020 ÌrÁÌuka uvÀca
06190021 Ìukle mÀrgaÌire pakÍe yoÍidbharturanujÈayÀ
06190022 Àrabheta vratamidaÎ sÀrvakÀmikamÀditaÏ
06190031 niÌamya marutÀÎ janma brÀhmaÉÀn_anumantrya ca
06190032 snÀtvÀ ÌukladatÁ Ìukle vasÁtÀlaÇkÃtÀmbare
06190033 pÂjayet_prÀtarÀÌÀt_prÀg_bhagavantaÎ ÌriyÀ saha
06190041 alaÎ te nirapekÍÀya pÂrÉakÀma namo 'stu te
06190042 mahÀvibhÂtipataye namaÏ sakalasiddhaye
06190051 yathÀ tvaÎ kÃpayÀ bhÂtyÀ tejasÀ mahimaujasÀ
06190052 juÍÊa ÁÌa guÉaiÏ sarvaistato 'si bhagavÀn_prabhuÏ
06190061 viÍÉupatni mahÀmÀye mahÀpuruÍalakÍaÉe
06190062 prÁyethÀ me mahÀbhÀge lokamÀtarnamo 'stu te
06190071 oÎ namo bhagavate mahÀpuruÍÀya mahÀnubhÀvÀya mahÀvibhÂtipataye saha
mahÀvibhÂtibhirbalimupaharÀmÁti anenÀharaharmantreÉa
viÍÉorÀvÀhanÀrghyapÀdyopasparÌanasnÀnavÀsaupavÁtavibhÂÍaÉagandhapuÍpadhÂpadÁpopahÀrÀdyup
acÀrÀn_susamÀhitopÀharet
06190081 haviÏÌeÍaÎ ca juhuyÀdanale dvÀdaÌÀhutÁÏ
06190082 oÎ namo bhagavate mahÀpuruÍÀya mahÀvibhÂtipataye svÀheti
06190091 ÌriyaÎ viÍÉuÎ ca varadÀvÀÌiÍÀÎ prabhavÀvubhau
06190092 bhaktyÀ sampÂjayen_nityaÎ yadÁcchet_sarvasampadaÏ
06190101 praÉameddaÉËavadbhÂmau bhaktiprahveÉa cetasÀ
06190102 daÌavÀraÎ japen_mantraÎ tataÏ stotramudÁrayet
06190111 yuvÀÎ tu viÌvasya vibh jagataÏ kÀraÉaÎ param
06190112 iyaÎ hi prakÃtiÏ sÂkÍmÀ mÀyÀÌaktirduratyayÀ
06190121 tasyÀ adhÁÌvaraÏ sÀkÍÀt_tvameva puruÍaÏ paraÏ
06190122 tvaÎ sarvayajÈa ijyeyaÎ kriyeyaÎ phalabhug_bhavÀn
06190131 guÉavyaktiriyaÎ devÁ vyaÈjako guÉabhug_bhavÀn
06190132 tvaÎ hi sarvaÌarÁry_ÀtmÀ ÌrÁÏ ÌarÁrendriyÀÌayÀÏ
06190133 nÀmarÂpe bhagavatÁ pratyayastvamapÀÌrayaÏ
06190141 yathÀ yuvÀÎ trilokasya varadau parameÍÊhinau
06190142 tathÀ ma uttamaÌloka santu satyÀ mahÀÌiÍaÏ
06190151 ity_abhiÍÊÂya varadaÎ ÌrÁnivÀsaÎ ÌriyÀ saha
06190152 tan_niÏsÀryopaharaÉaÎ dattvÀcamanamarcayet
06190161 tataÏ stuvÁta stotreÉa bhaktiprahveÉa cetasÀ
06190162 yajÈocchiÍÊamavaghrÀya punarabhyarcayeddharim
06190171 patiÎ ca parayÀ bhaktyÀ mahÀpuruÍacetasÀ
06190172 priyaistaistairupanamet_premaÌÁlaÏ svayaÎ patiÏ
06190173 bibhÃyÀt_sarvakarmÀÉi patnyÀ uccÀvacÀni ca
06190181 kÃtamekatareÉÀpi dampatyorubhayorapi
06190182 patnyÀÎ kuryÀdanarhÀyÀÎ patiretat_samÀhitaÏ
06190191 viÍÉorvratamidaÎ bibhran_na vihanyÀt_kathaÈcana
06190192 viprÀn_striyo vÁravatÁÏ sraggandhabalimaÉËanaiÏ
06190193 arcedaharaharbhaktyÀ devaÎ niyamamÀsthitÀ
06190201 udvÀsya devaÎ sve dhÀmni tanniveditamagrataÏ
06190202 adyÀdÀtmaviÌuddhyarthaÎ sarvakÀmasamÃddhaye
06190211 etena pÂjÀvidhinÀ mÀsÀn_dvÀdaÌa hÀyanam
06190212 nÁtvÀthoparamet_sÀdhvÁ kÀrtike carame 'hani
06190221 ÌvobhÂte 'pa upaspÃÌya kÃÍÉamabhyarcya pÂrvavat
06190222 payaÏÌÃtena juhuyÀc_caruÉÀ saha sarpiÍÀ
06190223 pÀkayajÈavidhÀnena dvÀdaÌaivÀhutÁÏ patiÏ
06190231 ÀÌiÍaÏ ÌirasÀdÀya dvijaiÏ prÁtaiÏ samÁritÀÏ
06190232 praÉamya ÌirasÀ bhaktyÀ bhuÈjÁta tadanujÈayÀ
06190241 ÀcÀryamagrataÏ kÃtvÀ vÀgyataÏ saha bandhubhiÏ
06190242 dadyÀt_patnyai caroÏ ÌeÍaÎ suprajÀstvaÎ susaubhagam
06190251 etac_caritvÀ vidhivadvrataÎ vibhor_abhÁpsitÀrthaÎ labhate pumÀn_iha
06190252 strÁ caitadÀsthÀya labheta saubhagaÎ ÌriyaÎ prajÀÎ jÁvapatiÎ yaÌo gÃham
06190261 kanyÀ ca vindeta samagralakÍaÉaÎ patiÎ tvavÁrÀ hatakilbiÍÀÎ gatim
06190262 mÃtaprajÀ jÁvasutÀ dhaneÌvarÁ sudurbhagÀ subhagÀ rÂpamagryam
06190271 vindedvirÂpÀ virujÀ vimucyate ya ÀmayÀvÁndriyakalyadeham
06190272 etat_paÊhannabhyudaye ca karmaÉy_anantatÃptiÏ pitÃdevatÀnÀm
06190281 tuÍÊÀÏ prayacchanti samastakÀmÀn_homÀvasÀne hutabhuk_ÌrÁhariÌca
06190282 rÀjan_mahan_marutÀÎ janma puÉyaÎ ditervrataÎ cÀbhihitaÎ mahat_te
07010010 ÌrÁrÀjovÀca
07010011 samaÏ priyaÏ suhÃdbrahman_bhÂtÀnÀÎ bhagavÀn_svayam
07010012 indrasyÀrthe kathaÎ daityÀn_avadhÁdviÍamo yathÀ
07010021 na hyasyÀrthaÏ suragaÉaiÏ sÀkÍÀn_niÏÌreyasÀtmanaÏ
07010022 naivÀsurebhyo vidveÍo nodvegaÌcÀguÉasya hi
07010031 iti naÏ sumahÀbhÀga nÀrÀyaÉaguÉÀn_prati
07010032 saÎÌayaÏ sumahÀn_jÀtastadbhavÀÎÌchettumarhati
07010040 ÌrÁÃÍiruvÀca
07010041 sÀdhu pÃÍÊaÎ mahÀrÀja hareÌcaritamadbhutam
07010042 yadbhÀgavatamÀhÀtmyaÎ bhagavadbhaktivardhanam
07010051 gÁyate paramaÎ puÉyamÃÍibhirnÀradÀdibhiÏ
07010052 natvÀ kÃÍÉÀya munaye kathayiÍye hareÏ kathÀm
07010061 nirguÉo 'pi hyajo 'vyakto bhagavÀn_prakÃteÏ paraÏ
07010062 svamÀyÀguÉamÀviÌya bÀdhyabÀdhakatÀÎ gataÏ
07010071 sattvaÎ rajastama iti prakÃternÀtmano guÉÀÏ
07010072 na teÍÀÎ yugapadrÀjan_hrÀsa ullÀsa eva vÀ
07010081 jayakÀle tu sattvasya devarÍÁn_rajaso 'surÀn
07010082 tamaso yakÍarakÍÀÎsi tatkÀlÀnuguÉo 'bhajat
07010091 jyotirÀdirivÀbhÀti saÇghÀtÀn_na vivicyate
07010092 vidantyÀtmÀnamÀtmasthaÎ mathitvÀ kavayo 'ntataÏ
07010101 yadÀ sisÃkÍuÏ pura ÀtmanaÏ paro rajaÏ sÃjatyeÍa pÃthak_svamÀyayÀ
07010102 sattvaÎ vicitrÀsu riraÎsurÁÌvaraÏ ÌayiÍyamÀÉastama Árayatyasau
07010111 kÀlaÎ carantaÎ sÃjatÁÌa ÀÌrayaÎ pradhÀnapumbhyÀÎ naradeva satyakÃt
07010112 ya eÍa rÀjannapi kÀla ÁÌitÀ sattvaÎ surÀnÁkamivaidhayatyataÏ
07010113 tatpratyanÁkÀn_asurÀn_surapriyo rajastamaskÀn_pramiÉotyuruÌravÀÏ
07010121 atraivodÀhÃtaÏ pÂrvamitihÀsaÏ surarÍiÉÀ
07010122 prÁtyÀ mahÀkratau rÀjan_pÃcchate 'jÀtaÌatrave
07010131 dÃÍÊvÀ mahÀdbhutaÎ rÀjÀ rÀjasÂye mahÀkratau
07010132 vÀsudeve bhagavati sÀyujyaÎ cedibhÂbhujaÏ
07010141 tatrÀsÁnaÎ suraÃÍiÎ rÀjÀ pÀÉËusutaÏ kratau
07010142 papraccha vismitamanÀ munÁnÀÎ ÌÃÉvatÀmidam
07010150 ÌrÁyudhiÍÊhira uvÀca
07010151 aho atyadbhutaÎ hyetaddurlabhaikÀntinÀmapi
07010152 vÀsudeve pare tattve prÀptiÌcaidyasya vidviÍaÏ
07010161 etadveditumicchÀmaÏ sarva eva vayaÎ mune
07010162 bhagavannindayÀ veno dvijaistamasi pÀtitaÏ
07010171 damaghoÍasutaÏ pÀpa Àrabhya kalabhÀÍaÉÀt
07010172 sampratyamarÍÁ govinde dantavakraÌca durmatiÏ
07010181 ÌapatorasakÃdviÍÉuÎ yadbrahma paramavyayam
07010182 Ìvitro na jÀto jihvÀyÀÎ nÀndhaÎ viviÌatustamaÏ
07010191 kathaÎ tasmin_bhagavati duravagrÀhyadhÀmani
07010192 paÌyatÀÎ sarvalokÀnÀÎ layamÁyaturaÈjasÀ
07010201 etadbhrÀmyati me buddhirdÁpÀrciriva vÀyunÀ
07010202 brÂhyetadadbhutatamaÎ bhagavÀn_hyatra kÀraÉam
07010210 ÌrÁbÀdarÀyaÉiruvÀca
07010211 rÀjÈastadvaca ÀkarÉya nÀrado bhagavÀn_ÃÍiÏ
07010212 tuÍÊaÏ prÀha tamÀbhÀÍya ÌÃÉvatyÀstatsadaÏ kathÀÏ
07010220 ÌrÁnÀrada uvÀca
07010221 nindanastavasatkÀra nyakkÀrÀrthaÎ kalevaram
07010222 pradhÀnaparayo rÀjannavivekena kalpitam
07010231 hiÎsÀ tadabhimÀnena daÉËapÀruÍyayoryathÀ
07010232 vaiÍamyamiha bhÂtÀnÀÎ mamÀhamiti pÀrthiva
07010241 yannibaddho 'bhimÀno 'yaÎ tadvadhÀt_prÀÉinÀÎ vadhaÏ
07010242 tathÀ na yasya kaivalyÀdabhimÀno 'khilÀtmanaÏ
07010243 parasya damakarturhi hiÎsÀ kenÀsya kalpyate
07010251 tasmÀdvairÀnubandhena nirvaireÉa bhayena vÀ
07010252 snehÀt_kÀmena vÀ yuÈjyÀt_kathaÈcin_nekÍate pÃthak
07010261 yathÀ vairÀnubandhena martyastanmayatÀmiyÀt
07010262 na tathÀ bhaktiyogena iti me niÌcitÀ matiÏ
07010271 kÁÊaÏ peÌaskÃtÀ ruddhaÏ kuËyÀyÀÎ tamanusmaran
07010272 saÎrambhabhayayogena vindate tatsvarÂpatÀm
07010281 evaÎ kÃÍÉe bhagavati mÀyÀmanuja ÁÌvare
07010282 vaireÉa pÂtapÀpmÀnastamÀpuranucintayÀ
07010291 kÀmÀddveÍÀdbhayÀt_snehÀdyathÀ bhaktyeÌvare manaÏ
07010292 ÀveÌya tadaghaÎ hitvÀ bahavastadgatiÎ gatÀÏ
07010301 gopyaÏ kÀmÀdbhayÀt_kaÎso dveÍÀc_caidyÀdayo nÃpÀÏ
07010302 sambandhÀdvÃÍÉayaÏ snehÀdyÂyaÎ bhaktyÀ vayaÎ vibho
07010311 katamo 'pi na venaÏ syÀt_paÈcÀnÀÎ puruÍaÎ prati
07010312 tasmÀt_kenÀpyupÀyena manaÏ kÃÍÉe niveÌayet
07010321 mÀtÃÍvasreyo vaÌcaidyo dantavakraÌca pÀÉËava
07010322 pÀrÍadapravarau viÍÉorvipraÌÀpÀt_padacyutau
07010330 ÌrÁyudhiÍÊhira uvÀca
07010331 kÁdÃÌaÏ kasya vÀ ÌÀpo haridÀsÀbhimarÌanaÏ
07010332 aÌraddheya ivÀbhÀti harerekÀntinÀÎ bhavaÏ
07010341 dehendriyÀsuhÁnÀnÀÎ vaikuÉÊhapuravÀsinÀm
07010342 dehasambandhasambaddhametadÀkhyÀtumarhasi
07010350 ÌrÁnÀrada uvÀca
07010351 ekadÀ brahmaÉaÏ putrÀ viÍÉulokaÎ yadÃcchayÀ
07010352 sanandanÀdayo jagmuÌcaranto bhuvanatrayam
07010361 paÈcaÍaËËhÀyanÀrbhÀbhÀÏ pÂrveÍÀmapi pÂrvajÀÏ
07010362 digvÀsasaÏ ÌiÌÂn_matvÀ dvÀÏsthau tÀn_pratyaÍedhatÀm
07010371 aÌapan_kupitÀ evaÎ yuvÀÎ vÀsaÎ na cÀrhathaÏ
07010372 rajastamobhyÀÎ rahite pÀdamÂle madhudviÍaÏ
07010373 pÀpiÍÊhÀmÀsurÁÎ yoniÎ bÀliÌau yÀtamÀÌvataÏ
07010381 evaÎ Ìaptau svabhavanÀt_patantau tau kÃpÀlubhiÏ
07010382 proktau punarjanmabhirvÀÎ tribhirlokÀya kalpatÀm
07010391 jajÈÀte tau diteÏ putrau daityadÀnavavanditau
07010392 hiraÉyakaÌipurjyeÍÊho hiraÉyÀkÍo 'nujastataÏ
07010401 hato hiraÉyakaÌipurhariÉÀ siÎharÂpiÉÀ
07010402 hiraÉyÀkÍo dharoddhÀre bibhratÀ ÌaukaraÎ vapuÏ
07010411 hiraÉyakaÌipuÏ putraÎ prahlÀdaÎ keÌavapriyam
07010412 jighÀÎsurakaron_nÀnÀ yÀtanÀ mÃtyuhetave
07010421 taÎ sarvabhÂtÀtmabhÂtaÎ praÌÀntaÎ samadarÌanam
07010422 bhagavattejasÀ spÃÍÊaÎ nÀÌaknoddhantumudyamaiÏ
07010431 tatastau rÀkÍasau jÀtau keÌinyÀÎ viÌravaÏsutau
07010432 rÀvaÉaÏ kumbhakarÉaÌca sarvalokopatÀpanau
07010441 tatrÀpi rÀghavo bhÂtvÀ nyahanac_chÀpamuktaye
07010442 rÀmavÁryaÎ ÌroÍyasi tvaÎ mÀrkaÉËeyamukhÀt_prabho
07010451 tÀvatra kÍatriyau jÀtau mÀtÃÍvasrÀtmajau tava
07010452 adhunÀ ÌÀpanirmuktau kÃÍÉacakrahatÀÎhasau
07010461 vairÀnubandhatÁvreÉa dhyÀnenÀcyutasÀtmatÀm
07010462 nÁtau punarhareÏ pÀrÌvaÎ jagmaturviÍÉupÀrÍadau
07010470 ÌrÁyudhiÍÊhira uvÀca
07010471 vidveÍo dayite putre kathamÀsÁn_mahÀtmani
07010472 brÂhi me bhagavan_yena prahlÀdasyÀcyutÀtmatÀ
07020010 ÌrÁnÀrada uvÀca
07020011 bhrÀtaryevaÎ vinihate hariÉÀ kroËamÂrtinÀ
07020012 hiraÉyakaÌip rÀjan_paryatapyadruÍÀ ÌucÀ
07020021 Àha cedaÎ ruÍÀ pÂrÉaÏ sandaÍÊadaÌanacchadaÏ
07020022 kopojjvaladbhyÀÎ cakÍurbhyÀÎ nirÁkÍan_dhÂmramambaram
07020031 karÀladaÎÍÊrogradÃÍÊyÀ duÍprekÍyabhrukuÊÁmukhaÏ
07020032 ÌÂlamudyamya sadasi dÀnavÀn_idamabravÁt
07020041 bho bho dÀnavadaiteyÀ dvimÂrdhaÎstryakÍa Ìambara
07020042 ÌatabÀho hayagrÁva namuce pÀka ilvala
07020051 vipracitte mama vacaÏ puloman_ÌakunÀdayaÏ
07020052 ÌÃÉutÀnantaraÎ sarve kriyatÀmÀÌu mÀ ciram
07020061 sapatnairghÀtitaÏ kÍudrairbhrÀtÀ me dayitaÏ suhÃt
07020062 pÀrÍÉigrÀheÉa hariÉÀ samenÀpyupadhÀvanaiÏ
07020071 tasya tyaktasvabhÀvasya ghÃÉermÀyÀvanaukasaÏ
07020072 bhajantaÎ bhajamÀnasya bÀlasyevÀsthirÀtmanaÏ
07020081 macchÂlabhinnagrÁvasya bhÂriÉÀ rudhireÉa vai
07020082 asÃkpriyaÎ tarpayiÍye bhrÀtaraÎ me gatavyathaÏ
07020091 tasmin_kÂÊe 'hite naÍÊe kÃttamÂle vanaspatau
07020092 viÊapÀ iva ÌuÍyanti viÍÉuprÀÉÀ divaukasaÏ
07020101 tÀvadyÀta bhuvaÎ yÂyaÎ brahmakÍatrasamedhitÀm
07020102 sÂdayadhvaÎ tapoyajÈa svÀdhyÀyavratadÀninaÏ
07020111 viÍÉurdvijakriyÀmÂlo yajÈo dharmamayaÏ pumÀn
07020112 devarÍipitÃbhÂtÀnÀÎ dharmasya ca parÀyaÉam
07020121 yatra yatra dvijÀ gÀvo vedÀ varÉÀÌramakriyÀÏ
07020122 taÎ taÎ janapadaÎ yÀta sandÁpayata vÃÌcata
07020131 iti te bhartÃnirdeÌamÀdÀya ÌirasÀdÃtÀÏ
07020132 tathÀ prajÀnÀÎ kadanaÎ vidadhuÏ kadanapriyÀÏ
07020141 puragrÀmavrajodyÀna kÍetrÀrÀmÀÌramÀkarÀn
07020142 kheÊakharvaÊaghoÍÀÎÌca dadahuÏ pattanÀni ca
07020151 kecit_khanitrairbibhiduÏ setuprÀkÀragopurÀn
07020152 ÀjÁvyÀÎÌcicchidurvÃkÍÀn_kecit_paraÌupÀÉayaÏ
07020153 prÀdahan_ÌaraÉÀnyeke prajÀnÀÎ jvalitolmukaiÏ
07020161 evaÎ viprakÃte loke daityendrÀnucarairmuhuÏ
07020162 divaÎ devÀÏ parityajya bhuvi ceruralakÍitÀÏ
07020171 hiraÉyakaÌipurbhrÀtuÏ samparetasya duÏkhitaÏ
07020172 kÃtvÀ kaÊodakÀdÁni bhrÀtÃputrÀn_asÀntvayat
07020181 ÌakuniÎ ÌambaraÎ dhÃÍÊiÎ bhÂtasantÀpanaÎ vÃkam
07020182 kÀlanÀbhaÎ mahÀnÀbhaÎ hariÌmaÌrumathotkacam
07020191 tanmÀtaraÎ ruÍÀbhÀnuÎ ditiÎ ca jananÁÎ girÀ
07020192 ÌlakÍÉayÀ deÌakÀlajÈa idamÀha janeÌvara
07020200 ÌrÁhiraÉyakaÌipuruvÀca
07020201 ambÀmba he vadhÂÏ putrÀ vÁraÎ mÀrhatha Ìocitum
07020202 riporabhimukhe ÌlÀghyaÏ ÌÂrÀÉÀÎ vadha ÁpsitaÏ
07020211 bhÂtÀnÀmiha saÎvÀsaÏ prapÀyÀmiva suvrate
07020212 daivenaikatra nÁtÀnÀmunnÁtÀnÀÎ svakarmabhiÏ
07020221 nitya ÀtmÀvyayaÏ ÌuddhaÏ sarvagaÏ sarvavit_paraÏ
07020222 dhatte 'sÀvÀtmano liÇgaÎ mÀyayÀ visÃjan_guÉÀn
07020231 yathÀmbhasÀ pracalatÀ taravo 'pi calÀ iva
07020232 cakÍuÍÀ bhrÀmyamÀÉena dÃÌyate calatÁva bhÂÏ
07020241 evaÎ guÉairbhrÀmyamÀÉe manasyavikalaÏ pumÀn
07020242 yÀti tatsÀmyatÀÎ bhadre hyaliÇgo liÇgavÀn_iva
07020251 eÍa ÀtmaviparyÀso hyaliÇge liÇgabhÀvanÀ
07020252 eÍa priyÀpriyairyogo viyogaÏ karmasaÎsÃtiÏ
07020261 sambhavaÌca vinÀÌaÌca ÌokaÌca vividhaÏ smÃtaÏ
07020262 avivekaÌca cintÀ ca vivekÀsmÃtireva ca
07020271 atrÀpyudÀharantÁmamitihÀsaÎ purÀtanam
07020272 yamasya pretabandhÂnÀÎ saÎvÀdaÎ taÎ nibodhata
07020281 uÌÁnareÍvabhÂdrÀjÀ suyajÈa iti viÌrutaÏ
07020282 sapatnairnihato yuddhe jÈÀtayastamupÀsata
07020291 viÌÁrÉaratnakavacaÎ vibhraÍÊÀbharaÉasrajam
07020292 ÌaranirbhinnahÃdayaÎ ÌayÀnamasÃgÀvilam
07020301 prakÁrÉakeÌaÎ dhvastÀkÍaÎ rabhasÀ daÍÊadacchadam
07020302 rajaÏkuÉÊhamukhÀmbhojaÎ chinnÀyudhabhujaÎ mÃdhe
07020311 uÌÁnarendraÎ vidhinÀ tathÀ kÃtaÎ patiÎ mahiÍyaÏ prasamÁkÍya duÏkhitÀÏ
07020312 hatÀÏ sma nÀtheti karairuro bhÃÌaÎ ghnantyo muhustatpadayorupÀpatan
07020321 rudatya uccairdayitÀÇghripaÇkajaÎ siÈcantya asraiÏ kucakuÇkumÀruÉaiÏ
07020322 visrastakeÌÀbharaÉÀÏ ÌucaÎ nÃÉÀÎ sÃjantya ÀkrandanayÀ vilepire
07020331 aho vidhÀtrÀkaruÉena naÏ prabho bhavÀn_praÉÁto dÃgagocarÀÎ daÌÀm
07020332 uÌÁnarÀÉÀmasi vÃttidaÏ purÀ kÃto 'dhunÀ yena ÌucÀÎ vivardhanaÏ
07020341 tvayÀ kÃtajÈena vayaÎ mahÁpate kathaÎ vinÀ syÀma suhÃttamena te
07020342 tatrÀnuyÀnaÎ tava vÁra pÀdayoÏ ÌuÌrÂÍatÁnÀÎ diÌa yatra yÀsyasi
07020351 evaÎ vilapatÁnÀÎ vai parigÃhya mÃtaÎ patim
07020352 anicchatÁnÀÎ nirhÀramarko 'staÎ sannyavartata
07020361 tatra ha pretabandhÂnÀmÀÌrutya paridevitam
07020362 Àha tÀn_bÀlako bhÂtvÀ yamaÏ svayamupÀgataÏ
07020370 ÌrÁyama uvÀca
07020371 aho amÁÍÀÎ vayasÀdhikÀnÀÎ vipaÌyatÀÎ lokavidhiÎ vimohaÏ
07020372 yatrÀgatastatra gataÎ manuÍyaÎ svayaÎ sadharmÀ api ÌocantyapÀrtham
07020381 aho vayaÎ dhanyatamÀ yadatra tyaktÀÏ pitÃbhyÀÎ na vicintayÀmaÏ
07020382 abhakÍyamÀÉÀ abalÀ vÃkÀdibhiÏ sa rakÍitÀ rakÍati yo hi garbhe
07020391 ya icchayeÌaÏ sÃjatÁdamavyayo ya eva rakÍatyavalumpate ca yaÏ
07020392 tasyÀbalÀÏ krÁËanamÀhurÁÌituÌ_carÀcaraÎ nigrahasaÇgrahe prabhuÏ
07020401 pathi cyutaÎ tiÍÊhati diÍÊarakÍitaÎ gÃhe sthitaÎ tadvihataÎ vinaÌyati
07020402 jÁvatyanÀtho 'pi tadÁkÍito vane gÃhe 'bhigupto 'sya hato na jÁvati
07020411 bhÂtÀni taistairnijayonikarmabhir_bhavanti kÀle na bhavanti sarvaÌaÏ
07020412 na tatra hÀtmÀ prakÃtÀvapi sthitas_tasyÀ guÉairanyatamo hi badhyate
07020421 idaÎ ÌarÁraÎ puruÍasya mohajaÎ yathÀ pÃthag_bhautikamÁyate gÃham
07020422 yathaudakaiÏ pÀrthivataijasairjanaÏ kÀlena jÀto vikÃto vinaÌyati
07020431 yathÀnalo dÀruÍu bhinna Áyate yathÀnilo dehagataÏ pÃthak_sthitaÏ
07020432 yathÀ nabhaÏ sarvagataÎ na sajjate tathÀ pumÀn_sarvaguÉÀÌrayaÏ paraÏ
07020441 suyajÈo nanvayaÎ Ìete mÂËhÀ yamanuÌocatha
07020442 yaÏ ÌrotÀ yo 'nuvakteha sa na dÃÌyeta karhicit
07020451 na ÌrotÀ nÀnuvaktÀyaÎ mukhyo 'pyatra mahÀn_asuÏ
07020452 yastvihendriyavÀn_ÀtmÀ sa cÀnyaÏ prÀÉadehayoÏ
07020461 bhÂtendriyamanoliÇgÀn_dehÀn_uccÀvacÀn_vibhuÏ
07020462 bhajatyutsÃjati hyanyastac_cÀpi svena tejasÀ
07020471 yÀval_liÇgÀnvito hyÀtmÀ tÀvat_karmanibandhanam
07020472 tato viparyayaÏ kleÌo mÀyÀyogo 'nuvartate
07020481 vitathÀbhiniveÌo 'yaÎ yadguÉeÍvarthadÃgvacaÏ
07020482 yathÀ manorathaÏ svapnaÏ sarvamaindriyakaÎ mÃÍÀ
07020491 atha nityamanityaÎ vÀ neha Ìocanti tadvidaÏ
07020492 nÀnyathÀ Ìakyate kartuÎ svabhÀvaÏ ÌocatÀmiti
07020501 lubdhako vipine kaÌcit_pakÍiÉÀÎ nirmito 'ntakaÏ
07020502 vitatya jÀlaÎ vidadhe tatra tatra pralobhayan
07020511 kuliÇgamithunaÎ tatra vicarat_samadÃÌyata
07020512 tayoÏ kuliÇgÁ sahasÀ lubdhakena pralobhitÀ
07020521 Àsajjata sicastantryÀÎ mahiÍyaÏ kÀlayantritÀ
07020522 kuliÇgastÀÎ tathÀpannÀÎ nirÁkÍya bhÃÌaduÏkhitaÏ
07020523 snehÀdakalpaÏ kÃpaÉaÏ kÃpaÉÀÎ paryadevayat
07020531 aho akaruÉo devaÏ striyÀkaruÉayÀ vibhuÏ
07020532 kÃpaÉaÎ mÀmanuÌocantyÀ dÁnayÀ kiÎ kariÍyati
07020541 kÀmaÎ nayatu mÀÎ devaÏ kimardhenÀtmano hi me
07020542 dÁnena jÁvatÀ duÏkhamanena vidhurÀyuÍÀ
07020551 kathaÎ tvajÀtapakÍÀÎstÀn_mÀtÃhÁnÀn_bibharmyaham
07020552 mandabhÀgyÀÏ pratÁkÍante nÁËe me mÀtaraÎ prajÀÏ
07020561 evaÎ kuliÇgaÎ vilapantamÀrÀt_priyÀviyogÀturamaÌrukaÉÊham
07020562 sa eva taÎ ÌÀkunikaÏ ÌareÉa vivyÀdha kÀlaprahito vilÁnaÏ
07020571 evaÎ yÂyamapaÌyantya ÀtmÀpÀyamabuddhayaÏ
07020572 nainaÎ prÀpsyatha ÌocantyaÏ patiÎ varÍaÌatairapi
07020580 ÌrÁhiraÉyakaÌipuruvÀca
07020581 bÀla evaÎ pravadati sarve vismitacetasaÏ
07020582 jÈÀtayo menire sarvamanityamayathotthitam
07020591 yama etadupÀkhyÀya tatraivÀntaradhÁyata
07020592 jÈÀtayo hi suyajÈasya cakruryat_sÀmparÀyikam
07020601 ataÏ Ìocata mÀ yÂyaÎ paraÎ cÀtmÀnameva vÀ
07020602 ka ÀtmÀ kaÏ paro vÀtra svÁyaÏ pÀrakya eva vÀ
07020603 svaparÀbhiniveÌena vinÀjÈÀnena dehinÀm
07020610 ÌrÁnÀrada uvÀca
07020611 iti daityapatervÀkyaÎ ditirÀkarÉya sasnuÍÀ
07020612 putraÌokaÎ kÍaÉÀt_tyaktvÀ tattve cittamadhÀrayat
07030010 ÌrÁnÀrada uvÀca
07030011 hiraÉyakaÌip rÀjannajeyamajarÀmaram
07030012 ÀtmÀnamapratidvandvamekarÀjaÎ vyadhitsata
07030021 sa tepe mandaradroÉyÀÎ tapaÏ paramadÀruÉam
07030022 ÂrdhvabÀhurnabhodÃÍÊiÏ pÀdÀÇguÍÊhÀÌritÀvaniÏ
07030031 jaÊÀdÁdhitibhÁ reje saÎvartÀrka ivÀÎÌubhiÏ
07030032 tasmiÎstapastapyamÀne devÀÏ sthÀnÀni bhejire
07030041 tasya mÂrdhnaÏ samudbhÂtaÏ sadhÂmo 'gnistapomayaÏ
07030042 tÁryag_Ârdhvamadho lokÀn_prÀtapadviÍvag_ÁritaÏ
07030051 cukÍubhurnadyudanvantaÏ sadvÁpÀdriÌcacÀla bhÂÏ
07030052 nipetuÏ sagrahÀstÀrÀ jajvaluÌca diÌo daÌa
07030061 tena taptÀ divaÎ tyaktvÀ brahmalokaÎ yayuÏ surÀÏ
07030062 dhÀtre vijÈÀpayÀmÀsurdevadeva jagatpate
07030071 daityendratapasÀ taptÀ divi sthÀtuÎ na ÌaknumaÏ
07030072 tasya copaÌamaÎ bhÂman_vidhehi yadi manyase
07030073 lokÀ na yÀvan_naÇkÍyanti balihÀrÀstavÀbhibhÂÏ
07030081 tasyÀyaÎ kila saÇkalpaÌcarato duÌcaraÎ tapaÏ
07030082 ÌrÂyatÀÎ kiÎ na viditastavÀthÀpi niveditam
07030091 sÃÍÊvÀ carÀcaramidaÎ tapoyogasamÀdhinÀ
07030092 adhyÀste sarvadhiÍÉyebhyaÏ parameÍÊhÁ nijÀsanam
07030101 tadahaÎ vardhamÀnena tapoyogasamÀdhinÀ
07030102 kÀlÀtmanoÌca nityatvÀt_sÀdhayiÍye tathÀtmanaÏ
07030111 anyathedaÎ vidhÀsye 'hamayathÀ pÂrvamojasÀ
07030112 kimanyaiÏ kÀlanirdhÂtaiÏ kalpÀnte vaiÍÉavÀdibhiÏ
07030121 iti ÌuÌruma nirbandhaÎ tapaÏ paramamÀsthitaÏ
07030122 vidhatsvÀnantaraÎ yuktaÎ svayaÎ tribhuvaneÌvara
07030131 tavÀsanaÎ dvijagavÀÎ pÀrameÍÊhyaÎ jagatpate
07030132 bhavÀya Ìreyase bhÂtyai kÍemÀya vijayÀya ca
07030141 iti vijÈÀpito devairbhagavÀn_ÀtmabhÂrnÃpa
07030142 parito bhÃgudakÍÀdyairyayau daityeÌvarÀÌramam
07030151 na dadarÌa praticchannaÎ valmÁkatÃÉakÁcakaiÏ
07030152 pipÁlikÀbhirÀcÁrÉaÎ medastvaÇmÀÎsaÌoÉitam
07030161 tapantaÎ tapasÀ lokÀn_yathÀbhrÀpihitaÎ ravim
07030162 vilakÍya vismitaÏ prÀha hasaÎstaÎ haÎsavÀhanaÏ
07030170 ÌrÁbrahmovÀca
07030171 uttiÍÊhottiÍÊha bhadraÎ te tapaÏsiddho 'si kÀÌyapa
07030172 varado 'hamanuprÀpto vriyatÀmÁpsito varaÏ
07030181 adrÀkÍamahametaÎ te hÃtsÀraÎ mahadadbhutam
07030182 daÎÌabhakÍitadehasya prÀÉÀ hyasthiÍu Ìerate
07030191 naitat_pÂrvarÍayaÌcakrurna kariÍyanti cÀpare
07030192 niramburdhÀrayet_prÀÉÀn_ko vai divyasamÀÏ Ìatam
07030201 vyavasÀyena te 'nena duÍkareÉa manasvinÀm
07030202 taponiÍÊhena bhavatÀjito 'haÎ ditinandana
07030211 tatasta ÀÌiÍaÏ sarvÀ dadÀmyasurapuÇgava
07030212 martasya te hyamartasya darÌanaÎ nÀphalaÎ mama
07030220 ÌrÁnÀrada uvÀca
07030221 ityuktvÀdibhavo devo bhakÍitÀÇgaÎ pipÁlikaiÏ
07030222 kamaÉËalujalenaukÍaddivyenÀmogharÀdhasÀ
07030231 sa tat_kÁcakavalmÁkÀt_sahaojobalÀnvitaÏ
07030232 sarvÀvayavasampanno vajrasaÎhanano yuvÀ
07030233 utthitastaptahemÀbho vibhÀvasurivaidhasaÏ
07030241 sa nirÁkÍyÀmbare devaÎ haÎsavÀhamupasthitam
07030242 nanÀma ÌirasÀ bhÂmau taddarÌanamahotsavaÏ
07030251 utthÀya prÀÈjaliÏ prahva ÁkÍamÀÉo dÃÌÀ vibhum
07030252 harÍÀÌrupulakodbhedo girÀ gadgadayÀgÃÉÀt
07030260 ÌrÁhiraÉyakaÌipuruvÀca
07030261 kalpÀnte kÀlasÃÍÊena yo 'ndhena tamasÀvÃtam
07030262 abhivyanag_jagadidaÎ svayaÈjyotiÏ svarociÍÀ
07030271 ÀtmanÀ trivÃtÀ cedaÎ sÃjatyavati lumpati
07030272 rajaÏsattvatamodhÀmne parÀya mahate namaÏ
07030281 nama ÀdyÀya bÁjÀya jÈÀnavijÈÀnamÂrtaye
07030282 prÀÉendriyamanobuddhi vikÀrairvyaktimÁyuÍe
07030291 tvamÁÌiÍe jagatastasthuÍaÌca prÀÉena mukhyena patiÏ prajÀnÀm
07030292 cittasya cittairmanaindriyÀÉÀÎ patirmahÀn_bhÂtaguÉÀÌayeÌaÏ
07030301 tvaÎ saptatantÂn_vitanoÍi tanvÀ trayyÀ caturhotrakavidyayÀ ca
07030302 tvameka ÀtmÀtmavatÀmanÀdir_anantapÀraÏ kavirantarÀtmÀ
07030311 tvameva kÀlo 'nimiÍo janÀnÀm_ÀyurlavÀdyavayavaiÏ kÍiÉoÍi
07030312 kÂÊastha ÀtmÀ parameÍÊhyajo mahÀÎs_tvaÎ jÁvalokasya ca jÁva ÀtmÀ
07030321 tvattaÏ paraÎ nÀparamapyanejad_ejac_ca kiÈcidvyatiriktamasti
07030322 vidyÀÏ kalÀste tanavaÌca sarvÀ hiraÉyagarbho 'si bÃhat_tripÃÍÊhaÏ
07030331 vyaktaÎ vibho sthÂlamidaÎ ÌarÁraÎ yenendriyaprÀÉamanoguÉÀÎstvam
07030332 bhuÇkÍe sthito dhÀmani pÀrameÍÊhye avyakta ÀtmÀ puruÍaÏ purÀÉaÏ
07030341 anantÀvyaktarÂpeÉa yenedamakhilaÎ tatam
07030342 cidacicchaktiyuktÀya tasmai bhagavate namaÏ
07030351 yadi dÀsyasyabhimatÀn_varÀn_me varadottama
07030352 bhÂtebhyastvadvisÃÍÊebhyo mÃtyurmÀ bhÂn_mama prabho
07030361 nÀntarbahirdivÀ naktamanyasmÀdapi cÀyudhaiÏ
07030362 na bhÂmau nÀmbare mÃtyurna narairna mÃgairapi
07030371 vyasubhirvÀsumadbhirvÀ surÀsuramahoragaiÏ
07030372 apratidvandvatÀÎ yuddhe aikapatyaÎ ca dehinÀm
07030381 sarveÍÀÎ lokapÀlÀnÀÎ mahimÀnaÎ yathÀtmanaÏ
07030382 tapoyogaprabhÀvÀÉÀÎ yan_na riÍyati karhicit
07040010 ÌrÁnÀrada uvÀca
07040011 evaÎ vÃtaÏ ÌatadhÃtirhiraÉyakaÌiporatha
07040012 prÀdÀt_tattapasÀ prÁto varÀÎstasya sudurlabhÀn
07040020 ÌrÁbrahmovÀca
07040021 tÀteme durlabhÀÏ puÎsÀÎ yÀn_vÃÉÁÍe varÀn_mama
07040022 tathÀpi vitarÀmyaÇga varÀn_yadyapi durlabhÀn
07040031 tato jagÀma bhagavÀn_amoghÀnugraho vibhuÏ
07040032 pÂjito 'suravaryeÉa stÂyamÀnaÏ prajeÌvaraiÏ
07040041 evaÎ labdhavaro daityo bibhraddhemamayaÎ vapuÏ
07040042 bhagavatyakaroddveÍaÎ bhrÀturvadhamanusmaran
07040051 sa vijitya diÌaÏ sarvÀ lokÀÎÌca trÁn_mahÀsuraÏ
07040052 devÀsuramanuÍyendra gandharvagaruËoragÀn
07040061 siddhacÀraÉavidyÀdhrÀn_ÃÍÁn_pitÃpatÁn_manÂn
07040062 yakÍarakÍaÏpiÌÀceÌÀn_pretabhÂtapatÁn_api
07040071 sarvasattvapatÁn_jitvÀ vaÌamÀnÁya viÌvajit
07040072 jahÀra lokapÀlÀnÀÎ sthÀnÀni saha tejasÀ
07040081 devodyÀnaÌriyÀ juÍÊamadhyÀste sma tripiÍÊapam
07040082 mahendrabhavanaÎ sÀkÍÀn_nirmitaÎ viÌvakarmaÉÀ
07040083 trailokyalakÍmyÀyatanamadhyuvÀsÀkhilarddhimat
07040091 yatra vidrumasopÀnÀ mahÀmÀrakatÀ bhuvaÏ
07040092 yatra sphÀÊikakuËyÀni vaidÂryastambhapaÇktayaÏ
07040101 yatra citravitÀnÀni padmarÀgÀsanÀni ca
07040102 payaÏphenanibhÀÏ ÌayyÀ muktÀdÀmaparicchadÀÏ
07040111 kÂjadbhirnÂpurairdevyaÏ Ìabdayantya itastataÏ
07040112 ratnasthalÁÍu paÌyanti sudatÁÏ sundaraÎ mukham
07040121 tasmin_mahendrabhavane mahÀbalo mahÀmanÀ nirjitaloka ekarÀÊ
07040122 reme 'bhivandyÀÇghriyugaÏ surÀdibhiÏ pratÀpitairÂrjitacaÉËaÌÀsanaÏ
07040131 tamaÇga mattaÎ madhunorugandhinÀ vivÃttatÀmrÀkÍamaÌeÍadhiÍÉyapÀÏ
07040132 upÀsatopÀyanapÀÉibhirvinÀ tribhistapoyogabalaujasÀÎ padam
07040141 jagurmahendrÀsanamojasÀ sthitaÎ viÌvÀvasustumbururasmadÀdayaÏ
07040142 gandharvasiddhÀ ÃÍayo 'stuvan_muhur_vidyÀdharÀÌcÀpsarasaÌca pÀÉËava
07040151 sa eva varÉÀÌramibhiÏ kratubhirbhÂridakÍiÉaiÏ
07040152 ijyamÀno havirbhÀgÀn_agrahÁt_svena tejasÀ
07040161 akÃÍÊapacyÀ tasyÀsÁt_saptadvÁpavatÁ mahÁ
07040162 tathÀ kÀmadughÀ gÀvo nÀnÀÌcaryapadaÎ nabhaÏ
07040171 ratnÀkarÀÌca ratnaughÀÎstatpatnyaÌcohurÂrmibhiÏ
07040172 kÍÀrasÁdhughÃtakÍaudra dadhikÍÁrÀmÃtodakÀÏ
07040181 ÌailÀ droÉÁbhirÀkrÁËaÎ sarvartuÍu guÉÀn_drumÀÏ
07040182 dadhÀra lokapÀlÀnÀmeka eva pÃthag_guÉÀn
07040191 sa itthaÎ nirjitakakub_ekarÀË_viÍayÀn_priyÀn
07040192 yathopajoÍaÎ bhuÈjÀno nÀtÃpyadajitendriyaÏ
07040201 evamaiÌvaryamattasya dÃptasyocchÀstravartinaÏ
07040202 kÀlo mahÀn_vyatÁyÀya brahmaÌÀpamupeyuÍaÏ
07040211 tasyogradaÉËasaÎvignÀÏ sarve lokÀÏ sapÀlakÀÏ
07040212 anyatrÀlabdhaÌaraÉÀÏ ÌaraÉaÎ yayuracyutam
07040221 tasyai namo 'stu kÀÍÊhÀyai yatrÀtmÀ harirÁÌvaraÏ
07040222 yadgatvÀ na nivartante ÌÀntÀÏ sannyÀsino 'malÀÏ
07040231 iti te saÎyatÀtmÀnaÏ samÀhitadhiyo 'malÀÏ
07040232 upatasthurhÃÍÁkeÌaÎ vinidrÀ vÀyubhojanÀÏ
07040241 teÍÀmÀvirabhÂdvÀÉÁ arÂpÀ meghaniÏsvanÀ
07040242 sannÀdayantÁ kakubhaÏ sÀdhÂnÀmabhayaÇkarÁ
07040251 mÀ bhaiÍÊa vibudhaÌreÍÊhÀÏ sarveÍÀÎ bhadramastu vaÏ
07040252 maddarÌanaÎ hi bhÂtÀnÀÎ sarvaÌreyopapattaye
07040261 jÈÀtametasya daurÀtmyaÎ daiteyÀpasadasya yat
07040262 tasya ÌÀntiÎ kariÍyÀmi kÀlaÎ tÀvat_pratÁkÍata
07040271 yadÀ deveÍu vedeÍu goÍu vipreÍu sÀdhuÍu
07040272 dharme mayi ca vidveÍaÏ sa vÀ ÀÌu vinaÌyati
07040281 nirvairÀya praÌÀntÀya svasutÀya mahÀtmane
07040282 prahrÀdÀya yadÀ druhyeddhaniÍye 'pi varorjitam
07040290 ÌrÁnÀrada uvÀca
07040291 ityuktÀ lokaguruÉÀ taÎ praÉamya divaukasaÏ
07040292 nyavartanta gatodvegÀ menire cÀsuraÎ hatam
07040301 tasya daityapateÏ putrÀÌcatvÀraÏ paramÀdbhutÀÏ
07040302 prahrÀdo 'bhÂn_mahÀÎsteÍÀÎ guÉairmahadupÀsakaÏ
07040311 brahmaÉyaÏ ÌÁlasampannaÏ satyasandho jitendriyaÏ
07040312 Àtmavat_sarvabhÂtÀnÀmekapriyasuhÃttamaÏ
07040321 dÀsavat_sannatÀryÀÇghriÏ pitÃvaddÁnavatsalaÏ
07040322 bhrÀtÃvat_sadÃÌe snigdho guruÍvÁÌvarabhÀvanaÏ
07040323 vidyÀrtharÂpajanmÀËhyo mÀnastambhavivarjitaÏ
07040331 nodvignacitto vyasaneÍu niÏspÃhaÏ ÌruteÍu dÃÍÊeÍu guÉeÍvavastudÃk
07040332 dÀntendriyaprÀÉaÌarÁradhÁÏ sadÀ praÌÀntakÀmo rahitÀsuro 'suraÏ
07040341 yasmin_mahadguÉÀ rÀjan_gÃhyante kavibhirmuhuÏ
07040342 na te 'dhunÀ pidhÁyante yathÀ bhagavatÁÌvare
07040351 yaÎ sÀdhugÀthÀsadasi ripavo 'pi surÀ nÃpa
07040352 pratimÀnaÎ prakurvanti kimutÀnye bhavÀdÃÌÀÏ
07040361 guÉairalamasaÇkhyeyairmÀhÀtmyaÎ tasya sÂcyate
07040362 vÀsudeve bhagavati yasya naisargikÁ ratiÏ
07040371 nyastakrÁËanako bÀlo jaËavat_tanmanastayÀ
07040372 kÃÍÉagrahagÃhÁtÀtmÀ na veda jagadÁdÃÌam
07040381 ÀsÁnaÏ paryaÊannaÌnan_ÌayÀnaÏ prapiban_bruvan
07040382 nÀnusandhatta etÀni govindaparirambhitaÏ
07040391 kvacidrudati vaikuÉÊha cintÀÌabalacetanaÏ
07040392 kvaciddhasati taccintÀ hlÀda udgÀyati kvacit
07040401 nadati kvacidutkaÉÊho vilajjo nÃtyati kvacit
07040402 kvacit_tadbhÀvanÀyuktastanmayo 'nucakÀra ha
07040411 kvacidutpulakastÂÍÉÁmÀste saÎsparÌanirvÃtaÏ
07040412 aspandapraÉayÀnanda salilÀmÁlitekÍaÉaÏ
07040421 sa uttamaÌlokapadÀravindayor_niÍevayÀkiÈcanasaÇgalabdhayÀ
07040422 tanvan_parÀÎ nirvÃtimÀtmano muhur_duÏsaÇgadÁnasya manaÏ ÌamaÎ vyadhÀt
07040431 tasmin_mahÀbhÀgavate mahÀbhÀge mahÀtmani
07040432 hiraÉyakaÌip rÀjannakarodaghamÀtmaje
07050440 ÌrÁyudhiÍÊhira uvÀca
07040441 devarÍa etadicchÀmo vedituÎ tava suvrata
07040442 yadÀtmajÀya ÌuddhÀya pitÀdÀt_sÀdhave hyagham
07040451 putrÀn_vipratikÂlÀn_svÀn_pitaraÏ putravatsalÀÏ
07040452 upÀlabhante ÌikÍÀrthaÎ naivÀghamaparo yathÀ
07040461 kimutÀnuvaÌÀn_sÀdhÂÎstÀdÃÌÀn_gurudevatÀn
07040462 etat_kautÂhalaÎ brahmannasmÀkaÎ vidhama prabho
07040463 pituÏ putrÀya yaddveÍo maraÉÀya prayojitaÏ
07050010 ÌrÁnÀrada uvÀca
07050011 paurohityÀya bhagavÀn_vÃtaÏ kÀvyaÏ kilÀsuraiÏ
07050012 ÍaÉËÀmarkau sutau tasya daityarÀjagÃhÀntike
07050021 tau rÀjÈÀ prÀpitaÎ bÀlaÎ prahlÀdaÎ nayakovidam
07050022 pÀÊhayÀmÀsatuÏ pÀÊhyÀn_anyÀÎÌcÀsurabÀlakÀn
07050031 yat_tatra guruÉÀ proktaÎ ÌuÌruve 'nupapÀÊha ca
07050032 na sÀdhu manasÀ mene svaparÀsadgrahÀÌrayam
07050041 ekadÀsurarÀÊ_putramaÇkamÀropya pÀÉËava
07050042 papraccha kathyatÀÎ vatsa manyate sÀdhu yadbhavÀn
07050050 ÌrÁprahlÀda uvÀca
07050051 tat_sÀdhu manye 'suravarya dehinÀÎ sadÀ samudvignadhiyÀmasadgrahÀt
07050052 hitvÀtmapÀtaÎ gÃhamandhakÂpaÎ vanaÎ gato yaddharimÀÌrayeta
07050060 ÌrÁnÀrada uvÀca
07050061 ÌrutvÀ putragiro daityaÏ parapakÍasamÀhitÀÏ
07050062 jahÀsa buddhirbÀlÀnÀÎ bhidyate parabuddhibhiÏ
07050071 samyag_vidhÀryatÀÎ bÀlo gurugehe dvijÀtibhiÏ
07050072 viÍÉupakÍaiÏ praticchannairna bhidyetÀsya dhÁryathÀ
07050081 gÃhamÀnÁtamÀhÂya prahrÀdaÎ daityayÀjakÀÏ
07050082 praÌasya ÌlakÍÉayÀ vÀcÀ samapÃcchanta sÀmabhiÏ
07050091 vatsa prahrÀda bhadraÎ te satyaÎ kathaya mÀ mÃÍÀ
07050092 bÀlÀn_ati kutastubhyameÍa buddhiviparyayaÏ
07050101 buddhibhedaÏ parakÃta utÀho te svato 'bhavat
07050102 bhaÉyatÀÎ ÌrotukÀmÀnÀÎ gurÂÉÀÎ kulanandana
07050110 ÌrÁprahrÀda uvÀca
07050111 paraÏ svaÌcetyasadgrÀhaÏ puÎsÀÎ yanmÀyayÀ kÃtaÏ
07050112 vimohitadhiyÀÎ dÃÍÊastasmai bhagavate namaÏ
07050121 sa yadÀnuvrataÏ puÎsÀÎ paÌubuddhirvibhidyate
07050122 anya eÍa tathÀnyo 'hamiti bhedagatÀsatÁ
07050131 sa eÍa ÀtmÀ svaparetyabuddhibhir_duratyayÀnukramaÉo nirÂpyate
07050132 muhyanti yadvartmani vedavÀdino brahmÀdayo hyeÍa bhinatti me matim
07050141 yathÀ bhrÀmyatyayo brahman_svayamÀkarÍasannidhau
07050142 tathÀ me bhidyate cetaÌcakrapÀÉeryadÃcchayÀ
07050150 ÌrÁnÀrada uvÀca
07050151 etÀvadbrÀhmaÉÀyoktvÀ virarÀma mahÀmatiÏ
07050152 taÎ sannibhartsya kupitaÏ sudÁno rÀjasevakaÏ
07050161 ÀnÁyatÀmare vetramasmÀkamayaÌaskaraÏ
07050162 kulÀÇgÀrasya durbuddheÌcaturtho 'syodito damaÏ
07050171 daiteyacandanavane jÀto 'yaÎ kaÉÊakadrumaÏ
07050172 yanmÂlonmÂlaparaÌorviÍÉornÀlÀyito 'rbhakaÏ
07050181 iti taÎ vividhopÀyairbhÁÍayaÎstarjanÀdibhiÏ
07050182 prahrÀdaÎ grÀhayÀmÀsa trivargasyopapÀdanam
07050191 tata enaÎ gururjÈÀtvÀ jÈÀtajÈeyacatuÍÊayam
07050192 daityendraÎ darÌayÀmÀsa mÀtÃmÃÍÊamalaÇkÃtam
07050201 pÀdayoÏ patitaÎ bÀlaÎ pratinandyÀÌiÍÀsuraÏ
07050202 pariÍvajya ciraÎ dorbhyÀÎ paramÀmÀpa nirvÃtim
07050211 ÀropyÀÇkamavaghrÀya mÂrdhanyaÌrukalÀmbubhiÏ
07050212 ÀsiÈcan_vikasadvaktramidamÀha yudhiÍÊhira
07050220 hiraÉyakaÌipuruvÀca
07050221 prahrÀdÀnÂcyatÀÎ tÀta svadhÁtaÎ kiÈciduttamam
07050222 kÀlenaitÀvatÀyuÍman_yadaÌikÍadgurorbhavÀn
07050230 ÌrÁprahrÀda uvÀca
07050231 ÌravaÉaÎ kÁrtanaÎ viÍÉoÏ smaraÉaÎ pÀdasevanam
07050232 arcanaÎ vandanaÎ dÀsyaÎ sakhyamÀtmanivedanam
07050241 iti puÎsÀrpitÀ viÍÉau bhaktiÌcen_navalakÍaÉÀ
07050242 kriyeta bhagavatyaddhÀ tan_manye 'dhÁtamuttamam
07050251 niÌamyaitat_sutavaco hiraÉyakaÌipustadÀ
07050252 guruputramuvÀcedaÎ ruÍÀ prasphuritÀdharaÏ
07050261 brahmabandho kimetat_te vipakÍaÎ ÌrayatÀsatÀ
07050262 asÀraÎ grÀhito bÀlo mÀmanÀdÃtya durmate
07050271 santi hyasÀdhavo loke durmaitrÀÌchadmaveÍiÉaÏ
07050272 teÍÀmudetyaghaÎ kÀle rogaÏ pÀtakinÀmiva
07050280 ÌrÁguruputra uvÀca
07050281 na matpraÉÁtaÎ na parapraÉÁtaÎ suto vadatyeÍa tavendraÌatro
07050282 naisargikÁyaÎ matirasya rÀjan_niyaccha manyuÎ kadadÀÏ sma mÀ naÏ
07050290 ÌrÁnÀrada uvÀca
07050291 guruÉaivaÎ pratiprokto bhÂya ÀhÀsuraÏ sutam
07050292 na cedgurumukhÁyaÎ te kuto 'bhadrÀsatÁ matiÏ
07050300 ÌrÁprahrÀda uvÀca
07050301 matirna kÃÍÉe parataÏ svato vÀ mitho 'bhipadyeta gÃhavratÀnÀm
07050302 adÀntagobhirviÌatÀÎ tamisraÎ punaÏ punaÌcarvitacarvaÉÀnÀm
07050311 na te viduÏ svÀrthagatiÎ hi viÍÉuÎ durÀÌayÀ ye bahirarthamÀninaÏ
07050312 andhÀ yathÀndhairupanÁyamÀnÀs_te 'pÁÌatantryÀmurudÀmni baddhÀÏ
07050321 naiÍÀÎ matistÀvadurukramÀÇghriÎ spÃÌatyanarthÀpagamo yadarthaÏ
07050322 mahÁyasÀÎ pÀdarajo 'bhiÍekaÎ niÍkiÈcanÀnÀÎ na vÃÉÁta yÀvat
07050331 ityuktvoparataÎ putraÎ hiraÉyakaÌip ruÍÀ
07050332 andhÁkÃtÀtmÀ svotsaÇgÀn_nirasyata mahÁtale
07050341 ÀhÀmarÍaruÍÀviÍÊaÏ kaÍÀyÁbhÂtalocanaÏ
07050342 vadhyatÀmÀÌvayaÎ vadhyo niÏsÀrayata nairÃtÀÏ
07050351 ayaÎ me bhrÀtÃhÀ so 'yaÎ hitvÀ svÀn_suhÃdo 'dhamaÏ
07050352 pitÃvyahantuÏ pÀdau yo viÍÉordÀsavadarcati
07050361 viÍÉorvÀ sÀdhvasau kiÎ nu kariÍyatyasamaÈjasaÏ
07050362 sauhÃdaÎ dustyajaÎ pitrorahÀdyaÏ paÈcahÀyanaÏ
07050371 paro 'pyapatyaÎ hitakÃdyathauÍadhaÎ svadehajo 'pyÀmayavat_suto 'hitaÏ
07050372 chindyÀt_tadaÇgaÎ yadutÀtmano 'hitaÎ ÌeÍaÎ sukhaÎ jÁvati yadvivarjanÀt
07050381 sarvairupÀyairhantavyaÏ sambhojaÌayanÀsanaiÏ
07050382 suhÃlliÇgadharaÏ ÌatrurmunerduÍÊamivendriyam
07050391 nairÃtÀste samÀdiÍÊÀ bhartrÀ vai ÌÂlapÀÉayaÏ
07050392 tigmadaÎÍÊrakarÀlÀsyÀstÀmraÌmaÌruÌiroruhÀÏ
07050401 nadanto bhairavaÎ nÀdaÎ chindhi bhindhÁti vÀdinaÏ
07050402 ÀsÁnaÎ cÀhanan_ÌÂlaiÏ prahrÀdaÎ sarvamarmasu
07050411 pare brahmaÉyanirdeÌye bhagavatyakhilÀtmani
07050412 yuktÀtmanyaphalÀ ÀsannapuÉyasyeva satkriyÀÏ
07050421 prayÀse 'pahate tasmin_daityendraÏ pariÌaÇkitaÏ
07050422 cakÀra tadvadhopÀyÀn_nirbandhena yudhiÍÊhira
07050431 diggajairdandaÌÂkendrairabhicÀrÀvapÀtanaiÏ
07050432 mÀyÀbhiÏ sannirodhaiÌca garadÀnairabhojanaiÏ
07050441 himavÀyvagnisalilaiÏ parvatÀkramaÉairapi
07050442 na ÌaÌÀka yadÀ hantumapÀpamasuraÏ sutam
07050443 cintÀÎ dÁrghatamÀÎ prÀptastatkartuÎ nÀbhyapadyata
07050451 eÍa me bahvasÀdhÂkto vadhopÀyÀÌca nirmitÀÏ
07050452 taistairdrohairasaddharmairmuktaÏ svenaiva tejasÀ
07050461 vartamÀno 'vidÂre vai bÀlo 'pyajaËadhÁrayam
07050462 na vismarati me 'nÀryaÎ ÌunaÏ Ìepa iva prabhuÏ
07050471 aprameyÀnubhÀvo 'yamakutaÌcidbhayo 'maraÏ
07050472 nÂnametadvirodhena mÃtyurme bhavitÀ na vÀ
07050481 iti taccintayÀ kiÈcin_mlÀnaÌriyamadhomukham
07050482 ÌaÉËÀmarkÀvauÌanasau vivikta iti hocatuÏ
07050491 jitaÎ tvayaikena jagattrayaÎ bhruvor_vijÃmbhaÉatrastasamastadhiÍÉyapam
07050492 na tasya cintyaÎ tava nÀtha cakÍvahe na vai ÌiÌÂnÀÎ guÉadoÍayoÏ padam
07050501 imaÎ tu pÀÌairvaruÉasya baddhvÀ nidhehi bhÁto na palÀyate yathÀ
07050502 buddhiÌca puÎso vayasÀryasevayÀ yÀvadgururbhÀrgava ÀgamiÍyati
07050511 tatheti guruputroktamanujÈÀyedamabravÁt
07050512 dharmo hyasyopadeÍÊavyo rÀjÈÀÎ yo gÃhamedhinÀm
07050521 dharmamarthaÎ ca kÀmaÎ ca nitarÀÎ cÀnupÂrvaÌaÏ
07050522 prahrÀdÀyocat rÀjan_praÌritÀvanatÀya ca
07050531 yathÀ trivargaÎ gurubhirÀtmane upaÌikÍitam
07050532 na sÀdhu mene tacchikÍÀÎ dvandvÀrÀmopavarÉitÀm
07050541 yadÀcÀryaÏ parÀvÃtto gÃhamedhÁyakarmasu
07050542 vayasyairbÀlakaistatra sopahÂtaÏ kÃtakÍaÉaiÏ
07050551 atha tÀn_ÌlakÍÉayÀ vÀcÀ pratyÀhÂya mahÀbudhaÏ
07050552 uvÀca vidvÀÎstanniÍÊhÀÎ kÃpayÀ prahasanniva
07050561 te tu tadgauravÀt_sarve tyaktakrÁËÀparicchadÀÏ
07050562 bÀlÀ adÂÍitadhiyo dvandvÀrÀmeritehitaiÏ
07050571 paryupÀsata rÀjendra tannyastahÃdayekÍaÉÀÏ
07050572 tÀn_Àha karuÉo maitro mahÀbhÀgavato 'suraÏ
07060010 ÌrÁprahrÀda uvÀca
07060011 kaumÀra Àcaret_prÀjÈo dharmÀn_bhÀgavatÀn_iha
07060012 durlabhaÎ mÀnuÍaÎ janma tadapyadhruvamarthadam
07060021 yathÀ hi puruÍasyeha viÍÉoÏ pÀdopasarpaÉam
07060022 yadeÍa sarvabhÂtÀnÀÎ priya ÀtmeÌvaraÏ suhÃt
07060031 sukhamaindriyakaÎ daityÀ dehayogena dehinÀm
07060032 sarvatra labhyate daivÀdyathÀ duÏkhamayatnataÏ
07060041 tatprayÀso na kartavyo yata ÀyurvyayaÏ param
07060042 na tathÀ vindate kÍemaÎ mukundacaraÉÀmbujam
07060051 tato yateta kuÌalaÏ kÍemÀya bhavamÀÌritaÏ
07060052 ÌarÁraÎ pauruÍaÎ yÀvan_na vipadyeta puÍkalam
07060061 puÎso varÍaÌataÎ hyÀyustadardhaÎ cÀjitÀtmanaÏ
07060062 niÍphalaÎ yadasau rÀtryÀÎ Ìete 'ndhaÎ prÀpitastamaÏ
07060071 mugdhasya bÀlye kaiÌore krÁËato yÀti viÎÌatiÏ
07060072 jarayÀ grastadehasya yÀtyakalpasya viÎÌatiÏ
07060081 durÀpÂreÉa kÀmena mohena ca balÁyasÀ
07060082 ÌeÍaÎ gÃheÍu saktasya pramattasyÀpayÀti hi
07060091 ko gÃheÍu pumÀn_saktamÀtmÀnamajitendriyaÏ
07060092 snehapÀÌairdÃËhairbaddhamutsaheta vimocitum
07060101 ko nvarthatÃÍÉÀÎ visÃjet_prÀÉebhyo 'pi ya ÁpsitaÏ
07060102 yaÎ krÁÉÀtyasubhiÏ preÍÊhaistaskaraÏ sevako vaÉik
07060111 kathaÎ priyÀyÀ anukampitÀyÀÏ saÇgaÎ rahasyaÎ rucirÀÎÌca mantrÀn
07060112 suhÃtsu tatsnehasitaÏ ÌiÌÂnÀÎ kalÀkÍarÀÉÀmanuraktacittaÏ
07060121 putrÀn_smaraÎstÀ duhitÅrhÃdayyÀ bhrÀtÅn_svasÅrvÀ pitarau ca dÁnau
07060122 gÃhÀn_manojÈoruparicchadÀÎÌca vÃttÁÌca kulyÀÏ paÌubhÃtyavargÀn
07060131 tyajeta koÌaskÃdivehamÀnaÏ karmÀÉi lobhÀdavitÃptakÀmaÏ
07060132 aupasthyajaihvaÎ bahumanyamÀnaÏ kathaÎ virajyeta durantamohaÏ
07060141 kuÊumbapoÍÀya viyan_nijÀyur_na budhyate 'rthaÎ vihataÎ pramattaÏ
07060142 sarvatra tÀpatrayaduÏkhitÀtmÀ nirvidyate na svakuÊumbarÀmaÏ
07060151 vitteÍu nityÀbhiniviÍÊacetÀ vidvÀÎÌca doÍaÎ paravittahartuÏ
07060152 pretyeha vÀthÀpyajitendriyastad_aÌÀntakÀmo harate kuÊumbÁ
07060161 vidvÀn_apÁtthaÎ danujÀÏ kuÊumbaÎ puÍÉan_svalokÀya na kalpate vai
07060162 yaÏ svÁyapÀrakyavibhinnabhÀvas_tamaÏ prapadyeta yathÀ vimÂËhaÏ
07060171 yato na kaÌcit_kva ca kutracidvÀ dÁnaÏ svamÀtmÀnamalaÎ samarthaÏ
07060172 vimocituÎ kÀmadÃÌÀÎ vihÀra krÁËÀmÃgo yannigaËo visargaÏ
07060181 tato vidÂrÀt_parihÃtya daityÀ daityeÍu saÇgaÎ viÍayÀtmakeÍu
07060182 upeta nÀrÀyaÉamÀdidevaÎ sa muktasaÇgairiÍito 'pavargaÏ
07060191 na hyacyutaÎ prÁÉayato bahvÀyÀso 'surÀtmajÀÏ
07060192 ÀtmatvÀt_sarvabhÂtÀnÀÎ siddhatvÀdiha sarvataÏ
07060201 parÀvareÍu bhÂteÍu brahmÀntasthÀvarÀdiÍu
07060202 bhautikeÍu vikÀreÍu bhÂteÍvatha mahatsu ca
07060211 guÉeÍu guÉasÀmye ca guÉavyatikare tathÀ
07060212 eka eva paro hyÀtmÀ bhagavÀn_ÁÌvaro 'vyayaÏ
07060221 pratyagÀtmasvarÂpeÉa dÃÌyarÂpeÉa ca svayam
07060222 vyÀpyavyÀpakanirdeÌyo hyanirdeÌyo 'vikalpitaÏ
07060231 kevalÀnubhavÀnanda svarÂpaÏ parameÌvaraÏ
07060232 mÀyayÀntarhitaiÌvarya Áyate guÉasargayÀ
07060241 tasmÀt_sarveÍu bhÂteÍu dayÀÎ kuruta sauhÃdam
07060242 bhÀvamÀsuramunmucya yayÀ tuÍyatyadhokÍajaÏ
07060251 tuÍÊe ca tatra kimalabhyamananta Àdye
07060252 kiÎ tairguÉavyatikarÀdiha ye svasiddhÀÏ
07060253 dharmÀdayaÏ kimaguÉena ca kÀÇkÍitena
07060254 sÀraÎ juÍÀÎ caraÉayorupagÀyatÀÎ naÏ
07060261 dharmÀrthakÀma iti yo 'bhihitastrivarga
07060262 ÁkÍÀ trayÁ nayadamau vividhÀ ca vÀrtÀ
07060263 manye tadetadakhilaÎ nigamasya satyaÎ
07060264 svÀtmÀrpaÉaÎ svasuhÃdaÏ paramasya puÎsaÏ
07060271 jÈÀnaÎ tadetadamalaÎ duravÀpamÀha
07060272 nÀrÀyaÉo narasakhaÏ kila nÀradÀya
07060273 ekÀntinÀÎ bhagavatastadakiÈcanÀnÀÎ
07060274 pÀdÀravindarajasÀplutadehinÀÎ syÀt
07060281 Ìrutametan_mayÀ pÂrvaÎ jÈÀnaÎ vijÈÀnasaÎyutam
07060282 dharmaÎ bhÀgavataÎ ÌuddhaÎ nÀradÀddevadarÌanÀt
07060290 ÌrÁdaityaputrÀ ÂcuÏ
07060291 prahrÀda tvaÎ vayaÎ cÀpi narte 'nyaÎ vidmahe gurum
07060292 etÀbhyÀÎ guruputrÀbhyÀÎ bÀlÀnÀmapi hÁÌvarau
07060301 bÀlasyÀntaÏpurasthasya mahatsaÇgo duranvayaÏ
07060302 chindhi naÏ saÎÌayaÎ saumya syÀc_cedvisrambhakÀraÉam
07070010 ÌrÁnÀrada uvÀca
07070011 evaÎ daityasutaiÏ pÃÍÊo mahÀbhÀgavato 'suraÏ
07070012 uvÀca tÀn_smayamÀnaÏ smaran_madanubhÀÍitam
07070020 ÌrÁprahrÀda uvÀca
07070021 pitari prasthite 'smÀkaÎ tapase mandarÀcalam
07070022 yuddhodyamaÎ paraÎ cakrurvibudhÀ dÀnavÀn_prati
07070031 pipÁlikairahiriva diÍÊyÀ lokopatÀpanaÏ
07070032 pÀpena pÀpo 'bhakÍÁti vadanto vÀsavÀdayaÏ
07070041 teÍÀmatibalodyogaÎ niÌamyÀsurayÂthapÀÏ
07070042 vadhyamÀnÀÏ surairbhÁtÀ dudruvuÏ sarvato diÌam
07070051 kalatraputravittÀptÀn_gÃhÀn_paÌuparicchadÀn
07070052 nÀvekÍyamÀÉÀstvaritÀÏ sarve prÀÉaparÁpsavaÏ
07070061 vyalumpan_rÀjaÌibiramamarÀ jayakÀÇkÍiÉaÏ
07070062 indrastu rÀjamahiÍÁÎ mÀtaraÎ mama cÀgrahÁt
07070071 nÁyamÀnÀÎ bhayodvignÀÎ rudatÁÎ kurarÁmiva
07070072 yadÃcchayÀgatastatra devarÍirdadÃÌe pathi
07070081 prÀha nainÀÎ surapate netumarhasyanÀgasam
07070082 muÈca muÈca mahÀbhÀga satÁÎ paraparigraham
07070090 ÌrÁindra uvÀca
07070091 Àste 'syÀ jaÊhare vÁryamaviÍahyaÎ suradviÍaÏ
07070092 ÀsyatÀÎ yÀvat_prasavaÎ mokÍye 'rthapadavÁÎ gataÏ
07070100 ÌrÁnÀrada uvÀca
07070101 ayaÎ niÍkilbiÍaÏ sÀkÍÀn_mahÀbhÀgavato mahÀn
07070102 tvayÀ na prÀpsyate saÎsthÀmanantÀnucaro balÁ
07070111 ityuktastÀÎ vihÀyendro devarÍermÀnayan_vacaÏ
07070112 anantapriyabhaktyainÀÎ parikramya divaÎ yayau
07070121 tato me mÀtaramÃÍiÏ samÀnÁya nijÀÌrame
07070122 ÀÌvÀsyehoÍyatÀÎ vatse yÀvat_te bharturÀgamaÏ
07070131 tathetyavÀtsÁddevarÍerantike sÀkutobhayÀ
07070132 yÀvaddaityapatirghorÀt_tapaso na nyavartata
07070141 ÃÍiÎ paryacarat_tatra bhaktyÀ paramayÀ satÁ
07070142 antarvatnÁ svagarbhasya kÍemÀyecchÀprasÂtaye
07070151 ÃÍiÏ kÀruÉikastasyÀÏ prÀdÀdubhayamÁÌvaraÏ
07070152 dharmasya tattvaÎ jÈÀnaÎ ca mÀmapyuddiÌya nirmalam
07070161 tat_tu kÀlasya dÁrghatvÀt_strÁtvÀn_mÀtustirodadhe
07070162 ÃÍiÉÀnugÃhÁtaÎ mÀÎ nÀdhunÀpyajahÀt_smÃtiÏ
07070171 bhavatÀmapi bhÂyÀn_me yadi Ìraddadhate vacaÏ
07070172 vaiÌÀradÁ dhÁÏ ÌraddhÀtaÏ strÁbÀlÀnÀÎ ca me yathÀ
07070181 janmÀdyÀÏ ÍaË_ime bhÀvÀ dÃÍÊÀ dehasya nÀtmanaÏ
07070182 phalÀnÀmiva vÃkÍasya kÀleneÌvaramÂrtinÀ
07070191 ÀtmÀ nityo 'vyayaÏ Ìuddha ekaÏ kÍetrajÈa ÀÌrayaÏ
07070192 avikriyaÏ svadÃg_heturvyÀpako 'saÇgyanÀvÃtaÏ
07070201 etairdvÀdaÌabhirvidvÀn_Àtmano lakÍaÉaiÏ paraiÏ
07070202 ahaÎ mametyasadbhÀvaÎ dehÀdau mohajaÎ tyajet
07070211 svarÉaÎ yathÀ grÀvasu hemakÀraÏ kÍetreÍu yogaistadabhijÈa ÀpnuyÀt
07070212 kÍetreÍu deheÍu tathÀtmayogair_adhyÀtmavidbrahmagatiÎ labheta
07070221 aÍÊau prakÃtayaÏ proktÀstraya eva hi tadguÉÀÏ
07070222 vikÀrÀÏ ÍoËaÌÀcÀryaiÏ pumÀn_ekaÏ samanvayÀt
07070231 dehastu sarvasaÇghÀto jagat_tasthuriti dvidhÀ
07070232 atraiva mÃgyaÏ puruÍo neti netÁtyatat_tyajan
07070241 anvayavyatirekeÉa vivekenoÌatÀtmanÀ
07070242 svargasthÀnasamÀmnÀyairvimÃÌadbhirasatvaraiÏ
07070251 buddherjÀgaraÉaÎ svapnaÏ suÍuptiriti vÃttayaÏ
07070252 tÀ yenaivÀnubhÂyante so 'dhyakÍaÏ puruÍaÏ paraÏ
07070261 ebhistrivarÉaiÏ paryastairbuddhibhedaiÏ kriyodbhavaiÏ
07070262 svarÂpamÀtmano budhyedgandhairvÀyumivÀnvayÀt
07070271 etaddvÀro hi saÎsÀro guÉakarmanibandhanaÏ
07070272 ajÈÀnamÂlo 'pÀrtho 'pi puÎsaÏ svapna ivÀrpyate
07070281 tasmÀdbhavadbhiÏ kartavyaÎ karmaÉÀÎ triguÉÀtmanÀm
07070282 bÁjanirharaÉaÎ yogaÏ pravÀhoparamo dhiyaÏ
07070291 tatropÀyasahasrÀÉÀmayaÎ bhagavatoditaÏ
07070292 yadÁÌvare bhagavati yathÀ yairaÈjasÀ ratiÏ
07070301 guruÌuÌrÂÍayÀ bhaktyÀ sarvalabdhÀrpaÉena ca
07070302 saÇgena sÀdhubhaktÀnÀmÁÌvarÀrÀdhanena ca
07070311 ÌraddhayÀ tatkathÀyÀÎ ca kÁrtanairguÉakarmaÉÀm
07070312 tatpÀdÀmburuhadhyÀnÀt_talliÇgekÍÀrhaÉÀdibhiÏ
07070321 hariÏ sarveÍu bhÂteÍu bhagavÀn_Àsta ÁÌvaraÏ
07070322 iti bhÂtÀni manasÀ kÀmaistaiÏ sÀdhu mÀnayet
07070331 evaÎ nirjitaÍaËvargaiÏ kriyate bhaktirÁÌvare
07070332 vÀsudeve bhagavati yayÀ saÎlabhyate ratiÏ
07070341 niÌamya karmÀÉi guÉÀn_atulyÀn_vÁryÀÉi lÁlÀtanubhiÏ kÃtÀni
07070342 yadÀtiharÍotpulakÀÌrugadgadaÎ protkaÉÊha udgÀyati rauti nÃtyati
07070351 yadÀ grahagrasta iva kvaciddhasaty_Àkrandate dhyÀyati vandate janam
07070352 muhuÏ Ìvasan_vakti hare jagatpate nÀrÀyaÉetyÀtmamatirgatatrapaÏ
07070361 tadÀ pumÀn_muktasamastabandhanas_tadbhÀvabhÀvÀnukÃtÀÌayÀkÃtiÏ
07070362 nirdagdhabÁjÀnuÌayo mahÁyasÀ bhaktiprayogeÉa sametyadhokÍajam
07070371 adhokÍajÀlambhamihÀÌubhÀtmanaÏ ÌarÁriÉaÏ saÎsÃticakraÌÀtanam
07070372 tadbrahmanirvÀÉasukhaÎ vidurbudhÀs_tato bhajadhvaÎ hÃdaye hÃdÁÌvaram
07070381 ko 'tiprayÀso 'surabÀlakÀ harer_upÀsane sve hÃdi chidravat_sataÏ
07070382 svasyÀtmanaÏ sakhyuraÌeÍadehinÀÎ sÀmÀnyataÏ kiÎ viÍayopapÀdanaiÏ
07070391 rÀyaÏ kalatraÎ paÌavaÏ sutÀdayo gÃhÀ mahÁ kuÈjarakoÌabhÂtayaÏ
07070392 sarve 'rthakÀmÀÏ kÍaÉabhaÇgurÀyuÍaÏ kurvanti martyasya kiyat_priyaÎ calÀÏ
07070401 evaÎ hi lokÀÏ kratubhiÏ kÃtÀ amÁ kÍayiÍÉavaÏ sÀtiÌayÀ na nirmalÀÏ
07070402 tasmÀdadÃÍÊaÌrutadÂÍaÉaÎ paraÎ bhaktyoktayeÌaÎ bhajatÀtmalabdhaye
07070411 yadartha iha karmÀÉi vidvanmÀnyasakÃn_naraÏ
07070412 karotyato viparyÀsamamoghaÎ vindate phalam
07070421 sukhÀya duÏkhamokÍÀya saÇkalpa iha karmiÉaÏ
07070422 sadÀpnotÁhayÀ duÏkhamanÁhÀyÀÏ sukhÀvÃtaÏ
07070431 kÀmÀn_kÀmayate kÀmyairyadarthamiha pÂruÍaÏ
07070432 sa vai dehastu pÀrakyo bhaÇguro yÀtyupaiti ca
07070441 kimu vyavahitÀpatya dÀrÀgÀradhanÀdayaÏ
07070442 rÀjyakoÌagajÀmÀtya bhÃtyÀptÀ mamatÀspadÀÏ
07070451 kimetairÀtmanastucchaiÏ saha dehena naÌvaraiÏ
07070452 anarthairarthasaÇkÀÌairnityÀnandarasodadheÏ
07070461 nirÂpyatÀmiha svÀrthaÏ kiyÀn_dehabhÃto 'surÀÏ
07070462 niÍekÀdiÍvavasthÀsu kliÌyamÀnasya karmabhiÏ
07070471 karmÀÉyÀrabhate dehÁ dehenÀtmÀnuvartinÀ
07070472 karmabhistanute dehamubhayaÎ tvavivekataÏ
07070481 tasmÀdarthÀÌca kÀmÀÌca dharmÀÌca yadapÀÌrayÀÏ
07070482 bhajatÀnÁhayÀtmÀnamanÁhaÎ harimÁÌvaram
07070491 sarveÍÀmapi bhÂtÀnÀÎ harirÀtmeÌvaraÏ priyaÏ
07070492 bhÂtairmahadbhiÏ svakÃtaiÏ kÃtÀnÀÎ jÁvasaÎjÈitaÏ
07070501 devo 'suro manuÍyo vÀ yakÍo gandharva eva vÀ
07070502 bhajan_mukundacaraÉaÎ svastimÀn_syÀdyathÀ vayam
07070511 nÀlaÎ dvijatvaÎ devatvamÃÍitvaÎ vÀsurÀtmajÀÏ
07070512 prÁÉanÀya mukundasya na vÃttaÎ na bahujÈatÀ
07070521 na dÀnaÎ na tapo nejyÀ na ÌaucaÎ na vratÀni ca
07070522 prÁyate 'malayÀ bhaktyÀ hariranyadviËambanam
07070531 tato harau bhagavati bhaktiÎ kuruta dÀnavÀÏ
07070532 Àtmaupamyena sarvatra sarvabhÂtÀtmanÁÌvare
07070541 daiteyÀ yakÍarakÍÀÎsi striyaÏ ÌÂdrÀ vrajaukasaÏ
07070542 khagÀ mÃgÀÏ pÀpajÁvÀÏ santi hyacyutatÀÎ gatÀÏ
07070551 etÀvÀn_eva loke 'smin_puÎsaÏ svÀrthaÏ paraÏ smÃtaÏ
07070552 ekÀntabhaktirgovinde yat_sarvatra tadÁkÍaÉam
07080010 ÌrÁnÀrada uvÀca
07080011 atha daityasutÀÏ sarve ÌrutvÀ tadanuvarÉitam
07080012 jagÃhurniravadyatvÀn_naiva gurvanuÌikÍitam
07080021 athÀcÀryasutasteÍÀÎ buddhimekÀntasaÎsthitÀm
07080022 ÀlakÍya bhÁtastvarito rÀjÈa ÀvedayadyathÀ
07080031 ÌrutvÀ tadapriyaÎ daityo duÏsahaÎ tanayÀnayam
07080032 kopÀveÌacaladgÀtraÏ putraÎ hantuÎ mano dadhe
07080041 kÍiptvÀ paruÍayÀ vÀcÀ prahrÀdamatadarhaÉam
07080042 ÀhekÍamÀÉaÏ pÀpena tiraÌcÁnena cakÍuÍÀ
07080051 praÌrayÀvanataÎ dÀntaÎ baddhÀÈjalimavasthitam
07080052 sarpaÏ padÀhata iva Ìvasan_prakÃtidÀruÉaÏ
07080060 ÌrÁhiraÉyakaÌipuruvÀca
07080061 he durvinÁta mandÀtman_kulabhedakarÀdhama
07080062 stabdhaÎ macchÀsanodvÃttaÎ neÍye tvÀdya yamakÍayam
07080071 kruddhasya yasya kampante trayo lokÀÏ saheÌvarÀÏ
07080072 tasya me 'bhÁtavan_mÂËha ÌÀsanaÎ kiÎ balo 'tyagÀÏ
07080080 ÌrÁprahrÀda uvÀca
07080081 na kevalaÎ me bhavataÌca rÀjan_sa vai balaÎ balinÀÎ cÀpareÍÀm
07080082 pare 'vare 'mÁ sthirajaÇgamÀ ye brahmÀdayo yena vaÌaÎ praÉÁtÀÏ
07080091 sa ÁÌvaraÏ kÀla urukramo 'sÀv_ojaÏ sahaÏ sattvabalendriyÀtmÀ
07080092 sa eva viÌvaÎ paramaÏ svaÌaktibhiÏ sÃjatyavatyatti guÉatrayeÌaÏ
07080101 jahyÀsuraÎ bhÀvamimaÎ tvamÀtmanaÏ samaÎ mano dhatsva na santi vidviÍaÏ
07080102 Ãte 'jitÀdÀtmana utpathe sthitÀt_taddhi hyanantasya mahat_samarhaÉam
07080111 dasyÂn_purÀ ÍaÉ_na vijitya lumpato manyanta eke svajitÀ diÌo daÌa
07080112 jitÀtmano jÈasya samasya dehinÀÎ sÀdhoÏ svamohaprabhavÀÏ kutaÏ pare
07080120 ÌrÁhiraÉyakaÌipuruvÀca
07080121 vyaktaÎ tvaÎ martukÀmo 'si yo 'timÀtraÎ vikatthase
07080122 mumÂrÍÂÉÀÎ hi mandÀtman_nanu syurviklavÀ giraÏ
07080131 yastvayÀ mandabhÀgyokto madanyo jagadÁÌvaraÏ
07080132 kvÀsau yadi sa sarvatra kasmÀt_stambhe na dÃÌyate
07080141 so 'haÎ vikatthamÀnasya ÌiraÏ kÀyÀddharÀmi te
07080142 gopÀyeta haristvÀdya yaste ÌaraÉamÁpsitam
07080151 evaÎ duruktairmuhurardayan_ruÍÀ sutaÎ mahÀbhÀgavataÎ mahÀsuraÏ
07080152 khaËgaÎ pragÃhyotpatito varÀsanÀt_stambhaÎ tatÀËÀtibalaÏ svamuÍÊinÀ
07080161 tadaiva tasmin_ninado 'tibhÁÍaÉo babhÂva yenÀÉËakaÊÀhamasphuÊat
07080162 yaÎ vai svadhiÍÉyopagataÎ tvajÀdayaÏ ÌrutvÀ svadhÀmÀtyayamaÇga menire
07080171 sa vikraman_putravadhepsurojasÀ niÌamya nirhrÀdamapÂrvamadbhutam
07080172 antaÏsabhÀyÀÎ na dadarÌa tatpadaÎ vitatrasuryena surÀriyÂthapÀÏ
07080181 satyaÎ vidhÀtuÎ nijabhÃtyabhÀÍitaÎ vyÀptiÎ ca bhÂteÍvakhileÍu cÀtmanaÏ
07080182 adÃÌyatÀtyadbhutarÂpamudvahan_stambhe sabhÀyÀÎ na mÃgaÎ na mÀnuÍam
07080191 sa sattvamenaÎ parito vipaÌyan_stambhasya madhyÀdanunirjihÀnam
07080192 nÀyaÎ mÃgo nÀpi naro vicitram_aho kimetan_nÃmÃgendrarÂpam
07080201 mÁmÀÎsamÀnasya samutthito 'grato nÃsiÎharÂpastadalaÎ bhayÀnakam
07080202 prataptacÀmÁkaracaÉËalocanaÎ sphurat_saÊÀkeÌarajÃmbhitÀnanam
07080211 karÀladaÎÍÊraÎ karavÀlacaÈcala kÍurÀntajihvaÎ bhrukuÊÁmukholbaÉam
07080212 stabdhordhvakarÉaÎ girikandarÀdbhuta vyÀttÀsyanÀsaÎ hanubhedabhÁÍaÉam
07080221 divispÃÌat_kÀyamadÁrghapÁvara grÁvoruvakÍaÏsthalamalpamadhyamam
07080222 candrÀÎÌugauraiÌchuritaÎ tanÂruhair_viÍvag_bhujÀnÁkaÌataÎ nakhÀyudham
07080231 durÀsadaÎ sarvanijetarÀyudha pravekavidrÀvitadaityadÀnavam
07080232 prÀyeÉa me 'yaÎ hariÉorumÀyinÀ vadhaÏ smÃto 'nena samudyatena kim
07080241 evaÎ bruvaÎstvabhyapatadgadÀyudho nadan_nÃsiÎhaÎ prati daityakuÈjaraÏ
07080242 alakÍito 'gnau patitaÏ pataÇgamo yathÀ nÃsiÎhaujasi so 'surastadÀ
07080251 na tadvicitraÎ khalu sattvadhÀmani svatejasÀ yo nu purÀpibat_tamaÏ
07080252 tato 'bhipadyÀbhyahanan_mahÀsuro ruÍÀ nÃsiÎhaÎ gadayoruvegayÀ
07080261 taÎ vikramantaÎ sagadaÎ gadÀdharo mahoragaÎ tÀrkÍyasuto yathÀgrahÁt
07080262 sa tasya hastotkalitastadÀsuro vikrÁËato yadvadahirgarutmataÏ
07080271 asÀdhvamanyanta hÃtaukaso 'marÀ ghanacchadÀ bhÀrata sarvadhiÍÉyapÀÏ
07080272 taÎ manyamÀno nijavÁryaÌaÇkitaÎ yaddhastamukto nÃhariÎ mahÀsuraÏ
07080273 punastamÀsajjata khaËgacarmaÉÁ pragÃhya vegena gataÌramo mÃdhe
07080281 taÎ ÌyenavegaÎ ÌatacandravartmabhiÌ_carantamacchidramuparyadho hariÏ
07080282 kÃtvÀÊÊahÀsaÎ kharamutsvanolbaÉaÎ nimÁlitÀkÍaÎ jagÃhe mahÀjavaÏ
07080291 viÍvak_sphurantaÎ grahaÉÀturaÎ harir_vyÀlo yathÀkhuÎ kuliÌÀkÍatatvacam
07080292 dvÀryÂrumÀpatya dadÀra lÁlayÀ nakhairyathÀhiÎ garuËo mahÀviÍam
07080301 saÎrambhaduÍprekÍyakarÀlalocano vyÀttÀnanÀntaÎ vilihan_svajihvayÀ
07080302 asÃglavÀktÀruÉakeÌarÀnano yathÀntramÀlÁ dvipahatyayÀ hariÏ
07080311 nakhÀÇkurotpÀÊitahÃtsaroruhaÎ visÃjya tasyÀnucarÀn_udÀyudhÀn
07080312 ahan_samastÀn_nakhaÌastrapÀÉibhir_dordaÉËayÂtho 'nupathÀn_sahasraÌaÏ
07080321 saÊÀvadhÂtÀ jaladÀÏ parÀpatan_grahÀÌca taddÃÍÊivimuÍÊarociÍaÏ
07080322 ambhodhayaÏ ÌvÀsahatÀ vicukÍubhur_nirhrÀdabhÁtÀ digibhÀ vicukruÌuÏ
07080331 dyaustatsaÊotkÍiptavimÀnasaÇkulÀ protsarpata kÍmÀ ca padÀbhipÁËitÀ
07080332 ÌailÀÏ samutpeturamuÍya raÎhasÀ tattejasÀ khaÎ kakubho na rejire
07080341 tataÏ sabhÀyÀmupaviÍÊamuttame nÃpÀsane sambhÃtatejasaÎ vibhum
07080342 alakÍitadvairathamatyamarÍaÉaÎ pracaÉËavaktraÎ na babhÀja kaÌcana
07080351 niÌÀmya lokatrayamastakajvaraÎ tamÀdidaityaÎ hariÉÀ hataÎ mÃdhe
07080352 praharÍavegotkalitÀnanÀ muhuÏ prasÂnavarÍairvavÃÍuÏ surastriyaÏ
07080361 tadÀ vimÀnÀvalibhirnabhastalaÎ didÃkÍatÀÎ saÇkulamÀsa nÀkinÀm
07080362 surÀnakÀ dundubhayo 'tha jaghnire gandharvamukhyÀ nanÃturjaguÏ striyaÏ
07080371 tatropavrajya vibudhÀ brahmendragiriÌÀdayaÏ
07080372 ÃÍayaÏ pitaraÏ siddhÀ vidyÀdharamahoragÀÏ
07080381 manavaÏ prajÀnÀÎ patayo gandharvÀpsaracÀraÉÀÏ
07080382 yakÍÀÏ kimpuruÍÀstÀta vetÀlÀÏ sahakinnarÀÏ
07080391 te viÍÉupÀrÍadÀÏ sarve sunandakumudÀdayaÏ
07080392 mÂrdhni baddhÀÈjalipuÊÀ ÀsÁnaÎ tÁvratejasam
07080393 ÁËire naraÌÀrdulaÎ nÀtidÂracarÀÏ pÃthak
07080400 ÌrÁbrahmovÀca
07080401 nato 'smyanantÀya durantaÌaktaye vicitravÁryÀya pavitrakarmaÉe
07080402 viÌvasya sargasthitisaÎyamÀn_guÉaiÏ svalÁlayÀ sandadhate 'vyayÀtmane
07080410 ÌrÁrudra uvÀca
07080411 kopakÀlo yugÀntaste hato 'yamasuro 'lpakaÏ
07080412 tatsutaÎ pÀhyupasÃtaÎ bhaktaÎ te bhaktavatsala
07080420 ÌrÁindra uvÀca
07080421 pratyÀnÁtÀÏ parama bhavatÀ trÀyatÀ naÏ svabhÀgÀ
07080422 daityÀkrÀntaÎ hÃdayakamalaÎ tadgÃhaÎ pratyabodhi
07080423 kÀlagrastaÎ kiyadidamaho nÀtha ÌuÌrÂÍatÀÎ te
07080424 muktisteÍÀÎ na hi bahumatÀ nÀrasiÎhÀparaiÏ kim
07080430 ÌrÁÃÍaya ÂcuÏ
07080431 tvaÎ nastapaÏ paramamÀttha yadÀtmatejo
07080432 yenedamÀdipuruÍÀtmagataÎ sasarktha
07080433 tadvipraluptamamunÀdya ÌaraÉyapÀla
07080434 rakÍÀgÃhÁtavapuÍÀ punaranvamaÎsthÀÏ
07080440 ÌrÁpitara ÂcuÏ
07080441 ÌrÀddhÀni no 'dhibubhuje prasabhaÎ tanÂjair
07080442 dattÀni tÁrthasamaye 'pyapibat_tilÀmbu
07080443 tasyodarÀn_nakhavidÁrÉavapÀdya Àrcchat
07080444 tasmai namo nÃharaye 'khiladharmagoptre
07080450 ÌrÁsiddhÀ ÂcuÏ
07080451 yo no gatiÎ yogasiddhÀmasÀdhur_ahÀrÍÁdyogatapobalena
07080452 nÀnÀ darpaÎ taÎ nakhairvidadÀra tasmai tubhyaÎ praÉatÀÏ smo nÃsiÎha
07080460 ÌrÁvidyÀdharÀ ÂcuÏ
07080461 vidyÀÎ pÃthag_dhÀraÉayÀnurÀddhÀÎ nyaÍedhadajÈo balavÁryadÃptaÏ
07080462 sa yena saÇkhye paÌuvaddhatastaÎ mÀyÀnÃsiÎhaÎ praÉatÀÏ sma nityam
07080470 ÌrÁnÀgÀ ÂcuÏ
07080471 yena pÀpena ratnÀni strÁratnÀni hÃtÀni naÏ
07080472 tadvakÍaÏpÀÊanenÀsÀÎ dattÀnanda namo 'stu te
07080480 ÌrÁmanava ÂcuÏ
07080481 manavo vayaÎ tava nideÌakÀriÉo ditijena deva paribhÂtasetavaÏ
07080482 bhavatÀ khalaÏ sa upasaÎhÃtaÏ prabho karavÀma te kimanuÌÀdhi kiÇkarÀn
07080490 ÌrÁprajÀpataya ÂcuÏ
07080491 prajeÌÀ vayaÎ te pareÌÀbhisÃÍÊÀ na yena prajÀ vai sÃjÀmo niÍiddhÀÏ
07080492 sa eÍa tvayÀ bhinnavakÍÀ nu Ìete jaganmaÇgalaÎ sattvamÂrte 'vatÀraÏ
07080500 ÌrÁgandharvÀ ÂcuÏ
07080501 vayaÎ vibho te naÊanÀÊyagÀyakÀ yenÀtmasÀdvÁryabalaujasÀ kÃtÀÏ
07080502 sa eÍa nÁto bhavatÀ daÌÀmimÀÎ kimutpathasthaÏ kuÌalÀya kalpate
07080510 ÌrÁcÀraÉÀ ÂcuÏ
07080511 hare tavÀÇghripaÇkajaÎ bhavÀpavargamÀÌritÀÏ
07080512 yadeÍa sÀdhuhÃcchayastvayÀsuraÏ samÀpitaÏ
07080520 ÌrÁyakÍÀ ÂcuÏ
07080521 vayamanucaramukhyÀÏ karmabhiste manojÈais
07080522 ta iha ditisutena prÀpitÀ vÀhakatvam
07080523 sa tu janaparitÀpaÎ tatkÃtaÎ jÀnatÀ te
07080524 narahara upanÁtaÏ paÈcatÀÎ paÈcaviÎÌa
07080530 ÌrÁkimpuruÍÀ ÂcuÏ
07080531 vayaÎ kimpuruÍÀstvaÎ tu mahÀpuruÍa ÁÌvaraÏ
07080532 ayaÎ kupuruÍo naÍÊo dhikkÃtaÏ sÀdhubhiryadÀ
07080540 ÌrÁvaitÀlikÀ ÂcuÏ
07080541 sabhÀsu satreÍu tavÀmalaÎ yaÌo gÁtvÀ saparyÀÎ mahatÁÎ labhÀmahe
07080542 yastÀmanaiÍÁdvaÌameÍa durjano dviÍÊyÀ hataste bhagavan_yathÀmayaÏ
07080550 ÌrÁkinnarÀ ÂcuÏ
07080551 vayamÁÌa kinnaragaÉÀstavÀnugÀ ditijena viÍÊimamunÀnukÀritÀÏ
07080552 bhavatÀ hare sa vÃjino 'vasÀdito narasiÎha nÀtha vibhavÀya no bhava
07080560 ÌrÁviÍÉupÀrÍadÀ ÂcuÏ
07080561 adyaitaddharinararÂpamadbhutaÎ te dÃÍÊaÎ naÏ ÌaraÉada sarvalokaÌarma
07080562 so 'yaÎ te vidhikara ÁÌa vipraÌaptas_tasyedaÎ nidhanamanugrahÀya vidmaÏ
07090010 ÌrÁnÀrada uvÀca
07090011 evaÎ surÀdayaÏ sarve brahmarudrapuraÏ sarÀÏ
07090012 nopaitumaÌakan_manyu saÎrambhaÎ sudurÀsadam
07090021 sÀkÍÀt_ÌrÁÏ preÍitÀ devairdÃÍÊvÀ taÎ mahadadbhutam
07090022 adÃÍÊÀÌrutapÂrvatvÀt_sÀ nopeyÀya ÌaÇkitÀ
07090031 prahrÀdaÎ preÍayÀmÀsa brahmÀvasthitamantike
07090032 tÀta praÌamayopehi svapitre kupitaÎ prabhum
07090041 tatheti Ìanakai rÀjan_mahÀbhÀgavato 'rbhakaÏ
07090042 upetya bhuvi kÀyena nanÀma vidhÃtÀÈjaliÏ
07090051 svapÀdamÂle patitaÎ tamarbhakaÎ vilokya devaÏ kÃpayÀ pariplutaÏ
07090052 utthÀpya tacchÁrÍÉyadadhÀt_karÀmbujaÎ kÀlÀhivitrastadhiyÀÎ kÃtÀbhayam
07090061 sa tatkarasparÌadhutÀkhilÀÌubhaÏ sapadyabhivyaktaparÀtmadarÌanaÏ
07090062 tatpÀdapadmaÎ hÃdi nirvÃto dadhau hÃÍyattanuÏ klinnahÃdaÌrulocanaÏ
07090071 astauÍÁddharimekÀgra manasÀ susamÀhitaÏ
07090072 premagadgadayÀ vÀcÀ tannyastahÃdayekÍaÉaÏ
07090080 ÌrÁprahrÀda uvÀca
07090081 brahmÀdayaÏ suragaÉÀ munayo 'tha siddhÀÏ
07090082 sattvaikatÀnagatayo vacasÀÎ pravÀhaiÏ
07090083 nÀrÀdhituÎ puruguÉairadhunÀpi pipruÏ
07090084 kiÎ toÍÊumarhati sa me harirugrajÀteÏ
07090091 manye dhanÀbhijanarÂpatapaÏÌrutaujas
07090092 tejaÏprabhÀvabalapauruÍabuddhiyogÀÏ
07090093 nÀrÀdhanÀya hi bhavanti parasya puÎso
07090094 bhaktyÀ tutoÍa bhagavÀn_gajayÂthapÀya
07090101 viprÀddviÍaËguÉayutÀdaravindanÀbha
07090102 pÀdÀravindavimukhÀt_ÌvapacaÎ variÍÊham
07090103 manye tadarpitamanovacanehitÀrtha
07090104 prÀÉaÎ punÀti sa kulaÎ na tu bhÂrimÀnaÏ
07090111 naivÀtmanaÏ prabhurayaÎ nijalÀbhapÂrÉo
07090112 mÀnaÎ janÀdaviduÍaÏ karuÉo vÃÉÁte
07090113 yadyaj_jano bhagavate vidadhÁta mÀnaÎ
07090114 tac_cÀtmane pratimukhasya yathÀ mukhaÌrÁÏ
07090121 tasmÀdahaÎ vigataviklava ÁÌvarasya
07090122 sarvÀtmanÀ mahi gÃÉÀmi yathÀ manÁÍam
07090123 nÁco 'jayÀ guÉavisargamanupraviÍÊaÏ
07090124 pÂyeta yena hi pumÀn_anuvarÉitena
07090131 sarve hyamÁ vidhikarÀstava sattvadhÀmno
07090132 brahmÀdayo vayamiveÌa na codvijantaÏ
07090133 kÍemÀya bhÂtaya utÀtmasukhÀya cÀsya
07090134 vikrÁËitaÎ bhagavato rucirÀvatÀraiÏ
07090141 tadyaccha manyumasuraÌca hatastvayÀdya
07090142 modeta sÀdhurapi vÃÌcikasarpahatyÀ
07090143 lokÀÌca nirvÃtimitÀÏ pratiyanti sarve
07090144 rÂpaÎ nÃsiÎha vibhayÀya janÀÏ smaranti
07090151 nÀhaÎ bibhemyajita te 'tibhayÀnakÀsya
07090152 jihvÀrkanetrabhrukuÊÁrabhasogradaÎÍÊrÀt
07090153 ÀntrasrajaÏkÍatajakeÌaraÌaÇkukarÉÀn
07090154 nirhrÀdabhÁtadigibhÀdaribhinnakhÀgrÀt
07090161 trasto 'smyahaÎ kÃpaÉavatsala duÏsahogra
07090162 saÎsÀracakrakadanÀdgrasatÀÎ praÉÁtaÏ
07090163 baddhaÏ svakarmabhiruÌattama te 'ÇghrimÂlaÎ
07090164 prÁto 'pavargaÌaraÉaÎ hvayase kadÀ nu
07090171 yasmÀt_priyÀpriyaviyogasaÎyogajanma
07090172 ÌokÀgninÀ sakalayoniÍu dahyamÀnaÏ
07090173 duÏkhauÍadhaÎ tadapi duÏkhamataddhiyÀhaÎ
07090174 bhÂman_bhramÀmi vada me tava dÀsyayogam
07090181 so 'haÎ priyasya suhÃdaÏ paradevatÀyÀ
07090182 lÁlÀkathÀstava nÃsiÎha viriÈcagÁtÀÏ
07090183 aÈjastitarmyanugÃÉan_guÉavipramukto
07090184 durgÀÉi te padayugÀlayahaÎsasaÇgaÏ
07090191 bÀlasya neha ÌaraÉaÎ pitarau nÃsiÎha
07090192 nÀrtasya cÀgadamudanvati majjato nauÏ
07090193 taptasya tatpratividhirya ihÀÈjaseÍÊas
07090194 tÀvadvibho tanubhÃtÀÎ tvadupekÍitÀnÀm
07090201 yasmin_yato yarhi yena ca yasya yasmÀd
07090202 yasmai yathÀ yaduta yastvaparaÏ paro vÀ
07090203 bhÀvaÏ karoti vikaroti pÃthak_svabhÀvaÏ
07090204 saÈcoditastadakhilaÎ bhavataÏ svarÂpam
07090211 mÀyÀ manaÏ sÃjati karmamayaÎ balÁyaÏ
07090212 kÀlena coditaguÉÀnumatena puÎsaÏ
07090213 chandomayaÎ yadajayÀrpitaÍoËaÌÀraÎ
07090214 saÎsÀracakramaja ko 'titaret_tvadanyaÏ
07090221 sa tvaÎ hi nityavijitÀtmaguÉaÏ svadhÀmnÀ
07090222 kÀlo vaÌÁkÃtavisÃjyavisargaÌaktiÏ
07090223 cakre visÃÍÊamajayeÌvara ÍoËaÌÀre
07090224 niÍpÁËyamÀnamupakarÍa vibho prapannam
07090231 dÃÍÊÀ mayÀ divi vibho 'khiladhiÍÉyapÀnÀm
07090232 ÀyuÏ Ìriyo vibhava icchati yÀn_jano 'yam
07090233 ye 'smat_pituÏ kupitahÀsavijÃmbhitabhrÂ
07090234 visphÂrjitena lulitÀÏ sa tu te nirastaÏ
07090241 tasmÀdamÂstanubhÃtÀmahamÀÌiÍo 'jÈa
07090242 ÀyuÏ ÌriyaÎ vibhavamaindriyamÀviriÈcyÀt
07090243 necchÀmi te vilulitÀn_uruvikrameÉa
07090244 kÀlÀtmanopanaya mÀÎ nijabhÃtyapÀrÌvam
07090251 kutrÀÌiÍaÏ ÌrutisukhÀ mÃgatÃÍÉirÂpÀÏ
07090252 kvedaÎ kalevaramaÌeÍarujÀÎ virohaÏ
07090253 nirvidyate na tu jano yadapÁti vidvÀn
07090254 kÀmÀnalaÎ madhulavaiÏ Ìamayan_durÀpaiÏ
07090261 kvÀhaÎ rajaÏprabhava ÁÌa tamo 'dhike 'smin
07090262 jÀtaÏ suretarakule kva tavÀnukampÀ
07090263 na brahmaÉo na tu bhavasya na vai ramÀyÀ
07090264 yan_me 'rpitaÏ Ìirasi padmakaraÏ prasÀdaÏ
07090271 naiÍÀ parÀvaramatirbhavato nanu syÀj
07090272 jantoryathÀtmasuhÃdo jagatastathÀpi
07090273 saÎsevayÀ surataroriva te prasÀdaÏ
07090274 sevÀnurÂpamudayo na parÀvaratvam
07090281 evaÎ janaÎ nipatitaÎ prabhavÀhikÂpe
07090282 kÀmÀbhikÀmamanu yaÏ prapatan_prasaÇgÀt
07090283 kÃtvÀtmasÀt_surarÍiÉÀ bhagavan_gÃhÁtaÏ
07090284 so 'haÎ kathaÎ nu visÃje tava bhÃtyasevÀm
07090291 matprÀÉarakÍaÉamananta piturvadhaÌca
07090292 manye svabhÃtyaÃÍivÀkyamÃtaÎ vidhÀtum
07090293 khaËgaÎ pragÃhya yadavocadasadvidhitsus
07090294 tvÀmÁÌvaro madaparo 'vatu kaÎ harÀmi
07090301 ekastvameva jagadetamamuÍya yat_tvam
07090302 ÀdyantayoÏ pÃthag_avasyasi madhyataÌca
07090303 sÃÍÊvÀ guÉavyatikaraÎ nijamÀyayedaÎ
07090304 nÀneva tairavasitastadanupraviÍÊaÏ
07090311 tvamvÀ idaÎ sadasadÁÌa bhavÀÎstato 'nyo
07090312 mÀyÀ yadÀtmaparabuddhiriyaÎ hyapÀrthÀ
07090313 yadyasya janma nidhanaÎ sthitirÁkÍaÉaÎ ca
07090314 tadvaitadeva vasukÀlavadaÍÊitarvoÏ
07090321 nyasyedamÀtmani jagadvilayÀmbumadhye
07090322 ÌeÍetmanÀ nijasukhÀnubhavo nirÁhaÏ
07090323 yogena mÁlitadÃgÀtmanipÁtanidras
07090324 turye sthito na tu tamo na guÉÀÎÌca yuÇkÍe
07090331 tasyaiva te vapuridaÎ nijakÀlaÌaktyÀ
07090332 saÈcoditaprakÃtidharmaÉa ÀtmagÂËham
07090333 ambhasyanantaÌayanÀdviramatsamÀdher
07090334 nÀbherabhÂt_svakaÉikÀvaÊavanmahÀbjam
07090341 tatsambhavaÏ kavirato 'nyadapaÌyamÀnas
07090342 tvÀÎ bÁjamÀtmani tataÎ sa bahirvicintya
07090343 nÀvindadabdaÌatamapsu nimajjamÀno
07090344 jÀte 'Çkure kathamuhopalabheta bÁjam
07090351 sa tvÀtmayonirativismita ÀÌrito 'bjaÎ
07090352 kÀlena tÁvratapasÀ pariÌuddhabhÀvaÏ
07090353 tvÀmÀtmanÁÌa bhuvi gandhamivÀtisÂkÍmaÎ
07090354 bhÂtendriyÀÌayamaye vitataÎ dadarÌa
07090361 evaÎ sahasravadanÀÇghriÌiraÏkaroru
07090362 nÀsÀdyakarÉanayanÀbharaÉÀyudhÀËhyam
07090363 mÀyÀmayaÎ sadupalakÍitasanniveÌaÎ
07090364 dÃÍÊvÀ mahÀpuruÍamÀpa mudaÎ viriÈcaÏ
07090371 tasmai bhavÀn_hayaÌirastanuvaÎ hi bibhrad
07090372 vedadruhÀvatibalau madhukaiÊabhÀkhyau
07090373 hatvÀnayac_chrutigaÉÀÎÌca rajastamaÌca
07090374 sattvaÎ tava priyatamÀÎ tanumÀmananti
07090381 itthaÎ nÃtiryagÃÍidevajhaÍÀvatÀrair
07090382 lokÀn_vibhÀvayasi haÎsi jagat_pratÁpÀn
07090383 dharmaÎ mahÀpuruÍa pÀsi yugÀnuvÃttaÎ
07090384 channaÏ kalau yadabhavastriyugo 'tha sa tvam
07090391 naitan_manastava kathÀsu vikuÉÊhanÀtha
07090392 samprÁyate duritaduÍÊamasÀdhu tÁvram
07090393 kÀmÀturaÎ harÍaÌokabhayaiÍaÉÀrtaÎ
07090394 tasmin_kathaÎ tava gatiÎ vimÃÌÀmi dÁnaÏ
07090401 jihvaikato 'cyuta vikarÍati mÀvitÃptÀ
07090402 ÌiÌno 'nyatastvagudaraÎ ÌravaÉaÎ kutaÌcit
07090403 ghrÀÉo 'nyataÌcapaladÃk_kva ca karmaÌaktir
07090404 bahvyaÏ sapatnya iva gehapatiÎ lunanti
07090411 evaÎ svakarmapatitaÎ bhavavaitaraÉyÀm
07090412 anyonyajanmamaraÉÀÌanabhÁtabhÁtam
07090413 paÌyan_janaÎ svaparavigrahavairamaitraÎ
07090414 hanteti pÀracara pÁpÃhi mÂËhamadya
07090421 ko nvatra te 'khilaguro bhagavan_prayÀsa
07090422 uttÀraÉe 'sya bhavasambhavalopahetoÏ
07090423 mÂËheÍu vai mahadanugraha Àrtabandho
07090424 kiÎ tena te priyajanÀn_anusevatÀÎ naÏ
07090431 naivodvije para duratyayavaitaraÉyÀs
07090432 tvadvÁryagÀyanamahÀmÃtamagnacittaÏ
07090433 Ìoce tato vimukhacetasa indriyÀrtha
07090434 mÀyÀsukhÀya bharamudvahato vimÂËhÀn
07090441 prÀyeÉa deva munayaÏ svavimuktikÀmÀ
07090442 maunaÎ caranti vijane na parÀrthaniÍÊhÀÏ
07090443 naitÀn_vihÀya kÃpaÉÀn_vimumukÍa eko
07090444 nÀnyaÎ tvadasya ÌaraÉaÎ bhramato 'nupaÌye
07090451 yan_maithunÀdigÃhamedhisukhaÎ hi tucchaÎ
07090452 kaÉËÂyanena karayoriva duÏkhaduÏkham
07090453 tÃpyanti neha kÃpaÉÀ bahuduÏkhabhÀjaÏ
07090454 kaÉËÂtivan_manasijaÎ viÍaheta dhÁraÏ
07090461 maunavrataÌrutatapo 'dhyayanasvadharma
07090462 vyÀkhyÀrahojapasamÀdhaya ÀpavargyÀÏ
07090463 prÀyaÏ paraÎ puruÍa te tvajitendriyÀÉÀÎ
07090464 vÀrtÀ bhavantyuta na vÀtra tu dÀmbhikÀnÀm
07090471 rÂpe ime sadasatÁ tava vedasÃÍÊe
07090472 bÁjÀÇkurÀviva na cÀnyadarÂpakasya
07090473 yuktÀÏ samakÍamubhayatra vicakÍante tvÀÎ
07090474 yogena vahnimiva dÀruÍu nÀnyataÏ syÀt
07090481 tvaÎ vÀyuragniravanirviyadambu mÀtrÀÏ
07090482 prÀÉendriyÀÉi hÃdayaÎ cidanugrahaÌca
07090483 sarvaÎ tvameva saguÉo viguÉaÌca bhÂman
07090484 nÀnyat_tvadastyapi manovacasÀ niruktam
07090491 naite guÉÀ na guÉino mahadÀdayo ye
07090492 sarve manaÏ prabhÃtayaÏ sahadevamartyÀÏ
07090493 Àdyantavanta urugÀya vidanti hi tvÀm
07090494 evaÎ vimÃÌya sudhiyo viramanti ÌabdÀt
07090501 tat_te 'rhattama namaÏ stutikarmapÂjÀÏ
07090502 karma smÃtiÌcaraÉayoÏ ÌravaÉaÎ kathÀyÀm
07090503 saÎsevayÀ tvayi vineti ÍaËaÇgayÀ kiÎ
07090504 bhaktiÎ janaÏ paramahaÎsagatau labheta
07090510 ÌrÁnÀrada uvÀca
07090511 etÀvadvarÉitaguÉo bhaktyÀ bhaktena nirguÉaÏ
07090512 prahrÀdaÎ praÉataÎ prÁto yatamanyurabhÀÍata
07090520 ÌrÁbhagavÀn_uvÀca
07090521 prahrÀda bhadra bhadraÎ te prÁto 'haÎ te 'surottama
07090522 varaÎ vÃÉÁÍvÀbhimataÎ kÀmapÂro 'smyahaÎ nÃÉÀm
07090531 mÀmaprÁÉata ÀyuÍman_darÌanaÎ durlabhaÎ hi me
07090532 dÃÍÊvÀ mÀÎ na punarjanturÀtmÀnaÎ taptumarhati
07090541 prÁÉanti hyatha mÀÎ dhÁrÀÏ sarvabhÀvena sÀdhavaÏ
07090542 ÌreyaskÀmÀ mahÀbhÀga sarvÀsÀmÀÌiÍÀÎ patim
07090550 ÌrÁnÀrada uvÀca
07090551 evaÎ pralobhyamÀno 'pi varairlokapralobhanaiÏ
07090552 ekÀntitvÀdbhagavati naicchat_tÀn_asurottamaÏ
07100010 ÌrÁnÀrada uvÀca
07100011 bhaktiyogasya tat_sarvamantarÀyatayÀrbhakaÏ
07100012 manyamÀno hÃÍÁkeÌaÎ smayamÀna uvÀca ha
07100020 ÌrÁprahrÀda uvÀca
07100021 mÀ mÀÎ pralobhayotpattyÀ saktaÎkÀmeÍu tairvaraiÏ
07100022 tatsaÇgabhÁto nirviÉÉo mumukÍustvÀmupÀÌritaÏ
07100031 bhÃtyalakÍaÉajijÈÀsurbhaktaÎ kÀmeÍvacodayat
07100032 bhavÀn_saÎsÀrabÁjeÍu hÃdayagranthiÍu prabho
07100041 nÀnyathÀ te 'khilaguro ghaÊeta karuÉÀtmanaÏ
07100042 yasta ÀÌiÍa ÀÌÀste na sa bhÃtyaÏ sa vai vaÉik
07100051 ÀÌÀsÀno na vai bhÃtyaÏ svÀminyÀÌiÍa ÀtmanaÏ
07100052 na svÀmÁ bhÃtyataÏ svÀmyamicchan_yo rÀti cÀÌiÍaÏ
07100061 ahaÎ tvakÀmastvadbhaktastvaÎ ca svÀmyanapÀÌrayaÏ
07100062 nÀnyathehÀvayorartho rÀjasevakayoriva
07100071 yadi dÀsyasi me kÀmÀn_varÀÎstvaÎ varadarÍabha
07100072 kÀmÀnÀÎ hÃdyasaÎrohaÎ bhavatastu vÃÉe varam
07100081 indriyÀÉi manaÏ prÀÉa ÀtmÀ dharmo dhÃtirmatiÏ
07100082 hrÁÏ ÌrÁstejaÏ smÃtiÏ satyaÎ yasya naÌyanti janmanÀ
07100091 vimuÈcati yadÀ kÀmÀn_mÀnavo manasi sthitÀn
07100092 tarhyeva puÉËarÁkÀkÍa bhagavattvÀya kalpate
07100101 oÎ namo bhagavate tubhyaÎ puruÍÀya mahÀtmane
07100102 haraye 'dbhutasiÎhÀya brahmaÉe paramÀtmane
07100110 ÌrÁbhagavÀn_uvÀca
07100111 naikÀntino me mayi jÀtvihÀÌiÍa ÀÌÀsate 'mutra ca ye bhavadvidhÀÏ
07100112 tathÀpi manvantarametadatra daityeÌvarÀÉÀmanubhuÇkÍva bhogÀn
07100121 kathÀ madÁyÀ juÍamÀÉaÏ priyÀstvam_ÀveÌya mÀmÀtmani santamekam
07100122 sarveÍu bhÂteÍvadhiyajÈamÁÌaÎ yajasva yogena ca karma hinvan
07100131 bhogena puÉyaÎ kuÌalena pÀpaÎ kalevaraÎ kÀlajavena hitvÀ
07100132 kÁrtiÎ viÌuddhÀÎ suralokagÁtÀÎ vitÀya mÀmeÍyasi muktabandhaÏ
07100141 ya etat_kÁrtayen_mahyaÎ tvayÀ gÁtamidaÎ naraÏ
07100142 tvÀÎ ca mÀÎ ca smaran_kÀle karmabandhÀt_pramucyate
07100150 ÌrÁprahrÀda uvÀca
07100151 varaÎ varaya etat_te varadeÌÀn_maheÌvara
07100152 yadanindat_pitÀ me tvÀmavidvÀÎsteja aiÌvaram
07100161 viddhÀmarÍÀÌayaÏ sÀkÍÀt_sarvalokaguruÎ prabhum
07100162 bhrÀtÃheti mÃÍÀdÃÍÊistvadbhakte mayi cÀghavÀn
07100171 tasmÀt_pitÀ me pÂyeta durantÀddustarÀdaghÀt
07100172 pÂtaste 'pÀÇgasaÎdÃÍÊastadÀ kÃpaÉavatsala
07100180 ÌrÁbhagavÀn_uvÀca
07100181 triÏsaptabhiÏ pitÀ pÂtaÏ pitÃbhiÏ saha te 'nagha
07100182 yat_sÀdho 'sya kule jÀto bhavÀn_vai kulapÀvanaÏ
07100191 yatra yatra ca madbhaktÀÏ praÌÀntÀÏ samadarÌinaÏ
07100192 sÀdhavaÏ samudÀcÀrÀste pÂyante 'pi kÁkaÊÀÏ
07100201 sarvÀtmanÀ na hiÎsanti bhÂtagrÀmeÍu kiÈcana
07100202 uccÀvaceÍu daityendra madbhÀvavigataspÃhÀÏ
07100211 bhavanti puruÍÀ loke madbhaktÀstvÀmanuvratÀÏ
07100212 bhavÀn_me khalu bhaktÀnÀÎ sarveÍÀÎ pratirÂpadhÃk
07100221 kuru tvaÎ pretakÃtyÀni pituÏ pÂtasya sarvaÌaÏ
07100222 madaÇgasparÌanenÀÇga lokÀn_yÀsyati suprajÀÏ
07100231 pitryaÎ ca sthÀnamÀtiÍÊha yathoktaÎ brahmavÀdibhiÏ
07100232 mayyÀveÌya manastÀta kuru karmÀÉi matparaÏ
07100240 ÌrÁnÀrada uvÀca
07100241 prahrÀdo 'pi tathÀ cakre pituryat_sÀmparÀyikam
07100242 yathÀha bhagavÀn_rÀjannabhiÍikto dvijÀtibhiÏ
07100251 prasÀdasumukhaÎ dÃÍÊvÀ brahmÀ narahariÎ harim
07100252 stutvÀ vÀgbhiÏ pavitrÀbhiÏ prÀha devÀdibhirvÃtaÏ
07100260 ÌrÁbrahmovÀca
07100261 devadevÀkhilÀdhyakÍa bhÂtabhÀvana pÂrvaja
07100262 diÍÊyÀ te nihataÏ pÀpo lokasantÀpano 'suraÏ
07100271 yo 'sau labdhavaro matto na vadhyo mama sÃÍÊibhiÏ
07100272 tapoyogabalonnaddhaÏ samastanigamÀn_ahan
07100281 diÍÊyÀ tattanayaÏ sÀdhurmahÀbhÀgavato 'rbhakaÏ
07100282 tvayÀ vimocito mÃtyordiÍÊyÀ tvÀÎ samito 'dhunÀ
07100291 etadvapuste bhagavan_dhyÀyataÏ paramÀtmanaÏ
07100292 sarvato goptà santrÀsÀn_mÃtyorapi jighÀÎsataÏ
07100300 ÌrÁbhagavÀn_uvÀca
07100301 maivaÎ vibho 'surÀÉÀÎ te pradeyaÏ padmasambhava
07100302 varaÏ krÂranisargÀÉÀmahÁnÀmamÃtaÎ yathÀ
07100310 ÌrÁnÀrada uvÀca
07100311 ityuktvÀ bhagavÀn_rÀjaÎstataÌcÀntardadhe hariÏ
07100312 adÃÌyaÏ sarvabhÂtÀnÀÎ pÂjitaÏ parameÍÊhinÀ
07100321 tataÏ sampÂjya ÌirasÀ vavande parameÍÊhinam
07100322 bhavaÎ prajÀpatÁn_devÀn_prahrÀdo bhagavatkalÀÏ
07100331 tataÏ kÀvyÀdibhiÏ sÀrdhaÎ munibhiÏ kamalÀsanaÏ
07100332 daityÀnÀÎ dÀnavÀnÀÎ ca prahrÀdamakarot_patim
07100341 pratinandya tato devÀÏ prayujya paramÀÌiÍaÏ
07100342 svadhÀmÀni yay rÀjan_brahmÀdyÀÏ pratipÂjitÀÏ
07100351 evaÎ ca pÀrÍadau viÍÉoÏ putratvaÎ prÀpitau diteÏ
07100352 hÃdi sthitena hariÉÀ vairabhÀvena tau hatau
07100361 punaÌca vipraÌÀpena rÀkÍasau tau babhÂvatuÏ
07100362 kumbhakarÉadaÌagrÁvau hatau tau rÀmavikramaiÏ
07100371 ÌayÀnau yudhi nirbhinna hÃdayau rÀmaÌÀyakaiÏ
07100372 taccittau jahaturdehaÎ yathÀ prÀktanajanmani
07100381 tÀvihÀtha punarjÀtau ÌiÌupÀlakarÂÍajau
07100382 harau vairÀnubandhena paÌyataste samÁyatuÏ
07100391 enaÏ pÂrvakÃtaÎ yat_tadrÀjÀnaÏ kÃÍÉavairiÉaÏ
07100392 jahuste 'nte tadÀtmÀnaÏ kÁÊaÏ peÌaskÃto yathÀ
07100401 yathÀ yathÀ bhagavato bhaktyÀ paramayÀbhidÀ
07100402 nÃpÀÌcaidyÀdayaÏ sÀtmyaÎ harestaccintayÀ yayuÏ
07100411 ÀkhyÀtaÎ sarvametat_te yan_mÀÎ tvaÎ paripÃÍÊavÀn
07100412 damaghoÍasutÀdÁnÀÎ hareÏ sÀtmyamapi dviÍÀm
07100421 eÍÀ brahmaÉyadevasya kÃÍÉasya ca mahÀtmanaÏ
07100422 avatÀrakathÀ puÉyÀ vadho yatrÀdidaityayoÏ
07100431 prahrÀdasyÀnucaritaÎ mahÀbhÀgavatasya ca
07100432 bhaktirjÈÀnaÎ viraktiÌca yÀthÀrthyaÎ cÀsya vai hareÏ
07100441 sargasthityapyayeÌasya guÉakarmÀnuvarÉanam
07100442 parÀvareÍÀÎ sthÀnÀnÀÎ kÀlena vyatyayo mahÀn
07100451 dharmo bhÀgavatÀnÀÎ ca bhagavÀn_yena gamyate
07100452 ÀkhyÀne 'smin_samÀmnÀtamÀdhyÀtmikamaÌeÍataÏ
07100461 ya etat_puÉyamÀkhyÀnaÎ viÍÉorvÁryopabÃÎhitam
07100462 kÁrtayec_chraddhayÀ ÌrutvÀ karmapÀÌairvimucyate
07100471 etadya ÀdipuruÍasya mÃgendralÁlÀÎ
07090472 daityendrayÂthapavadhaÎ prayataÏ paÊheta
07090473 daityÀtmajasya ca satÀÎ pravarasya puÉyaÎ
07090474 ÌrutvÀnubhÀvamakutobhayameti lokam
07090481 yÂyaÎ nÃloke bata bhÂribhÀgÀ lokaÎ punÀnÀ munayo 'bhiyanti
07100482 yeÍÀÎ gÃhÀn_ÀvasatÁti sÀkÍÀd_gÂËhaÎ paraÎ brahma manuÍyaliÇgam
07100491 sa vÀ ayaÎ brahma mahadvimÃgya kaivalyanirvÀÉasukhÀnubhÂtiÏ
07100492 priyaÏ suhÃdvaÏ khalu mÀtuleya ÀtmÀrhaÉÁyo vidhikÃdguruÌca
07100501 na yasya sÀkÍÀdbhavapadmajÀdibhÁ rÂpaÎ dhiyÀ vastutayopavarÉitam
07100502 maunena bhaktyopaÌamena pÂjitaÏ prasÁdatÀmeÍa sa sÀtvatÀÎ patiÏ
07100511 sa eÍa bhagavÀn_rÀjan_vyatanodvihataÎ yaÌaÏ
07100512 purÀ rudrasya devasya mayenÀnantamÀyinÀ
07100520 rÀjovÀca
07100521 kasmin_karmaÉi devasya mayo 'han_jagadÁÌituÏ
07100522 yathÀ copacitÀ kÁrtiÏ kÃÍÉenÀnena kathyatÀm
07100530 ÌrÁnÀrada uvÀca
07100531 nirjitÀ asurÀ devairyudhyanenopabÃÎhitaiÏ
07100532 mÀyinÀÎ paramÀcÀryaÎ mayaÎ ÌaraÉamÀyayuÏ
07100541 sa nirmÀya purastisro haimÁraupyÀyasÁrvibhuÏ
07100542 durlakÍyÀpÀyasaÎyogÀ durvitarkyaparicchadÀÏ
07100551 tÀbhiste 'surasenÀnyo lokÀÎstrÁn_seÌvarÀn_nÃpa
07100552 smaranto nÀÌayÀÎ cakruÏ pÂrvavairamalakÍitÀÏ
07100561 tataste seÌvarÀ lokÀ upÀsÀdyeÌvaraÎ natÀÏ
07100562 trÀhi nastÀvakÀn_deva vinaÍÊÀÎstripurÀlayaiÏ
07100571 athÀnugÃhya bhagavÀn_mÀ bhaiÍÊeti surÀn_vibhuÏ
07100572 ÌaraÎ dhanuÍi sandhÀya pureÍvastraÎ vyamuÈcata
07100581 tato 'gnivarÉÀ iÍava utpetuÏ sÂryamaÉËalÀt
07100582 yathÀ mayÂkhasandohÀ nÀdÃÌyanta puro yataÏ
07100591 taiÏ spÃÍÊÀ vyasavaÏ sarve nipetuÏ sma puraukasaÏ
07100592 tÀn_ÀnÁya mahÀyogÁ mayaÏ kÂparase 'kÍipat
07100601 siddhÀmÃtarasaspÃÍÊÀ vajrasÀrÀ mahaujasaÏ
07100602 uttasthurmeghadalanÀ vaidyutÀ iva vahnayaÏ
07100611 vilokya bhagnasaÇkalpaÎ vimanaskaÎ vÃÍadhvajam
07100612 tadÀyaÎ bhagavÀn_viÍÉustatropÀyamakalpayat
07100621 vatsaÌcÀsÁt_tadÀ brahmÀ svayaÎ viÍÉurayaÎ hi gauÏ
07100622 praviÌya tripuraÎ kÀle rasakÂpÀmÃtaÎ papau
07100631 te 'surÀ hyapi paÌyanto na nyaÍedhan_vimohitÀÏ
07100632 tadvijÈÀya mahÀyogÁ rasapÀlÀn_idaÎ jagau
07100641 smayan_viÌokaÏ ÌokÀrtÀn_smaran_daivagatiÎ ca tÀm
07100642 devo 'suro naro 'nyo vÀ neÌvaro 'stÁha kaÌcana
07100651 Àtmano 'nyasya vÀ diÍÊaÎ daivenÀpohituÎ dvayoÏ
07100652 athÀsau ÌaktibhiÏ svÀbhiÏ ÌambhoÏ prÀdhÀnikaÎ vyadhÀt
07100661 dharmajÈÀnaviraktyÃddhi tapovidyÀkriyÀdibhiÏ
07100662 rathaÎ sÂtaÎ dhvajaÎ vÀhÀn_dhanurvarmaÌarÀdi yat
07100671 sannaddho rathamÀsthÀya ÌaraÎ dhanurupÀdade
07100672 ÌaraÎ dhanuÍi sandhÀya muhÂrte 'bhijitÁÌvaraÏ
07100681 dadÀha tena durbhedyÀ haro 'tha tripuro nÃpa
07100682 divi dundubhayo nedurvimÀnaÌatasaÇkulÀÏ
07100691 devarÍipitÃsiddheÌÀ jayeti kusumotkaraiÏ
07100692 avÀkiran_jagurhÃÍÊÀ nanÃtuÌcÀpsarogaÉÀÏ
07100701 evaÎ dagdhvÀ purastisro bhagavÀn_purahÀ nÃpa
07100702 brahmÀdibhiÏ stÂyamÀnaÏ svaÎ dhÀma pratyapadyata
07100711 evaÎ vidhÀnyasya hareÏ svamÀyayÀ viËambamÀnasya nÃlokamÀtmanaÏ
07100712 vÁryÀÉi gÁtÀnyÃÍibhirjagadguror_lokaÎ punÀnÀnyaparaÎ vadÀmi kim
07110010 ÌrÁÌuka uvÀca
07110011 ÌrutvehitaÎ sÀdhu sabhÀsabhÀjitaÎ mahattamÀgraÉya urukramÀtmanaÏ
07110012 yudhiÍÊhiro daityapatermudÀnvitaÏ papraccha bhÂyastanayaÎ svayambhuvaÏ
07110020 ÌrÁyudhiÍÊhira uvÀca
07110021 bhagavan_ÌrotumicchÀmi nÃÉÀÎ dharmaÎ sanÀtanam
07110022 varÉÀÌramÀcÀrayutaÎ yat_pumÀn_vindate param
07110031 bhavÀn_prajÀpateÏ sÀkÍÀdÀtmajaÏ parameÍÊhinaÏ
07110032 sutÀnÀÎ sammato brahmaÎstapoyogasamÀdhibhiÏ
07110041 nÀrÀyaÉaparÀ viprÀ dharmaÎ guhyaÎ paraÎ viduÏ
07110042 karuÉÀÏ sÀdhavaÏ ÌÀntÀstvadvidhÀ na tathÀpare
07110050 ÌrÁnÀrada uvÀca
07110051 natvÀ bhagavate 'jÀya lokÀnÀÎ dharmasetave
07110052 vakÍye sanÀtanaÎ dharmaÎ nÀrÀyaÉamukhÀc_chrutam
07110061 yo 'vatÁryÀtmano 'ÎÌena dÀkÍÀyaÉyÀÎ tu dharmataÏ
07110062 lokÀnÀÎ svastaye 'dhyÀste tapo badarikÀÌrame
07110071 dharmamÂlaÎ hi bhagavÀn_sarvavedamayo hariÏ
07110072 smÃtaÎ ca tadvidÀÎ rÀjan_yena cÀtmÀ prasÁdati
07110081 satyaÎ dayÀ tapaÏ ÌaucaÎ titikÍekÍÀ Ìamo damaÏ
07110082 ahiÎsÀ brahmacaryaÎ ca tyÀgaÏ svÀdhyÀya Àrjavam
07110091 santoÍaÏ samadÃksevÀ grÀmyehoparamaÏ ÌanaiÏ
07110092 nÃÉÀÎ viparyayehekÍÀ maunamÀtmavimarÌanam
07110101 annÀdyÀdeÏ saÎvibhÀgo bhÂtebhyaÌca yathÀrhataÏ
07110102 teÍvÀtmadevatÀbuddhiÏ sutarÀÎ nÃÍu pÀÉËava
07110111 ÌravaÉaÎ kÁrtanaÎ cÀsya smaraÉaÎ mahatÀÎ gateÏ
07110112 sevejyÀvanatirdÀsyaÎ sakhyamÀtmasamarpaÉam
07110121 nÃÉÀmayaÎ paro dharmaÏ sarveÍÀÎ samudÀhÃtaÏ
07110122 triÎÌallakÍaÉavÀn_rÀjan_sarvÀtmÀ yena tuÍyati
07110131 saÎskÀrÀ yatrÀvicchinnÀÏ sa dvijo 'jo jagÀda yam
07110132 ijyÀdhyayanadÀnÀni vihitÀni dvijanmanÀm
07110133 janmakarmÀvadÀtÀnÀÎ kriyÀÌcÀÌramacoditÀÏ
07110141 viprasyÀdhyayanÀdÁni ÍaËanyasyÀpratigrahaÏ
07110142 rÀjÈo vÃttiÏ prajÀgopturaviprÀdvÀ karÀdibhiÏ
07110151 vaiÌyastu vÀrtÀvÃttiÏ syÀn_nityaÎ brahmakulÀnugaÏ
07110152 ÌÂdrasya dvijaÌuÌrÂÍÀ vÃttiÌca svÀmino bhavet
07110161 vÀrtÀ vicitrÀ ÌÀlÁna yÀyÀvaraÌiloÈchanam
07110162 vipravÃttiÌcaturdheyaÎ ÌreyasÁ cottarottarÀ
07110171 jaghanyo nottamÀÎ vÃttimanÀpadi bhajen_naraÏ
07110172 Ãte rÀjanyamÀpatsu sarveÍÀmapi sarvaÌaÏ
07110181 ÃtÀmÃtÀbhyÀÎ jÁveta mÃtena pramÃtena vÀ
07110182 satyÀnÃtÀbhyÀmapi vÀ na ÌvavÃttyÀ kadÀcana
07110191 ÃtamuÈchaÌilaÎ proktamamÃtaÎ yadayÀcitam
07110192 mÃtaÎ tu nityayÀcÈÀ syÀt_pramÃtaÎ karÍaÉaÎ smÃtam
07110201 satyÀnÃtaÎ ca vÀÉijyaÎ ÌvavÃttirnÁcasevanam
07110202 varjayet_tÀÎ sadÀ vipro rÀjanyaÌca jugupsitÀm
07110203 sarvavedamayo vipraÏ sarvadevamayo nÃpaÏ
07110211 Ìamo damastapaÏ ÌaucaÎ santoÍaÏ kÍÀntirÀrjavam
07110212 jÈÀnaÎ dayÀcyutÀtmatvaÎ satyaÎ ca brahmalakÍaÉam
07110221 ÌauryaÎ vÁryaÎ dhÃtistejastyÀgaÌcÀtmajayaÏ kÍamÀ
07110222 brahmaÉyatÀ prasÀdaÌca satyaÎ ca kÍatralakÍaÉam
07110231 devagurvacyute bhaktistrivargaparipoÍaÉam
07110232 Àstikyamudyamo nityaÎ naipuÉyaÎ vaiÌyalakÍaÉam
07110241 ÌÂdrasya sannatiÏ ÌaucaÎ sevÀ svÀminyamÀyayÀ
07110242 amantrayajÈo hyasteyaÎ satyaÎ goviprarakÍaÉam
07110251 strÁÉÀÎ ca patidevÀnÀÎ tacchuÌrÂÍÀnukÂlatÀ
07110252 tadbandhuÍvanuvÃttiÌca nityaÎ tadvratadhÀraÉam
07110261 sammÀrjanopalepÀbhyÀÎ gÃhamaÉËanavartanaiÏ
07110262 svayaÎ ca maÉËitÀ nityaÎ parimÃÍÊaparicchadÀ
07110271 kÀmairuccÀvacaiÏ sÀdhvÁ praÌrayeÉa damena ca
07110272 vÀkyaiÏ satyaiÏ priyaiÏ premÉÀ kÀle kÀle bhajet_patim
07110281 santuÍÊÀlolupÀ dakÍÀ dharmajÈÀ priyasatyavÀk
07110282 apramattÀ ÌuciÏ snigdhÀ patiÎ tvapatitaÎ bhajet
07110291 yÀ patiÎ haribhÀvena bhajet_ÌrÁriva tatparÀ
07110292 haryÀtmanÀ harerloke patyÀ ÌrÁriva modate
07110301 vÃttiÏ saÇkarajÀtÁnÀÎ tattatkulakÃtÀ bhavet
07110302 acaurÀÉÀmapÀpÀnÀmantyajÀntevasÀyinÀm
07110311 prÀyaÏ svabhÀvavihito nÃÉÀÎ dharmo yuge yuge
07110312 vedadÃgbhiÏ smÃto rÀjan_pretya ceha ca ÌarmakÃt
07110321 vÃttyÀ svabhÀvakÃtayÀ vartamÀnaÏ svakarmakÃt
07110322 hitvÀ svabhÀvajaÎ karma ÌanairnirguÉatÀmiyÀt
07110331 upyamÀnaÎ muhuÏ kÍetraÎ svayaÎ nirvÁryatÀmiyÀt
07110332 na kalpate punaÏ sÂtyai uptaÎ bÁjaÎ ca naÌyati
07110341 evaÎ kÀmÀÌayaÎ cittaÎ kÀmÀnÀmatisevayÀ
07110342 virajyeta yathÀ rÀjannagnivat_kÀmabindubhiÏ
07110351 yasya yal_lakÍaÉaÎ proktaÎ puÎso varÉÀbhivyaÈjakam
07110352 yadanyatrÀpi dÃÌyeta tat_tenaiva vinirdiÌet
07120010 ÌrÁnÀrada uvÀca
07120011 brahmacÀrÁ gurukule vasan_dÀnto gurorhitam
07120012 Àcaran_dÀsavan_nÁco gurau sudÃËhasauhÃdaÏ
07120021 sÀyaÎ prÀtarupÀsÁta gurvagnyarkasurottamÀn
07120022 sandhye ubhe ca yatavÀg_japan_brahma samÀhitaÏ
07120031 chandÀÎsyadhÁyÁta gurorÀhÂtaÌcet_suyantritaÏ
07120032 upakrame 'vasÀne ca caraÉau ÌirasÀ namet
07120041 mekhalÀjinavÀsÀÎsi jaÊÀdaÉËakamaÉËalÂn
07120042 bibhÃyÀdupavÁtaÎ ca darbhapÀÉiryathoditam
07120051 sÀyaÎ prÀtaÌcaredbhaikÍyaÎ gurave tan_nivedayet
07120052 bhuÈjÁta yadyanujÈÀto no cedupavaset_kvacit
07120061 suÌÁlo mitabhug_dakÍaÏ ÌraddadhÀno jitendriyaÏ
07120062 yÀvadarthaÎ vyavaharet_strÁÍu strÁnirjiteÍu ca
07120071 varjayet_pramadÀgÀthÀmagÃhastho bÃhadvrataÏ
07120072 indriyÀÉi pramÀthÁni harantyapi yatermanaÏ
07120081 keÌaprasÀdhanonmarda snapanÀbhyaÈjanÀdikam
07120082 gurustrÁbhiryuvatibhiÏ kÀrayen_nÀtmano yuvÀ
07120091 nanvagniÏ pramadÀ nÀma ghÃtakumbhasamaÏ pumÀn
07120092 sutÀmapi raho jahyÀdanyadÀ yÀvadarthakÃt
07120101 kalpayitvÀtmanÀ yÀvadÀbhÀsamidamÁÌvaraÏ
07120102 dvaitaÎ tÀvan_na viramet_tato hyasya viparyayaÏ
07120111 etat_sarvaÎ gÃhasthasya samÀmnÀtaÎ yaterapi
07120112 guruvÃttirvikalpena gÃhasthasyartugÀminaÏ
07120121 aÈjanÀbhyaÈjanonmarda stryavalekhÀmiÍaÎ madhu
07120122 sraggandhalepÀlaÇkÀrÀÎstyajeyurye bÃhadvratÀÏ
07120131 uÍitvaivaÎ gurukule dvijo 'dhÁtyÀvabudhya ca
07120132 trayÁÎ sÀÇgopaniÍadaÎ yÀvadarthaÎ yathÀbalam
07120141 dattvÀ varamanujÈÀto guroÏ kÀmaÎ yadÁÌvaraÏ
07120142 gÃhaÎ vanaÎ vÀ praviÌet_pravrajet_tatra vÀ vaset
07120151 agnau gurÀvÀtmani ca sarvabhÂteÍvadhokÍajam
07120152 bhÂtaiÏ svadhÀmabhiÏ paÌyedapraviÍÊaÎ praviÍÊavat
07120161 evaÎ vidho brahmacÀrÁ vÀnaprastho yatirgÃhÁ
07120162 caran_viditavijÈÀnaÏ paraÎ brahmÀdhigacchati
07120171 vÀnaprasthasya vakÍyÀmi niyamÀn_munisammatÀn
07120172 yÀn_ÀsthÀya munirgacchedÃÍilokamuhÀÈjasÀ
07120181 na kÃÍÊapacyamaÌnÁyÀdakÃÍÊaÎ cÀpyakÀlataÏ
07120182 agnipakvamathÀmaÎ vÀ arkapakvamutÀharet
07120191 vanyaiÌcarupuroËÀÌÀn_nirvapet_kÀlacoditÀn
07120192 labdhe nave nave 'nnÀdye purÀÉaÎ ca parityajet
07120201 agnyarthameva ÌaraÉamuÊajaÎ vÀdrikandaram
07120202 Ìrayeta himavÀyvagni varÍÀrkÀtapaÍÀÊ_svayam
07120211 keÌaromanakhaÌmaÌru malÀni jaÊilo dadhat
07120212 kamaÉËalvajine daÉËa valkalÀgniparicchadÀn
07120221 caredvane dvÀdaÌÀbdÀn_aÍÊau vÀ caturo muniÏ
07120222 dvÀvekaÎ vÀ yathÀ buddhirna vipadyeta kÃcchrataÏ
07120231 yadÀkalpaÏ svakriyÀyÀÎ vyÀdhibhirjarayÀthavÀ
07120232 ÀnvÁkÍikyÀÎ vÀ vidyÀyÀÎ kuryÀdanaÌanÀdikam
07120241 ÀtmanyagnÁn_samÀropya sannyasyÀhaÎ mamÀtmatÀm
07120242 kÀraÉeÍu nyaset_samyak_saÇghÀtaÎ tu yathÀrhataÏ
07120251 khe khÀni vÀyau niÌvÀsÀÎstejaÏsÂÍmÀÉamÀtmavÀn
07120252 apsvasÃkÌleÍmapÂyÀni kÍitau ÌeÍaÎ yathodbhavam
07120261 vÀcamagnau savaktavyÀmindre ÌilpaÎ karÀvapi
07120262 padÀni gatyÀ vayasi ratyopasthaÎ prajÀpatau
07120271 mÃtyau pÀyuÎ visargaÎ ca yathÀsthÀnaÎ vinirdiÌet
07120272 dikÍu ÌrotraÎ sanÀdena sparÌenÀdhyÀtmani tvacam
07120281 rÂpÀÉi cakÍuÍÀ rÀjan_jyotiÍyabhiniveÌayet
07120282 apsu pracetasÀ jihvÀÎ ghreyairghrÀÉaÎ kÍitau nyaset
07120291 mano manorathaiÌcandre buddhiÎ bodhyaiÏ kavau pare
07120292 karmÀÉyadhyÀtmanÀ rudre yadahaÎ mamatÀkriyÀ
07120293 sattvena cittaÎ kÍetrajÈe guÉairvaikÀrikaÎ pare
07120301 apsu kÍitimapo jyotiÍyado vÀyau nabhasyamum
07120302 kÂÊasthe tac_ca mahati tadavyakte 'kÍare ca tat
07120311 ityakÍaratayÀtmÀnaÎ cinmÀtramavaÌeÍitam
07120312 jÈÀtvÀdvayo 'tha virameddagdhayonirivÀnalaÏ
07130010 ÌrÁnÀrada uvÀca
07130011 kalpastvevaÎ parivrajya dehamÀtrÀvaÌeÍitaÏ
07130012 grÀmaikarÀtravidhinÀ nirapekÍaÌcaren_mahÁm
07130021 bibhÃyÀdyadyasau vÀsaÏ kaupÁnÀcchÀdanaÎ param
07130022 tyaktaÎ na liÇgÀddaÉËÀderanyat_kiÈcidanÀpadi
07130031 eka eva caredbhikÍurÀtmÀrÀmo 'napÀÌrayaÏ
07130032 sarvabhÂtasuhÃcchÀnto nÀrÀyaÉaparÀyaÉaÏ
07130041 paÌyedÀtmanyado viÌvaÎ pare sadasato 'vyaye
07130042 ÀtmÀnaÎ ca paraÎ brahma sarvatra sadasanmaye
07130051 suptiprabodhayoÏ sandhÀvÀtmano gatimÀtmadÃk
07130052 paÌyan_bandhaÎ ca mokÍaÎ ca mÀyÀmÀtraÎ na vastutaÏ
07130061 nÀbhinandeddhruvaÎ mÃtyumadhruvaÎ vÀsya jÁvitam
07130062 kÀlaÎ paraÎ pratÁkÍeta bhÂtÀnÀÎ prabhavÀpyayam
07130071 nÀsacchÀstreÍu sajjeta nopajÁveta jÁvikÀm
07130072 vÀdavÀdÀÎstyajet_tarkÀn_pakÍaÎ kaÎca na saÎÌrayet
07130081 na ÌiÍyÀn_anubadhnÁta granthÀn_naivÀbhyasedbahÂn
07130082 na vyÀkhyÀmupayuÈjÁta nÀrambhÀn_Àrabhet_kvacit
07130091 na yaterÀÌramaÏ prÀyo dharmaheturmahÀtmanaÏ
07130092 ÌÀntasya samacittasya bibhÃyÀduta vÀ tyajet
07130101 avyaktaliÇgo vyaktÀrtho manÁÍyunmattabÀlavat
07130102 kavirmÂkavadÀtmÀnaÎ sa dÃÍÊyÀ darÌayen_nÃÉÀm
07130111 atrÀpyudÀharantÁmamitihÀsaÎ purÀtanam
07130112 prahrÀdasya ca saÎvÀdaÎ munerÀjagarasya ca
07130121 taÎ ÌayÀnaÎ dharopasthe kÀveryÀÎ sahyasÀnuni
07130122 rajasvalaistanÂdeÌairnigÂËhÀmalatejasam
07130131 dadarÌa lokÀn_vicaran_lokatattvavivitsayÀ
07130132 vÃto 'mÀtyaiÏ katipayaiÏ prahrÀdo bhagavatpriyaÏ
07130141 karmaÉÀkÃtibhirvÀcÀ liÇgairvarÉÀÌramÀdibhiÏ
07130142 na vidanti janÀ yaÎ vai so 'sÀviti na veti ca
07130151 taÎ natvÀbhyarcya vidhivat_pÀdayoÏ ÌirasÀ spÃÌan
07130152 vivitsuridamaprÀkÍÁn_mahÀbhÀgavato 'suraÏ
07130161 bibharÍi kÀyaÎ pÁvÀnaÎ sodyamo bhogavÀn_yathÀ
07130162 vittaÎ caivodyamavatÀÎ bhogo vittavatÀmiha
07130163 bhoginÀÎ khalu deho 'yaÎ pÁvÀ bhavati nÀnyathÀ
07130171 na te ÌayÀnasya nirudyamasya brahman_nu hÀrtho yata eva bhogaÏ
07130172 abhogino 'yaÎ tava vipra dehaÏ pÁvÀ yatastadvada naÏ kÍamaÎ cet
07130181 kaviÏ kalpo nipuÉadÃk_citrapriyakathaÏ samaÏ
07130182 lokasya kurvataÏ karma ÌeÍe tadvÁkÍitÀpi vÀ
07130190 ÌrÁnÀrada uvÀca
07130191 sa itthaÎ daityapatinÀ paripÃÍÊo mahÀmuniÏ
07130192 smayamÀnastamabhyÀha tadvÀgamÃtayantritaÏ
07130200 ÌrÁbrÀhmaÉa uvÀca
07130201 vededamasuraÌreÍÊha bhavÀn_nanvÀryasammataÏ
07130202 ÁhoparamayornÅÉÀÎ padÀnyadhyÀtmacakÍuÍÀ
07130211 yasya nÀrÀyaÉo devo bhagavÀn_hÃdgataÏ sadÀ
07130212 bhaktyÀ kevalayÀjÈÀnaÎ dhunoti dhvÀntamarkavat
07130221 tathÀpi brÂmahe praÌnÀÎstava rÀjan_yathÀÌrutam
07130222 sambhÀÍaÉÁyo hi bhavÀn_ÀtmanaÏ ÌuddhimicchatÀ
07130231 tÃÍÉayÀ bhavavÀhinyÀ yogyaiÏ kÀmairapÂryayÀ
07130232 karmÀÉi kÀryamÀÉo 'haÎ nÀnÀyoniÍu yojitaÏ
07130241 yadÃcchayÀ lokamimaÎ prÀpitaÏ karmabhirbhraman
07130242 svargÀpavargayordvÀraÎ tiraÌcÀÎ punarasya ca
07130251 tatrÀpi dampatÁnÀÎ ca sukhÀyÀnyÀpanuttaye
07130252 karmÀÉi kurvatÀÎ dÃÍÊvÀ nivÃtto 'smi viparyayam
07130261 sukhamasyÀtmano rÂpaÎ sarvehoparatistanuÏ
07130262 manaÏsaÎsparÌajÀn_dÃÍÊvÀ bhogÀn_svapsyÀmi saÎviÌan
07130271 ityetadÀtmanaÏ svÀrthaÎ santaÎ vismÃtya vai pumÀn
07130272 vicitrÀmasati dvaite ghorÀmÀpnoti saÎsÃtim
07130281 jalaÎ tadudbhavaiÌchannaÎ hitvÀjÈo jalakÀmyayÀ
07130282 mÃgatÃÍÉÀmupÀdhÀvet_tathÀnyatrÀrthadÃk_svataÏ
07130291 dehÀdibhirdaivatantrairÀtmanaÏ sukhamÁhataÏ
07130292 duÏkhÀtyayaÎ cÀnÁÌasya kriyÀ moghÀÏ kÃtÀÏ kÃtÀÏ
07130301 ÀdhyÀtmikÀdibhirduÏkhairavimuktasya karhicit
07130302 martyasya kÃcchropanatairarthaiÏ kÀmaiÏ kriyeta kim
07130311 paÌyÀmi dhaninÀÎ kleÌaÎ lubdhÀnÀmajitÀtmanÀm
07130312 bhayÀdalabdhanidrÀÉÀÎ sarvato 'bhiviÌaÇkinÀm
07130321 rÀjataÌcaurataÏ ÌatroÏ svajanÀt_paÌupakÍitaÏ
07130322 arthibhyaÏ kÀlataÏ svasmÀn_nityaÎ prÀÉÀrthavadbhayam
07130331 Ìokamohabhayakrodha rÀgaklaibyaÌramÀdayaÏ
07130332 yanmÂlÀÏ syurnÃÉÀÎ jahyÀt_spÃhÀÎ prÀÉÀrthayorbudhaÏ
07130341 madhukÀramahÀsarpau loke 'smin_no gurÂttamau
07130342 vairÀgyaÎ paritoÍaÎ ca prÀptÀ yacchikÍayÀ vayam
07130351 virÀgaÏ sarvakÀmebhyaÏ ÌikÍito me madhuvratÀt
07130352 kÃcchrÀptaÎ madhuvadvittaÎ hatvÀpyanyo haret_patim
07130361 anÁhaÏ parituÍÊÀtmÀ yadÃcchopanatÀdaham
07130362 no cec_chaye bahvahÀni mahÀhiriva sattvavÀn
07130371 kvacidalpaÎ kvacidbhÂri bhuÈje 'nnaÎ svÀdvasvÀdu vÀ
07130372 kvacidbhÂri guÉopetaÎ guÉahÁnamuta kvacit
07130381 ÌraddhayopahÃtaÎ kvÀpi kadÀcin_mÀnavarjitam
07130382 bhuÈje bhuktvÀtha kasmiÎÌciddivÀ naktaÎ yadÃcchayÀ
07130391 kÍaumaÎ dukÂlamajinaÎ cÁraÎ valkalameva vÀ
07130392 vase 'nyadapi samprÀptaÎ diÍÊabhuk_tuÍÊadhÁraham
07130401 kvacic_chaye dharopasthe tÃÉaparÉÀÌmabhasmasu
07130402 kvacit_prÀsÀdaparyaÇke kaÌipau vÀ parecchayÀ
07130411 kvacit_snÀto 'nuliptÀÇgaÏ suvÀsÀÏ sragvyalaÇkÃtaÏ
07130412 rathebhÀÌvaiÌcare kvÀpi digvÀsÀ grahavadvibho
07130421 nÀhaÎ ninde na ca staumi svabhÀvaviÍamaÎ janam
07130422 eteÍÀÎ Ìreya ÀÌÀse utaikÀtmyaÎ mahÀtmani
07130431 vikalpaÎ juhuyÀc_cittau tÀÎ manasyarthavibhrame
07130432 mano vaikÀrike hutvÀ taÎ mÀyÀyÀÎ juhotyanu
07130441 ÀtmÀnubhÂtau tÀÎ mÀyÀÎ juhuyÀt_satyadÃÇ_muniÏ
07130442 tato nirÁho viramet_svÀnubhÂtyÀtmani sthitaÏ
07130451 svÀtmavÃttaÎ mayetthaÎ te suguptamapi varÉitam
07130452 vyapetaÎ lokaÌÀstrÀbhyÀÎ bhavÀn_hi bhagavatparaÏ
07130460 ÌrÁnÀrada uvÀca
07130461 dharmaÎ pÀramahaÎsyaÎ vai muneÏ ÌrutvÀsureÌvaraÏ
07130462 pÂjayitvÀ tataÏ prÁta Àmantrya prayayau gÃham
07140010 ÌrÁyudhiÍÊhira uvÀca
07140011 gÃhastha etÀÎ padavÁÎ vidhinÀ yena cÀÈjasÀ
07140012 yÀyÀddevaÃÍe brÂhi mÀdÃÌo gÃhamÂËhadhÁÏ
07140020 ÌrÁnÀrada uvÀca
07140021 gÃheÍvavasthito rÀjan_kriyÀÏ kurvan_yathocitÀÏ
07140022 vÀsudevÀrpaÉaÎ sÀkÍÀdupÀsÁta mahÀmunÁn
07140031 ÌÃÉvan_bhagavato 'bhÁkÍÉamavatÀrakathÀmÃtam
07140032 ÌraddadhÀno yathÀkÀlamupaÌÀntajanÀvÃtaÏ
07140041 satsaÇgÀc_chanakaiÏ saÇgamÀtmajÀyÀtmajÀdiÍu
07140042 vimuÈcen_mucyamÀneÍu svayaÎ svapnavadutthitaÏ
07140051 yÀvadarthamupÀsÁno dehe gehe ca paÉËitaÏ
07140052 virakto raktavat_tatra nÃloke naratÀÎ nyaset
07140061 jÈÀtayaÏ pitarau putrÀ bhrÀtaraÏ suhÃdo 'pare
07140062 yadvadanti yadicchanti cÀnumodeta nirmamaÏ
07140071 divyaÎ bhaumaÎ cÀntarÁkÍaÎ vittamacyutanirmitam
07140072 tat_sarvamupayuÈjÀna etat_kuryÀt_svato budhaÏ
07140081 yÀvadbhriyeta jaÊharaÎ tÀvat_svatvaÎ hi dehinÀm
07140082 adhikaÎ yo 'bhimanyeta sa steno daÉËamarhati
07140091 mÃgoÍÊrakharamarkÀkhu sarÁsÃp_khagamakÍikÀÏ
07140092 ÀtmanaÏ putravat_paÌyet_taireÍÀmantaraÎ kiyat
07140101 trivargaÎ nÀtikÃcchreÉa bhajeta gÃhamedhyapi
07140102 yathÀdeÌaÎ yathÀkÀlaÎ yÀvaddaivopapÀditam
07140111 ÀÌvÀghÀnte 'vasÀyibhyaÏ kÀmÀn_saÎvibhajedyathÀ
07140112 apyekÀmÀtmano dÀrÀÎ nÃÉÀÎ svatvagraho yataÏ
07140121 jahyÀdyadarthe svÀn_prÀÉÀn_hanyÀdvÀ pitaraÎ gurum
07140122 tasyÀÎ svatvaÎ striyÀÎ jahyÀdyastena hyajito jitaÏ
07140131 kÃmiviËbhasmaniÍÊhÀntaÎ kvedaÎ tucchaÎ kalevaram
07140132 kva tadÁyaratirbhÀryÀ kvÀyamÀtmÀ nabhaÌchadiÏ
07140141 siddhairyajÈÀvaÌiÍÊÀrthaiÏ kalpayedvÃttimÀtmanaÏ
07140142 ÌeÍe svatvaÎ tyajan_prÀjÈaÏ padavÁÎ mahatÀmiyÀt
07140151 devÀn_ÃÍÁn_nÃbhÂtÀni pitÅn_ÀtmÀnamanvaham
07140152 svavÃttyÀgatavittena yajeta puruÍaÎ pÃthak
07140161 yarhyÀtmano 'dhikÀrÀdyÀÏ sarvÀÏ syuryajÈasampadaÏ
07140162 vaitÀnikena vidhinÀ agnihotrÀdinÀ yajet
07140171 na hyagnimukhato 'yaÎ vai bhagavÀn_sarvayajÈabhuk
07140172 ijyeta haviÍÀ rÀjan_yathÀ vipramukhe hutaiÏ
07140181 tasmÀdbrÀhmaÉadeveÍu martyÀdiÍu yathÀrhataÏ
07140182 taistaiÏ kÀmairyajasvainaÎ kÍetrajÈaÎ brÀhmaÉÀn_anu
07140191 kuryÀdaparapakÍÁyaÎ mÀsi prauÍÊhapade dvijaÏ
07140192 ÌrÀddhaÎ pitroryathÀvittaÎ tadbandhÂnÀÎ ca vittavÀn
07140201 ayane viÍuve kuryÀdvyatÁpÀte dinakÍaye
07140202 candrÀdityoparÀge ca dvÀdaÌyÀÎ ÌravaÉeÍu ca
07140211 tÃtÁyÀyÀÎ ÌuklapakÍe navamyÀmatha kÀrtike
07140212 catasÃÍvapyaÍÊakÀsu hemante ÌiÌire tathÀ
07140221 mÀghe ca sitasaptamyÀÎ maghÀrÀkÀsamÀgame
07140222 rÀkayÀ cÀnumatyÀ ca mÀsarkÍÀÉi yutÀnyapi
07140231 dvÀdaÌyÀmanurÀdhÀ syÀc_chravaÉastisra uttarÀÏ
07140232 tisÃÍvekÀdaÌÁ vÀsu janmarkÍaÌroÉayogayuk
07140241 ta ete ÌreyasaÏ kÀlÀ nÅÉÀÎ ÌreyovivardhanÀÏ
07140242 kuryÀt_sarvÀtmanaiteÍu Ìreyo 'moghaÎ tadÀyuÍaÏ
07140251 eÍu snÀnaÎ japo homo vrataÎ devadvijÀrcanam
07140252 pitÃdevanÃbhÂtebhyo yaddattaÎ taddhyanaÌvaram
07140261 saÎskÀrakÀlo jÀyÀyÀ apatyasyÀtmanastathÀ
07140262 pretasaÎsthÀ mÃtÀhaÌca karmaÉyabhyudaye nÃpa
07140271 atha deÌÀn_pravakÍyÀmi dharmÀdiÌreyÀavahÀn
07140272 sa vai puÉyatamo deÌaÏ satpÀtraÎ yatra labhyate
07140281 bimbaÎ bhagavato yatra sarvametac_carÀcaram
07140282 yatra ha brÀhmaÉakulaÎ tapovidyÀdayÀnvitam
07140291 yatra yatra harerarcÀ sa deÌaÏ ÌreyasÀÎ padam
07140292 yatra gaÇgÀdayo nadyaÏ purÀÉeÍu ca viÌrutÀÏ
07140301 sarÀÎsi puÍkarÀdÁni kÍetrÀÉyarhÀÌritÀnyuta
07140302 kurukÍetraÎ gayaÌiraÏ prayÀgaÏ pulahÀÌramaÏ
07140311 naimiÍaÎ phÀlgunaÎ setuÏ prabhÀso 'tha kuÌasthalÁ
07140312 vÀrÀÉasÁ madhupurÁ pampÀ bindusarastathÀ
07140321 nÀrÀyaÉÀÌramo nandÀ sÁtÀrÀmÀÌramÀdayaÏ
07140322 sarve kulÀcalÀ rÀjan_mahendramalayÀdayaÏ
07140331 ete puÉyatamÀ deÌÀ harerarcÀÌritÀÌca ye
07140332 etÀn_deÌÀn_niÍeveta ÌreyaskÀmo hyabhÁkÍÉaÌaÏ
07140333 dharmo hyatrehitaÏ puÎsÀÎ sahasrÀdhiphalodayaÏ
07140341 pÀtraÎ tvatra niruktaÎ vai kavibhiÏ pÀtravittamaiÏ
07140342 harirevaika urvÁÌa yanmayaÎ vai carÀcaram
07140351 devarÍyarhatsu vai satsu tatra brahmÀtmajÀdiÍu
07140352 rÀjan_yadagrapÂjÀyÀÎ mataÏ pÀtratayÀcyutaÏ
07140361 jÁvarÀÌibhirÀkÁrÉa aÉËakoÌÀÇghripo mahÀn
07140362 tanmÂlatvÀdacyutejyÀ sarvajÁvÀtmatarpaÉam
07140371 purÀÉyanena sÃÍÊÀni nÃtiryagÃÍidevatÀÏ
07140372 Ìete jÁvena rÂpeÉa pureÍu puruÍo hyasau
07140381 teÍveva bhagavÀn_rÀjaÎstÀratamyena vartate
07140382 tasmÀt_pÀtraÎ hi puruÍo yÀvÀn_ÀtmÀ yatheyate
07140391 dÃÍÊvÀ teÍÀÎ mitho nÃÉÀmavajÈÀnÀtmatÀÎ nÃpa
07140392 tretÀdiÍu harerarcÀ kriyÀyai kavibhiÏ kÃtÀ
07140401 tato 'rcÀyÀÎ hariÎ kecit_saÎÌraddhÀya saparyayÀ
07140402 upÀsata upÀstÀpi nÀrthadÀ puruÍadviÍÀm
07140411 puruÍeÍvapi rÀjendra supÀtraÎ brÀhmaÉaÎ viduÏ
07140412 tapasÀ vidyayÀ tuÍÊyÀ dhatte vedaÎ harestanum
07140421 nanvasya brÀhmaÉÀ rÀjan_kÃÍÉasya jagadÀtmanaÏ
07140422 punantaÏ pÀdarajasÀ trilokÁÎ daivataÎ mahat
07150010 ÌrÁnÀrada uvÀca
07150011 karmaniÍÊhÀ dvijÀÏ kecit_taponiÍÊhÀ nÃpÀpare
07150012 svÀdhyÀye 'nye pravacane kecana jÈÀnayogayoÏ
07150021 jÈÀnaniÍÊhÀya deyÀni kavyÀnyÀnantyamicchatÀ
07150022 daive ca tadabhÀve syÀditarebhyo yathÀrhataÏ
07150031 dvau daive pitÃkÀrye trÁn_ekaikamubhayatra vÀ
07150032 bhojayet_susamÃddho 'pi ÌrÀddhe kuryÀn_na vistaram
07150041 deÌakÀlocitaÌraddhÀ dravyapÀtrÀrhaÉÀni ca
07150042 samyag_bhavanti naitÀni vistarÀt_svajanÀrpaÉÀt
07150051 deÌe kÀle ca samprÀpte munyannaÎ haridaivatam
07150052 ÌraddhayÀ vidhivat_pÀtre nyastaÎ kÀmadhug_akÍayam
07150061 devarÍipitÃbhÂtebhya Àtmane svajanÀya ca
07150062 annaÎ saÎvibhajan_paÌyet_sarvaÎ tat_puruÍÀtmakam
07150071 na dadyÀdÀmiÍaÎ ÌrÀddhe na cÀdyÀddharmatattvavit
07150072 munyannaiÏ syÀt_parÀ prÁtiryathÀ na paÌuhiÎsayÀ
07150081 naitÀdÃÌaÏ paro dharmo nÃÉÀÎ saddharmamicchatÀm
07150082 nyÀso daÉËasya bhÂteÍu manovÀkkÀyajasya yaÏ
07150091 eke karmamayÀn_yajÈÀn_jÈÀnino yajÈavittamÀÏ
07150092 ÀtmasaÎyamane 'nÁhÀ juhvati jÈÀnadÁpite
07150101 dravyayajÈairyakÍyamÀÉaÎ dÃÍÊvÀ bhÂtÀni bibhyati
07150102 eÍa mÀkaruÉo hanyÀdatajjÈo hyasutÃp_dhruvam
07150111 tasmÀddaivopapannena munyannenÀpi dharmavit
07150112 santuÍÊo 'harahaÏ kuryÀn_nityanaimittikÁÏ kriyÀÏ
07150121 vidharmaÏ paradharmaÌca ÀbhÀsa upamÀ chalaÏ
07150122 adharmaÌÀkhÀÏ paÈcemÀ dharmajÈo 'dharmavat_tyajet
07150131 dharmabÀdho vidharmaÏ syÀt_paradharmo 'nyacoditaÏ
07150132 upadharmastu pÀkhaÉËo dambho vÀ Ìabdabhic_chalaÏ
07150141 yastvicchayÀ kÃtaÏ pumbhirÀbhÀso hyÀÌramÀt_pÃthak
07150142 svabhÀvavihito dharmaÏ kasya neÍÊaÏ praÌÀntaye
07150151 dharmÀrthamapi neheta yÀtrÀrthaÎ vÀdhano dhanam
07150152 anÁhÀnÁhamÀnasya mahÀheriva vÃttidÀ
07150161 santuÍÊasya nirÁhasya svÀtmÀrÀmasya yat_sukham
07150162 kutastat_kÀmalobhena dhÀvato 'rthehayÀ diÌaÏ
07150171 sadÀ santuÍÊamanasaÏ sarvÀÏ ÌivamayÀ diÌaÏ
07150172 ÌarkarÀkaÉÊakÀdibhyo yathopÀnatpadaÏ Ìivam
07150181 santuÍÊaÏ kena vÀ rÀjan_na vartetÀpi vÀriÉÀ
07150182 aupasthyajaihvyakÀrpaÉyÀdgÃhapÀlÀyate janaÏ
07150191 asantuÍÊasya viprasya tejo vidyÀ tapo yaÌaÏ
07150192 sravantÁndriyalaulyena jÈÀnaÎ caivÀvakÁryate
07150201 kÀmasyÀntaÎ hi kÍuttÃËbhyÀÎ krodhasyaitat_phalodayÀt
07150202 jano yÀti na lobhasya jitvÀ bhuktvÀ diÌo bhuvaÏ
07150211 paÉËitÀ bahavo rÀjan_bahujÈÀÏ saÎÌayacchidaÏ
07150212 sadasas_patayo 'pyeke asantoÍÀt_patantyadhaÏ
07150221 asaÇkalpÀj_jayet_kÀmaÎ krodhaÎ kÀmavivarjanÀt
07150222 arthÀnarthekÍayÀ lobhaÎ bhayaÎ tattvÀvamarÌanÀt
07150231 ÀnvÁkÍikyÀ Ìokamohau dambhaÎ mahadupÀsayÀ
07150232 yogÀntarÀyÀn_maunena hiÎsÀÎ kÀmÀdyanÁhayÀ
07150241 kÃpayÀ bhÂtajaÎ duÏkhaÎ daivaÎ jahyÀt_samÀdhinÀ
07150242 ÀtmajaÎ yogavÁryeÉa nidrÀÎ sattvaniÍevayÀ
07150251 rajastamaÌca sattvena sattvaÎ copaÌamena ca
07150252 etat_sarvaÎ gurau bhaktyÀ puruÍo hyaÈjasÀ jayet
07150261 yasya sÀkÍÀdbhagavati jÈÀnadÁpaprade gurau
07150262 martyÀsaddhÁÏ ÌrutaÎ tasya sarvaÎ kuÈjaraÌaucavat
07150271 eÍa vai bhagavÀn_sÀkÍÀt_pradhÀnapuruÍeÌvaraÏ
07150272 yogeÌvarairvimÃgyÀÇghrirloko yaÎ manyate naram
07150281 ÍaËvargasaÎyamaikÀntÀÏ sarvÀ niyamacodanÀÏ
07150282 tadantÀ yadi no yogÀn_ÀvaheyuÏ ÌramÀvahÀÏ
07150291 yathÀ vÀrtÀdayo hyarthÀ yogasyÀrthaÎ na bibhrati
07150292 anarthÀya bhaveyuÏ sma pÂrtamiÍÊaÎ tathÀsataÏ
07150301 yaÌcittavijaye yattaÏ syÀn_niÏsaÇgo 'parigrahaÏ
07150302 eko viviktaÌaraÉo bhikÍurbhaikÍyamitÀÌanaÏ
07150311 deÌe Ìucau same rÀjan_saÎsthÀpyÀsanamÀtmanaÏ
07150312 sthiraÎ sukhaÎ samaÎ tasminnÀsÁtarjvaÇga omiti
07150321 prÀÉÀpÀnau sannirundhyÀt_pÂrakumbhakarecakaiÏ
07150322 yÀvan_manastyajet_kÀmÀn_svanÀsÀgranirÁkÍaÉaÏ
07150331 yato yato niÏsarati manaÏ kÀmahataÎ bhramat
07150332 tatastata upÀhÃtya hÃdi rundhyÀc_chanairbudhaÏ
07150341 evamabhyasyataÌcittaÎ kÀlenÀlpÁyasÀ yateÏ
07150342 aniÌaÎ tasya nirvÀÉaÎ yÀtyanindhanavahnivat
07150351 kÀmÀdibhiranÀviddhaÎ praÌÀntÀkhilavÃtti yat
07150352 cittaÎ brahmasukhaspÃÍÊaÎ naivottiÍÊheta karhicit
07150361 yaÏ pravrajya gÃhÀt_pÂrvaÎ trivargÀvapanÀt_punaÏ
07150362 yadi seveta tÀn_bhikÍuÏ sa vai vÀntÀÌyapatrapaÏ
07150371 yaiÏ svadehaÏ smÃto 'nÀtmÀ martyo viÊkÃmibhasmavat
07150372 ta enamÀtmasÀt_kÃtvÀ ÌlÀghayanti hyasattamÀÏ
07150381 gÃhasthasya kriyÀtyÀgo vratatyÀgo vaÊorapi
07150382 tapasvino grÀmasevÀ bhikÍorindriyalolatÀ
07150391 ÀÌramÀpasadÀ hyete khalvÀÌramaviËambanÀÏ
07150392 devamÀyÀvimÂËhÀÎstÀn_upekÍetÀnukampayÀ
07150401 ÀtmÀnaÎ cedvijÀnÁyÀt_paraÎ jÈÀnadhutÀÌayaÏ
07150402 kimicchan_kasya vÀ hetordehaÎ puÍÉÀti lampaÊaÏ
07150411 ÀhuÏ ÌarÁraÎ rathamindriyÀÉi hayÀn_abhÁÍÂn_mana indriyeÌam
07150412 vartmÀni mÀtrÀ dhiÍaÉÀÎ ca sÂtaÎ sattvaÎ bÃhadbandhuramÁÌasÃÍÊam
07150421 akÍaÎ daÌaprÀÉamadharmadharmau cakre 'bhimÀnaÎ rathinaÎ ca jÁvam
07150422 dhanurhi tasya praÉavaÎ paÊhanti ÌaraÎ tu jÁvaÎ parameva lakÍyam
07150431 rÀgo dveÍaÌca lobhaÌca Ìokamohau bhayaÎ madaÏ
07150432 mÀno 'vamÀno 'sÂyÀ ca mÀyÀ hiÎsÀ ca matsaraÏ
07150441 rajaÏ pramÀdaÏ kÍunnidrÀ ÌatravastvevamÀdayaÏ
07150442 rajastamaÏprakÃtayaÏ sattvaprakÃtayaÏ kvacit
07150451 yÀvan_nÃkÀyarathamÀtmavaÌopakalpaÎ
07150452 dhatte gariÍÊhacaraÉÀrcanayÀ niÌÀtam
07150453 jÈÀnÀsimacyutabalo dadhadastaÌatruÏ
07150454 svÀnandatuÍÊa upaÌÀnta idaÎ vijahyÀt
07150461 nocet_pramattamasadindriyavÀjisÂtÀ
07150462 nÁtvotpathaÎ viÍayadasyuÍu nikÍipanti
07150463 te dasyavaÏ sahayasÂtamamuÎ tamo 'ndhe
07150464 saÎsÀrakÂpa urumÃtyubhaye kÍipanti
07150471 pravÃttaÎ ca nivÃttaÎ ca dvividhaÎ karma vaidikam
07150472 Àvartate pravÃttena nivÃttenÀÌnute 'mÃtam
07150481 hiÎsraÎ dravyamayaÎ kÀmyamagnihotrÀdyaÌÀntidam
07150482 darÌaÌca pÂrÉamÀsaÌca cÀturmÀsyaÎ paÌuÏ sutaÏ
07150491 etadiÍÊaÎ pravÃttÀkhyaÎ hutaÎ prahutameva ca
07150492 pÂrtaÎ surÀlayÀrÀma kÂpÀjÁvyÀdilakÍaÉam
07150501 dravyasÂkÍmavipÀkaÌca dhÂmo rÀtrirapakÍayaÏ
07150502 ayanaÎ dakÍiÉaÎ somo darÌa oÍadhivÁrudhaÏ
07150511 annaÎ reta iti kÍmeÌa pitÃyÀnaÎ punarbhavaÏ
07150512 ekaikaÌyenÀnupÂrvaÎ bhÂtvÀ bhÂtveha jÀyate
07150521 niÍekÀdiÌmaÌÀnÀntaiÏ saÎskÀraiÏ saÎskÃto dvijaÏ
07150522 indriyeÍu kriyÀyajÈÀn_jÈÀnadÁpeÍu juhvati
07150531 indriyÀÉi manasyÂrmau vÀci vaikÀrikaÎ manaÏ
07150532 vÀcaÎ varÉasamÀmnÀye tamoÎkÀre svare nyaset
07150533 oÎkÀraÎ bindau nÀde taÎ taÎ tu prÀÉe mahatyamum
07150541 agniÏ sÂryo divÀ prÀhÉaÏ Ìuklo rÀkottaraÎ svarÀÊ
07150542 viÌvo 'tha taijasaÏ prÀjÈasturya ÀtmÀ samanvayÀt
07150551 devayÀnamidaÎ prÀhurbhÂtvÀ bhÂtvÀnupÂrvaÌaÏ
07150552 ÀtmayÀjyupaÌÀntÀtmÀ hyÀtmastho na nivartate
07150561 ya ete pitÃdevÀnÀmayane vedanirmite
07150562 ÌÀstreÉa cakÍuÍÀ veda janastho 'pi na muhyati
07150571 ÀdÀvante janÀnÀÎ sadbahirantaÏ parÀvaram
07150572 jÈÀnaÎ jÈeyaÎ vaco vÀcyaÎ tamo jyotistvayaÎ svayam
07150581 ÀbÀdhito 'pi hyÀbhÀso yathÀ vastutayÀ smÃtaÏ
07150582 durghaÊatvÀdaindriyakaÎ tadvadarthavikalpitam
07150591 kÍityÀdÁnÀmihÀrthÀnÀÎ chÀyÀ na katamÀpi hi
07150592 na saÇghÀto vikÀro 'pi na pÃthaÇ_nÀnvito mÃÍÀ
07150601 dhÀtavo 'vayavitvÀc_ca tanmÀtrÀvayavairvinÀ
07150602 na syurhyasatyavayavinyasannavayavo 'ntataÏ
07150611 syÀt_sÀdÃÌyabhramastÀvadvikalpe sati vastunaÏ
07150612 jÀgratsvÀpau yathÀ svapne tathÀ vidhiniÍedhatÀ
07150621 bhÀvÀdvaitaÎ kriyÀdvaitaÎ dravyÀdvaitaÎ tathÀtmanaÏ
07150622 vartayan_svÀnubhÂtyeha trÁn_svapnÀn_dhunute muniÏ
07150631 kÀryakÀraÉavastvaikya darÌanaÎ paÊatantuvat
07150632 avastutvÀdvikalpasya bhÀvÀdvaitaÎ taducyate
07150641 yadbrahmaÉi pare sÀkÍÀt_sarvakarmasamarpaÉam
07150642 manovÀktanubhiÏ pÀrtha kriyÀdvaitaÎ taducyate
07150651 ÀtmajÀyÀsutÀdÁnÀmanyeÍÀÎ sarvadehinÀm
07150652 yat_svÀrthakÀmayoraikyaÎ dravyÀdvaitaÎ taducyate
07150661 yadyasya vÀniÍiddhaÎ syÀdyena yatra yato nÃpa
07150662 sa teneheta kÀryÀÉi naro nÀnyairanÀpadi
07150671 etairanyaiÌca vedoktairvartamÀnaÏ svakarmabhiÏ
07150672 gÃhe 'pyasya gatiÎ yÀyÀdrÀjaÎstadbhaktibhÀÇ_naraÏ
07150681 yathÀ hi yÂyaÎ nÃpadeva dustyajÀd_ÀpadgaÉÀduttaratÀtmanaÏ prabhoÏ
07150682 yatpÀdapaÇkeruhasevayÀ bhavÀn_ahÀraÍÁn_nirjitadiggajaÏ kratÂn
07150691 ahaÎ purÀbhavaÎ kaÌcidgandharva upabarhaÉaÏ
07150692 nÀmnÀtÁte mahÀkalpe gandharvÀÉÀÎ susammataÏ
07150701 rÂpapeÌalamÀdhurya saugandhyapriyadarÌanaÏ
07150702 strÁÉÀÎ priyatamo nityaÎ mattaÏ svapuralampaÊaÏ
07150711 ekadÀ devasatre tu gandharvÀpsarasÀÎ gaÉÀÏ
07150712 upahÂtÀ viÌvasÃgbhirharigÀthopagÀyane
07150721 ahaÎ ca gÀyaÎstadvidvÀn_strÁbhiÏ parivÃto gataÏ
07150722 jÈÀtvÀ viÌvasÃjastan_me helanaÎ ÌepurojasÀ
07150723 yÀhi tvaÎ ÌÂdratÀmÀÌu naÍÊaÌrÁÏ kÃtahelanaÏ
07150731 tÀvaddÀsyÀmahaÎ jajÈe tatrÀpi brahmavÀdinÀm
07150732 ÌuÌrÂÍayÀnuÍaÇgeÉa prÀpto 'haÎ brahmaputratÀm
07150741 dharmaste gÃhamedhÁyo varÉitaÏ pÀpanÀÌanaÏ
07150742 gÃhastho yena padavÁmaÈjasÀ nyÀsinÀmiyÀt
07150751 yÂyaÎ nÃloke bata bhÂribhÀgÀ lokaÎ punÀnÀ munayo 'bhiyanti
07150752 yeÍÀÎ gÃhÀn_ÀvasatÁti sÀkÍÀd_gÂËhaÎ paraÎ brahma manuÍyaliÇgam
07150761 sa vÀ ayaÎ brahma mahadvimÃgya kaivalyanirvÀÉasukhÀnubhÂtiÏ
07150762 priyaÏ suhÃdvaÏ khalu mÀtuleya ÀtmÀrhaÉÁyo vidhikÃdguruÌca
07150771 na yasya sÀkÍÀdbhavapadmajÀdibhÁ rÂpaÎ dhiyÀ vastutayopavarÉitam
07150772 maunena bhaktyopaÌamena pÂjitaÏ prasÁdatÀmeÍa sa sÀtvatÀÎ patiÏ
07150780 ÌrÁÌuka uvÀca
07150781 iti devarÍiÉÀ proktaÎ niÌamya bharatarÍabhaÏ
07150782 pÂjayÀmÀsa suprÁtaÏ kÃÍÉaÎ ca premavihvalaÏ
07150791 kÃÍÉapÀrthÀvupÀmantrya pÂjitaÏ prayayau muniÏ
07150792 ÌrutvÀ kÃÍÉaÎ paraÎ brahma pÀrthaÏ paramavismitaÏ
07150801 iti dÀkÍÀyiÉÁnÀÎ te pÃthag_vaÎÌÀ prakÁrtitÀÏ
07150802 devÀsuramanuÍyÀdyÀ lokÀ yatra carÀcarÀÏ
08010010 ÌrÁrÀjovÀca
08010011 svÀyambhuvasyeha guro vaÎÌo 'yaÎ vistarÀc_chrutaÏ
08010013 yatra viÌvasÃjÀÎ sargo manÂn_anyÀn_vadasva naÏ
08010021 manvantare harerjanma karmÀÉi ca mahÁyasaÏ
08010023 gÃÉanti kavayo brahmaÎstÀni no vada ÌÃÉvatÀm
08010031 yadyasminnantare brahman_bhagavÀn_viÌvabhÀvanaÏ
08010033 kÃtavÀn_kurute kartÀ hy_atÁte 'nÀgate 'dya vÀ
08010040 ÌrÁÃÍiruvÀca
08010041 manavo 'smin_vyatÁtÀÏ ÍaÊ_kalpe svÀyambhuvÀdayaÏ
08010043 Àdyaste kathito yatra devÀdÁnÀÎ ca sambhavaÏ
08010051 ÀkÂtyÀÎ devahÂtyÀÎ ca duhitrostasya vai manoÏ
08010053 dharmajÈÀnopadeÌÀrthaÎ bhagavÀn_putratÀÎ gataÏ
08010061 kÃtaÎ purÀ bhagavataÏ kapilasyÀnuvarÉitam
08010063 ÀkhyÀsye bhagavÀn_yajÈo yac_cakÀra kurÂdvaha
08010071 viraktaÏ kÀmabhogeÍu ÌatarÂpÀpatiÏ prabhuÏ
08010073 visÃjya rÀjyaÎ tapase sabhÀryo vanamÀviÌat
08010081 sunandÀyÀÎ varÍaÌataÎ padaikena bhuvaÎ spÃÌan
08010083 tapyamÀnastapo ghoramidamanvÀha bhÀrata
08010090 ÌrÁmanuruvÀca
08010091 yena cetayate viÌvaÎ viÌvaÎ cetayate na yam
08010093 yo jÀgarti ÌayÀne 'smin_nÀyaÎ taÎ veda veda saÏ
08010101 ÀtmÀvÀsyamidaÎ viÌvaÎ yat_kiÈcij_jagatyÀÎ jagat
08010103 tena tyaktena bhuÈjÁthÀ mÀ gÃdhaÏ kasya sviddhanam
08010111 yaÎ paÌyati na paÌyantaÎ cakÍuryasya na riÍyati
08010113 taÎ bhÂtanilayaÎ devaÎ suparÉamupadhÀvata
08010121 na yasyÀdyantau madhyaÎ ca svaÏ paro nÀntaraÎ bahiÏ
08010123 viÌvasyÀmÂni yadyasmÀdviÌvaÎ ca tadÃtaÎ mahat
08010131 sa viÌvakÀyaÏ puruhÂtaÁÌaÏ satyaÏ svayaÎjyotirajaÏ purÀÉaÏ
08010133 dhatte 'sya janmÀdyajayÀtmaÌaktyÀ tÀÎ vidyayodasya nirÁha Àste
08010141 athÀgre ÃÍayaÏ karmÀÉ_Áhante 'karmahetave
08010143 ÁhamÀno hi puruÍaÏ prÀyo 'nÁhÀÎ prapadyate
08010151 Áhate bhagavÀn_ÁÌo na hi tatra visajjate
08010153 ÀtmalÀbhena pÂrÉÀrtho nÀvasÁdanti ye 'nu tam
08010161 tamÁhamÀnaÎ nirahaÇkÃtaÎ budhaÎ nirÀÌiÍaÎ pÂrÉamananyacoditam
08010163 nÅn_ÌikÍayantaÎ nijavartmasaÎsthitaÎ prabhuÎ prapadye 'khiladharmabhÀvanam
08010170 ÌrÁÌuka uvÀca
08010171 iti mantropaniÍadaÎ vyÀharantaÎ samÀhitam
08010173 dÃÍÊvÀsurÀ yÀtudhÀnÀ jagdhumabhyadravan_kÍudhÀ
08010181 tÀÎstathÀvasitÀn_vÁkÍya yajÈaÏ sarvagato hariÏ
08010183 yÀmaiÏ parivÃto devairhatvÀÌÀsat_triviÍÊapam
08010191 svÀrociÍo dvitÁyastu manuragneÏ suto 'bhavat
08010193 dyumatsuÍeÉarociÍmat_pramukhÀstasya cÀtmajÀÏ
08010201 tatrendro rocanastvÀsÁddevÀÌca tuÍitÀdayaÏ
08010203 ÂrjastambhÀdayaÏ sapta ÃÍayo brahmavÀdinaÏ
08010211 ÃÍestu vedaÌirasastuÍitÀ nÀma patny_abhÂt
08010213 tasyÀÎ jajÈe tato devo vibhurity_abhiviÌrutaÏ
08010221 aÍÊÀÌÁtisahasrÀÉi munayo ye dhÃtavratÀÏ
08010223 anvaÌikÍan_vrataÎ tasya kaumÀrabrahmacÀriÉaÏ
08010231 tÃtÁya uttamo nÀma priyavratasuto manuÏ
08010233 pavanaÏ sÃÈjayo yajÈa hotrÀdyÀstatsutÀ nÃpa
08010241 vasiÍÊhatanayÀÏ sapta ÃÍayaÏ pramadÀdayaÏ
08010243 satyÀ vedaÌrutÀ bhadrÀ devÀ indrastu satyajit
08010251 dharmasya sÂnÃtÀyÀÎ tu bhagavÀn_puruÍottamaÏ
08010253 satyasena iti khyÀto jÀtaÏ satyavrataiÏ saha
08010261 so 'nÃtavrataduÏÌÁlÀn_asato yakÍarÀkÍasÀn
08010263 bhÂtadruho bhÂtagaÉÀÎÌcÀvadhÁt_satyajitsakhaÏ
08010271 caturtha uttamabhrÀtÀ manurnÀmnÀ ca tÀmasaÏ
08010273 pÃthuÏ khyÀtirnaraÏ keturity_ÀdyÀ daÌa tatsutÀÏ
08010281 satyakÀ harayo vÁrÀ devÀstriÌikha ÁÌvaraÏ
08010283 jyotirdhÀmÀdayaÏ sapta ÃÍayastÀmase 'ntare
08010291 devÀ vaidhÃtayo nÀma vidhÃtestanayÀ nÃpa
08010293 naÍÊÀÏ kÀlena yairvedÀ vidhÃtÀÏ svena tejasÀ
08010301 tatrÀpi jajÈe bhagavÀn_hariÉyÀÎ harimedhasaÏ
08010303 haririty_ÀhÃto yena gajendro mocito grahÀt
08010310 ÌrÁrÀjovÀca
08010311 bÀdarÀyaÉa etat_te ÌrotumicchÀmahe vayam
08010313 hariryathÀ gajapatiÎ grÀhagrastamamÂmucat
08010321 tatkathÀsu mahat_puÉyaÎ dhanyaÎ svastyayanaÎ Ìubham
08010323 yatra yatrottamaÌloko bhagavÀn_gÁyate hariÏ
08010330 ÌrÁsÂta uvÀca
08010331 parÁkÍitaivaÎ sa tu bÀdarÀyaÉiÏ prÀyopaviÍÊena kathÀsu coditaÏ
08010333 uvÀca viprÀÏ pratinandya pÀrthivaÎ mudÀ munÁnÀÎ sadasi sma ÌÃÉvatÀm
08020010 ÌrÁÌuka uvÀca
08020011 ÀsÁdgirivaro rÀjaÎstrikÂÊa iti viÌrutaÏ
08020013 kÍÁrodenÀvÃtaÏ ÌrÁmÀn_yojanÀyutamucchritaÏ
08020021 tÀvatÀ vistÃtaÏ paryak_tribhiÏ ÌÃÇgaiÏ payonidhim
08020023 diÌaÏ khaÎ rocayannÀste raupyÀyasahiraÉmayaiÏ
08020031 anyaiÌca kakubhaÏ sarvÀ ratnadhÀtuvicitritaiÏ
08020033 nÀnÀdrumalatÀgulmairnirghoÍairnirjharÀmbhasÀm
08020041 sa cÀvanijyamÀnÀÇghriÏ samantÀt_payaÂrmibhiÏ
08020043 karoti ÌyÀmalÀÎ bhÂmiÎ harinmarakatÀÌmabhiÏ
08020051 siddhacÀraÉagandharvairvidyÀdharamahoragaiÏ
08020053 kinnarairapsarobhiÌca krÁËadbhirjuÍÊakandaraÏ
08020061 yatra saÇgÁtasannÀdairnadadguhamamarÍayÀ
08020063 abhigarjanti harayaÏ ÌlÀghinaÏ paraÌaÇkayÀ
08020071 nÀnÀraÉyapaÌuvrÀta saÇkuladroÉyalaÇkÃtaÏ
08020073 citradrumasurodyÀna kalakaÉÊhavihaÇgamaÏ
08020081 saritsarobhiracchodaiÏ pulinairmaÉivÀlukaiÏ
08020083 devastrÁmajjanÀmoda saurabhÀmbvanilairyutaÏ
08020091 tasya droÉyÀÎ bhagavato varuÉasya mahÀtmanaÏ
08020093 udyÀnamÃtuman_nÀma ÀkrÁËaÎ surayoÍitÀm
08020101 sarvato 'laÇkÃtaÎ divyairnityapuÍpaphaladrumaiÏ
08020103 mandÀraiÏ pÀrijÀtaiÌca pÀÊalÀÌokacampakaiÏ
08020111 cÂtaiÏ piyÀlaiÏ panasairÀmrairÀmrÀtakairapi
08020113 kramukairnÀrikelaiÌca kharjÂrairbÁjapÂrakaiÏ
08020121 madhukaiÏ ÌÀlatÀlaiÌca tamÀlairasanÀrjunaiÏ
08020123 ariÍÊoËumbaraplakÍairvaÊaiÏ kiÎÌukacandanaiÏ
08020131 picumardaiÏ kovidÀraiÏ saralaiÏ suradÀrubhiÏ
08020133 drÀkÍekÍurambhÀjambubhirbadaryakÍÀbhayÀmalaiÏ
08020141 bilvaiÏ kapitthairjambÁrairvÃto bhallÀtakÀdibhiÏ
08020143 tasmin_saraÏ suvipulaÎ lasatkÀÈcanapaÇkajam
08020151 kumudotpalakahlÀra ÌatapatraÌriyorjitam
08020153 mattaÍaÊpadanirghuÍÊaÎ ÌakuntaiÌca kalasvanaiÏ
08020161 haÎsakÀraÉËavÀkÁrÉaÎ cakrÀhvaiÏ sÀrasairapi
08020163 jalakukkuÊakoyaÍÊi dÀtyÂhakulakÂjitam
08020171 matsyakacchapasaÈcÀra calatpadmarajaÏpayaÏ
08020173 kadambavetasanala nÁpavaÈjulakairvÃtam
08020181 kundaiÏ kurubakÀÌokaiÏ ÌirÁÍaiÏ kÂÊajeÇgudaiÏ
08020183 kubjakaiÏ svarÉayÂthÁbhirnÀgapunnÀgajÀtibhiÏ
08020191 mallikÀÌatapatraiÌca mÀdhavÁjÀlakÀdibhiÏ
08020193 ÌobhitaÎ tÁrajaiÌcÀnyairnityartubhiralaÎ drumaiÏ
08020201 tatraikadÀ tadgirikÀnanÀÌrayaÏ kareÉubhirvÀraÉayÂthapaÌcaran
08020203 sakaÉÊakaÎ kÁcakaveÉuvetravad_viÌÀlagulmaÎ prarujan_vanaspatÁn
08020211 yadgandhamÀtrÀddharayo gajendrÀ vyÀghrÀdayo vyÀlamÃgÀÏ sakhaËgÀÏ
08020213 mahoragÀÌcÀpi bhayÀddravanti sagaurakÃÍÉÀÏ sarabhÀÌcamaryaÏ
08020221 vÃkÀ varÀhÀ mahiÍarkÍaÌalyÀ gopucchaÌÀlÀvÃkamarkaÊÀÌca
08020223 anyatra kÍudrÀ hariÉÀÏ ÌaÌÀdayaÌ_caranty_abhÁtÀ yadanugraheÉa
08020231 sa gharmataptaÏ karibhiÏ kareÉubhir_vÃto madacyutkarabhairanudrutaÏ
08020233 giriÎ garimÉÀ paritaÏ prakampayan_niÍevyamÀÉo 'likulairmadÀÌanaiÏ
08020241 saro 'nilaÎ paÇkajareÉurÂÍitaÎ jighran_vidÂrÀn_madavihvalekÍaÉaÏ
08020243 vÃtaÏ svayÂthena tÃÍÀrditena tat_sarovarÀbhyÀsamathÀgamaddrutam
08020251 vigÀhya tasminnamÃtÀmbu nirmalaÎ hemÀravindotpalareÉurÂÍitam
08020253 papau nikÀmaÎ nijapuÍkaroddhÃtam_ÀtmÀnamadbhiÏ snapayan_gataklamaÏ
08020261 sa puÍkareÉoddhÃtaÌÁkarÀmbubhir_nipÀyayan_saÎsnapayan_yathÀ gÃhÁ
08020263 ghÃÉÁ kareÉuÏ karabhÀÎÌca durmado nÀcaÍÊa kÃcchraÎ kÃpaÉo 'jamÀyayÀ
08020271 taÎ tatra kaÌcin_nÃpa daivacodito grÀho balÁyÀÎÌcaraÉe ruÍÀgrahÁt
08020273 yadÃcchayaivaÎ vyasanaÎ gato gajo yathÀbalaÎ so 'tibalo vicakrame
08020281 tathÀturaÎ yÂthapatiÎ kareÉavo vikÃÍyamÀÉaÎ tarasÀ balÁyasÀ
08020283 vicukruÌurdÁnadhiyo 'pare gajÀÏ pÀrÍÉigrahÀstÀrayituÎ na cÀÌakan
08020291 niyudhyatorevamibhendranakrayor_vikarÍatorantarato bahirmithaÏ
08020293 samÀÏ sahasraÎ vyagaman_mahÁpate saprÀÉayoÌcitramamaÎsatÀmarÀÏ
08020301 tato gajendrasya manobalaujasÀÎ kÀlena dÁrgheÉa mahÀn_abhÂdvyayaÏ
08020303 vikÃÍyamÀÉasya jale 'vasÁdato viparyayo 'bhÂt_sakalaÎ jalaukasaÏ
08020311 itthaÎ gajendraÏ sa yadÀpa saÇkaÊaÎ prÀÉasya dehÁ vivaÌo yadÃcchayÀ
08020313 apÀrayannÀtmavimokÍaÉe ciraÎ dadhyÀvimÀÎ buddhimathÀbhyapadyata
08020321 na mÀmime jÈÀtaya ÀturaÎ gajÀÏ kutaÏ kariÉyaÏ prabhavanti mocitum
08020323 grÀheÉa pÀÌena vidhÀturÀvÃto 'py_ahaÎ ca taÎ yÀmi paraÎ parÀyaÉam
08020331 yaÏ kaÌcaneÌo balino 'ntakoragÀt_pracaÉËavegÀdabhidhÀvato bhÃÌam
08020333 bhÁtaÎ prapannaÎ paripÀti yadbhayÀn_mÃtyuÏ pradhÀvaty_araÉaÎ tamÁmahi
08030010 ÌrÁbÀdarÀyaÉiruvÀca
08030011 evaÎ vyavasito buddhyÀ samÀdhÀya mano hÃdi
08030013 jajÀpa paramaÎ jÀpyaÎ prÀgjanmany_anuÌikÍitam
08030030 ÌrÁgajendra uvÀca
08030021 oÎ namo bhagavate tasmai yata etac_cidÀtmakam
08030023 puruÍÀyÀdibÁjÀya pareÌÀyÀbhidhÁmahi
08030031 yasminnidaÎ yataÌcedaÎ yenedaÎ ya idaÎ svayam
08030033 yo 'smÀt_parasmÀc_ca parastaÎ prapadye svayambhuvam
08030041 yaÏ svÀtmanÁdaÎ nijamÀyayÀrpitaÎ kvacidvibhÀtaÎ kva ca tat_tirohitam
08030043 aviddhadÃk_sÀkÍy_ubhayaÎ tadÁkÍate sa ÀtmamÂlo 'vatu mÀÎ parÀtparaÏ
08030051 kÀlena paÈcatvamiteÍu kÃtsnaÌo lokeÍu pÀleÍu ca sarvahetuÍu
08030053 tamastadÀsÁdgahanaÎ gabhÁraÎ yastasya pÀre 'bhivirÀjate vibhuÏ
08030061 na yasya devÀ ÃÍayaÏ padaÎ vidur_jantuÏ punaÏ ko 'rhati gantumÁritum
08030063 yathÀ naÊasyÀkÃtibhirviceÍÊato duratyayÀnukramaÉaÏ sa mÀvatu
08030071 didÃkÍavo yasya padaÎ sumaÇgalaÎ vimuktasaÇgÀ munayaÏ susÀdhavaÏ
08030073 caranty_alokavratamavraÉaÎ vane bhÂtÀtmabhÂtÀÏ suhÃdaÏ sa me gatiÏ
08030081 na vidyate yasya ca janma karma vÀ na nÀmarÂpe guÉadoÍa eva vÀ
08030083 tathÀpi lokÀpyayasambhavÀya yaÏ svamÀyayÀ tÀny_anukÀlamÃcchati
08030091 tasmai namaÏ pareÌÀya brahmaÉe 'nantaÌaktaye
08030093 arÂpÀyorurÂpÀya nama ÀÌcaryakarmaÉe
08030101 nama ÀtmapradÁpÀya sÀkÍiÉe paramÀtmane
08030103 namo girÀÎ vidÂrÀya manasaÌcetasÀmapi
08030111 sattvena pratilabhyÀya naiÍkarmyeÉa vipaÌcitÀ
08030113 namaÏ kaivalyanÀthÀya nirvÀÉasukhasaÎvide
08030121 namaÏ ÌÀntÀya ghorÀya mÂËhÀya guÉadharmiÉe
08030123 nirviÌeÍÀya sÀmyÀya namo jÈÀnaghanÀya ca
08030131 kÍetrajÈÀya namastubhyaÎ sarvÀdhyakÍÀya sÀkÍiÉe
08030133 puruÍÀyÀtmamÂlÀya mÂlaprakÃtaye namaÏ
08030141 sarvendriyaguÉadraÍÊre sarvapratyayahetave
08030143 asatÀ cchÀyayoktÀya sadÀbhÀsÀya te namaÏ
08030151 namo namaste 'khilakÀraÉÀya niÍkÀraÉÀyÀdbhutakÀraÉÀya
08030153 sarvÀgamÀmnÀyamahÀrÉavÀya namo 'pavargÀya parÀyaÉÀya
08030161 guÉÀraÉicchannaciduÍmapÀya tatkÍobhavisphÂrjitamÀnasÀya
08030163 naiÍkarmyabhÀvena vivarjitÀgama svayaÎprakÀÌÀya namas_karomi
08030171 mÀdÃk_prapannapaÌupÀÌavimokÍaÉÀya muktÀya bhÂrikaruÉÀya namo 'layÀya
08030173 svÀÎÌena sarvatanubhÃnmanasi pratÁta pratyagdÃÌe bhagavate bÃhate namaste
08030181 ÀtmÀtmajÀptagÃhavittajaneÍu saktair_duÍprÀpaÉÀya guÉasaÇgavivarjitÀya
08030183 muktÀtmabhiÏ svahÃdaye paribhÀvitÀya jÈÀnÀtmane bhagavate nama ÁÌvarÀya
08030191 yaÎ dharmakÀmÀrthavimuktikÀmÀ bhajanta iÍÊÀÎ gatimÀpnuvanti
08030193 kiÎ cÀÌiÍo rÀty_api dehamavyayaÎ karotu me 'dabhradayo vimokÍaÉam
08030201 ekÀntino yasya na kaÈcanÀrthaÎ vÀÈchanti ye vai bhagavatprapannÀÏ
08030203 atyadbhutaÎ taccaritaÎ sumaÇgalaÎ gÀyanta ÀnandasamudramagnÀÏ
08030211 tamakÍaraÎ brahma paraÎ pareÌam_avyaktamÀdhyÀtmikayogagamyam
08030213 atÁndriyaÎ sÂkÍmamivÀtidÂram_anantamÀdyaÎ paripÂrÉamÁËe
08030221 yasya brahmÀdayo devÀ vedÀ lokÀÌcarÀcarÀÏ
08030223 nÀmarÂpavibhedena phalgvyÀ ca kalayÀ kÃtÀÏ
08030231 yathÀrciÍo 'gneÏ saviturgabhastayo niryÀnti saÎyÀnty_asakÃt_svarociÍaÏ
08030233 tathÀ yato 'yaÎ guÉasampravÀho buddhirmanaÏ khÀni ÌarÁrasargÀÏ
08030241 sa vai na devÀsuramartyatiryaÇ_na strÁ na ÍaÉËho na pumÀn_na jantuÏ
08030243 nÀyaÎ guÉaÏ karma na san_na cÀsan_niÍedhaÌeÍo jayatÀdaÌeÍaÏ
08030251 jijÁviÍe nÀhamihÀmuyÀ kim_antarbahiÌcÀvÃtayebhayonyÀ
08030253 icchÀmi kÀlena na yasya viplavas_tasyÀtmalokÀvaraÉasya mokÍam
08030261 so 'haÎ viÌvasÃjaÎ viÌvamaviÌvaÎ viÌvavedasam
08030263 viÌvÀtmÀnamajaÎ brahma praÉato 'smi paraÎ padam
08030271 yogarandhitakarmÀÉo hÃdi yogavibhÀvite
08030273 yogino yaÎ prapaÌyanti yogeÌaÎ taÎ nato 'smy_aham
08030281 namo namastubhyamasahyavega ÌaktitrayÀyÀkhiladhÁguÉÀya
08030283 prapannapÀlÀya durantaÌaktaye kadindriyÀÉÀmanavÀpyavartmane
08030291 nÀyaÎ veda svamÀtmÀnaÎ yacchaktyÀhaÎdhiyÀ hatam
08030293 taÎ duratyayamÀhÀtmyaÎ bhagavantamito 'smy_aham
08030300 ÌrÁÌuka uvÀca
08030301 evaÎ gajendramupavarÉitanirviÌeÍaÎ
08030302 brahmÀdayo vividhaliÇgabhidÀbhimÀnÀÏ
08030303 naite yadopasasÃpurnikhilÀtmakatvÀt
08030304 tatrÀkhilÀmaramayo harirÀvirÀsÁt
08030311 taÎ tadvadÀrtamupalabhya jagannivÀsaÏ
08030312 stotraÎ niÌamya divijaiÏ saha saÎstuvadbhiÏ
08030313 chandomayena garuËena samuhyamÀnaÌ
08030314 cakrÀyudho 'bhyagamadÀÌu yato gajendraÏ
08030321 so 'ntaÏsarasy_urubalena gÃhÁta Àrto
08030322 dÃÍÊvÀ garutmati hariÎ kha upÀttacakram
08030323 utkÍipya sÀmbujakaraÎ giramÀha kÃcchrÀn
08030324 nÀrÀyaÉÀkhilaguro bhagavan_namaste
08030331 taÎ vÁkÍya pÁËitamajaÏ sahasÀvatÁrya
08030332 sagrÀhamÀÌu sarasaÏ kÃpayojjahÀra
08030333 grÀhÀdvipÀÊitamukhÀdariÉÀ gajendraÎ
08030334 saÎpaÌyatÀÎ hariramÂmucaducchriyÀÉÀm
08040010 ÌrÁÌuka uvÀca
08040011 tadÀ devarÍigandharvÀ brahmeÌÀnapurogamÀÏ
08040013 mumucuÏ kusumÀsÀraÎ ÌaÎsantaÏ karma taddhareÏ
08040021 nedurdundubhayo divyÀ gandharvÀ nanÃturjaguÏ
08040023 ÃÍayaÌcÀraÉÀÏ siddhÀstuÍÊuvuÏ puruÍottamam
08040031 yo 'sau grÀhaÏ sa vai sadyaÏ paramÀÌcaryarÂpadhÃk
08040033 mukto devalaÌÀpena hÂhÂrgandharvasattamaÏ
08040041 praÉamya ÌirasÀdhÁÌamuttamaÌlokamavyayam
08040043 agÀyata yaÌodhÀma kÁrtanyaguÉasatkatham
08040051 so 'nukampita ÁÌena parikramya praÉamya tam
08040053 lokasya paÌyato lokaÎ svamagÀn_muktakilbiÍaÏ
08040061 gajendro bhagavatsparÌÀdvimukto 'jÈÀnabandhanÀt
08040063 prÀpto bhagavato rÂpaÎ pÁtavÀsÀÌcaturbhujaÏ
08040071 sa vai pÂrvamabhÂdrÀjÀ pÀÉËyo draviËasattamaÏ
08040073 indradyumna iti khyÀto viÍÉuvrataparÀyaÉaÏ
08040081 sa ekadÀrÀdhanakÀla ÀtmavÀn_gÃhÁtamaunavrata ÁÌvaraÎ harim
08040083 jaÊÀdharastÀpasa Àpluto 'cyutaÎ samarcayÀmÀsa kulÀcalÀÌramaÏ
08040091 yadÃcchayÀ tatra mahÀyaÌÀ muniÏ samÀgamac_chiÍyagaÉaiÏ pariÌritaÏ
08040093 taÎ vÁkÍya tÂÍÉÁmakÃtÀrhaÉÀdikaÎ rahasy_upÀsÁnamÃÍiÌcukopa ha
08040101 tasmÀ imaÎ ÌÀpamadÀdasÀdhur_ayaÎ durÀtmÀkÃtabuddhiradya
08040103 viprÀvamantÀ viÌatÀÎ tamisraÎ yathÀ gajaÏ stabdhamatiÏ sa eva
08040110 ÌrÁÌuka uvÀca
08040111 evaÎ ÌaptvÀ gato 'gastyo bhagavÀn_nÃpa sÀnugaÏ
08040113 indradyumno 'pi rÀjarÍirdiÍÊaÎ tadupadhÀrayan
08040121 ÀpannaÏ kauÈjarÁÎ yonimÀtmasmÃtivinÀÌinÁm
08040123 haryarcanÀnubhÀvena yadgajatve 'py_anusmÃtiÏ
08040131 evaÎ vimokÍya gajayÂthapamabjanÀbhas
08040132 tenÀpi pÀrÍadagatiÎ gamitena yuktaÏ
08040133 gandharvasiddhavibudhairupagÁyamÀna
08040134 karmÀdbhutaÎ svabhavanaÎ garuËÀsano 'gÀt
08040141 etan_mahÀrÀja taverito mayÀ kÃÍÉÀnubhÀvo gajarÀjamokÍaÉam
08040143 svargyaÎ yaÌasyaÎ kalikalmaÍÀpahaÎ duÏsvapnanÀÌaÎ kuruvarya ÌÃÉvatÀm
08040151 yathÀnukÁrtayanty_etac_chreyaskÀmÀ dvijÀtayaÏ
08040153 ÌucayaÏ prÀtarutthÀya duÏsvapnÀdyupaÌÀntaye
08040161 idamÀha hariÏ prÁto gajendraÎ kurusattama
08040163 ÌÃÉvatÀÎ sarvabhÂtÀnÀÎ sarvabhÂtamayo vibhuÏ
08040170 ÌrÁbhagavÀn_uvÀca
08040171 ye mÀÎ tvÀÎ ca saraÌcedaÎ girikandarakÀnanam
08040173 vetrakÁcakaveÉÂnÀÎ gulmÀni surapÀdapÀn
08040181 ÌÃÇgÀÉÁmÀni dhiÍÉyÀni brahmaÉo me Ìivasya ca
08040183 kÍÁrodaÎ me priyaÎ dhÀma ÌvetadvÁpaÎ ca bhÀsvaram
08040191 ÌrÁvatsaÎ kaustubhaÎ mÀlÀÎ gadÀÎ kaumodakÁÎ mama
08040193 sudarÌanaÎ pÀÈcajanyaÎ suparÉaÎ patageÌvaram
08040201 ÌeÍaÎ ca matkalÀÎ sÂkÍmÀÎ ÌriyaÎ devÁÎ madÀÌrayÀm
08040203 brahmÀÉaÎ nÀradamÃÍiÎ bhavaÎ prahrÀdameva ca
08040211 matsyakÂrmavarÀhÀdyairavatÀraiÏ kÃtÀni me
08040213 karmÀÉy_anantapuÉyÀni sÂryaÎ somaÎ hutÀÌanam
08040221 praÉavaÎ satyamavyaktaÎ goviprÀn_dharmamavyayam
08040223 dÀkÍÀyaÉÁrdharmapatnÁÏ somakaÌyapayorapi
08040231 gaÇgÀÎ sarasvatÁÎ nandÀÎ kÀlindÁÎ sitavÀraÉam
08040233 dhruvaÎ brahmaÃÍÁn_sapta puÉyaÌlokÀÎÌca mÀnavÀn
08040241 utthÀyÀpararÀtrÀnte prayatÀÏ susamÀhitÀÏ
08040243 smaranti mama rÂpÀÉi mucyante te 'Îhaso 'khilÀt
08040251 ye mÀÎ stuvanty_anenÀÇga pratibudhya niÌÀtyaye
08040253 teÍÀÎ prÀÉÀtyaye cÀhaÎ dadÀmi vipulÀÎ gatim
08040260 ÌrÁÌuka uvÀca
08040261 ity_ÀdiÌya hÃÍÁkeÌaÏ prÀdhmÀya jalajottamam
08040263 harÍayan_vibudhÀnÁkamÀruroha khagÀdhipam
08050010 ÌrÁÌuka uvÀca
08050011 rÀjannuditametat_te hareÏ karmÀghanÀÌanam
08050013 gajendramokÍaÉaÎ puÉyaÎ raivataÎ tvantaraÎ ÌÃÉu
08050021 paÈcamo raivato nÀma manustÀmasasodaraÏ
08050023 balivindhyÀdayastasya sutÀ hÀrjunapÂrvakÀÏ
08050031 vibhurindraÏ suragaÉÀ rÀjan_bhÂtarayÀdayaÏ
08050033 hiraÉyaromÀ vedaÌirÀ ÂrdhvabÀhvÀdayo dvijÀÏ
08050041 patnÁ vikuÉÊhÀ Ìubhrasya vaikuÉÊhaiÏ surasattamaiÏ
08050043 tayoÏ svakalayÀ jajÈe vaikuÉÊho bhagavÀn_svayam
08050051 vaikuÉÊhaÏ kalpito yena loko lokanamaskÃtaÏ
08050053 ramayÀ prÀrthyamÀnena devyÀ tatpriyakÀmyayÀ
08050061 tasyÀnubhÀvaÏ kathito guÉÀÌca paramodayÀÏ
08050063 bhaumÀn_reÉÂn_sa vimame yo viÍÉorvarÉayedguÉÀn
08050071 ÍaÍÊhaÌca cakÍuÍaÏ putraÌcÀkÍuÍo nÀma vai manuÏ
08050073 pÂrupÂruÍasudyumna pramukhÀÌcÀkÍuÍÀtmajÀÏ
08050081 indro mantradrumastatra devÀ ÀpyÀdayo gaÉÀÏ
08050083 munayastatra vai rÀjan_haviÍmadvÁrakÀdayaÏ
08050091 tatrÀpi devasambhÂtyÀÎ vairÀjasyÀbhavat_sutaÏ
08050093 ajito nÀma bhagavÀn_aÎÌena jagataÏ patiÏ
08050101 payodhiÎ yena nirmathya surÀÉÀÎ sÀdhitÀ sudhÀ
08050103 bhramamÀÉo 'mbhasi dhÃtaÏ kÂrmarÂpeÉa mandaraÏ
08050110 ÌrÁrÀjovÀca
08050111 yathÀ bhagavatÀ brahman_mathitaÏ kÍÁrasÀgaraÏ
08050113 yadarthaÎ vÀ yataÌcÀdriÎ dadhÀrÀmbucarÀtmanÀ
08050121 yathÀmÃtaÎ suraiÏ prÀptaÎ kiÎ cÀnyadabhavat_tataÏ
08050123 etadbhagavataÏ karma vadasva paramÀdbhutam
08050131 tvayÀ saÇkathyamÀnena mahimnÀ sÀtvatÀÎ pateÏ
08050133 nÀtitÃpyati me cittaÎ suciraÎ tÀpatÀpitam
08050140 ÌrÁsÂta uvÀca
08050141 sampÃÍÊo bhagavÀn_evaÎ dvaipÀyanasuto dvijÀÏ
08050143 abhinandya harervÁryamabhyÀcaÍÊuÎ pracakrame
08050150 ÌrÁÌuka uvÀca
08050151 yadÀ yuddhe 'surairdevÀ badhyamÀnÀÏ ÌitÀyudhaiÏ
08050153 gatÀsavo nipatitÀ nottiÍÊheran_sma bhÂriÌaÏ
08050161 yadÀ durvÀsaÏ ÌÀpena sendrÀ lokÀstrayo nÃpa
08050163 niÏÌrÁkÀÌcÀbhavaÎstatra neÌurijyÀdayaÏ kriyÀÏ
08050171 niÌÀmyaitat_suragaÉÀ mahendravaruÉÀdayaÏ
08050173 nÀdhyagacchan_svayaÎ mantrairmantrayanto viniÌcitam
08050181 tato brahmasabhÀÎ jagmurmerormÂrdhani sarvaÌaÏ
08050183 sarvaÎ vijÈÀpayÀÎ cakruÏ praÉatÀÏ parameÍÊhine
08050191 sa vilokyendravÀyvÀdÁn_niÏsattvÀn_vigataprabhÀn
08050193 lokÀn_amaÇgalaprÀyÀn_asurÀn_ayathÀ vibhuÏ
08050201 samÀhitena manasÀ saÎsmaran_puruÍaÎ param
08050203 uvÀcotphullavadano devÀn_sa bhagavÀn_paraÏ
08050211 ahaÎ bhavo yÂyamatho 'surÀdayo manuÍyatiryagdrumagharmajÀtayaÏ
08050213 yasyÀvatÀrÀÎÌakalÀvisarjitÀ vrajÀma sarve ÌaraÉaÎ tamavyayam
08050221 na yasya vadhyo na ca rakÍaÉÁyo nopekÍaÉÁyÀdaraÉÁyapakÍaÏ
08050223 tathÀpi sargasthitisaÎyamÀrthaÎ dhatte rajaÏsattvatamÀÎsi kÀle
08050231 ayaÎ ca tasya sthitipÀlanakÍaÉaÏ sattvaÎ juÍÀÉasya bhavÀya dehinÀm
08050233 tasmÀdvrajÀmaÏ ÌaraÉaÎ jagadguruÎ svÀnÀÎ sa no dhÀsyati ÌaÎ surapriyaÏ
08050240 ÌrÁÌuka uvÀca
08050241 ity_ÀbhÀÍya surÀn_vedhÀÏ saha devairarindama
08050243 ajitasya padaÎ sÀkÍÀj_jagÀma tamasaÏ param
08050251 tatrÀdÃÍÊasvarÂpÀya ÌrutapÂrvÀya vai prabhuÏ
08050253 stutimabrÂta daivÁbhirgÁrbhistvavahitendriyaÏ
08050260 ÌrÁbrahmovÀca
08050261 avikriyaÎ satyamanantamÀdyaÎ guhÀÌayaÎ niÍkalamapratarkyam
08050263 mano 'grayÀnaÎ vacasÀniruktaÎ namÀmahe devavaraÎ vareÉyam
08050271 vipaÌcitaÎ prÀÉamanodhiyÀtmanÀm_arthendriyÀbhÀsamanidramavraÉam
08050273 chÀyÀtapau yatra na gÃdhrapakÍau tamakÍaraÎ khaÎ triyugaÎ vrajÀmahe
08050281 ajasya cakraÎ tvajayeryamÀÉaÎ manomayaÎ paÈcadaÌÀramÀÌu
08050283 trinÀbhi vidyuccalamaÍÊanemi yadakÍamÀhustamÃtaÎ prapadye
08050291 ya ekavarÉaÎ tamasaÏ paraÎ tad_alokamavyaktamanantapÀram
08050293 ÀsÀÎ cakÀropasuparÉamenam_upÀsate yogarathena dhÁrÀÏ
08050301 na yasya kaÌcÀtititarti mÀyÀÎ yayÀ jano muhyati veda nÀrtham
08050303 taÎ nirjitÀtmÀtmaguÉaÎ pareÌaÎ namÀma bhÂteÍu samaÎ carantam
08050311 ime vayaÎ yatpriyayaiva tanvÀ sattvena sÃÍÊÀ bahirantarÀviÏ
08050313 gatiÎ na sÂkÍmÀmÃÍayaÌca vidmahe kuto 'surÀdyÀ itarapradhÀnÀÏ
08050321 pÀdau mahÁyaÎ svakÃtaiva yasya caturvidho yatra hi bhÂtasargaÏ
08050323 sa vai mahÀpÂruÍa ÀtmatantraÏ prasÁdatÀÎ brahma mahÀvibhÂtiÏ
08050331 ambhastu yadreta udÀravÁryaÎ sidhyanti jÁvanty_uta vardhamÀnÀÏ
08050333 lokÀ yato 'thÀkhilalokapÀlÀÏ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050341 somaÎ mano yasya samÀmananti divaukasÀÎ yo balamandha ÀyuÏ
08050343 ÁÌo nagÀnÀÎ prajanaÏ prajÀnÀÎ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050351 agnirmukhaÎ yasya tu jÀtavedÀ jÀtaÏ kriyÀkÀÉËanimittajanmÀ
08050353 antaÏsamudre 'nupacan_svadhÀtÂn_prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050361 yaccakÍurÀsÁt_taraÉirdevayÀnaÎ trayÁmayo brahmaÉa eÍa dhiÍÉyam
08050363 dvÀraÎ ca mukteramÃtaÎ ca mÃtyuÏ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050371 prÀÉÀdabhÂdyasya carÀcarÀÉÀÎ prÀÉaÏ saho balamojaÌca vÀyuÏ
08050373 anvÀsma samrÀjamivÀnugÀ vayaÎ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050381 ÌrotrÀddiÌo yasya hÃdaÌca khÀni prajajÈire khaÎ puruÍasya nÀbhyÀÏ
08050383 prÀÉendriyÀtmÀsuÌarÁraketaÏ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050391 balÀn_mahendrastridaÌÀÏ prasÀdÀn_manyorgirÁÌo dhiÍaÉÀdviriÈcaÏ
08050393 khebhyastu chandÀÎsy_ÃÍayo meËhrataÏ kaÏ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050401 ÌrÁrvakÍasaÏ pitaraÌchÀyayÀsan_dharmaÏ stanÀditaraÏ pÃÍÊhato 'bhÂt
08050403 dyauryasya ÌÁrÍÉo 'psaraso vihÀrÀt_prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050411 vipro mukhÀdbrahma ca yasya guhyaÎ rÀjanya ÀsÁdbhujayorbalaÎ ca
08050413 ÂrvorviË_ojo 'ÇghriravedaÌÂdrau prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050421 lobho 'dharÀt_prÁtirupary_abhÂddyutir_nastaÏ paÌavyaÏ sparÌena kÀmaÏ
08050423 bhruvoryamaÏ pakÍmabhavastu kÀlaÏ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050431 dravyaÎ vayaÏ karma guÉÀn_viÌeÍaÎ yadyogamÀyÀvihitÀn_vadanti
08050433 yaddurvibhÀvyaÎ prabudhÀpabÀdhaÎ prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ
08050441 namo 'stu tasmÀ upaÌÀntaÌaktaye svÀrÀjyalÀbhapratipÂritÀtmane
08050443 guÉeÍu mÀyÀraciteÍu vÃttibhir_na sajjamÀnÀya nabhasvadÂtaye
08050451 sa tvaÎ no darÌayÀtmÀnamasmatkaraÉagocaram
08050453 prapannÀnÀÎ didÃkÍÂÉÀÎ sasmitaÎ te mukhÀmbujam
08050461 taistaiÏ svecchÀbhÂtai rÂpaiÏ kÀle kÀle svayaÎ vibho
08050463 karma durviÍahaÎ yan_no bhagavÀÎstat_karoti hi
08050471 kleÌabhÂryalpasÀrÀÉi karmÀÉi viphalÀni vÀ
08050473 dehinÀÎ viÍayÀrtÀnÀÎ na tathaivÀrpitaÎ tvayi
08050481 nÀvamaÏ karmakalpo 'pi viphalÀyeÌvarÀrpitaÏ
08050483 kalpate puruÍasyaiva sa hy_ÀtmÀ dayito hitaÏ
08050491 yathÀ hi skandhaÌÀkhÀnÀÎ tarormÂlÀvasecanam
08050493 evamÀrÀdhanaÎ viÍÉoÏ sarveÍÀmÀtmanaÌca hi
08050501 namastubhyamanantÀya durvitarkyÀtmakarmaÉe
08050503 nirguÉÀya guÉeÌÀya sattvasthÀya ca sÀmpratam
08060010 ÌrÁÌuka uvÀca
08060011 evaÎ stutaÏ suragaÉairbhagavÀn_harirÁÌvaraÏ
08060013 teÍÀmÀvirabhÂdrÀjan_sahasrÀrkodayadyutiÏ
08060021 tenaiva sahasÀ sarve devÀÏ pratihatekÍaÉÀÏ
08060023 nÀpaÌyan_khaÎ diÌaÏ kÍauÉÁmÀtmÀnaÎ ca kuto vibhum
08060031 viriÈco bhagavÀn_dÃÍÊvÀ saha ÌarveÉa tÀÎ tanum
08060033 svacchÀÎ marakataÌyÀmÀÎ kaÈjagarbhÀruÉekÍaÉÀm
08060041 taptahemÀvadÀtena lasatkauÌeyavÀsasÀ
08060043 prasannacÀrusarvÀÇgÁÎ sumukhÁÎ sundarabhruvam
08060051 mahÀmaÉikirÁÊena keyÂrÀbhyÀÎ ca bhÂÍitÀm
08060053 karÉÀbharaÉanirbhÀta kapolaÌrÁmukhÀmbujÀm
08060061 kÀÈcÁkalÀpavalaya hÀranÂpuraÌobhitÀm
08060063 kaustubhÀbharaÉÀÎ lakÍmÁÎ bibhratÁÎ vanamÀlinÁm
08060071 sudarÌanÀdibhiÏ svÀstrairmÂrtimadbhirupÀsitÀm
08060073 tuÍÊÀva devapravaraÏ saÌarvaÏ puruÍaÎ param
08060075 sarvÀmaragaÉaiÏ sÀkaÎ sarvÀÇgairavaniÎ gataiÏ
08060080 ÌrÁbrahmovÀca
08060081 ajÀtajanmasthitisaÎyamÀyÀ guÉÀya nirvÀÉasukhÀrÉavÀya
08060083 aÉoraÉimne 'parigaÉyadhÀmne mahÀnubhÀvÀya namo namaste
08060091 rÂpaÎ tavaitat_puruÍarÍabhejyaÎ Ìreyo 'rthibhirvaidikatÀntrikeÉa
08060093 yogena dhÀtaÏ saha nastrilokÀn_paÌyÀmy_amuÍminnu ha viÌvamÂrtau
08060101 tvayy_agra ÀsÁt_tvayi madhya ÀsÁt_tvayy_anta ÀsÁdidamÀtmatantre
08060103 tvamÀdiranto jagato 'sya madhyaÎ ghaÊasya mÃtsneva paraÏ parasmÀt
08060111 tvaÎ mÀyayÀtmÀÌrayayÀ svayedaÎ nirmÀya viÌvaÎ tadanupraviÍÊaÏ
08060113 paÌyanti yuktÀ manasÀ manÁÍiÉo guÉavyavÀye 'py_aguÉaÎ vipaÌcitaÏ
08060121 yathÀgnimedhasy_amÃtaÎ ca goÍu bhuvy_annamambÂdyamane ca vÃttim
08060123 yogairmanuÍyÀ adhiyanti hi tvÀÎ guÉeÍu buddhyÀ kavayo vadanti
08060131 taÎ tvÀÎ vayaÎ nÀtha samujjihÀnaÎ sarojanÀbhÀticirepsitÀrtham
08060133 dÃÍÊvÀ gatÀ nirvÃtamadya sarve gajÀ davÀrtÀ iva gÀÇgamambhaÏ
08060141 sa tvaÎ vidhatsvÀkhilalokapÀlÀ vayaÎ yadarthÀstava pÀdamÂlam
08060143 samÀgatÀste bahirantarÀtman_kiÎ vÀnyavijÈÀpyamaÌeÍasÀkÍiÉaÏ
08060151 ahaÎ giritraÌca surÀdayo ye dakÍÀdayo 'gneriva ketavaste
08060153 kiÎ vÀ vidÀmeÌa pÃthagvibhÀtÀ vidhatsva ÌaÎ no dvijadevamantram
08060160 ÌrÁÌuka uvÀca
08060161 evaÎ viriÈcÀdibhirÁËitastad_vijÈÀya teÍÀÎ hÃdayaÎ yathaiva
08060163 jagÀda jÁmÂtagabhÁrayÀ girÀ baddhÀÈjalÁn_saÎvÃtasarvakÀrakÀn
08060171 eka eveÌvarastasmin_surakÀrye sureÌvaraÏ
08060173 vihartukÀmastÀn_Àha samudronmathanÀdibhiÏ
08060180 ÌrÁbhagavÀn_uvÀca
08060181 hanta brahmannaho Ìambho he devÀ mama bhÀÍitam
08060183 ÌÃÉutÀvahitÀÏ sarve Ìreyo vaÏ syÀdyathÀ surÀÏ
08060191 yÀta dÀnavadaiteyaistÀvat_sandhirvidhÁyatÀm
08060193 kÀlenÀnugÃhÁtaistairyÀvadvo bhava ÀtmanaÏ
08060201 arayo 'pi hi sandheyÀÏ sati kÀryÀrthagaurave
08060203 ahimÂÍikavaddevÀ hy_arthasya padavÁÎ gataiÏ
08060211 amÃtotpÀdane yatnaÏ kriyatÀmavilambitam
08060213 yasya pÁtasya vai janturmÃtyugrasto 'maro bhavet
08060221 kÍiptvÀ kÍÁrodadhau sarvÀ vÁruttÃÉalatauÍadhÁÏ
08060223 manthÀnaÎ mandaraÎ kÃtvÀ netraÎ kÃtvÀ tu vÀsukim
08060231 sahÀyena mayÀ devÀ nirmanthadhvamatandritÀÏ
08060233 kleÌabhÀjo bhaviÍyanti daityÀ yÂyaÎ phalagrahÀÏ
08060241 yÂyaÎ tadanumodadhvaÎ yadicchanty_asurÀÏ surÀÏ
08060243 na saÎrambheÉa sidhyanti sarvÀrthÀÏ sÀntvayÀ yathÀ
08060251 na bhetavyaÎ kÀlakÂÊÀdviÍÀj_jaladhisambhavÀt
08060253 lobhaÏ kÀryo na vo jÀtu roÍaÏ kÀmastu vastuÍu
08060260 ÌrÁÌuka uvÀca
08060261 iti devÀn_samÀdiÌya bhagavÀn_puruÍottamaÏ
08060263 teÍÀmantardadhe rÀjan_svacchandagatirÁÌvaraÏ
08060271 atha tasmai bhagavate namaskÃtya pitÀmahaÏ
08060273 bhavaÌca jagmatuÏ svaÎ svaÎ dhÀmopeyurbaliÎ surÀÏ
08060281 dÃÍÊvÀrÁn_apy_asaÎyattÀn_jÀtakÍobhÀn_svanÀyakÀn
08060283 nyaÍedhaddaityarÀÊ_ÌlokyaÏ sandhivigrahakÀlavit
08060291 te vairocanimÀsÁnaÎ guptaÎ cÀsurayÂthapaiÏ
08060293 ÌriyÀ paramayÀ juÍÊaÎ jitÀÌeÍamupÀgaman
08060301 mahendraÏ ÌlakÍÉayÀ vÀcÀ sÀntvayitvÀ mahÀmatiÏ
08060303 abhyabhÀÍata tat_sarvaÎ ÌikÍitaÎ puruÍottamÀt
08060311 tat_tvarocata daityasya tatrÀnye ye 'surÀdhipÀÏ
08060313 Ìambaro 'riÍÊanemiÌca ye ca tripuravÀsinaÏ
08060321 tato devÀsurÀÏ kÃtvÀ saÎvidaÎ kÃtasauhÃdÀÏ
08060323 udyamaÎ paramaÎ cakruramÃtÀrthe parantapa
08060331 tataste mandaragirimojasotpÀÊya durmadÀÏ
08060333 nadanta udadhiÎ ninyuÏ ÌaktÀÏ parighabÀhavaÏ
08060341 dÂrabhÀrodvahaÌrÀntÀÏ ÌakravairocanÀdayaÏ
08060343 apÀrayantastaÎ voËhuÎ vivaÌÀ vijahuÏ pathi
08060351 nipatan_sa giristatra bahÂn_amaradÀnavÀn
08060353 cÂrÉayÀmÀsa mahatÀ bhÀreÉa kanakÀcalaÏ
08060361 tÀÎstathÀ bhagnamanaso bhagnabÀhÂrukandharÀn
08060363 vijÈÀya bhagavÀÎstatra babhÂva garuËadhvajaÏ
08060371 giripÀtaviniÍpiÍÊÀn_vilokyÀmaradÀnavÀn
08060373 ÁkÍayÀ jÁvayÀmÀsa nirjarÀn_nirvraÉÀn_yathÀ
08060381 giriÎ cÀropya garuËe hastenaikena lÁlayÀ
08060383 Àruhya prayayÀvabdhiÎ surÀsuragaÉairvÃtaÏ
08060391 avaropya giriÎ skandhÀt_suparÉaÏ patatÀÎ varaÏ
08060393 yayau jalÀnta utsÃjya hariÉÀ sa visarjitaÏ
08070010 ÌrÁÌuka uvÀca
08070011 te nÀgarÀjamÀmantrya phalabhÀgena vÀsukim
08070013 parivÁya girau tasmin_netramabdhiÎ mudÀnvitÀÏ
08070021 Àrebhire surÀ yattÀ amÃtÀrthe kurÂdvaha
08070023 hariÏ purastÀj_jagÃhe pÂrvaÎ devÀstato 'bhavan
08080031 tan_naicchan_daityapatayo mahÀpuruÍaceÍÊitam
08080033 na gÃhÉÁmo vayaÎ pucchamaheraÇgamamaÇgalam
08070041 svÀdhyÀyaÌrutasampannÀÏ prakhyÀtÀ janmakarmabhiÏ
08070043 iti tÂÍÉÁÎ sthitÀn_daityÀn_vilokya puruÍottamaÏ
08070045 smayamÀno visÃjyÀgraÎ pucchaÎ jagrÀha sÀmaraÏ
08070061 kÃtasthÀnavibhÀgÀsta evaÎ kaÌyapanandanÀÏ
08070063 mamanthuÏ paramaÎ yattÀ amÃtÀrthaÎ payonidhim
08070071 mathyamÀne 'rÉave so 'driranÀdhÀro hy_apo 'viÌat
08070073 dhriyamÀÉo 'pi balibhirgauravÀt_pÀÉËunandana
08070081 te sunirviÉÉamanasaÏ parimlÀnamukhaÌriyaÏ
08070083 Àsan_svapauruÍe naÍÊe daivenÀtibalÁyasÀ
08070091 vilokya vighneÌavidhiÎ tadeÌvaro durantavÁryo 'vitathÀbhisandhiÏ
08070093 kÃtvÀ vapuÏ kacchapamadbhutaÎ mahat_praviÌya toyaÎ girimujjahÀra
08070101 tamutthitaÎ vÁkÍya kulÀcalaÎ punaÏ samudyatÀ nirmathituÎ surÀsurÀÏ
08070103 dadhÀra pÃÍÊhena sa lakÍayojana prastÀriÉÀ dvÁpa ivÀparo mahÀn
08070111 surÀsurendrairbhujavÁryavepitaÎ paribhramantaÎ girimaÇga pÃÍÊhataÏ
08070113 bibhrat_tadÀvartanamÀdikacchapo mene 'ÇgakaÉËÂyanamaprameyaÏ
08070121 tathÀsurÀn_ÀviÌadÀsureÉa rÂpeÉa teÍÀÎ balavÁryamÁrayan
08070123 uddÁpayan_devagaÉÀÎÌca viÍÉur_daivena nÀgendramabodharÂpaÏ
08070131 upary_agendraÎ girirÀË_ivÀnya Àkramya hastena sahasrabÀhuÏ
08070133 tasthau divi brahmabhavendramukhyair_abhiÍÊuvadbhiÏ sumano 'bhivÃÍÊaÏ
08070141 upary_adhaÌcÀtmani gotranetrayoÏ pareÉa te prÀviÌatÀ samedhitÀÏ
08070143 mamanthurabdhiÎ tarasÀ madotkaÊÀ mahÀdriÉÀ kÍobhitanakracakram
08070151 ahÁndrasÀhasrakaÊhoradÃÇmukha ÌvÀsÀgnidhÂmÀhatavarcaso 'surÀÏ
08070153 paulomakÀleyabalÁlvalÀdayo davÀgnidagdhÀÏ saralÀ ivÀbhavan
08070161 devÀÎÌca tacchvÀsaÌikhÀhataprabhÀn_dhÂmrÀmbarasragvarakaÈcukÀnanÀn
08070163 samabhyavarÍan_bhagavadvaÌÀ ghanÀ vavuÏ samudrormyupagÂËhavÀyavaÏ
08070171 mathyamÀnÀt_tathÀ sindhor_devÀsuravarÂthapaiÏ
08070173 yadÀ sudhÀ na jÀyeta nirmamanthÀjitaÏ svayam
08070181 meghaÌyÀmaÏ kanakaparidhiÏ karÉavidyotavidyun
08070182 mÂrdhni bhrÀjadvilulitakacaÏ sragdharo raktanetraÏ
08070183 jaitrairdorbhirjagadabhayadairdandaÌÂkaÎ gÃhÁtvÀ
08070184 mathnan_mathnÀ pratigiririvÀÌobhatÀtho dhÃtÀdriÏ
08070191 nirmathyamÀnÀdudadherabhÂdviÍaÎ maholbaÉaÎ hÀlahalÀhvamagrataÏ
08070193 sambhrÀntamÁnonmakarÀhikacchapÀt_timidvipagrÀhatimiÇgilÀkulÀt
08070201 tadugravegaÎ diÌi diÌy_upary_adho visarpadutsarpadasahyamaprati
08070203 bhÁtÀÏ prajÀ dudruvuraÇga seÌvarÀ arakÍyamÀÉÀÏ ÌaraÉaÎ sadÀÌivam
08070211 vilokya taÎ devavaraÎ trilokyÀ bhavÀya devyÀbhimataÎ munÁnÀm
08070213 ÀsÁnamadrÀvapavargahetos_tapo juÍÀÉaÎ stutibhiÏ praÉemuÏ
08070220 ÌrÁprajÀpataya ÂcuÏ
08070221 devadeva mahÀdeva bhÂtÀtman_bhÂtabhÀvana
08070223 trÀhi naÏ ÌaraÉÀpannÀÎstrailokyadahanÀdviÍÀt
08070231 tvamekaÏ sarvajagata ÁÌvaro bandhamokÍayoÏ
08070233 taÎ tvÀmarcanti kuÌalÀÏ prapannÀrtiharaÎ gurum
08070241 guÉamayyÀ svaÌaktyÀsya sargasthityapyayÀn_vibho
08070243 dhatse yadÀ svadÃg_bhÂman_brahmaviÍÉuÌivÀbhidhÀm
08070251 tvaÎ brahma paramaÎ guhyaÎ sadasadbhÀvabhÀvanam
08070253 nÀnÀÌaktibhirÀbhÀtastvamÀtmÀ jagadÁÌvaraÏ
08070261 tvaÎ ÌabdayonirjagadÀdirÀtmÀ prÀÉendriyadravyaguÉaÏ svabhÀvaÏ
08070263 kÀlaÏ kratuÏ satyamÃtaÎ ca dharmas_tvayy_akÍaraÎ yat_trivÃdÀmananti
08070271 agnirmukhaÎ te 'khiladevatÀtmÀ kÍitiÎ vidurlokabhavÀÇghripaÇkajam
08070273 kÀlaÎ gatiÎ te 'khiladevatÀtmano diÌaÌca karÉau rasanaÎ jaleÌam
08070281 nÀbhirnabhaste ÌvasanaÎ nabhasvÀn_sÂryaÌca cakÍÂÎÍi jalaÎ sma retaÏ
08070283 parÀvarÀtmÀÌrayaÉaÎ tavÀtmÀ somo mano dyaurbhagavan_Ìiraste
08070291 kukÍiÏ samudrÀ girayo 'sthisaÇghÀ romÀÉi sarvauÍadhivÁrudhaste
08070293 chandÀÎsi sÀkÍÀt_tava sapta dhÀtavas_trayÁmayÀtman_hÃdayaÎ sarvadharmaÏ
08070301 mukhÀni paÈcopaniÍadastaveÌa yaistriÎÌadaÍÊottaramantravargaÏ
08070303 yat_tac_chivÀkhyaÎ paramÀtmatattvaÎ deva svayaÎjyotiravasthitiste
08070311 chÀyÀ tvadharmormiÍu yairvisargo netratrayaÎ sattvarajastamÀÎsi
08070313 sÀÇkhyÀtmanaÏ ÌÀstrakÃtastavekÍÀ chandomayo deva ÃÍiÏ purÀÉaÏ
08070321 na te giritrÀkhilalokapÀla viriÈcavaikuÉÊhasurendragamyam
08070323 jyotiÏ paraÎ yatra rajastamaÌca sattvaÎ na yadbrahma nirastabhedam
08070331 kÀmÀdhvaratripurakÀlagarÀdyaneka
08070332 bhÂtadruhaÏ kÍapayataÏ stutaye na tat_te
08070333 yastvantakÀla idamÀtmakÃtaÎ svanetra
08070334 vahnisphuliÇgaÌikhayÀ bhasitaÎ na veda
08070341 ye tvÀtmarÀmagurubhirhÃdi cintitÀÇghri
08070342 dvandvaÎ carantamumayÀ tapasÀbhitaptam
08070343 katthanta ugraparuÍaÎ nirataÎ ÌmaÌÀne
08070344 te nÂnamÂtimavidaÎstava hÀtalajjÀÏ
08070351 tat_tasya te sadasatoÏ parataÏ parasya
08070352 nÀÈjaÏ svarÂpagamane prabhavanti bhÂmnaÏ
08070353 brahmÀdayaÏ kimuta saÎstavane vayaÎ tu
08070354 tatsargasargaviÍayÀ api ÌaktimÀtram
08070361 etat_paraÎ prapaÌyÀmo na paraÎ te maheÌvara
08070363 mÃËanÀya hi lokasya vyaktiste 'vyaktakarmaÉaÏ
08070370 ÌrÁÌuka uvÀca
08070371 tadvÁkÍya vyasanaÎ tÀsÀÎ kÃpayÀ bhÃÌapÁËitaÏ
08070373 sarvabhÂtasuhÃddeva idamÀha satÁÎ priyÀm
08070380 ÌrÁÌiva uvÀca
08070381 aho bata bhavÀny_etat_prajÀnÀÎ paÌya vaiÌasam
08070383 kÍÁrodamathanodbhÂtÀt_kÀlakÂÊÀdupasthitam
08070391 ÀsÀÎ prÀÉaparÁpsÂnÀÎ vidheyamabhayaÎ hi me
08070393 etÀvÀn_hi prabhorartho yaddÁnaparipÀlanam
08070401 prÀÉaiÏ svaiÏ prÀÉinaÏ pÀnti sÀdhavaÏ kÍaÉabhaÇguraiÏ
08070403 baddhavaireÍu bhÂteÍu mohiteÍvÀtmamÀyayÀ
08070411 puÎsaÏ kÃpayato bhadre sarvÀtmÀ prÁyate hariÏ
08070413 prÁte harau bhagavati prÁye 'haÎ sacarÀcaraÏ
08070415 tasmÀdidaÎ garaÎ bhuÈje prajÀnÀÎ svastirastu me
08070420 ÌrÁÌuka uvÀca
08070421 evamÀmantrya bhagavÀn_bhavÀnÁÎ viÌvabhÀvanaÏ
08070423 tadviÍaÎ jagdhumÀrebhe prabhÀvajÈÀnvamodata
08070431 tataÏ karatalÁkÃtya vyÀpi hÀlÀhalaÎ viÍam
08070433 abhakÍayan_mahÀdevaÏ kÃpayÀ bhÂtabhÀvanaÏ
08070441 tasyÀpi darÌayÀmÀsa svavÁryaÎ jalakalmaÍaÏ
08070443 yac_cakÀra gale nÁlaÎ tac_ca sÀdhorvibhÂÍaÉam
08070451 tapyante lokatÀpena sÀdhavaÏ prÀyaÌo janÀÏ
08070453 paramÀrÀdhanaÎ taddhi puruÍasyÀkhilÀtmanaÏ
08070461 niÌamya karma tac_chambhordevadevasya mÁËhuÍaÏ
08070463 prajÀ dÀkÍÀyaÉÁ brahmÀ vaikuÉÊhaÌca ÌaÌaÎsire
08070471 praskannaÎ pibataÏ pÀÉeryat_kiÈcij_jagÃhuÏ sma tat
08070473 vÃÌcikÀhiviÍauÍadhyo dandaÌÂkÀÌca ye 'pare
08080010 ÌrÁÌuka uvÀca
08080011 pÁte gare vÃÍÀÇkeÉa prÁtÀste 'maradÀnavÀÏ
08080013 mamanthustarasÀ sindhuÎ havirdhÀnÁ tato 'bhavat
08080021 tÀmagnihotrÁmÃÍayo jagÃhurbrahmavÀdinaÏ
08080023 yajÈasya devayÀnasya medhyÀya haviÍe nÃpa
08080031 tata uccaiÏÌravÀ nÀma hayo 'bhÂc_candrapÀÉËuraÏ
08080033 tasmin_baliÏ spÃhÀÎ cakre nendra ÁÌvaraÌikÍayÀ
08080041 tata airÀvato nÀma vÀraÉendro vinirgataÏ
08080043 dantaiÌcaturbhiÏ ÌvetÀdrerharan_bhagavato mahim
08080051 airÀvaÉÀdayastvaÍÊau diggajÀ abhavaÎstataÏ
08080053 abhramuprabhÃtayo 'ÍÊau ca kariÉyastvabhavan_nÃpa
08080061 kaustubhÀkhyamabhÂdratnaÎ padmarÀgo mahodadheÏ
08080063 tasmin_maÉau spÃhÀÎ cakre vakÍo 'laÇkaraÉe hariÏ
08080071 tato 'bhavat_pÀrijÀtaÏ suralokavibhÂÍaÉam
08080073 pÂrayaty_arthino yo 'rthaiÏ ÌaÌvadbhuvi yathÀ bhavÀn
08080081 tataÌcÀpsaraso jÀtÀ niÍkakaÉÊhyaÏ suvÀsasaÏ
08080083 ramaÉyaÏ svargiÉÀÎ valgu gatilÁlÀvalokanaiÏ
08080091 tataÌcÀvirabhÂt_sÀkÍÀc_chrÁ ramÀ bhagavatparÀ
08080093 raÈjayantÁ diÌaÏ kÀntyÀ vidyut_saudÀmanÁ yathÀ
08080101 tasyÀÎ cakruÏ spÃhÀÎ sarve sasurÀsuramÀnavÀÏ
08080103 rÂpaudÀryavayovarÉa mahimÀkÍiptacetasaÏ
08080111 tasyÀ ÀsanamÀninye mahendro mahadadbhutam
08080113 mÂrtimatyaÏ saricchreÍÊhÀ hemakumbhairjalaÎ Ìuci
08080121 ÀbhiÍecanikÀ bhÂmirÀharat_sakalauÍadhÁÏ
08080123 gÀvaÏ paÈca pavitrÀÉi vasanto madhumÀdhavau
08080131 ÃÍayaÏ kalpayÀÎ cakrurÀbhiÍekaÎ yathÀvidhi
08080133 jagurbhadrÀÉi gandharvÀ naÊyaÌca nanÃturjaguÏ
08080141 meghÀ mÃdaÇgapaÉava murajÀnakagomukhÀn
08080143 vyanÀdayan_ÌaÇkhaveÉu vÁÉÀstumulaniÏsvanÀn
08080151 tato 'bhiÍiÍicurdevÁÎ ÌriyaÎ padmakarÀÎ satÁm
08080153 digibhÀÏ pÂrÉakalaÌaiÏ sÂktavÀkyairdvijeritaiÏ
08080161 samudraÏ pÁtakauÌeya vÀsasÁ samupÀharat
08080163 varuÉaÏ srajaÎ vaijayantÁÎ madhunÀ mattaÍaÊpadÀm
08080171 bhÂÍaÉÀni vicitrÀÉi viÌvakarmÀ prajÀpatiÏ
08080173 hÀraÎ sarasvatÁ padmamajo nÀgÀÌca kuÉËale
08080181 tataÏ kÃtasvastyayanotpalasrajaÎ nadaddvirephÀÎ parigÃhya pÀÉinÀ
08080183 cacÀla vaktraÎ sukapolakuÉËalaÎ savrÁËahÀsaÎ dadhatÁ suÌobhanam
08080191 stanadvayaÎ cÀtikÃÌodarÁ samaÎ nirantaraÎ candanakuÇkumokÍitam
08080193 tatastato nÂpuravalgu ÌiÈjitair_visarpatÁ hemalateva sÀ babhau
08080201 vilokayantÁ niravadyamÀtmanaÏ padaÎ dhruvaÎ cÀvyabhicÀrisadguÉam
08080203 gandharvasiddhÀsurayakÍacÀraÉa traipiÍÊapeyÀdiÍu nÀnvavindata
08080211 nÂnaÎ tapo yasya na manyunirjayo jÈÀnaÎ kvacit_tac_ca na saÇgavarjitam
08080213 kaÌcin_mahÀÎstasya na kÀmanirjayaÏ sa ÁÌvaraÏ kiÎ parato vyapÀÌrayaÏ
08080221 dharmaÏ kvacit_tatra na bhÂtasauhÃdaÎ tyÀgaÏ kvacit_tatra na muktikÀraÉam
08080223 vÁryaÎ na puÎso 'sty_ajaveganiÍkÃtaÎ na hi dvitÁyo guÉasaÇgavarjitaÏ
08080231 kvacic_cirÀyurna hi ÌÁlamaÇgalaÎ kvacit_tadapy_asti na vedyamÀyuÍaÏ
08080233 yatrobhayaÎ kutra ca so 'py_amaÇgalaÏ sumaÇgalaÏ kaÌca na kÀÇkÍate hi mÀm
08080241 evaÎ vimÃÌyÀvyabhicÀrisadguÉair_varaÎ nijaikÀÌrayatayÀguÉÀÌrayam
08080243 vavre varaÎ sarvaguÉairapekÍitaÎ ramÀ mukundaÎ nirapekÍamÁpsitam
08080251 tasyÀÎsadeÌa uÌatÁÎ navakaÈjamÀlÀÎ
08080252 mÀdyanmadhuvratavarÂthagiropaghuÍÊÀm
08080253 tasthau nidhÀya nikaÊe taduraÏ svadhÀma
08080254 savrÁËahÀsavikasannayanena yÀtÀ
08080261 tasyÀÏ Ìriyastrijagato janako jananyÀ
08080262 vakÍo nivÀsamakarot_paramaÎ vibhÂteÏ
08080263 ÌrÁÏ svÀÏ prajÀÏ sakaruÉena nirÁkÍaÉena
08080264 yatra sthitaidhayata sÀdhipatÁÎstrilokÀn
08080271 ÌaÇkhatÂryamÃdaÇgÀnÀÎ vÀditrÀÉÀÎ pÃthuÏ svanaÏ
08080273 devÀnugÀnÀÎ sastrÁÉÀÎ nÃtyatÀÎ gÀyatÀmabhÂt
08080281 brahmarudrÀÇgiromukhyÀÏ sarve viÌvasÃjo vibhum
08080283 ÁËire 'vitathairmantraistalliÇgaiÏ puÍpavarÍiÉaÏ
08080291 ÌriyÀvalokitÀ devÀÏ saprajÀpatayaÏ prajÀÏ
08080293 ÌÁlÀdiguÉasampannÀ lebhire nirvÃtiÎ parÀm
08080301 niÏsattvÀ lolupÀ rÀjan_nirudyogÀ gatatrapÀÏ
08080303 yadÀ copekÍitÀ lakÍmyÀ babhÂvurdaityadÀnavÀÏ
08080311 athÀsÁdvÀruÉÁ devÁ kanyÀ kamalalocanÀ
08080313 asurÀ jagÃhustÀÎ vai hareranumatena te
08080321 athodadhermathyamÀnÀt_kÀÌyapairamÃtÀrthibhiÏ
08080323 udatiÍÊhan_mahÀrÀja puruÍaÏ paramÀdbhutaÏ
08080331 dÁrghapÁvaradordaÉËaÏ kambugrÁvo 'ruÉekÍaÉaÏ
08080333 ÌyÀmalastaruÉaÏ sragvÁ sarvÀbharaÉabhÂÍitaÏ
08080341 pÁtavÀsÀ mahoraskaÏ sumÃÍÊamaÉikuÉËalaÏ
08080343 snigdhakuÈcitakeÌÀnta subhagaÏ siÎhavikramaÏ
08080351 amÃtÀpÂrÉakalasaÎ bibhradvalayabhÂÍitaÏ
08080353 sa vai bhagavataÏ sÀkÍÀdviÍÉoraÎÌÀÎÌasambhavaÏ
08080361 dhanvantaririti khyÀta ÀyurvedadÃg_ijyabhÀk
08080363 tamÀlokyÀsurÀÏ sarve kalasaÎ cÀmÃtÀbhÃtam
08080371 lipsantaÏ sarvavastÂni kalasaÎ tarasÀharan
08080373 nÁyamÀne 'suraistasmin_kalase 'mÃtabhÀjane
08080381 viÍaÉÉamanaso devÀ hariÎ ÌaraÉamÀyayuÏ
08080383 iti taddainyamÀlokya bhagavÀn_bhÃtyakÀmakÃt
08080385 mÀ khidyata mitho 'rthaÎ vaÏ sÀdhayiÍye svamÀyayÀ
08080391 mithaÏ kalirabhÂt_teÍÀÎ tadarthe tarÍacetasÀm
08080393 ahaÎ pÂrvamahaÎ pÂrvaÎ na tvaÎ na tvamiti prabho
08080401 devÀÏ svaÎ bhÀgamarhanti ye tulyÀyÀsahetavaÏ
08080403 satrayÀga ivaitasminneÍa dharmaÏ sanÀtanaÏ
08080411 iti svÀn_pratyaÍedhan_vai daiteyÀ jÀtamatsarÀÏ
08080413 durbalÀÏ prabalÀn_rÀjan_gÃhÁtakalasÀn_muhuÏ
08080421 etasminnantare viÍÉuÏ sarvopÀyavidÁÌvaraÏ
08080423 yoÍidrÂpamanirdeÌyaÎ dadhÀraparamÀdbhutam
08080431 prekÍaÉÁyotpalaÌyÀmaÎ sarvÀvayavasundaram
08080433 samÀnakarÉÀbharaÉaÎ sukapolonnasÀnanam
08080441 navayauvananirvÃtta stanabhÀrakÃÌodaram
08080443 mukhÀmodÀnuraktÀli jhaÇkÀrodvignalocanam
08080451 bibhrat_sukeÌabhÀreÉa mÀlÀmutphullamallikÀm
08080453 sugrÁvakaÉÊhÀbharaÉaÎ subhujÀÇgadabhÂÍitam
08080461 virajÀmbarasaÎvÁta nitambadvÁpaÌobhayÀ
08080463 kÀÈcyÀ pravilasadvalgu calaccaraÉanÂpuram
08080471 savrÁËasmitavikÍipta bhrÂvilÀsÀvalokanaiÏ
08080473 daityayÂthapacetaÏsu kÀmamuddÁpayan_muhuÏ
08090010 ÌrÁÌuka uvÀca
08090011 te 'nyonyato 'surÀÏ pÀtraÎ harantastyaktasauhÃdÀÏ
08090013 kÍipanto dasyudharmÀÉa ÀyÀntÁÎ dadÃÌuÏ striyam
08090021 aho rÂpamaho dhÀma aho asyÀ navaÎ vayaÏ
08090023 iti te tÀmabhidrutya papracchurjÀtahÃcchayÀÏ
08090031 kÀ tvaÎ kaÈjapalÀÌÀkÍi kuto vÀ kiÎ cikÁrÍasi
08090033 kasyÀsi vada vÀmoru mathnatÁva manÀÎsi naÏ
08090041 na vayaÎ tvÀmarairdaityaiÏ siddhagandharvacÀraÉaiÏ
08090043 nÀspÃÍÊapÂrvÀÎ jÀnÁmo lokeÌaiÌca kuto nÃbhiÏ
08090051 nÂnaÎ tvaÎ vidhinÀ subhrÂÏ preÍitÀsi ÌarÁriÉÀm
08090053 sarvendriyamanaÏprÁtiÎ vidhÀtuÎ saghÃÉena kim
08090061 sÀ tvaÎ naÏ spardhamÀnÀnÀmekavastuni mÀnini
08090063 jÈÀtÁnÀÎ baddhavairÀÉÀÎ ÌaÎ vidhatsva sumadhyame
08090071 vayaÎ kaÌyapadÀyÀdÀ bhrÀtaraÏ kÃtapauruÍÀÏ
08090073 vibhajasva yathÀnyÀyaÎ naiva bhedo yathÀ bhavet
08090081 ity_upÀmantrito daityairmÀyÀyoÍidvapurhariÏ
08090083 prahasya rucirÀpÀÇgairnirÁkÍannidamabravÁt
08090090 ÌrÁbhagavÀn_uvÀca
08090091 kathaÎ kaÌyapadÀyÀdÀÏ puÎÌcalyÀÎ mayi saÇgatÀÏ
08090093 viÌvÀsaÎ paÉËito jÀtu kÀminÁÍu na yÀti hi
08090101 sÀlÀvÃkÀÉÀÎ strÁÉÀÎ ca svairiÉÁnÀÎ suradviÍaÏ
08090103 sakhyÀny_ÀhuranityÀni nÂtnaÎ nÂtnaÎ vicinvatÀm
08090110 ÌrÁÌuka uvÀca
08090111 iti te kÍvelitaistasyÀ ÀÌvastamanaso 'surÀÏ
08090113 jahasurbhÀvagambhÁraÎ daduÌcÀmÃtabhÀjanam
08090121 tato gÃhÁtvÀmÃtabhÀjanaÎ harir_babhÀÍa ÁÍatsmitaÌobhayÀ girÀ
08090123 yady_abhyupetaÎ kva ca sÀdhvasÀdhu vÀ kÃtaÎ mayÀ vo vibhaje sudhÀmimÀm
08090131 ity_abhivyÀhÃtaÎ tasyÀ ÀkarÉyÀsurapuÇgavÀÏ
08090133 apramÀÉavidastasyÀstat_tathety_anvamaÎsata
08090141 athopoÍya kÃtasnÀnÀ hutvÀ ca haviÍÀnalam
08090143 dattvÀ goviprabhÂtebhyaÏ kÃtasvastyayanÀ dvijaiÏ
08090151 yathopajoÍaÎ vÀsÀÎsi paridhÀyÀhatÀni te
08090153 kuÌeÍu prÀviÌan_sarve prÀgagreÍvabhibhÂÍitÀÏ
08090161 prÀÇmukheÍÂpaviÍÊeÍu sureÍu ditijeÍu ca
08090163 dhÂpÀmoditaÌÀlÀyÀÎjuÍÊÀyÀÎ mÀlyadÁpakaiÏ
08090171 tasyÀÎ narendra karabhoruruÌaddukÂla ÌroÉÁtaÊÀlasagatirmadavihvalÀkÍÁ
08090173 sÀ kÂjatÁ kanakanÂpuraÌiÈjitena kumbhastanÁ kalasapÀÉirathÀviveÌa
08090181 tÀÎ ÌrÁsakhÁÎ kanakakuÉËalacÀrukarÉa nÀsÀkapolavadanÀÎ paradevatÀkhyÀm
08090183 saÎvÁkÍya sammumuhurutsmitavÁkÍaÉena devÀsurÀ vigalitastanapaÊÊikÀntÀm
08090191 asurÀÉÀÎ sudhÀdÀnaÎ sarpÀÉÀmiva durnayam
08090193 matvÀ jÀtinÃÌaÎsÀnÀÎ na tÀÎ vyabhajadacyutaÏ
08090201 kalpayitvÀ pÃthak_paÇktÁrubhayeÍÀÎ jagatpatiÏ
08090203 tÀÎÌcopaveÌayÀmÀsa sveÍu sveÍu ca paÇktiÍu
08090211 daityÀn_gÃhÁtakalaso vaÈcayannupasaÈcaraiÏ
08090213 dÂrasthÀn_pÀyayÀmÀsajarÀmÃtyuharÀÎ sudhÀm
08090221 te pÀlayantaÏ samayamasurÀÏ svakÃtaÎ nÃpa
08090223 tÂÍÉÁmÀsan_kÃtasnehÀÏ strÁvivÀdajugupsayÀ
08090231 tasyÀÎ kÃtÀtipraÉayÀÏ praÉayÀpÀyakÀtarÀÏ
08090233 bahumÀnena cÀbaddhÀ nocuÏ kiÈcana vipriyam
08090241 devaliÇgapraticchannaÏ svarbhÀnurdevasaÎsadi
08090243 praviÍÊaÏ somamapibac_candrÀrkÀbhyÀÎ ca sÂcitaÏ
08090251 cakreÉa kÍuradhÀreÉa jahÀra pibataÏ ÌiraÏ
08090253 haristasya kabandhastu sudhayÀplÀvito 'patat
08090261 ÌirastvamaratÀÎ nÁtamajo grahamacÁkÆpat
08090263 yastu parvaÉi candrÀrkÀvabhidhÀvati vairadhÁÏ
08090271 pÁtaprÀye 'mÃte devairbhagavÀn_lokabhÀvanaÏ
08090273 paÌyatÀmasurendrÀÉÀÎ svaÎ rÂpaÎ jagÃhe hariÏ
08090281 evaÎ surÀsuragaÉÀÏ samadeÌakÀla
08090282 hetvarthakarmamatayo 'pi phale vikalpÀÏ
08090283 tatrÀmÃtaÎ suragaÉÀÏ phalamaÈjasÀpur
08090284 yatpÀdapaÇkajarajaÏÌrayaÉÀn_na daityÀÏ
08090291 yadyujyate 'suvasukarmamanovacobhir
08090292 dehÀtmajÀdiÍu nÃbhistadasat_pÃthaktvÀt
08090293 taireva sadbhavati yat_kriyate 'pÃthaktvÀt
08090294 sarvasya tadbhavati mÂlaniÍecanaÎ yat
08100010 ÌrÁÌuka uvÀca
08100011 iti dÀnavadaiteyÀ nÀvindannamÃtaÎ nÃpa
08100013 yuktÀÏ karmaÉi yattÀÌca vÀsudevaparÀÇmukhÀÏ
08100021 sÀdhayitvÀmÃtaÎ rÀjan_pÀyayitvÀ svakÀn_surÀn
08100023 paÌyatÀÎ sarvabhÂtÀnÀÎ yayau garuËavÀhanaÏ
08100031 sapatnÀnÀÎ parÀmÃddhiÎ dÃÍÊvÀ te ditinandanÀÏ
08100033 amÃÍyamÀÉÀ utpeturdevÀn_pratyudyatÀyudhÀÏ
08100041 tataÏ suragaÉÀÏ sarve sudhayÀ pÁtayaidhitÀÏ
08100043 pratisaÎyuyudhuÏ ÌastrairnÀrÀyaÉapadÀÌrayÀÏ
08100051 tatra daivÀsuro nÀma raÉaÏ paramadÀruÉaÏ
08100053 rodhasy_udanvato rÀjaÎstumulo romaharÍaÉaÏ
08100061 tatrÀnyonyaÎ sapatnÀste saÎrabdhamanaso raÉe
08100063 samÀsÀdyÀsibhirbÀÉairnijaghnurvividhÀyudhaiÏ
08100071 ÌaÇkhatÂryamÃdaÇgÀnÀÎ bherÁËamariÉÀÎ mahÀn
08100073 hastyaÌvarathapattÁnÀÎ nadatÀÎ nisvano 'bhavat
08100081 rathino rathibhistatra pattibhiÏ saha pattayaÏ
08100083 hayÀ hayairibhÀÌcebhaiÏ samasajjanta saÎyuge
08100091 uÍÊraiÏ kecidibhaiÏ kecidapare yuyudhuÏ kharaiÏ
08100093 kecidgauramukhairÃkÍairdvÁpibhirharibhirbhaÊÀÏ
08100101 gÃdhraiÏ kaÇkairbakairanye ÌyenabhÀsaistimiÇgilaiÏ
08100103 ÌarabhairmahiÍaiÏ khaËgairgovÃÍairgavayÀruÉaiÏ
08100111 ÌivÀbhirÀkhubhiÏ kecit_kÃkalÀsaiÏ ÌaÌairnaraiÏ
08100113 bastaireke kÃÍÉasÀrairhaÎsairanye ca sÂkaraiÏ
08100121 anye jalasthalakhagaiÏ sattvairvikÃtavigrahaiÏ
08100123 senayorubhayo rÀjan_viviÌuste 'grato 'grataÏ
08100131 citradhvajapaÊai rÀjannÀtapatraiÏ sitÀmalaiÏ
08100133 mahÀdhanairvajradaÉËairvyajanairbÀrhacÀmaraiÏ
08100141 vÀtoddhÂtottaroÍÉÁÍairarcirbhirvarmabhÂÍaÉaiÏ
08100143 sphuradbhirviÌadaiÏ ÌastraiÏ sutarÀÎ sÂryaraÌmibhiÏ
08100151 devadÀnavavÁrÀÉÀÎ dhvajinyau pÀÉËunandana
08100153 rejaturvÁramÀlÀbhiryÀdasÀmiva sÀgarau
08100161 vairocano baliÏ saÇkhye so 'surÀÉÀÎ camÂpatiÏ
08100163 yÀnaÎ vaihÀyasaÎ nÀma kÀmagaÎ mayanirmitam
08100171 sarvasÀÇgrÀmikopetaÎ sarvÀÌcaryamayaÎ prabho
08100173 apratarkyamanirdeÌyaÎ dÃÌyamÀnamadarÌanam
08100181 ÀsthitastadvimÀnÀgryaÎ sarvÀnÁkÀdhipairvÃtaÏ
08100183 bÀlavyajanachatrÀgryai reje candra ivodaye
08100191 tasyÀsan_sarvato yÀnairyÂthÀnÀÎ patayo 'surÀÏ
08100193 namuciÏ Ìambaro bÀÉo vipracittirayomukhaÏ
08100201 dvimÂrdhÀ kÀlanÀbho 'tha prahetirhetirilvalaÏ
08100203 ÌakunirbhÂtasantÀpo vajradaÎÍÊro virocanaÏ
08100211 hayagrÁvaÏ ÌaÇkuÌirÀÏ kapilo meghadundubhiÏ
08100213 tÀrakaÌcakradÃk_Ìumbho niÌumbho jambha utkalaÏ
08100221 ariÍÊo 'riÍÊanemiÌca mayaÌca tripurÀdhipaÏ
08100223 anye paulomakÀleyÀ nivÀtakavacÀdayaÏ
08100231 alabdhabhÀgÀÏ somasya kevalaÎ kleÌabhÀginaÏ
08100233 sarva ete raÉamukhe bahuÌo nirjitÀmarÀÏ
08100241 siÎhanÀdÀn_vimuÈcantaÏ ÌaÇkhÀn_dadhmurmahÀravÀn
08100243 dÃÍÊvÀ sapatnÀn_utsiktÀn_balabhit_kupito bhÃÌam
08100251 airÀvataÎ dikkariÉamÀrÂËhaÏ ÌuÌubhe svarÀÊ
08100253 yathÀ sravatprasravaÉamudayÀdrimaharpatiÏ
08100261 tasyÀsan_sarvato devÀ nÀnÀvÀhadhvajÀyudhÀÏ
08100263 lokapÀlÀÏ sahagaÉairvÀyvagnivaruÉÀdayaÏ
08100271 te 'nyonyamabhisaÎsÃtya kÍipanto marmabhirmithaÏ
08100273 Àhvayanto viÌanto 'gre yuyudhurdvandvayodhinaÏ
08100281 yuyodha balirindreÉa tÀrakeÉa guho 'syata
08100283 varuÉo hetinÀyudhyan_mitro rÀjan_prahetinÀ
08100291 yamastu kÀlanÀbhena viÌvakarmÀ mayena vai
08100293 Ìambaro yuyudhe tvaÍÊrÀ savitrÀ tu virocanaÏ
08100301 aparÀjitena namuciraÌvinau vÃÍaparvaÉÀ
08100303 sÂryo balisutairdevo bÀÉajyeÍÊhaiÏ Ìatena ca
08100311 rÀhuÉÀ ca tathÀ somaÏ pulomnÀ yuyudhe 'nilaÏ
08100313 niÌumbhaÌumbhayordevÁ bhadrakÀlÁ tarasvinÁ
08100321 vÃÍÀkapistu jambhena mahiÍeÉa vibhÀvasuÏ
08100323 ilvalaÏ saha vÀtÀpirbrahmaputrairarindama
08100331 kÀmadevena durmarÍa utkalo mÀtÃbhiÏ saha
08100333 bÃhaspatiÌcoÌanasÀ narakeÉa ÌanaiÌcaraÏ
08100341 maruto nivÀtakavacaiÏ kÀleyairvasavo 'marÀÏ
08100343 viÌvedevÀstu paulomai rudrÀÏ krodhavaÌaiÏ saha
08100351 ta evamÀjÀvasurÀÏ surendrÀ dvandvena saÎhatya ca yudhyamÀnÀÏ
08100353 anyonyamÀsÀdya nijaghnurojasÀ jigÁÍavastÁkÍÉaÌarÀsitomaraiÏ
08100361 bhuÌuÉËibhiÌcakragadarÍÊipaÊÊiÌaiÏ ÌaktyulmukaiÏ prÀsaparaÌvadhairapi
08100363 nistriÎÌabhallaiÏ parighaiÏ samudgaraiÏ sabhindipÀlaiÌca ÌirÀÎsi cicchiduÏ
08100371 gajÀsturaÇgÀÏ sarathÀÏ padÀtayaÏ sÀrohavÀhÀ vividhÀ vikhaÉËitÀÏ
08100373 nikÃttabÀhÂruÌirodharÀÇghrayaÌ_chinnadhvajeÍvÀsatanutrabhÂÍaÉÀÏ
08100381 teÍÀÎ padÀghÀtarathÀÇgacÂrÉitÀd_ÀyodhanÀdulbaÉa utthitastadÀ
08100383 reÉurdiÌaÏ khaÎ dyumaÉiÎ ca chÀdayan_nyavartatÀsÃksrutibhiÏ pariplutÀt
08100391 ÌirobhiruddhÂtakirÁÊakuÉËalaiÏ saÎrambhadÃgbhiÏ paridaÍÊadacchadaiÏ
08100393 mahÀbhujaiÏ sÀbharaÉaiÏ sahÀyudhaiÏ sÀ prÀstÃtÀ bhÂÏ karabhorubhirbabhau
08100401 kabandhÀstatra cotpetuÏ patitasvaÌiro 'kÍibhiÏ
08100403 udyatÀyudhadordaÉËairÀdhÀvanto bhaÊÀn_mÃdhe
08100411 balirmahendraÎ daÌabhistribhirairÀvataÎ ÌaraiÏ
08100413 caturbhiÌcaturo vÀhÀn_ekenÀrohamÀrcchayat
08100421 sa tÀn_ÀpatataÏ ÌakrastÀvadbhiÏ ÌÁghravikramaÏ
08100423 ciccheda niÌitairbhallairasamprÀptÀn_hasanniva
08100431 tasya karmottamaÎ vÁkÍya durmarÍaÏ ÌaktimÀdade
08100433 tÀÎ jvalantÁÎ maholkÀbhÀÎ hastasthÀmacchinaddhariÏ
08100441 tataÏ ÌÂlaÎ tataÏ prÀsaÎ tatastomaramÃÍÊayaÏ
08100443 yadyac_chastraÎ samÀdadyÀt_sarvaÎ tadacchinadvibhuÏ
08100451 sasarjÀthÀsurÁÎ mÀyÀmantardhÀnagato 'suraÏ
08100453 tataÏ prÀdurabhÂc_chailaÏ surÀnÁkopari prabho
08100461 tato nipetustaravo dahyamÀnÀ davÀgninÀ
08100463 ÌilÀÏ saÊaÇkaÌikharÀÌcÂrÉayantyo dviÍadbalam
08100471 mahoragÀÏ samutpeturdandaÌÂkÀÏ savÃÌcikÀÏ
08100473 siÎhavyÀghravarÀhÀÌca mardayanto mahÀgajÀÏ
08100481 yÀtudhÀnyaÌca ÌataÌaÏ ÌÂlahastÀ vivÀsasaÏ
08100483 chindhi bhindhÁti vÀdinyastathÀ rakÍogaÉÀÏ prabho
08100491 tato mahÀghanÀ vyomni gambhÁraparuÍasvanÀÏ
08100493 aÇgÀrÀn_mumucurvÀtairÀhatÀÏ stanayitnavaÏ
08100501 sÃÍÊo daityena sumahÀn_vahniÏ ÌvasanasÀrathiÏ
08100503 sÀÎvartaka ivÀtyugro vibudhadhvajinÁmadhÀk
08100511 tataÏ samudra udvelaÏ sarvataÏ pratyadÃÌyata
08100513 pracaÉËavÀtairuddhÂta taraÇgÀvartabhÁÍaÉaÏ
08100521 evaÎ daityairmahÀmÀyairalakÍyagatibhÁ raÉe
08100523 sÃjyamÀnÀsu mÀyÀsu viÍeduÏ surasainikÀÏ
08100531 na tatpratividhiÎ yatra vidurindrÀdayo nÃpa
08100533 dhyÀtaÏ prÀdurabhÂt_tatra bhagavÀn_viÌvabhÀvanaÏ
08100541 tataÏ suparÉÀÎsakÃtÀÇghripallavaÏ piÌaÇgavÀsÀ navakaÈjalocanaÏ
08100543 adÃÌyatÀÍÊÀyudhabÀhurullasac_chrÁkaustubhÀnarghyakirÁÊakuÉËalaÏ
08100551 tasmin_praviÍÊe 'surakÂÊakarmajÀ mÀyÀ vineÌurmahinÀ mahÁyasaÏ
08100553 svapno yathÀ hi pratibodha Àgate harismÃtiÏ sarvavipadvimokÍaÉam
08100561 dÃÍÊvÀ mÃdhe garuËavÀhamibhÀrivÀha Àvidhya ÌÂlamahinodatha kÀlanemiÏ
08100563 tal_lÁlayÀ garuËamÂrdhni patadgÃhÁtvÀ tenÀhanan_nÃpa savÀhamariÎ tryadhÁÌaÏ
08100571 mÀlÁ sumÀly_atibalau yudhi petaturyac_cakreÉa kÃttaÌirasÀvatha mÀlyavÀÎstam
08100573 Àhatya tigmagadayÀhanadaÉËajendraÎ tÀvac_chiro 'cchinadarernadato 'riÉÀdyaÏ
08110010 ÌrÁÌuka uvÀca
08110011 atho surÀÏ pratyupalabdhacetasaÏ parasya puÎsaÏ parayÀnukampayÀ
08110013 jaghnurbhÃÌaÎ ÌakrasamÁraÉÀdayas_tÀÎstÀn_raÉe yairabhisaÎhatÀÏ purÀ
08110021 vairocanÀya saÎrabdho bhagavÀn_pÀkaÌÀsanaÏ
08110023 udayacchadyadÀ vajraÎ prajÀ hÀ heti cukruÌuÏ
08110031 vajrapÀÉistamÀhedaÎ tiraskÃtya puraÏsthitam
08110033 manasvinaÎ susampannaÎ vicarantaÎ mahÀmÃdhe
08110041 naÊavan_mÂËha mÀyÀbhirmÀyeÌÀn_no jigÁÍasi
08110043 jitvÀ bÀlÀn_nibaddhÀkÍÀn_naÊo harati taddhanam
08110051 ÀrurukÍanti mÀyÀbhirutsisÃpsanti ye divam
08110053 tÀn_dasyÂn_vidhunomy_ajÈÀn_pÂrvasmÀc_ca padÀdadhaÏ
08110061 so 'haÎ durmÀyinaste 'dya vajreÉa ÌataparvaÉÀ
08110063 Ìiro hariÍye mandÀtmanghaÊasva jÈÀtibhiÏ saha
08110070 ÌrÁbaliruvÀca
08110071 saÇgrÀme vartamÀnÀnÀÎ kÀlacoditakarmaÉÀm
08110073 kÁrtirjayo 'jayo mÃtyuÏ sarveÍÀÎ syuranukramÀt
08110081 tadidaÎ kÀlaraÌanaÎ jagat_paÌyanti sÂrayaÏ
08110083 na hÃÍyanti na Ìocanti tatra yÂyamapaÉËitÀÏ
08110091 na vayaÎ manyamÀnÀnÀmÀtmÀnaÎ tatra sÀdhanam
08110093 giro vaÏ sÀdhuÌocyÀnÀÎ gÃhÉÁmo marmatÀËanÀÏ
08110100 ÌrÁÌuka uvÀca
08110101 ity_ÀkÍipya vibhuÎ vÁro nÀrÀcairvÁramardanaÏ
08110103 ÀkarÉapÂrÉairahanadÀkÍepairÀha taÎ punaÏ
08110111 evaÎ nirÀkÃto devo vairiÉÀ tathyavÀdinÀ
08110113 nÀmÃÍyat_tadadhikÍepaÎ totrÀhata iva dvipaÏ
08110121 prÀharat_kuliÌaÎ tasmÀ amoghaÎ paramardanaÏ
08110123 sayÀno nyapatadbhÂmau chinnapakÍa ivÀcalaÏ
08110131 sakhÀyaÎ patitaÎ dÃÍÊvÀ jambho balisakhaÏ suhÃt
08110133 abhyayÀt_sauhÃdaÎ sakhyurhatasyÀpi samÀcaran
08110141 sa siÎhavÀha ÀsÀdya gadÀmudyamya raÎhasÀ
08110143 jatrÀvatÀËayac_chakraÎ gajaÎ ca sumahÀbalaÏ
08110151 gadÀprahÀravyathito bhÃÌaÎ vihvalito gajaÏ
08110153 jÀnubhyÀÎ dharaÉÁÎ spÃÍÊvÀ kaÌmalaÎ paramaÎ yayau
08110161 tato ratho mÀtalinÀ haribhirdaÌaÌatairvÃtaÏ
08110163 ÀnÁto dvipamutsÃjya rathamÀruruhe vibhuÏ
08110171 tasya tat_pÂjayan_karma yanturdÀnavasattamaÏ
08110173 ÌÂlena jvalatÀ taÎ tu smayamÀno 'hanan_mÃdhe
08110181 sehe rujaÎ sudurmarÍÀÎ sattvamÀlambya mÀtaliÏ
08110183 indro jambhasya saÇkruddho vajreÉÀpÀharac_chiraÏ
08110191 jambhaÎ ÌrutvÀ hataÎ tasya jÈÀtayo nÀradÀdÃÍeÏ
08110193 namuciÌca balaÏ pÀkastatrÀpetustvarÀnvitÀÏ
08110201 vacobhiÏ paruÍairindramardayanto 'sya marmasu
08110203 ÌarairavÀkiran_meghÀ dhÀrÀbhiriva parvatam
08110211 harÁn_daÌaÌatÀny_Àjau haryaÌvasya balaÏ ÌaraiÏ
08110213 tÀvadbhirardayÀmÀsa yugapal_laghuhastavÀn
08110221 ÌatÀbhyÀÎ mÀtaliÎ pÀko rathaÎ sÀvayavaÎ pÃthak
08110223 sakÃt_sandhÀnamokÍeÉa tadadbhutamabhÂdraÉe
08110231 namuciÏ paÈcadaÌabhiÏ svarÉapuÇkhairmaheÍubhiÏ
08110233 Àhatya vyanadat_saÇkhye satoya iva toyadaÏ
08110241 sarvataÏ ÌarakÂÊena ÌakraÎ sarathasÀrathim
08110243 chÀdayÀmÀsurasurÀÏ prÀvÃÊsÂryamivÀmbudÀÏ
08110251 alakÍayantastamatÁva vihvalÀ vicukruÌurdevagaÉÀÏ sahÀnugÀÏ
08110253 anÀyakÀÏ Ìatrubalena nirjitÀ vaÉikpathÀ bhinnanavo yathÀrÉave
08110261 tatasturÀÍÀË_iÍubaddhapaÈjarÀd_vinirgataÏ sÀÌvarathadhvajÀgraÉÁÏ
08110263 babhau diÌaÏ khaÎ pÃthivÁÎ ca rocayan_svatejasÀ sÂrya iva kÍapÀtyaye
08110271 nirÁkÍya pÃtanÀÎ devaÏ parairabhyarditÀÎ raÉe
08110273 udayacchadripuÎ hantuÎ vajraÎ vajradharo ruÍÀ
08110281 sa tenaivÀÍÊadhÀreÉa ÌirasÁ balapÀkayoÏ
08110283 jÈÀtÁnÀÎ paÌyatÀÎ rÀjan_jahÀra janayan_bhayam
08110291 namucistadvadhaÎ dÃÍÊvÀ ÌokÀmarÍaruÍÀnvitaÏ
08110293 jighÀÎsurindraÎ nÃpate cakÀra paramodyamam
08110301 aÌmasÀramayaÎ ÌÂlaÎ ghaÉÊÀvaddhemabhÂÍaÉam
08110303 pragÃhyÀbhyadravat_kruddho hato 'sÁti vitarjayan
08110305 prÀhiÉoddevarÀjÀya ninadan_mÃgarÀË_iva
08110311 tadÀpatadgaganatale mahÀjavaÎ vicicchide haririÍubhiÏ sahasradhÀ
08110313 tamÀhanan_nÃpa kuliÌena kandhare ruÍÀnvitastridaÌapatiÏ Ìiro haran
08110321 na tasya hi tvacamapi vajra Ârjito bibheda yaÏ surapatinaujaseritaÏ
08110323 tadadbhutaÎ paramativÁryavÃtrabhit_tiraskÃto namuciÌirodharatvacÀ
08110331 tasmÀdindro 'bibhec_chatrorvajraÏ pratihato yataÏ
08110333 kimidaÎ daivayogena bhÂtaÎ lokavimohanam
08110341 yena me pÂrvamadrÁÉÀÎ pakÍacchedaÏ prajÀtyaye
08110343 kÃto niviÌatÀÎ bhÀraiÏ patattraiÏ patatÀÎ bhuvi
08110351 tapaÏsÀramayaÎ tvÀÍÊraÎ vÃtro yena vipÀÊitaÏ
08110353 anye cÀpi balopetÀÏ sarvÀstrairakÍatatvacaÏ
08110361 so 'yaÎ pratihato vajro mayÀ mukto 'sure 'lpake
08110363 nÀhaÎ tadÀdade daÉËaÎ brahmatejo 'py_akÀraÉam
08110371 iti ÌakraÎ viÍÁdantamÀha vÀg_aÌarÁriÉÁ
08110373 nÀyaÎ ÌuÍkairatho nÀrdrairvadhamarhati dÀnavaÏ
08110381 mayÀsmai yadvaro datto mÃtyurnaivÀrdraÌuÍkayoÏ
08110383 ato 'nyaÌcintanÁyaste upÀyo maghavan_ripoÏ
08110391 tÀÎ daivÁÎ giramÀkarÉya maghavÀn_susamÀhitaÏ
08110393 dhyÀyan_phenamathÀpaÌyadupÀyamubhayÀtmakam
08110401 na ÌuÍkeÉa na cÀrdreÉa jahÀra namuceÏ ÌiraÏ
08110403 taÎ tuÍÊuvurmunigaÉÀ mÀlyaiÌcÀvÀkiran_vibhum
08110411 gandharvamukhyau jagaturviÌvÀvasuparÀvasÂ
08110413 devadundubhayo nedurnartakyo nanÃturmudÀ
08110421 anye 'py_evaÎ pratidvandvÀn_vÀyvagnivaruÉÀdayaÏ
08110423 sÂdayÀmÀsurasurÀn_mÃgÀn_kesariÉo yathÀ
08110431 brahmaÉÀ preÍito devÀn_devarÍirnÀrado nÃpa
08110433 vÀrayÀmÀsa vibudhÀn_dÃÍÊvÀ dÀnavasaÇkÍayam
08110440 ÌrÁnÀrada uvÀca
08110441 bhavadbhiramÃtaÎ prÀptaÎ nÀrÀyaÉabhujÀÌrayaiÏ
08110443 ÌriyÀ samedhitÀÏ sarva upÀramata vigrahÀt
08110450 ÌrÁÌuka uvÀca
08110451 saÎyamya manyusaÎrambhaÎ mÀnayanto munervacaÏ
08110453 upagÁyamÀnÀnucarairyayuÏ sarve triviÍÊapam
08110461 ye 'vaÌiÍÊÀ raÉe tasmin_nÀradÀnumatena te
08110463 baliÎ vipannamÀdÀya astaÎ girimupÀgaman
08110471 tatrÀvinaÍÊÀvayavÀn_vidyamÀnaÌirodharÀn
08110473 uÌanÀ jÁvayÀmÀsa saÎjÁvanyÀ svavidyayÀ
08110481 baliÌcoÌanasÀ spÃÍÊaÏ pratyÀpannendriyasmÃtiÏ
08110483 parÀjito 'pi nÀkhidyal_lokatattvavicakÍaÉaÏ
08120010 ÌrÁbÀdarÀyaÉiruvÀca
08120011 vÃÍadhvajo niÌamyedaÎ yoÍidrÂpeÉa dÀnavÀn
08120013 mohayitvÀ suragaÉÀn_hariÏ somamapÀyayat
08120021 vÃÍamÀruhya giriÌaÏ sarvabhÂtagaÉairvÃtaÏ
08120023 saha devyÀ yayau draÍÊuÎ yatrÀste madhusÂdanaÏ
08120031 sabhÀjito bhagavatÀ sÀdaraÎ somayÀ bhavaÏ
08120033 sÂpaviÍÊa uvÀcedaÎ pratipÂjya smayan_harim
08120040 ÌrÁmahÀdeva uvÀca
08120041 devadeva jagadvyÀpin_jagadÁÌa jaganmaya
08120043 sarveÍÀmapi bhÀvÀnÀÎ tvamÀtmÀ heturÁÌvaraÏ
08120051 ÀdyantÀvasya yan_madhyamidamanyadahaÎ bahiÏ
08120053 yato 'vyayasya naitÀni tat_satyaÎ brahma cidbhavÀn
08120061 tavaiva caraÉÀmbhojaÎ ÌreyaskÀmÀ nirÀÌiÍaÏ
08120063 visÃjyobhayataÏ saÇgaÎ munayaÏ samupÀsate
08120071 tvaÎ brahma pÂrÉamamÃtaÎ viguÉaÎ viÌokam
08120073 ÀnandamÀtramavikÀramananyadanyat
08120081 viÌvasya heturudayasthitisaÎyamÀnÀm
08120083 ÀtmeÌvaraÌca tadapekÍatayÀnapekÍaÏ
08120091 ekastvameva sadasaddvayamadvayaÎ ca
08120093 svarÉaÎ kÃtÀkÃtamiveha na vastubhedaÏ
08120101 ajÈÀnatastvayi janairvihito vikalpo
08120103 yasmÀdguÉavyatikaro nirupÀdhikasya
08120111 tvÀÎ brahma kecidavayanty_uta dharmameke
08120113 eke paraÎ sadasatoÏ puruÍaÎ pareÌam
08120121 anye 'vayanti navaÌaktiyutaÎ paraÎ tvÀÎ
08120123 kecin_mahÀpuruÍamavyayamÀtmatantram
08120131 nÀhaÎ parÀyurÃÍayo na marÁcimukhyÀ
08120133 jÀnanti yadviracitaÎ khalu sattvasargÀÏ
08120011 yanmÀyayÀ muÍitacetasa ÁÌa daitya
08120011 martyÀdayaÏ kimuta ÌaÌvadabhadravÃttÀÏ
08120011 sa tvaÎ samÁhitamadaÏ sthitijanmanÀÌaÎ
08120011 bhÂtehitaÎ ca jagato bhavabandhamokÍau
08120011 vÀyuryathÀ viÌati khaÎ ca carÀcarÀkhyaÎ
08120011 sarvaÎ tadÀtmakatayÀvagamo 'varuntse
08120011 avatÀrÀ mayÀ dÃÍÊÀ ramamÀÉasya te guÉaiÏ
08120011 so 'haÎ taddraÍÊumicchÀmi yat_te yoÍidvapurdhÃtam
08120011 yena sammohitÀ daityÀÏ pÀyitÀÌcÀmÃtaÎ surÀÏ
08120011 taddidÃkÍava ÀyÀtÀÏ paraÎ kautÂhalaÎ hi naÏ
08120140 ÌrÁÌuka uvÀca
08120141 evamabhyarthito viÍÉurbhagavÀn_ÌÂlapÀÉinÀ
08120143 prahasya bhÀvagambhÁraÎ giriÌaÎ pratyabhÀÍata
08120150 ÌrÁbhagavÀn_uvÀca
08120151 kautÂhalÀya daityÀnÀÎ yoÍidveÍo mayÀ dhÃtaÏ
08120153 paÌyatÀ surakÀryÀÉi gate pÁyÂÍabhÀjane
08120161 tat_te 'haÎ darÌayiÍyÀmi didÃkÍoÏ surasattama
08120163 kÀminÀÎ bahu mantavyaÎ saÇkalpaprabhavodayam
08120170 ÌrÁÌuka uvÀca
08120171 iti bruvÀÉo bhagavÀÎstatraivÀntaradhÁyata
08120173 sarvataÌcÀrayaÎÌcakÍurbhava Àste sahomayÀ
08120181 tato dadarÌopavane varastriyaÎ vicitrapuÍpÀruÉapallavadrume
08120183 vikrÁËatÁÎ kandukalÁlayÀ lasad_dukÂlaparyastanitambamekhalÀm
08120191 Àvartanodvartanakampitastana prakÃÍÊahÀrorubharaiÏ pade pade
08120193 prabhajyamÀnÀmiva madhyataÌcalat_padapravÀlaÎ nayatÁÎ tatastataÏ
08120201 dikÍu bhramatkandukacÀpalairbhÃÌaÎ prodvignatÀrÀyatalolalocanÀm
08120203 svakarÉavibhrÀjitakuÉËalollasat_kapolanÁlÀlakamaÉËitÀnanÀm
08120211 ÌlathaddukÂlaÎ kabarÁÎ ca vicyutÀÎ sannahyatÁÎ vÀmakareÉa valgunÀ
08120213 vinighnatÁmanyakareÉa kandukaÎ vimohayantÁÎ jagadÀtmamÀyayÀ
08120221 tÀÎ vÁkÍya deva iti kandukalÁlayeÍad_vrÁËÀsphuÊasmitavisÃÍÊakaÊÀkÍamuÍÊaÏ
08120223 strÁprekÍaÉapratisamÁkÍaÉavihvalÀtmÀ nÀtmÀnamantika umÀÎ svagaÉÀÎÌca veda
08120231 tasyÀÏ karÀgrÀt_sa tu kanduko yadÀ gato vidÂraÎ tamanuvrajatstriyÀÏ
08120233 vÀsaÏ sasÂtraÎ laghu mÀruto 'harad_bhavasya devasya kilÀnupaÌyataÏ
08120241 evaÎ tÀÎ rucirÀpÀÇgÁÎ darÌanÁyÀÎ manoramÀm
08120243 dÃÍÊvÀ tasyÀÎ manaÌcakre viÍajjantyÀÎ bhavaÏ kila
08120251 tayÀpahÃtavijÈÀnastatkÃtasmaravihvalaÏ
08120253 bhavÀnyÀ api paÌyantyÀ gatahrÁstatpadaÎ yayau
08120261 sÀ tamÀyÀntamÀlokya vivastrÀ vrÁËitÀ bhÃÌam
08120263 nilÁyamÀnÀ vÃkÍeÍu hasantÁ nÀnvatiÍÊhata
08120271 tÀmanvagacchadbhagavÀn_bhavaÏ pramuÍitendriyaÏ
08120273 kÀmasya ca vaÌaÎ nÁtaÏ kareÉumiva yÂthapaÏ
08120281 so 'nuvrajyÀtivegena gÃhÁtvÀnicchatÁÎ striyam
08120283 keÌabandha upÀnÁya bÀhubhyÀÎ pariÍasvaje
08120291 sopagÂËhÀ bhagavatÀ kariÉÀ kariÉÁ yathÀ
08120293 itastataÏ prasarpantÁ viprakÁrÉaÌiroruhÀ
08120301 ÀtmÀnaÎ mocayitvÀÇga surarÍabhabhujÀntarÀt
08120303 prÀdravat_sÀ pÃthuÌroÉÁ mÀyÀ devavinirmitÀ
08120311 tasyÀsau padavÁÎ rudro viÍÉoradbhutakarmaÉaÏ
08120313 pratyapadyata kÀmena vairiÉeva vinirjitaÏ
08120321 tasyÀnudhÀvato retaÌcaskandÀmogharetasaÏ
08120323 ÌuÍmiÉo yÂthapasyeva vÀsitÀmanudhÀvataÏ
08120331 yatra yatrÀpatan_mahyÀÎ retastasya mahÀtmanaÏ
08120333 tÀni rÂpyasya hemnaÌca kÍetrÀÉy_Àsan_mahÁpate
08120341 saritsaraÏsu ÌaileÍu vaneÍÂpavaneÍu ca
08120343 yatra kva cÀsannÃÍayastatra sannihito haraÏ
08120351 skanne retasi so 'paÌyadÀtmÀnaÎ devamÀyayÀ
08120353 jaËÁkÃtaÎ nÃpaÌreÍÊha sannyavartata kaÌmalÀt
08120361 athÀvagatamÀhÀtmya Àtmano jagadÀtmanaÏ
08120363 aparijÈeyavÁryasya na mene tadu hÀdbhutam
08120371 tamaviklavamavrÁËamÀlakÍya madhusÂdanaÏ
08120373 uvÀca paramaprÁto bibhrat_svÀÎ pauruÍÁÎ tanum
08120380 ÌrÁbhagavÀn_uvÀca
08120381 diÍÊyÀ tvaÎ vibudhaÌreÍÊha svÀÎ niÍÊhÀmÀtmanÀ sthitaÏ
08120383 yan_me strÁrÂpayÀ svairaÎ mohito 'py_aÇga mÀyayÀ
08120391 ko nu me 'titaren_mÀyÀÎ viÍaktastvadÃte pumÀn
08120393 tÀÎstÀn_visÃjatÁÎ bhÀvÀn_dustarÀmakÃtÀtmabhiÏ
08120401 seyaÎ guÉamayÁ mÀyÀ na tvÀmabhibhaviÍyati
08120403 mayÀ sametÀ kÀlena kÀlarÂpeÉa bhÀgaÌaÏ
08120410 ÌrÁÌuka uvÀca
08120411 evaÎ bhagavatÀ rÀjan_ÌrÁvatsÀÇkena satkÃtaÏ
08120413 Àmantrya taÎ parikramya sagaÉaÏ svÀlayaÎ yayau
08120421 ÀtmÀÎÌabhÂtÀÎ tÀÎ mÀyÀÎ bhavÀnÁÎ bhagavÀn_bhavaÏ
08120423 sammatÀmÃÍimukhyÀnÀÎ prÁtyÀcaÍÊÀtha bhÀrata
08120431 ayi vyapaÌyastvamajasya mÀyÀÎ parasya puÎsaÏ paradevatÀyÀÏ
08120433 ahaÎ kalÀnÀmÃÍabho 'pi muhye yayÀvaÌo 'nye kimutÀsvatantrÀÏ
08120441 yaÎ mÀmapÃcchastvamupetya yogÀt_samÀsahasrÀnta upÀrataÎ vai
08120443 sa eÍa sÀkÍÀt_puruÍaÏ purÀÉo na yatra kÀlo viÌate na vedaÏ
08120450 ÌrÁÌuka uvÀca
08120451 iti te 'bhihitastÀta vikramaÏ ÌÀrÇgadhanvanaÏ
08120453 sindhornirmathane yena dhÃtaÏ pÃÍÊhe mahÀcalaÏ
08120461 etan_muhuÏ kÁrtayato 'nuÌÃÉvato na riÍyate jÀtu samudyamaÏ kvacit
08120463 yaduttamaÌlokaguÉÀnuvarÉanaÎ samastasaÎsÀrapariÌramÀpaham
08120471 asadaviÍayamaÇghriÎ bhÀvagamyaÎ prapannÀn
08120473 amÃtamamaravaryÀn_ÀÌayat_sindhumathyam
08120473 kapaÊayuvativeÍo mohayan_yaÏ surÀrÁÎs
08120474 tamahamupasÃtÀnÀÎ kÀmapÂraÎ nato 'smi
08130010 ÌrÁÌuka uvÀca
08130011 manurvivasvataÏ putraÏ ÌrÀddhadeva iti ÌrutaÏ
08130013 saptamo vartamÀno yastadapatyÀni me ÌÃÉu
08130021 ikÍvÀkurnabhagaÌcaiva dhÃÍÊaÏ ÌaryÀtireva ca
08130023 nariÍyanto 'tha nÀbhÀgaÏ saptamo diÍÊa ucyate
08130031 tarÂÍaÌca pÃÍadhraÌca daÌamo vasumÀn_smÃtaÏ
08130033 manorvaivasvatasyaite daÌaputrÀÏ parantapa
08130041 ÀdityÀ vasavo rudrÀ viÌvedevÀ marudgaÉÀÏ
08130043 aÌvinÀvÃbhavo rÀjannindrasteÍÀÎ purandaraÏ
08130051 kaÌyapo 'trirvasiÍÊhaÌca viÌvÀmitro 'tha gautamaÏ
08130053 jamadagnirbharadvÀja iti saptarÍayaÏ smÃtÀÏ
08130061 atrÀpi bhagavajjanma kaÌyapÀdaditerabhÂt
08130063 ÀdityÀnÀmavarajo viÍÉurvÀmanarÂpadhÃk
08130071 saÇkÍepato mayoktÀni saptamanvantarÀÉi te
08130073 bhaviÍyÀÉy_atha vakÍyÀmi viÍÉoÏ ÌaktyÀnvitÀni ca
08130081 vivasvataÌca dve jÀye viÌvakarmasute ubhe
08130083 saÎjÈÀ chÀyÀ ca rÀjendra ye prÀg_abhihite tava
08130091 tÃtÁyÀÎ vaËavÀmeke tÀsÀÎ saÎjÈÀsutÀstrayaÏ
08130093 yamo yamÁ ÌrÀddhadevaÌchÀyÀyÀÌca sutÀn_chÃÉu
08130101 sÀvarÉistapatÁ kanyÀ bhÀryÀ saÎvaraÉasya yÀ
08130103 ÌanaiÌcarastÃtÁyo 'bhÂdaÌvinau vaËavÀtmajau
08130111 aÍÊame 'ntara ÀyÀte sÀvarÉirbhavitÀ manuÏ
08130113 nirmokavirajaskÀdyÀÏ sÀvarÉitanayÀ nÃpa
08130121 tatra devÀÏ sutapaso virajÀ amÃtaprabhÀÏ
08130123 teÍÀÎ virocanasuto balirindro bhaviÍyati
08130131 dattvemÀÎ yÀcamÀnÀya viÍÉave yaÏ padatrayam
08130133 rÀddhamindrapadaÎ hitvÀ tataÏ siddhimavÀpsyati
08130141 yo 'sau bhagavatÀ baddhaÏ prÁtena sutale punaÏ
08130143 niveÌito 'dhike svargÀdadhunÀste svarÀË_iva
08130151 gÀlavo dÁptimÀn_rÀmo droÉaputraÏ kÃpastathÀ
08130153 ÃÍyaÌÃÇgaÏ pitÀsmÀkaÎ bhagavÀn_bÀdarÀyaÉaÏ
08130161 ime saptarÍayastatra bhaviÍyanti svayogataÏ
08130163 idÀnÁmÀsate rÀjan_sve sva ÀÌramamaÉËale
08130171 devaguhyÀt_sarasvatyÀÎ sÀrvabhauma iti prabhuÏ
08130173 sthÀnaÎ purandarÀddhÃtvÀ balaye dÀsyatÁÌvaraÏ
08130181 navamo dakÍasÀvarÉirmanurvaruÉasambhavaÏ
08130183 bhÂtaketurdÁptaketurity_ÀdyÀstatsutÀ nÃpa
08130191 pÀrÀmarÁcigarbhÀdyÀ devÀ indro 'dbhutaÏ smÃtaÏ
08130193 dyutimatpramukhÀstatra bhaviÍyanty_ÃÍayastataÏ
08130201 ÀyuÍmato 'mbudhÀrÀyÀmÃÍabho bhagavatkalÀ
08130203 bhavitÀ yena saÎrÀddhÀÎ trilokÁÎ bhokÍyate 'dbhutaÏ
08130211 daÌamo brahmasÀvarÉirupaÌlokasuto manuÏ
08130213 tatsutÀ bhÂriÍeÉÀdyÀ haviÍmat_pramukhÀ dvijÀÏ
08130221 haviÍmÀn_sukÃtaÏ satyo jayo mÂrtistadÀ dvijÀÏ
08130223 suvÀsanaviruddhÀdyÀ devÀÏ ÌambhuÏ sureÌvaraÏ
08130231 viÍvakseno viÍÂcyÀÎ tu ÌambhoÏ sakhyaÎ kariÍyati
08130233 jÀtaÏ svÀÎÌena bhagavÀn_gÃhe viÌvasÃjo vibhuÏ
08130241 manurvai dharmasÀvarÉirekÀdaÌama ÀtmavÀn
08130243 anÀgatÀstatsutÀÌca satyadharmÀdayo daÌa
08130251 vihaÇgamÀÏ kÀmagamÀ nirvÀÉarucayaÏ surÀÏ
08130253 indraÌca vaidhÃtasteÍÀmÃÍayaÌcÀruÉÀdayaÏ
08130261 Àryakasya sutastatra dharmaseturiti smÃtaÏ
08130263 vaidhÃtÀyÀÎ hareraÎÌastrilokÁÎ dhÀrayiÍyati
08130271 bhavitÀ rudrasÀvarÉÁ rÀjan_dvÀdaÌamo manuÏ
08130273 devavÀn_upadevaÌca devaÌreÍÊhÀdayaÏ sutÀÏ
08130281 ÃtadhÀmÀ ca tatrendro devÀÌca haritÀdayaÏ
08130283 ÃÍayaÌca tapomÂrtistapasvy_ÀgnÁdhrakÀdayaÏ
08130291 svadhÀmÀkhyo hareraÎÌaÏ sÀdhayiÍyati tanmanoÏ
08130293 antaraÎ satyasahasaÏ sunÃtÀyÀÏ suto vibhuÏ
08130301 manustrayodaÌo bhÀvyo devasÀvarÉirÀtmavÀn
08130303 citrasenavicitrÀdyÀ devasÀvarÉidehajÀÏ
08130311 devÀÏ sukarmasutrÀma saÎjÈÀ indro divaspatiÏ
08130313 nirmokatattvadarÌÀdyÀ bhaviÍyanty_ÃÍayastadÀ
08130321 devahotrasya tanaya upahartÀ divaspateÏ
08130323 yogeÌvaro hareraÎÌo bÃhatyÀÎ sambhaviÍyati
08130331 manurvÀ indrasÀvarÉiÌcaturdaÌama eÍyati
08130333 urugambhÁrabudhÀdyÀ indrasÀvarÉivÁryajÀÏ
08130341 pavitrÀÌcÀkÍuÍÀ devÀÏ Ìucirindro bhaviÍyati
08130343 agnirbÀhuÏ ÌuciÏ Ìuddho mÀgadhÀdyÀstapasvinaÏ
08130351 satrÀyaÉasya tanayo bÃhadbhÀnustadÀ hariÏ
08130353 vitÀnÀyÀÎ mahÀrÀja kriyÀtantÂn_vitÀyitÀ
08130361 rÀjaÎÌcaturdaÌaitÀni trikÀlÀnugatÀni te
08130363 proktÀny_ebhirmitaÏ kalpo yugasÀhasraparyayaÏ
08140010 ÌrÁrÀjovÀca
08140011 manvantareÍu bhagavan_yathÀ manvÀdayastvime
08140013 yasmin_karmaÉi ye yena niyuktÀstadvadasva me
08140020 ÌrÁÃÍiruvÀca
08140021 manavo manuputrÀÌca munayaÌca mahÁpate
08140023 indrÀÏ suragaÉÀÌcaiva sarve puruÍaÌÀsanÀÏ
08140031 yajÈÀdayo yÀÏ kathitÀÏ pauruÍyastanavo nÃpa
08140033 manvÀdayo jagadyÀtrÀÎ nayanty_ÀbhiÏ pracoditÀÏ
08140041 caturyugÀnte kÀlena grastÀn_chrutigaÉÀn_yathÀ
08140043 tapasÀ ÃÍayo 'paÌyan_yato dharmaÏ sanÀtanaÏ
08140051 tato dharmaÎ catuÍpÀdaÎ manavo hariÉoditÀÏ
08140053 yuktÀÏ saÈcÀrayanty_addhÀ sve sve kÀle mahÁÎ nÃpa
08140061 pÀlayanti prajÀpÀlÀ yÀvadantaÎ vibhÀgaÌaÏ
08140063 yajÈabhÀgabhujo devÀ ye ca tatrÀnvitÀÌca taiÏ
08140071 indro bhagavatÀ dattÀÎ trailokyaÌriyamÂrjitÀm
08140073 bhuÈjÀnaÏ pÀti lokÀÎstrÁn_kÀmaÎ loke pravarÍati
08140081 jÈÀnaÎ cÀnuyugaÎ brÂte hariÏ siddhasvarÂpadhÃk
08140083 ÃÍirÂpadharaÏ karma yogaÎ yogeÌarÂpadhÃk
08140091 sargaÎ prajeÌarÂpeÉa dasyÂn_hanyÀt_svarÀËvapuÏ
08140093 kÀlarÂpeÉa sarveÍÀmabhÀvÀya pÃthag_guÉaÏ
08140101 stÂyamÀno janairebhirmÀyayÀ nÀmarÂpayÀ
08140103 vimohitÀtmabhirnÀnÀ darÌanairna ca dÃÌyate
08140111 etat_kalpavikalpasya pramÀÉaÎ parikÁrtitam
08140113 yatra manvantarÀÉy_ÀhuÌcaturdaÌa purÀvidaÏ
08150010 ÌrÁrÀjovÀca
08150011 baleÏ padatrayaÎ bhÂmeÏ kasmÀddharirayÀcata
08150013 bhÂteÌvaraÏ kÃpaÉaval_labdhÀrtho 'pi babandha tam
08150021 etadveditumicchÀmo mahat_kautÂhalaÎ hi naÏ
08150023 yajÈeÌvarasya pÂrÉasya bandhanaÎ cÀpy_anÀgasaÏ
08150030 ÌrÁÌuka uvÀca
08150031 parÀjitaÌrÁrasubhiÌca hÀpito hÁndreÉa rÀjan_bhÃgubhiÏ sa jÁvitaÏ
08150033 sarvÀtmanÀ tÀn_abhajadbhÃgÂn_baliÏ ÌiÍyo mahÀtmÀrthanivedanena
08150041 taÎ brÀhmaÉÀ bhÃgavaÏ prÁyamÀÉÀ ayÀjayan_viÌvajitÀ triÉÀkam
08150043 jigÁÍamÀÉaÎ vidhinÀbhiÍicya mahÀbhiÍekeÉa mahÀnubhÀvÀÏ
08150051 tato rathaÏ kÀÈcanapaÊÊanaddho hayÀÌca haryaÌvaturaÇgavarÉÀÏ
08150053 dhvajaÌca siÎhena virÀjamÀno hutÀÌanÀdÀsa havirbhiriÍÊÀt
08150061 dhanuÌca divyaÎ puraÊopanaddhaÎ tÂÉÀvariktau kavacaÎ ca divyam
08150063 pitÀmahastasya dadau ca mÀlÀm_amlÀnapuÍpÀÎ jalajaÎ ca ÌukraÏ
08150071 evaÎ sa viprÀrjitayodhanÀrthas_taiÏ kalpitasvastyayano 'tha viprÀn
08150073 pradakÍiÉÁkÃtya kÃtapraÉÀmaÏ prahrÀdamÀmantrya namaÌcakÀra
08150081 athÀruhya rathaÎ divyaÎ bhÃgudattaÎ mahÀrathaÏ
08150083 susragdharo 'tha sannahya dhanvÁ khaËgÁ dhÃteÍudhiÏ
08150091 hemÀÇgadalasadbÀhuÏ sphuranmakarakuÉËalaÏ
08150093 rarÀja rathamÀrÂËho dhiÍÉyastha iva havyavÀÊ
08150101 tulyaiÌvaryabalaÌrÁbhiÏ svayÂthairdaityayÂthapaiÏ
08150103 pibadbhiriva khaÎ dÃgbhirdahadbhiÏ paridhÁn_iva
08150111 vÃto vikarÍan_mahatÁmÀsurÁÎ dhvajinÁÎ vibhuÏ
08150113 yayÀvindrapurÁÎ svÃddhÀÎ kampayanniva rodasÁ
08150121 ramyÀmupavanodyÀnaiÏ ÌrÁmadbhirnandanÀdibhiÏ
08150123 kÂjadvihaÇgamithunairgÀyanmattamadhuvrataiÏ
08150131 pravÀlaphalapuÍporu bhÀraÌÀkhÀmaradrumaiÏ
08150133 haÎsasÀrasacakrÀhva kÀraÉËavakulÀkulÀÏ
08150135 nalinyo yatra krÁËanti pramadÀÏ surasevitÀÏ
08150141 ÀkÀÌagaÇgayÀ devyÀ vÃtÀÎ parikhabhÂtayÀ
08150143 prÀkÀreÉÀgnivarÉena sÀÊÊÀlenonnatena ca
08150151 rukmapaÊÊakapÀÊaiÌca dvÀraiÏ sphaÊikagopuraiÏ
08150153 juÍÊÀÎ vibhaktaprapathÀÎ viÌvakarmavinirmitÀm
08150161 sabhÀcatvararathyÀËhyÀÎ vimÀnairnyarbudairyutÀm
08150163 ÌÃÇgÀÊakairmaÉimayairvajravidrumavedibhiÏ
08150171 yatra nityavayorÂpÀÏ ÌyÀmÀ virajavÀsasaÏ
08150173 bhrÀjante rÂpavannÀryo hy_arcirbhiriva vahnayaÏ
08150181 surastrÁkeÌavibhraÍÊa navasaugandhikasrajÀm
08150183 yatrÀmodamupÀdÀya mÀrga ÀvÀti mÀrutaÏ
08150191 hemajÀlÀkÍanirgacchad_dhÂmenÀgurugandhinÀ
08150193 pÀÉËureÉa praticchanna mÀrge yÀnti surapriyÀÏ
08150201 muktÀvitÀnairmaÉihemaketubhir_nÀnÀpatÀkÀvalabhÁbhirÀvÃtÀm
08150203 ÌikhaÉËipÀrÀvatabhÃÇganÀditÀÎ vaimÀnikastrÁkalagÁtamaÇgalÀm
08150211 mÃdaÇgaÌaÇkhÀnakadundubhisvanaiÏ satÀlavÁÉÀmurajeÍÊaveÉubhiÏ
08150213 nÃtyaiÏ savÀdyairupadevagÁtakair_manoramÀÎ svaprabhayÀ jitaprabhÀm
08150221 yÀÎ na vrajanty_adharmiÍÊhÀÏ khalÀ bhÂtadruhaÏ ÌaÊhÀÏ
08150223 mÀninaÏ kÀmino lubdhÀ ebhirhÁnÀ vrajanti yat
08150231 tÀÎ devadhÀnÁÎ sa varÂthinÁpatir_bahiÏ samantÀdrurudhe pÃtanyayÀ
08150233 ÀcÀryadattaÎ jalajaÎ mahÀsvanaÎ dadhmau prayuÈjan_bhayamindrayoÍitÀm
08150241 maghavÀÎstamabhipretya baleÏ paramamudyamam
08150243 sarvadevagaÉopeto gurumetaduvÀca ha
08150251 bhagavannudyamo bhÂyÀn_balernaÏ pÂrvavairiÉaÏ
08150253 aviÍahyamimaÎ manye kenÀsÁt_tejasorjitaÏ
08150261 nainaÎ kaÌcit_kuto vÀpi prativyoËhumadhÁÌvaraÏ
08150263 pibanniva mukhenedaÎ lihanniva diÌo daÌa
08150265 dahanniva diÌo dÃgbhiÏ saÎvartÀgnirivotthitaÏ
08150271 brÂhi kÀraÉametasya durdharÍatvasya madripoÏ
08150273 ojaÏ saho balaÎ tejo yata etat_samudyamaÏ
08150280 ÌrÁgururuvÀca
08150281 jÀnÀmi maghavan_chatrorunnaterasya kÀraÉam
08150283 ÌiÍyÀyopabhÃtaÎ tejo bhÃgubhirbrahmavÀdibhiÏ
08150291 ojasvinaÎ baliÎ jetuÎ na samartho 'sti kaÌcana
08150293 bhavadvidho bhavÀn_vÀpi varjayitveÌvaraÎ harim
08150301 vijeÍyati na ko 'py_enaÎ brahmatejaÏsamedhitam
08150303 nÀsya ÌaktaÏ puraÏ sthÀtuÎ kÃtÀntasya yathÀ janÀÏ
08150311 tasmÀn_nilayamutsÃjya yÂyaÎ sarve triviÍÊapam
08150313 yÀta kÀlaÎ pratÁkÍanto yataÏ ÌatrorviparyayaÏ
08150321 eÍa viprabalodarkaÏ sampraty_ÂrjitavikramaÏ
08150323 teÍÀmevÀpamÀnena sÀnubandho vinaÇkÍyati
08150331 evaÎ sumantritÀrthÀste guruÉÀrthÀnudarÌinÀ
08150333 hitvÀ triviÍÊapaÎ jagmurgÁrvÀÉÀÏ kÀmarÂpiÉaÏ
08150341 deveÍvatha nilÁneÍu balirvairocanaÏ purÁm
08150343 devadhÀnÁmadhiÍÊhÀya vaÌaÎ ninye jagattrayam
08150351 taÎ viÌvajayinaÎ ÌiÍyaÎ bhÃgavaÏ ÌiÍyavatsalÀÏ
08150353 Ìatena hayamedhÀnÀmanuvratamayÀjayan
08150361 tatastadanubhÀvena bhuvanatrayaviÌrutÀm
08150363 kÁrtiÎ dikÍuvitanvÀnaÏ sa reja uËurÀË_iva
08150371 bubhuje ca ÌriyaÎ svÃddhÀÎ dvijadevopalambhitÀm
08150373 kÃtakÃtyamivÀtmÀnaÎ manyamÀno mahÀmanÀÏ
08160010 ÌrÁÌuka uvÀca
08160011 evaÎ putreÍu naÍÊeÍu devamÀtÀditistadÀ
08160013 hÃte triviÍÊape daityaiÏ paryatapyadanÀthavat
08160021 ekadÀ kaÌyapastasyÀ ÀÌramaÎ bhagavÀn_agÀt
08160023 nirutsavaÎ nirÀnandaÎ samÀdhervirataÌcirÀt
08160031 sa patnÁÎ dÁnavadanÀÎ kÃtÀsanaparigrahaÏ
08160033 sabhÀjito yathÀnyÀyamidamÀha kurÂdvaha
08160041 apy_abhadraÎ na viprÀÉÀÎ bhadre loke 'dhunÀgatam
08160043 na dharmasya na lokasya mÃtyoÌchandÀnuvartinaÏ
08160051 api vÀkuÌalaÎ kiÈcidgÃheÍu gÃhamedhini
08160053 dharmasyÀrthasya kÀmasya yatra yogo hy_ayoginÀm
08160061 api vÀtithayo 'bhyetya kuÊumbÀsaktayÀ tvayÀ
08160063 gÃhÀdapÂjitÀ yÀtÀÏ pratyutthÀnena vÀ kvacit
08160071 gÃheÍu yeÍvatithayo nÀrcitÀÏ salilairapi
08160073 yadi niryÀnti te nÂnaÎ pherurÀjagÃhopamÀÏ
08160081 apy_agnayastu velÀyÀÎ na hutÀ haviÍÀ sati
08160083 tvayodvignadhiyÀ bhadre proÍite mayi karhicit
08160091 yatpÂjayÀ kÀmadughÀn_yÀti lokÀn_gÃhÀnvitaÏ
08160093 brÀhmaÉo 'gniÌca vai viÍÉoÏ sarvadevÀtmano mukham
08160101 api sarve kuÌalinastava putrÀ manasvini
08160103 lakÍaye 'svasthamÀtmÀnaÎ bhavatyÀ lakÍaÉairaham
08160110 ÌrÁaditiruvÀca
08160111 bhadraÎ dvijagavÀÎ brahman_dharmasyÀsya janasya ca
08160113 trivargasya paraÎ kÍetraÎ gÃhamedhin_gÃhÀ ime
08160121 agnayo 'tithayo bhÃtyÀ bhikÍavo ye ca lipsavaÏ
08160123 sarvaÎ bhagavato brahmannanudhyÀnÀn_na riÍyati
08160131 ko nu me bhagavan_kÀmo na sampadyeta mÀnasaÏ
08160133 yasyÀ bhavÀn_prajÀdhyakÍa evaÎ dharmÀn_prabhÀÍate
08160141 tavaiva mÀrÁca manaÏÌarÁrajÀÏ prajÀ imÀÏ sattvarajastamojuÍaÏ
08160143 samo bhavÀÎstÀsvasurÀdiÍu prabho tathÀpi bhaktaÎ bhajate maheÌvaraÏ
08160151 tasmÀdÁÌa bhajantyÀ me ÌreyaÌcintaya suvrata
08160153 hÃtaÌriyo hÃtasthÀnÀn_sapatnaiÏ pÀhi naÏ prabho
08160161 parairvivÀsitÀ sÀhaÎ magnÀ vyasanasÀgare
08160163 aiÌvaryaÎ ÌrÁryaÌaÏ sthÀnaÎ hÃtÀni prabalairmama
08160171 yathÀ tÀni punaÏ sÀdho prapadyeran_mamÀtmajÀÏ
08160173 tathÀ vidhehi kalyÀÉaÎ dhiyÀ kalyÀÉakÃttama
08160180 ÌrÁÌuka uvÀca
08160181 evamabhyarthito 'dityÀ kastÀmÀha smayanniva
08160183 aho mÀyÀbalaÎ viÍÉoÏ snehabaddhamidaÎ jagat
08160191 kva deho bhautiko 'nÀtmÀ kva cÀtmÀ prakÃteÏ paraÏ
08160193 kasya ke patiputrÀdyÀ moha eva hi kÀraÉam
08160201 upatiÍÊhasva puruÍaÎ bhagavantaÎ janÀrdanam
08160203 sarvabhÂtaguhÀvÀsaÎ vÀsudevaÎ jagadgurum
08160211 sa vidhÀsyati te kÀmÀn_harirdÁnÀnukampanaÏ
08160213 amoghÀ bhagavadbhaktirnetareti matirmama
08160220 ÌrÁaditiruvÀca
08160221 kenÀhaÎ vidhinÀ brahmannupasthÀsye jagatpatim
08160223 yathÀ me satyasaÇkalpo vidadhyÀt_sa manoratham
08160231 ÀdiÌa tvaÎ dvijaÌreÍÊha vidhiÎ tadupadhÀvanam
08160231 ÀÌu tuÍyati me devaÏ sÁdantyÀÏ saha putrakaiÏ
08160240 ÌrÁkaÌyapa uvÀca
08160241 etan_me bhagavÀn_pÃÍÊaÏ prajÀkÀmasya padmajaÏ
08160243 yadÀha te pravakÍyÀmi vrataÎ keÌavatoÍaÉam
08160251 phÀlgunasyÀmale pakÍe dvÀdaÌÀhaÎ payovratam
08160253 arcayedaravindÀkÍaÎ bhaktyÀ paramayÀnvitaÏ
08160261 sinÁvÀlyÀÎ mÃdÀlipya snÀyÀt_kroËavidÁrÉayÀ
08160263 yadi labhyeta vai srotasy_etaÎ mantramudÁrayet
08160271 tvaÎ devy_ÀdivarÀheÉa rasÀyÀÏ sthÀnamicchatÀ
08160273 uddhÃtÀsi namastubhyaÎ pÀpmÀnaÎ me praÉÀÌaya
08160281 nirvartitÀtmaniyamo devamarcet_samÀhitaÏ
08160283 arcÀyÀÎ sthaÉËile sÂrye jale vahnau gurÀvapi
08160291 namastubhyaÎ bhagavate puruÍÀya mahÁyase
08160293 sarvabhÂtanivÀsÀya vÀsudevÀya sÀkÍiÉe
08160301 namo 'vyaktÀya sÂkÍmÀya pradhÀnapuruÍÀya ca
08160303 caturviÎÌadguÉajÈÀya guÉasaÇkhyÀnahetave
08160311 namo dviÌÁrÍÉe tripade catuÏÌÃÇgÀya tantave
08160313 saptahastÀya yajÈÀya trayÁvidyÀtmane namaÏ
08160321 namaÏ ÌivÀya rudrÀya namaÏ ÌaktidharÀya ca
08160323 sarvavidyÀdhipataye bhÂtÀnÀÎ pataye namaÏ
08160331 namo hiraÉyagarbhÀya prÀÉÀya jagadÀtmane
08160333 yogaiÌvaryaÌarÁrÀya namaste yogahetave
08160341 namasta ÀdidevÀya sÀkÍibhÂtÀya te namaÏ
08160343 nÀrÀyaÉÀya ÃÍaye narÀya haraye namaÏ
08160351 namo marakataÌyÀma vapuÍe 'dhigataÌriye
08160353 keÌavÀya namastubhyaÎ namaste pÁtavÀsase
08160361 tvaÎ sarvavaradaÏ puÎsÀÎ vareÉya varadarÍabha
08160363 ataste Ìreyase dhÁrÀÏ pÀdareÉumupÀsate
08160371 anvavartanta yaÎ devÀÏ ÌrÁÌca tatpÀdapadmayoÏ
08160373 spÃhayanta ivÀmodaÎ bhagavÀn_me prasÁdatÀm
08160381 etairmantrairhÃÍÁkeÌamÀvÀhanapuraskÃtam
08160383 arcayec_chraddhayÀ yuktaÏ pÀdyopasparÌanÀdibhiÏ
08160391 arcitvÀ gandhamÀlyÀdyaiÏ payasÀ snapayedvibhum
08160393 vastropavÁtÀbharaÉa pÀdyopasparÌanaistataÏ
08160395 gandhadhÂpÀdibhiÌcÀrceddvÀdaÌÀkÍaravidyayÀ
08160401 ÌÃtaÎ payasi naivedyaÎ ÌÀlyannaÎ vibhave sati
08160403 sasarpiÏ saguËaÎ dattvÀ juhuyÀn_mÂlavidyayÀ
08160411 niveditaÎ tadbhaktÀya dadyÀdbhuÈjÁta vÀ svayam
08160413 dattvÀcamanamarcitvÀ tÀmbÂlaÎ ca nivedayet
08160421 japedaÍÊottaraÌataÎ stuvÁta stutibhiÏ prabhum
08160423 kÃtvÀ pradakÍiÉaÎ bhÂmau praÉameddaÉËavan_mudÀ
08160431 kÃtvÀ Ìirasi taccheÍÀÎ devamudvÀsayet_tataÏ
08160433 dvyavarÀn_bhojayedviprÀn_pÀyasena yathocitam
08160441 bhuÈjÁta tairanujÈÀtaÏ seÍÊaÏ ÌeÍaÎ sabhÀjitaiÏ
08160443 brahmacÀry_atha tadrÀtryÀÎ Ìvo bhÂte prathame 'hani
08160451 snÀtaÏ Ìuciryathoktena vidhinÀ susamÀhitaÏ
08160453 payasÀ snÀpayitvÀrcedyÀvadvratasamÀpanam
08160461 payobhakÍo vratamidaÎ caredviÍÉvarcanÀdÃtaÏ
08160463 pÂrvavaj_juhuyÀdagniÎ brÀhmaÉÀÎÌcÀpi bhojayet
08160471 evaÎ tvaharahaÏ kuryÀddvÀdaÌÀhaÎ payovratam
08160473 harerÀrÀdhanaÎ homamarhaÉaÎ dvijatarpaÉam
08160481 pratipaddinamÀrabhya yÀvac_chuklatrayodaÌÁm
08160483 brahmacaryamadhaÏsvapnaÎ snÀnaÎ triÍavaÉaÎ caret
08160491 varjayedasadÀlÀpaÎ bhogÀn_uccÀvacÀÎstathÀ
08160493 ahiÎsraÏ sarvabhÂtÀnÀÎ vÀsudevaparÀyaÉaÏ
08160501 trayodaÌyÀmatho viÍÉoÏ snapanaÎ paÈcakairvibhoÏ
08160503 kÀrayec_chÀstradÃÍÊena vidhinÀ vidhikovidaiÏ
08160511 pÂjÀÎ ca mahatÁÎ kuryÀdvittaÌÀÊhyavivarjitaÏ
08160513 caruÎ nirÂpya payasi ÌipiviÍÊÀya viÍÉave
08160521 sÂktena tena puruÍaÎ yajeta susamÀhitaÏ
08160523 naivedyaÎ cÀtiguÉavaddadyÀt_puruÍatuÍÊidam
08160531 ÀcÀryaÎ jÈÀnasampannaÎ vastrÀbharaÉadhenubhiÏ
08160533 toÍayedÃtvijaÌcaiva tadviddhy_ÀrÀdhanaÎ hareÏ
08160541 bhojayet_tÀn_guÉavatÀ sadannena Ìucismite
08160543 anyÀÎÌca brÀhmaÉÀn_chaktyÀ ye ca tatra samÀgatÀÏ
08160551 dakÍiÉÀÎ gurave dadyÀdÃtvigbhyaÌca yathÀrhataÏ
08160553 annÀdyenÀÌvapÀkÀÎÌca prÁÉayet_samupÀgatÀn
08160561 bhuktavatsu ca sarveÍu dÁnÀndhakÃpaÉÀdiÍu
08160563 viÍÉostat_prÁÉanaÎ vidvÀn_bhuÈjÁta saha bandhubhiÏ
08160571 nÃtyavÀditragÁtaiÌca stutibhiÏ svastivÀcakaiÏ
08160573 kÀrayet_tatkathÀbhiÌca pÂjÀÎ bhagavato 'nvaham
08160581 etat_payovrataÎ nÀma puruÍÀrÀdhanaÎ param
08160583 pitÀmahenÀbhihitaÎ mayÀ te samudÀhÃtam
08160591 tvaÎ cÀnena mahÀbhÀge samyak_cÁrÉena keÌavam
08160593 ÀtmanÀ ÌuddhabhÀvena niyatÀtmÀ bhajÀvyayam
08160601 ayaÎ vai sarvayajÈÀkhyaÏ sarvavratamiti smÃtam
08160603 tapaÏsÀramidaÎ bhadre dÀnaÎ ceÌvaratarpaÉam
08160611 ta eva niyamÀÏ sÀkÍÀt_ta eva ca yamottamÀÏ
08160613 tapo dÀnaÎ vrataÎ yajÈo yena tuÍyaty_adhokÍajaÏ
08160621 tasmÀdetadvrataÎ bhadre prayatÀ ÌraddhayÀcara
08160623 bhagavÀn_parituÍÊaste varÀn_ÀÌu vidhÀsyati
08170010 ÌrÁÌuka uvÀca
08170011 ity_uktÀ sÀditÁ rÀjan_svabhartrÀ kaÌyapena vai
08170013 anvatiÍÊhadvratamidaÎ dvÀdaÌÀhamatandritÀ
08170021 cintayanty_ekayÀ buddhyÀ mahÀpuruÍamÁÌvaram
08170023 pragÃhyendriyaduÍÊÀÌvÀn_manasÀ buddhisÀrathiÏ
08170031 manaÌcaikÀgrayÀ buddhyÀ bhagavaty_akhilÀtmani
08170033 vÀsudeve samÀdhÀya cacÀra ha payovratam
08170041 tasyÀÏ prÀdurabhÂt_tÀta bhagavÀn_ÀdipuruÍaÏ
08170043 pÁtavÀsÀÌcaturbÀhuÏ ÌaÇkhacakragadÀdharaÏ
08170051 taÎ netragocaraÎ vÁkÍya sahasotthÀya sÀdaram
08170053 nanÀma bhuvi kÀyena daÉËavatprÁtivihvalÀ
08170061 sotthÀya baddhÀÈjalirÁËituÎ sthitÀ notseha ÀnandajalÀkulekÍaÉÀ
08170063 babhÂva tÂÍÉÁÎ pulakÀkulÀkÃtis_taddarÌanÀtyutsavagÀtravepathuÏ
08170071 prÁtyÀ ÌanairgadgadayÀ girÀ hariÎ tuÍÊÀva sÀ devy_aditiÏ kurÂdvaha
08170073 udvÁkÍatÁ sÀ pibatÁva cakÍuÍÀ ramÀpatiÎ yajÈapatiÎ jagatpatim
08170080 ÌrÁaditiruvÀca
08170081 yajÈeÌa yajÈapuruÍÀcyuta tÁrthapÀda
08170082 tÁrthaÌravaÏ ÌravaÉamaÇgalanÀmadheya
08170083 ÀpannalokavÃjinopaÌamodayÀdya
08170084 ÌaÎ naÏ kÃdhÁÌa bhagavannasi dÁnanÀthaÏ
08170091 viÌvÀya viÌvabhavanasthitisaÎyamÀya
08170092 svairaÎ gÃhÁtapuruÌaktiguÉÀya bhÂmne
08170093 svasthÀya ÌaÌvadupabÃÎhitapÂrÉabodha
08170094 vyÀpÀditÀtmatamase haraye namaste
08170101 ÀyuÏ paraÎ vapurabhÁÍÊamatulyalakÍmÁr
08170102 dyobhÂrasÀÏ sakalayogaguÉÀstrivargaÏ
08170103 jÈÀnaÎ ca kevalamananta bhavanti tuÍÊÀt
08170104 tvatto nÃÉÀÎ kimu sapatnajayÀdirÀÌÁÏ
08170110 ÌrÁÌuka uvÀca
08170111 adityaivaÎ stuto rÀjan_bhagavÀn_puÍkarekÍaÉaÏ
08170113 kÍetrajÈaÏ sarvabhÂtÀnÀmiti hovÀca bhÀrata
08170120 ÌrÁbhagavÀn_uvÀca
08170121 devamÀtarbhavatyÀ me vijÈÀtaÎ cirakÀÇkÍitam
08170123 yat_sapatnairhÃtaÌrÁÉÀÎ cyÀvitÀnÀÎ svadhÀmataÏ
08170131 tÀn_vinirjitya samare durmadÀn_asurarÍabhÀn
08170133 pratilabdhajayaÌrÁbhiÏ putrairicchasy_upÀsitum
08170141 indrajyeÍÊhaiÏ svatanayairhatÀnÀÎ yudhi vidviÍÀm
08170143 striyo rudantÁrÀsÀdya draÍÊumicchasi duÏkhitÀÏ
08170151 ÀtmajÀn_susamÃddhÀÎstvaÎ pratyÀhÃtayaÌaÏÌriyaÏ
08170153 nÀkapÃÍÊhamadhiÍÊhÀya krÁËato draÍÊumicchasi
08170161 prÀyo 'dhunÀ te 'surayÂthanÀthÀ apÀraÉÁyÀ iti devi me matiÏ
08170163 yat_te 'nukÂleÌvaravipraguptÀ na vikramastatra sukhaÎ dadÀti
08170171 athÀpy_upÀyo mama devi cintyaÏ santoÍitasya vratacaryayÀ te
08170173 mamÀrcanaÎ nÀrhati gantumanyathÀ ÌraddhÀnurÂpaÎ phalahetukatvÀt
08170181 tvayÀrcitaÌcÀhamapatyaguptaye payovratenÀnuguÉaÎ samÁËitaÏ
08170183 svÀÎÌena putratvamupetya te sutÀn_goptÀsmi mÀrÁcatapasy_adhiÍÊhitaÏ
08170191 upadhÀva patiÎ bhadre prajÀpatimakalmaÍam
08170193 mÀÎ ca bhÀvayatÁ patyÀvevaÎ rÂpamavasthitam
08170201 naitat_parasmÀ ÀkhyeyaÎ pÃÍÊayÀpi kathaÈcana
08170203 sarvaÎ sampadyate devi devaguhyaÎ susaÎvÃtam
08170210 ÌrÁÌuka uvÀca
08170211 etÀvaduktvÀ bhagavÀÎstatraivÀntaradhÁyata
08170213 aditirdurlabhaÎ labdhvÀ harerjanmÀtmani prabhoÏ
08170221 upÀdhÀvat_patiÎ bhaktyÀ parayÀ kÃtakÃtyavat
08170223 sa vai samÀdhiyogena kaÌyapastadabudhyata
08170231 praviÍÊamÀtmani hareraÎÌaÎ hy_avitathekÍaÉaÏ
08170233 so 'dityÀÎ vÁryamÀdhatta tapasÀ cirasambhÃtam
08170235 amÀhitamanÀ rÀjan_dÀruÉy_agniÎ yathÀnilaÏ
08170241 aditerdhiÍÊhitaÎ garbhaÎ bhagavantaÎ sanÀtanam
08170243 hiraÉyagarbho vijÈÀya samÁËe guhyanÀmabhiÏ
08170250 ÌrÁbrahmovÀca
08170251 jayorugÀya bhagavannurukrama namo 'stu te
08170253 namo brahmaÉyadevÀya triguÉÀya namo namaÏ
08170261 namaste pÃÌnigarbhÀya vedagarbhÀya vedhase
08170263 trinÀbhÀya tripÃÍÊhÀya ÌipiviÍÊÀya viÍÉave
08170271 tvamÀdiranto bhuvanasya madhyam_anantaÌaktiÎ puruÍaÎ yamÀhuÏ
08170273 kÀlo bhavÀn_ÀkÍipatÁÌa viÌvaÎ sroto yathÀntaÏ patitaÎ gabhÁram
08170281 tvaÎ vai prajÀnÀÎ sthirajaÇgamÀnÀÎ prajÀpatÁnÀmasi sambhaviÍÉuÏ
08170283 divaukasÀÎ deva divaÌcyutÀnÀÎ parÀyaÉaÎ nauriva majjato 'psu
08180010 ÌrÁÌuka uvÀca
08180011 itthaÎ viriÈcastutakarmavÁryaÏ prÀdurbabhÂvÀmÃtabhÂradityÀm
08180013 caturbhujaÏ ÌaÇkhagadÀbjacakraÏ piÌaÇgavÀsÀ nalinÀyatekÍaÉaÏ
08180021 ÌyÀmÀvadÀto jhaÍarÀjakuÉËala tviÍollasacchrÁvadanÀmbujaÏ pumÀn
08180023 ÌrÁvatsavakÍÀ balayÀÇgadollasat_kirÁÊakÀÈcÁguÉacÀrunÂpuraÏ
08180031 madhuvrÀtavratavighuÍÊayÀ svayÀ virÀjitaÏ ÌrÁvanamÀlayÀ hariÏ
08180033 prajÀpaterveÌmatamaÏ svarociÍÀ vinÀÌayan_kaÉÊhaniviÍÊakaustubhaÏ
08180041 diÌaÏ praseduÏ salilÀÌayÀstadÀ prajÀÏ prahÃÍÊÀ Ãtavo guÉÀnvitÀÏ
08180043 dyaurantarÁkÍaÎ kÍitiragnijihvÀ gÀvo dvijÀÏ saÈjahÃÍurnagÀÌca
08180051 ÌroÉÀyÀÎ ÌravaÉadvÀdaÌyÀÎ muhÂrte 'bhijiti prabhuÏ
08180053 sarve nakÍatratÀrÀdyÀÌ_cakrustajjanma dakÍiÉam
08180061 dvÀdaÌyÀÎ savitÀtiÍÊhan_madhyandinagato nÃpa
08180063 vijayÀnÀma sÀ proktÀ yasyÀÎ janma vidurhareÏ
08180071 ÌaÇkhadundubhayo nedurmÃdaÇgapaÉavÀnakÀÏ
08180073 citravÀditratÂryÀÉÀÎ nirghoÍastumulo 'bhavat
08180081 prÁtÀÌcÀpsaraso 'nÃtyan_gandharvapravarÀ jaguÏ
08180083 tuÍÊuvurmunayo devÀ manavaÏ pitaro 'gnayaÏ
08180091 siddhavidyÀdharagaÉÀÏ sakimpuruÍakinnarÀÏ
08180093 cÀraÉÀ yakÍarakÍÀÎsi suparÉÀ bhujagottamÀÏ
08180101 gÀyanto 'tipraÌaÎsanto nÃtyanto vibudhÀnugÀÏ
08180103 adityÀ ÀÌramapadaÎ kusumaiÏ samavÀkiran
08180111 dÃÍÊvÀditistaÎ nijagarbhasambhavaÎ paraÎ pumÀÎsaÎ mudamÀpa vismitÀ
08180113 gÃhÁtadehaÎ nijayogamÀyayÀ prajÀpatiÌcÀha jayeti vismitaÏ
08180121 yat_tadvapurbhÀti vibhÂÍaÉÀyudhair_avyaktacidvyaktamadhÀrayaddhariÏ
08180123 babhÂva tenaiva sa vÀmano vaÊuÏ sampaÌyatordivyagatiryathÀ naÊaÏ
08180131 taÎ vaÊuÎ vÀmanaÎ dÃÍÊvÀ modamÀnÀ maharÍayaÏ
08180133 karmÀÉi kÀrayÀmÀsuÏ puraskÃtya prajÀpatim
08180141 tasyopanÁyamÀnasya sÀvitrÁÎ savitÀbravÁt
08180143 bÃhaspatirbrahmasÂtraÎ mekhalÀÎ kaÌyapo 'dadÀt
08180151 dadau kÃÍÉÀjinaÎ bhÂmirdaÉËaÎ somo vanaspatiÏ
08180153 kaupÁnÀcchÀdanaÎ mÀtÀ dyauÌchatraÎ jagataÏ pateÏ
08180161 kamaÉËaluÎ vedagarbhaÏ kuÌÀn_saptarÍayo daduÏ
08180163 akÍamÀlÀÎ mahÀrÀja sarasvaty_avyayÀtmanaÏ
08180171 tasmÀ ity_upanÁtÀya yakÍarÀÊ_pÀtrikÀmadÀt
08180173 bhikÍÀÎ bhagavatÁ sÀkÍÀdumÀdÀdambikÀ satÁ
08180181 sa brahmavarcasenaivaÎ sabhÀÎ sambhÀvito vaÊuÏ
08180183 brahmarÍigaÉasaÈjuÍÊÀmatyarocata mÀriÍaÏ
08180191 samiddhamÀhitaÎ vahniÎ kÃtvÀ parisamÂhanam
08180193 paristÁrya samabhyarcya samidbhirajuhoddvijaÏ
08180201 ÌrutvÀÌvamedhairyajamÀnamÂrjitaÎ baliÎ bhÃgÂÉÀmupakalpitaistataÏ
08180203 jagÀma tatrÀkhilasÀrasambhÃto bhÀreÉa gÀÎ sannamayan_pade pade
08180211 taÎ narmadÀyÀstaÊa uttare baler_ya Ãtvijaste bhÃgukacchasaÎjÈake
08180213 pravartayanto bhÃgavaÏ kratÂttamaÎ vyacakÍatÀrÀduditaÎ yathÀ ravim
08180221 te Ãtvijo yajamÀnaÏ sadasyÀ hatatviÍo vÀmanatejasÀ nÃpa
08180223 sÂryaÏ kilÀyÀty_uta vÀ vibhÀvasuÏ sanatkumÀro 'tha didÃkÍayÀ kratoÏ
08180231 itthaÎ saÌiÍyeÍu bhÃguÍvanekadhÀ vitarkyamÀÉo bhagavÀn_sa vÀmanaÏ
08180233 chatraÎ sadaÉËaÎ sajalaÎ kamaÉËaluÎ viveÌa bibhraddhayamedhavÀÊam
08180241 mauÈjyÀ mekhalayÀ vÁtamupavÁtÀjinottaram
08180243 jaÊilaÎ vÀmanaÎ vipraÎ mÀyÀmÀÉavakaÎ harim
08180251 praviÍÊaÎ vÁkÍya bhÃgavaÏ saÌiÍyÀste sahÀgnibhiÏ
08180253 pratyagÃhÉan_samutthÀya saÇkÍiptÀstasya tejasÀ
08180261 yajamÀnaÏ pramudito darÌanÁyaÎ manoramam
08180263 rÂpÀnurÂpÀvayavaÎ tasmÀ ÀsanamÀharat
08180271 svÀgatenÀbhinandyÀtha pÀdau bhagavato baliÏ
08180273 avanijyÀrcayÀmÀsa muktasaÇgamanoramam
08180281 tatpÀdaÌaucaÎ janakalmaÍÀpahaÎ sa dharmavin_mÂrdhny_adadhÀt_sumaÇgalam
08180283 yaddevadevo giriÌaÌcandramaulir_dadhÀra mÂrdhnÀ parayÀ ca bhaktyÀ
08180290 ÌrÁbaliruvÀca
08180291 svÀgataÎ te namastubhyaÎ brahman_kiÎ karavÀma te
08180293 brahmarÍÁÉÀÎ tapaÏ sÀkÍÀn_manye tvÀrya vapurdharam
08180301 adya naÏ pitarastÃptÀ adya naÏ pÀvitaÎ kulam
08180303 adya sviÍÊaÏ kraturayaÎ yadbhavÀn_Àgato gÃhÀn
08180311 adyÀgnayo me suhutÀ yathÀvidhi dvijÀtmaja tvaccaraÉÀvanejanaiÏ
08180313 hatÀÎhaso vÀrbhiriyaÎ ca bhÂraho tathÀ punÁtÀ tanubhiÏ padaistava
08180321 yadyadvaÊo vÀÈchasi tat_pratÁccha me tvÀmarthinaÎ viprasutÀnutarkaye
08180323 gÀÎ kÀÈcanaÎ guÉavaddhÀma mÃÍÊaÎ tathÀnnapeyamuta vÀ viprakanyÀm
08180325 grÀmÀn_samÃddhÀÎsturagÀn_gajÀn_vÀ rathÀÎstathÀrhattama sampratÁccha
08190010 ÌrÁÌuka uvÀca
08190011 iti vairocanervÀkyaÎ dharmayuktaÎ sa sÂnÃtam
08190013 niÌamya bhagavÀn_prÁtaÏ pratinandyedamabravÁt
08190020 ÌrÁbhagavÀn_uvÀca
08190021 vacastavaitaj_janadeva sÂnÃtaÎ kulocitaÎ dharmayutaÎ yaÌaskaram
08190023 yasya pramÀÉaÎ bhÃgavaÏ sÀmparÀye pitÀmahaÏ kulavÃddhaÏ praÌÀntaÏ
08190031 na hy_etasmin_kule kaÌcin_niÏsattvaÏ kÃpaÉaÏ pumÀn
08190033 pratyÀkhyÀtÀ pratiÌrutya yo vÀdÀtÀ dvijÀtaye
08190041 na santi tÁrthe yudhi cÀrthinÀrthitÀÏ parÀÇmukhÀ ye tvamanasvino nÃpa
08190043 yuÍmatkule yadyaÌasÀmalena prahrÀda udbhÀti yathoËupaÏ khe
08190051 yato jÀto hiraÉyÀkÍaÌcaranneka imÀÎ mahÁm
08190053 prativÁraÎ digvijaye nÀvindata gadÀyudhaÏ
08190061 yaÎ vinirjitya kÃcchreÉa viÍÉuÏ kÍmoddhÀra Àgatam
08190063 ÀtmÀnaÎ jayinaÎ mene tadvÁryaÎ bhÂry_anusmaran
08190071 niÌamya tadvadhaÎ bhrÀtÀ hiraÉyakaÌipuÏ purÀ
08190073 hantuÎ bhrÀtÃhaÉaÎ kruddho jagÀma nilayaÎ hareÏ
08190081 tamÀyÀntaÎ samÀlokya ÌÂlapÀÉiÎ kÃtÀntavat
08190083 cintayÀmÀsa kÀlajÈo viÍÉurmÀyÀvinÀÎ varaÏ
08190091 yato yato 'haÎ tatrÀsau mÃtyuÏ prÀÉabhÃtÀmiva
08190093 ato 'hamasya hÃdayaÎ pravekÍyÀmi parÀgdÃÌaÏ
08190101 evaÎ sa niÌcitya ripoÏ ÌarÁram_ÀdhÀvato nirviviÌe 'surendra
08190103 ÌvÀsÀnilÀntarhitasÂkÍmadehas_tatprÀÉarandhreÉa vivignacetÀÏ
08190111 sa tanniketaÎ parimÃÌya ÌÂnyam_apaÌyamÀnaÏ kupito nanÀda
08190113 kÍmÀÎ dyÀÎ diÌaÏ khaÎ vivarÀn_samudrÀn_viÍÉuÎ vicinvan_na dadarÌa vÁraÏ
08190121 apaÌyanniti hovÀca mayÀnviÍÊamidaÎ jagat
08190123 bhrÀtÃhÀ me gato nÂnaÎ yato nÀvartate pumÀn
08190131 vairÀnubandha etÀvÀn_ÀmÃtyoriha dehinÀm
08190133 ajÈÀnaprabhavo manyurahaÎmÀnopabÃÎhitaÏ
08190141 pitÀ prahrÀdaputraste tadvidvÀn_dvijavatsalaÏ
08190143 svamÀyurdvijaliÇgebhyo devebhyo 'dÀt_sa yÀcitaÏ
08190151 bhavÀn_ÀcaritÀn_dharmÀn_Àsthito gÃhamedhibhiÏ
08190153 brÀhmaÉaiÏ pÂrvajaiÏ ÌÂrairanyaiÌcoddÀmakÁrtibhiÏ
08190161 tasmÀt_tvatto mahÁmÁÍadvÃÉe 'haÎ varadarÍabhÀt
08190163 padÀni trÁÉi daityendra sammitÀni padÀ mama
08190171 nÀnyat_te kÀmaye rÀjan_vadÀnyÀj_jagadÁÌvarÀt
08190173 nainaÏ prÀpnoti vai vidvÀn_yÀvadarthapratigrahaÏ
08190180 ÌrÁbaliruvÀca
08190181 aho brÀhmaÉadÀyÀda vÀcaste vÃddhasammatÀÏ
08190183 tvaÎ bÀlo bÀliÌamatiÏ svÀrthaÎ praty_abudho yathÀ
08190191 mÀÎ vacobhiÏ samÀrÀdhya lokÀnÀmekamÁÌvaram
08190193 padatrayaÎ vÃÉÁte yo 'buddhimÀn_dvÁpadÀÌuÍam
08190201 na pumÀn_mÀmupavrajya bhÂyo yÀcitumarhati
08190203 tasmÀdvÃttikarÁÎ bhÂmiÎ vaÊo kÀmaÎ pratÁccha me
08190210 ÌrÁbhagavÀn_uvÀca
08190211 yÀvanto viÍayÀÏ preÍÊhÀstrilokyÀmajitendriyam
08190213 na Ìaknuvanti te sarve pratipÂrayituÎ nÃpa
08190221 tribhiÏ kramairasantuÍÊo dvÁpenÀpi na pÂryate
08190223 navavarÍasametena saptadvÁpavarecchayÀ
08190231 saptadvÁpÀdhipatayo nÃpÀ vaiÉyagayÀdayaÏ
08190233 arthaiÏ kÀmairgatÀ nÀntaÎ tÃÍÉÀyÀ iti naÏ Ìrutam
08190241 yadÃcchayopapannena santuÍÊo vartate sukham
08190243 nÀsantuÍÊastribhirlokairajitÀtmopasÀditaiÏ
08190251 puÎso 'yaÎ saÎsÃterheturasantoÍo 'rthakÀmayoÏ
08190253 yadÃcchayopapannena santoÍo muktaye smÃtaÏ
08190261 yadÃcchÀlÀbhatuÍÊasya tejo viprasya vardhate
08190263 tat_praÌÀmyaty_asantoÍÀdambhasevÀÌuÌukÍaÉiÏ
08190271 tasmÀt_trÁÉi padÀny_eva vÃÉe tvadvaradarÍabhÀt
08190273 etÀvataiva siddho 'haÎ vittaÎ yÀvat_prayojanam
08190280 ÌrÁÌuka uvÀca
08190281 ity_uktaÏ sa hasannÀha vÀÈchÀtaÏ pratigÃhyatÀm
08190283 vÀmanÀya mahÁÎ dÀtuÎ jagrÀha jalabhÀjanam
08190291 viÍÉave kÍmÀÎ pradÀsyantamuÌanÀ asureÌvaram
08190293 jÀnaÎÌcikÁrÍitaÎ viÍÉoÏ ÌiÍyaÎ prÀha vidÀÎ varaÏ
08190300 ÌrÁÌukra uvÀca
08190301 eÍa vairocane sÀkÍÀdbhagavÀn_viÍÉuravyayaÏ
08190303 kaÌyapÀdaditerjÀto devÀnÀÎ kÀryasÀdhakaÏ
08190311 pratiÌrutaÎ tvayaitasmai yadanarthamajÀnatÀ
08190313 na sÀdhu manye daityÀnÀÎ mahÀn_upagato 'nayaÏ
08190321 eÍa te sthÀnamaiÌvaryaÎ ÌriyaÎ tejo yaÌaÏ Ìrutam
08190323 dÀsyaty_Àcchidya ÌakrÀya mÀyÀmÀÉavako hariÏ
08190331 tribhiÏ kramairimÀl_lokÀn_viÌvakÀyaÏ kramiÍyati
08190333 sarvasvaÎ viÍÉave dattvÀ mÂËha vartiÍyase katham
08190341 kramato gÀÎ padaikena dvitÁyena divaÎ vibhoÏ
08190343 khaÎ ca kÀyena mahatÀ tÀrtÁyasya kuto gatiÏ
08190351 niÍÊhÀÎ te narake manye hy_apradÀtuÏ pratiÌrutam
08190353 pratiÌrutasya yo 'nÁÌaÏ pratipÀdayituÎ bhavÀn
08190361 na taddÀnaÎ praÌaÎsanti yena vÃttirvipadyate
08190363 dÀnaÎ yajÈastapaÏ karma loke vÃttimato yataÏ
08190371 dharmÀya yaÌase 'rthÀya kÀmÀya svajanÀya ca
08190373 paÈcadhÀ vibhajan_vittamihÀmutra ca modate
08190381 atrÀpi bahvÃcairgÁtaÎ ÌÃÉu me 'surasattama
08190383 satyamomiti yat_proktaÎ yan_nety_ÀhÀnÃtaÎ hi tat
08190391 satyaÎ puÍpaphalaÎ vidyÀdÀtmavÃkÍasya gÁyate
08190393 vÃkÍe 'jÁvati tan_na syÀdanÃtaÎ mÂlamÀtmanaÏ
08190401 tadyathÀ vÃkÍa unmÂlaÏ ÌuÍyaty_udvartate 'cirÀt
08190403 evaÎ naÍÊÀnÃtaÏ sadya ÀtmÀ ÌuÍyen_na saÎÌayaÏ
08190411 parÀg_riktamapÂrÉaÎ vÀ akÍaraÎ yat_tadomiti
08190413 yat_kiÈcidomiti brÂyÀt_tena ricyeta vai pumÀn
08190415 bhikÍave sarvamoÎ kurvan_nÀlaÎ kÀmena cÀtmane
08190421 athaitat_pÂrÉamabhyÀtmaÎ yac_ca nety_anÃtaÎ vacaÏ
08190423 sarvaÎ nety_anÃtaÎ brÂyÀt_sa duÍkÁrtiÏ Ìvasan_mÃtaÏ
08190431 strÁÍu narmavivÀhe ca vÃttyarthe prÀÉasaÇkaÊe
08190433 gobrÀhmaÉÀrthe hiÎsÀyÀÎ nÀnÃtaÎ syÀj_jugupsitam
08200010 ÌrÁÌuka uvÀca
08200011 balirevaÎ gÃhapatiÏ kulÀcÀryeÉa bhÀÍitaÏ
08200013 tÂÍÉÁÎ bhÂtvÀ kÍaÉaÎ rÀjannuvÀcÀvahito gurum
08200020 ÌrÁbaliruvÀca
08200021 satyaÎ bhagavatÀ proktaÎ dharmo 'yaÎ gÃhamedhinÀm
08200023 arthaÎ kÀmaÎ yaÌo vÃttiÎ yo na bÀdheta karhicit
08200031 sa cÀhaÎ vittalobhena pratyÀcakÍe kathaÎ dvijam
08200033 pratiÌrutya dadÀmÁti prÀhrÀdiÏ kitavo yathÀ
08200041 na hy_asatyÀt_paro 'dharma iti hovÀca bhÂriyam
08200043 sarvaÎ soËhumalaÎ manye Ãte 'lÁkaparaÎ naram
08200051 nÀhaÎ bibhemi nirayÀn_nÀdhanyÀdasukhÀrÉavÀt
08200053 na sthÀnacyavanÀn_mÃtyoryathÀ viprapralambhanÀt
08200061 yadyaddhÀsyati loke 'smin_samparetaÎ dhanÀdikam
08200063 tasya tyÀge nimittaÎ kiÎ viprastuÍyen_na tena cet
08200071 ÌreyaÏ kurvanti bhÂtÀnÀÎ sÀdhavo dustyajÀsubhiÏ
08200073 dadhyaÇÌibiprabhÃtayaÏ ko vikalpo dharÀdiÍu
08200081 yairiyaÎ bubhuje brahman_daityendrairanivartibhiÏ
08200083 teÍÀÎ kÀlo 'grasÁl_lokÀn_na yaÌo 'dhigataÎ bhuvi
08200091 sulabhÀ yudhi viprarÍe hy_anivÃttÀstanutyajaÏ
08200093 na tathÀ tÁrtha ÀyÀte ÌraddhayÀ ye dhanatyajaÏ
08200101 manasvinaÏ kÀruÉikasya ÌobhanaÎ yadarthikÀmopanayena durgatiÏ
08200103 kutaÏ punarbrahmavidÀÎ bhavÀdÃÌÀÎ tato vaÊorasya dadÀmi vÀÈchitam
08200111 yajanti yajÈaÎ kratubhiryamÀdÃtÀ bhavanta ÀmnÀyavidhÀnakovidÀÏ
08200113 sa eva viÍÉurvarado 'stu vÀ paro dÀsyÀmy_amuÍmai kÍitimÁpsitÀÎ mune
08200121 yadyapy_asÀvadharmeÉa mÀÎ badhnÁyÀdanÀgasam
08200123 tathÀpy_enaÎ na hiÎsiÍye bhÁtaÎ brahmatanuÎ ripum
08200131 eÍa vÀ uttamaÌloko na jihÀsati yadyaÌaÏ
08200133 hatvÀ mainÀÎ haredyuddhe ÌayÁta nihato mayÀ
08200140 ÌrÁÌuka uvÀca
08200141 evamaÌraddhitaÎ ÌiÍyamanÀdeÌakaraÎ guruÏ
08200143 ÌaÌÀpa daivaprahitaÏ satyasandhaÎ manasvinam
08200151 dÃËhaÎ paÉËitamÀny_ajÈaÏ stabdho 'sy_asmadupekÍayÀ
08200153 macchÀsanÀtigo yastvamacirÀdbhraÌyase ÌriyaÏ
08200161 evaÎ ÌaptaÏ svaguruÉÀ satyÀn_na calito mahÀn
08200163 vÀmanÀya dadÀvenÀmarcitvodakapÂrvakam
08200171 vindhyÀvalistadÀgatya patnÁ jÀlakamÀlinÁ
08200173 Àninye kalaÌaÎ haimamavanejanyapÀÎ bhÃtam
08200181 yajamÀnaÏ svayaÎ tasya ÌrÁmat_pÀdayugaÎ mudÀ
08200183 avanijyÀvahan_mÂrdhni tadapo viÌvapÀvanÁÏ
08200191 tadÀsurendraÎ divi devatÀgaÉÀ gandharvavidyÀdharasiddhacÀraÉÀÏ
08200193 tat_karma sarve 'pi gÃÉanta ÀrjavaÎ prasÂnavarÍairvavÃÍurmudÀnvitÀÏ
08200201 nedurmuhurdundubhayaÏ sahasraÌo gandharvakimpÂruÍakinnarÀ jaguÏ
08200203 manasvinÀnena kÃtaÎ suduÍkaraÎ vidvÀn_adÀdyadripave jagattrayam
08200211 tadvÀmanaÎ rÂpamavardhatÀdbhutaÎ hareranantasya guÉatrayÀtmakam
08200213 bhÂÏ khaÎ diÌo dyaurvivarÀÏ payodhayas_tiryaÇnÃdevÀ ÃÍayo yadÀsata
08200221 kÀye balistasya mahÀvibhÂteÏ sahartvigÀcÀryasadasya etat
08200223 dadarÌa viÌvaÎ triguÉaÎ guÉÀtmake bhÂtendriyÀrthÀÌayajÁvayuktam
08200231 rasÀmacaÍÊÀÇghritale 'tha pÀdayor_mahÁÎ mahÁdhrÀn_puruÍasya jaÇghayoÏ
08200233 patattriÉo jÀnuni viÌvamÂrter_ÂrvorgaÉaÎ mÀrutamindrasenaÏ
08200241 sandhyÀÎ vibhorvÀsasi guhya aikÍat_prajÀpatÁn_jaghane ÀtmamukhyÀn
08200243 nÀbhyÀÎ nabhaÏ kukÍiÍu saptasindhÂn_urukramasyorasi carkÍamÀlÀm
08200251 hÃdy_aÇga dharmaÎ stanayormurÀrer_ÃtaÎ ca satyaÎ ca manasy_athendum
08200253 ÌriyaÎ ca vakÍasy_aravindahastÀÎ kaÉÊhe ca sÀmÀni samastarephÀn
08200261 indrapradhÀnÀn_amarÀn_bhujeÍu tatkarÉayoÏ kakubho dyauÌca mÂrdhni
08200263 keÌeÍu meghÀn_chvasanaÎ nÀsikÀyÀm_akÍÉoÌca sÂryaÎ vadane ca vahnim
08200271 vÀÉyÀÎ ca chandÀÎsi rase jaleÌaÎ bhruvorniÍedhaÎ ca vidhiÎ ca pakÍmasu
08200273 ahaÌca rÀtriÎ ca parasya puÎso manyuÎ lalÀÊe 'dhara eva lobham
08200281 sparÌe ca kÀmaÎ nÃpa retasÀmbhaÏ pÃÍÊhe tvadharmaÎ kramaÉeÍu yajÈam
08200283 chÀyÀsu mÃtyuÎ hasite ca mÀyÀÎ tanÂruheÍvoÍadhijÀtayaÌca
08200291 nadÁÌca nÀËÁÍu ÌilÀ nakheÍu buddhÀvajaÎ devagaÉÀn_ÃÍÁÎÌca
08200293 prÀÉeÍu gÀtre sthirajaÇgamÀni sarvÀÉi bhÂtÀni dadarÌa vÁraÏ
08200301 sarvÀtmanÁdaÎ bhuvanaÎ nirÁkÍya sarve 'surÀÏ kaÌmalamÀpuraÇga
08200303 sudarÌanaÎ cakramasahyatejo dhanuÌca ÌÀrÇgaÎ stanayitnughoÍam
08200311 parjanyaghoÍo jalajaÏ pÀÈcajanyaÏ kaumodakÁ viÍÉugadÀ tarasvinÁ
08200313 vidyÀdharo 'siÏ Ìatacandrayuktas_tÂÉottamÀvakÍayasÀyakau ca
08200321 sunandamukhyÀ upatasthurÁÌaÎ pÀrÍadamukhyÀÏ sahalokapÀlÀÏ
08200323 sphuratkirÁÊÀÇgadamÁnakuÉËalaÏ ÌrÁvatsaratnottamamekhalÀmbaraiÏ
08200331 madhuvratasragvanamÀlayÀvÃto rarÀja rÀjan_bhagavÀn_urukramaÏ
08200333 kÍitiÎ padaikena balervicakrame nabhaÏ ÌarÁreÉa diÌaÌca bÀhubhiÏ
08200341 padaÎ dvitÁyaÎ kramatastriviÍÊapaÎ na vai tÃtÁyÀya tadÁyamaÉvapi
08200343 urukramasyÀÇghrirupary_upary_atho maharjanÀbhyÀÎ tapasaÏ paraÎ gataÏ
08210010 ÌrÁÌuka uvÀca
08210011 satyaÎ samÁkÍyÀbjabhavo nakhendubhir_hatasvadhÀmadyutirÀvÃto 'bhyagÀt
08210013 marÁcimiÌrÀ ÃÍayo bÃhadvratÀÏ sanandanÀdyÀ naradeva yoginaÏ
08210021 vedopavedÀ niyamÀ yamÀnvitÀs_tarketihÀsÀÇgapurÀÉasaÎhitÀÏ
08210023 ye cÀpare yogasamÁradÁpita jÈÀnÀgninÀ randhitakarmakalmaÍÀÏ
08210025 vavandire yatsmaraÉÀnubhÀvataÏ svÀyambhuvaÎ dhÀma gatÀ akarmakam
08210031 athÀÇghraye pronnamitÀya viÍÉor_upÀharat_padmabhavo 'rhaÉodakam
08210033 samarcya bhaktyÀbhyagÃÉÀc_chuciÌravÀ yannÀbhipaÇkeruhasambhavaÏ svayam
08210041 dhÀtuÏ kamaÉËalujalaÎ tadurukramasya pÀdÀvanejanapavitratayÀ narendra
08210043 svardhuny_abhÂn_nabhasi sÀ patatÁ nimÀrÍÊi lokatrayaÎ bhagavato viÌadeva kÁrtiÏ
08210051 brahmÀdayo lokanÀthÀÏ svanÀthÀya samÀdÃtÀÏ
08210053 sÀnugÀ balimÀjahruÏ saÇkÍiptÀtmavibhÂtaye
08210061 toyaiÏ samarhaÉaiÏ sragbhirdivyagandhÀnulepanaiÏ
08210063 dhÂpairdÁpaiÏ surabhibhirlÀjÀkÍataphalÀÇkuraiÏ
08210071 stavanairjayaÌabdaiÌca tadvÁryamahimÀÇkitaiÏ
08210073 nÃtyavÀditragÁtaiÌca ÌaÇkhadundubhiniÏsvanaiÏ
08210081 jÀmbavÀn_ÃkÍarÀjastu bherÁÌabdairmanojavaÏ
08210083 vijayaÎ dikÍu sarvÀsu mahotsavamaghoÍayat
08210091 mahÁÎ sarvÀÎ hÃtÀÎ dÃÍÊvÀ tripadavyÀjayÀcÈayÀ
08210093 ÂcuÏ svabharturasurÀ dÁkÍitasyÀtyamarÍitÀÏ
08210101 na vÀyaÎ brahmabandhurviÍÉurmÀyÀvinÀÎ varaÏ
08210103 dvijarÂpapraticchanno devakÀryaÎ cikÁrÍati
08210111 anena yÀcamÀnena ÌatruÉÀ vaÊurÂpiÉÀ
08210113 sarvasvaÎ no hÃtaÎ bharturnyastadaÉËasya barhiÍi
08210121 satyavratasya satataÎ dÁkÍitasya viÌeÍataÏ
08210123 nÀnÃtaÎ bhÀÍituÎ ÌakyaÎ brahmaÉyasya dayÀvataÏ
08210131 tasmÀdasya vadho dharmo bhartuÏ ÌuÌrÂÍaÉaÎ ca naÏ
08210133 ity_ÀyudhÀni jagÃhurbaleranucarÀsurÀÏ
08210141 te sarve vÀmanaÎ hantuÎ ÌÂlapaÊÊiÌapÀÉayaÏ
08210143 anicchanto bale rÀjan_prÀdravan_jÀtamanyavaÏ
08210151 tÀn_abhidravato dÃÍÊvÀ ditijÀnÁkapÀn_nÃpa
08210153 prahasyÀnucarÀ viÍÉoÏ pratyaÍedhannudÀyudhÀÏ
08210161 nandaÏ sunando 'tha jayo vijayaÏ prabalo balaÏ
08210163 kumudaÏ kumudÀkÍaÌca viÍvaksenaÏ patattrirÀÊ
08210171 jayantaÏ ÌrutadevaÌca puÍpadanto 'tha sÀtvataÏ
08210173 sarve nÀgÀyutaprÀÉÀÌcamÂÎ te jaghnurÀsurÁm
08210181 hanyamÀnÀn_svakÀn_dÃÍÊvÀ puruÍÀnucarairbaliÏ
08210183 vÀrayÀmÀsa saÎrabdhÀn_kÀvyaÌÀpamanusmaran
08210191 he vipracitte he rÀho he neme ÌrÂyatÀÎ vacaÏ
08210193 mÀ yudhyata nivartadhvaÎ na naÏ kÀlo 'yamarthakÃt
08210201 yaÏ prabhuÏ sarvabhÂtÀnÀÎ sukhaduÏkhopapattaye
08210203 taÎ nÀtivartituÎ daityÀÏ pauruÍairÁÌvaraÏ pumÀn
08210211 yo no bhavÀya prÀg_ÀsÁdabhavÀya divaukasÀm
08210213 sa eva bhagavÀn_adya vartate tadviparyayam
08210221 balena sacivairbuddhyÀ durgairmantrauÍadhÀdibhiÏ
08210223 sÀmÀdibhirupÀyaiÌca kÀlaÎ nÀtyeti vai janaÏ
08210231 bhavadbhirnirjitÀ hy_ete bahuÌo 'nucarÀ hareÏ
08210233 daivenarddhaista evÀdya yudhi jitvÀ nadanti naÏ
08210241 etÀn_vayaÎ vijeÍyÀmo yadi daivaÎ prasÁdati
08210243 tasmÀt_kÀlaÎ pratÁkÍadhvaÎ yo no 'rthatvÀya kalpate
08210250 ÌrÁÌuka uvÀca
08210251 patyurnigaditaÎ ÌrutvÀ daityadÀnavayÂthapÀÏ
08210253 rasÀÎ nirviviÌÂ rÀjan_viÍÉupÀrÍada tÀËitÀÏ
08210261 atha tÀrkÍyasuto jÈÀtvÀ virÀÊ_prabhucikÁrÍitam
08210263 babandha vÀruÉaiÏ pÀÌairbaliÎ sÂtye 'hani kratau
08210271 hÀhÀkÀro mahÀn_ÀsÁdrodasyoÏ sarvato diÌam
08210273 nigÃhyamÀÉe 'surapatau viÍÉunÀ prabhaviÍÉunÀ
08210281 taÎ baddhaÎ vÀruÉaiÏ pÀÌairbhagavÀn_Àha vÀmanaÏ
08210283 naÍÊaÌriyaÎ sthiraprajÈamudÀrayaÌasaÎ nÃpa
08210291 padÀni trÁÉi dattÀni bhÂmermahyaÎ tvayÀsura
08210293 dvÀbhyÀÎ krÀntÀ mahÁ sarvÀ tÃtÁyamupakalpaya
08210301 yÀvat_tapaty_asau gobhiryÀvadinduÏ sahoËubhiÏ
08210303 yÀvadvarÍati parjanyastÀvatÁ bhÂriyaÎ tava
08210311 padaikena mayÀkrÀnto bhÂrlokaÏ khaÎ diÌastanoÏ
08210313 svarlokaste dvitÁyena paÌyataste svamÀtmanÀ
08210321 pratiÌrutamadÀtuste niraye vÀsa iÍyate
08210323 viÌa tvaÎ nirayaÎ tasmÀdguruÉÀ cÀnumoditaÏ
08210331 vÃthÀ manorathastasya dÂraÏ svargaÏ pataty_adhaÏ
08210333 pratiÌrutasyÀdÀnena yo 'rthinaÎ vipralambhate
08210341 vipralabdho dadÀmÁti tvayÀhaÎ cÀËhyamÀninÀ
08210343 tadvyalÁkaphalaÎ bhuÇkÍva nirayaÎ katicit_samÀÏ
08220010 ÌrÁÌuka uvÀca
08220011 evaÎ viprakÃto rÀjan_balirbhagavatÀsuraÏ
08220013 bhidyamÀno 'py_abhinnÀtmÀ pratyÀhÀviklavaÎ vacaÏ
08220020 ÌrÁbaliruvÀca
08220021 yady_uttamaÌloka bhavÀn_mameritaÎ vaco vyalÁkaÎ suravarya manyate
08220023 karomy_ÃtaÎ tan_na bhavet_pralambhanaÎ padaÎ tÃtÁyaÎ kuru ÌÁrÍÉi me nijam
08220031 bibhemi nÀhaÎ nirayÀt_padacyuto na pÀÌabandhÀdvyasanÀdduratyayÀt
08220033 naivÀrthakÃcchrÀdbhavato vinigrahÀd_asÀdhuvÀdÀdbhÃÌamudvije yathÀ
08220041 puÎsÀÎ ÌlÀghyatamaÎ manye daÉËamarhattamÀrpitam
08220043 yaÎ na mÀtÀ pitÀ bhrÀtÀ suhÃdaÌcÀdiÌanti hi
08220051 tvaÎ nÂnamasurÀÉÀÎ naÏ parokÍaÏ paramo guruÏ
08220053 yo no 'nekamadÀndhÀnÀÎ vibhraÎÌaÎ cakÍurÀdiÌat
08220061 yasmin_vairÀnubandhena vyÂËhena vibudhetarÀÏ
08220063 bahavo lebhire siddhiÎ yÀmu haikÀntayoginaÏ
08220071 tenÀhaÎ nigÃhÁto 'smi bhavatÀ bhÂrikarmaÉÀ
08220073 baddhaÌca vÀruÉaiÏ pÀÌairnÀtivrÁËe na ca vyathe
08220081 pitÀmaho me bhavadÁyasammataÏ prahrÀda ÀviÍkÃtasÀdhuvÀdaÏ
08220083 bhavadvipakÍeÉa vicitravaiÌasaÎ samprÀpitastvaÎ paramaÏ svapitrÀ
08220091 kimÀtmanÀnena jahÀti yo 'ntataÏ kiÎ rikthahÀraiÏ svajanÀkhyadasyubhiÏ
08220093 kiÎ jÀyayÀ saÎsÃtihetubhÂtayÀ martyasya gehaiÏ kimihÀyuÍo vyayaÏ
08220101 itthaÎ sa niÌcitya pitÀmaho mahÀn_agÀdhabodho bhavataÏ pÀdapadmam
08220103 dhruvaÎ prapede hy_akutobhayaÎ janÀd_bhÁtaÏ svapakÍakÍapaÉasya sattama
08220111 athÀhamapy_ÀtmaripostavÀntikaÎ daivena nÁtaÏ prasabhaÎ tyÀjitaÌrÁÏ
08220113 idaÎ kÃtÀntÀntikavarti jÁvitaÎ yayÀdhruvaÎ stabdhamatirna budhyate
08220120 ÌrÁÌuka uvÀca
08220121 tasyetthaÎ bhÀÍamÀÉasya prahrÀdo bhagavatpriyaÏ
08220123 ÀjagÀma kuruÌreÍÊha rÀkÀpatirivotthitaÏ
08220131 tamindrasenaÏ svapitÀmahaÎ ÌriyÀ virÀjamÀnaÎ nalinÀyatekÍaÉam
08220133 prÀÎÌuÎ piÌaÇgÀmbaramaÈjanatviÍaÎ pralambabÀhuÎ ÌubhagarÍabhamaikÍata
08220141 tasmai balirvÀruÉapÀÌayantritaÏ samarhaÉaÎ nopajahÀra pÂrvavat
08220143 nanÀma mÂrdhnÀÌruvilolalocanaÏ savrÁËanÁcÁnamukho babhÂva ha
08220151 sa tatra hÀsÁnamudÁkÍya satpatiÎ hariÎ sunandÀdyanugairupÀsitam
08220153 upetya bhÂmau ÌirasÀ mahÀmanÀ nanÀma mÂrdhnÀ pulakÀÌruviklavaÏ
08220160 ÌrÁprahrÀda uvÀca
08220161 tvayaiva dattaÎ padamaindramÂrjitaÎ hÃtaÎ tadevÀdya tathaiva Ìobhanam
08220163 manye mahÀn_asya kÃto hy_anugraho vibhraÎÌito yac_chriya ÀtmamohanÀt
08220171 yayÀ hi vidvÀn_api muhyate yatas_tat_ko vicaÍÊe gatimÀtmano yathÀ
08220173 tasmai namaste jagadÁÌvarÀya vai nÀrÀyaÉÀyÀkhilalokasÀkÍiÉe
08220180 ÌrÁÌuka uvÀca
08220181 tasyÀnuÌÃÉvato rÀjan_prahrÀdasya kÃtÀÈjaleÏ
08220183 hiraÉyagarbho bhagavÀn_uvÀca madhusÂdanam
08220191 baddhaÎ vÁkÍya patiÎ sÀdhvÁ tatpatnÁ bhayavihvalÀ
08220193 prÀÈjaliÏ praÉatopendraÎ babhÀÍe 'vÀÇmukhÁ nÃpa
08220200 ÌrÁvindhyÀvaliruvÀca
08220201 krÁËÀrthamÀtmana idaÎ trijagat_kÃtaÎ te svÀmyaÎ tu tatra kudhiyo 'para ÁÌa kuryuÏ
08220203 kartuÏ prabhostava kimasyata Àvahanti tyaktahriyastvadavaropitakartÃvÀdÀÏ
08220210 ÌrÁbrahmovÀca
08220211 bhÂtabhÀvana bhÂteÌa devadeva jaganmaya
08220213 muÈcainaÎ hÃtasarvasvaÎ nÀyamarhati nigraham
08220221 kÃtsnÀ te 'nena dattÀ bhÂrlokÀÏ karmÀrjitÀÌca ye
08220223 niveditaÎ ca sarvasvamÀtmÀviklavayÀ dhiyÀ
08220231 yatpÀdayoraÌaÊhadhÁÏ salilaÎ pradÀya
08220232 dÂrvÀÇkurairapi vidhÀya satÁÎ saparyÀm
08220233 apy_uttamÀÎ gatimasau bhajate trilokÁÎ
08220234 dÀÌvÀn_aviklavamanÀÏ kathamÀrtimÃcchet
08220240 ÌrÁbhagavÀn_uvÀca
08220241 brahman_yamanugÃhÉÀmi tadviÌo vidhunomy_aham
08220243 yanmadaÏ puruÍaÏ stabdho lokaÎ mÀÎ cÀvamanyate
08220251 yadÀ kadÀcij_jÁvÀtmÀ saÎsaran_nijakarmabhiÏ
08220253 nÀnÀyoniÍvanÁÌo 'yaÎ pauruÍÁÎ gatimÀvrajet
08220261 janmakarmavayorÂpa vidyaiÌvaryadhanÀdibhiÏ
08220263 yady_asya na bhavet_stambhastatrÀyaÎ madanugrahaÏ
08220271 mÀnastambhanimittÀnÀÎ janmÀdÁnÀÎ samantataÏ
08220273 sarvaÌreyaÏpratÁpÀnÀÎ hanta muhyen_na matparaÏ
08220281 eÍa dÀnavadaityÀnÀmagranÁÏ kÁrtivardhanaÏ
08220283 ajaiÍÁdajayÀÎ mÀyÀÎ sÁdannapi na muhyati
08220291 kÍÁÉarikthaÌcyutaÏ sthÀnÀt_kÍipto baddhaÌca ÌatrubhiÏ
08220293 jÈÀtibhiÌca parityakto yÀtanÀmanuyÀpitaÏ
08220301 guruÉÀ bhartsitaÏ Ìapto jahau satyaÎ na suvrataÏ
08220303 chalairukto mayÀ dharmo nÀyaÎ tyajati satyavÀk
08220311 eÍa me prÀpitaÏ sthÀnaÎ duÍprÀpamamarairapi
08220313 sÀvarÉerantarasyÀyaÎ bhavitendro madÀÌrayaÏ
08220321 tÀvat_sutalamadhyÀstÀÎ viÌvakarmavinirmitam
08220323 yadÀdhayo vyÀdhayaÌca klamastandrÀ parÀbhavaÏ
08220325 nopasargÀ nivasatÀÎ sambhavanti mamekÍayÀ
08220331 indrasena mahÀrÀja yÀhi bho bhadramastu te
08220333 sutalaÎ svargibhiÏ prÀrthyaÎ jÈÀtibhiÏ parivÀritaÏ
08220341 na tvÀmabhibhaviÍyanti lokeÌÀÏ kimutÀpare
08220343 tvacchÀsanÀtigÀn_daityÀÎÌcakraÎ me sÂdayiÍyati
08220351 rakÍiÍye sarvato 'haÎ tvÀÎ sÀnugaÎ saparicchadam
08220353 sadÀ sannihitaÎ vÁra tatra mÀÎ drakÍyate bhavÀn
08220361 tatra dÀnavadaityÀnÀÎ saÇgÀt_te bhÀva ÀsuraÏ
08220363 dÃÍÊvÀ madanubhÀvaÎ vai sadyaÏ kuÉÊho vinaÇkÍyati
08230010 ÌrÁÌuka uvÀca
08230011 ity_uktavantaÎ puruÍaÎ purÀtanaÎ mahÀnubhÀvo 'khilasÀdhusammataÏ
08230013 baddhÀÈjalirbÀÍpakalÀkulekÍaÉo bhaktyutkalo gadgadayÀ girÀbravÁt
08230020 ÌrÁbaliruvÀca
08230021 aho praÉÀmÀya kÃtaÏ samudyamaÏ prapannabhaktÀrthavidhau samÀhitaÏ
08230023 yal_lokapÀlaistvadanugraho 'marair_alabdhapÂrvo 'pasade 'sure 'rpitaÏ
08230030 ÌrÁÌuka uvÀca
08230031 ity_uktvÀ harimÀnatya brahmÀÉaÎ sabhavaÎ tataÏ
08230033 viveÌa sutalaÎ prÁto balirmuktaÏ sahÀsuraiÏ
08230041 evamindrÀya bhagavÀn_pratyÀnÁya triviÍÊapam
08230043 pÂrayitvÀditeÏ kÀmamaÌÀsat_sakalaÎ jagat
08230051 labdhaprasÀdaÎ nirmuktaÎ pautraÎ vaÎÌadharaÎ balim
08230053 niÌÀmya bhaktipravaÉaÏ prahrÀda idamabravÁt
08230060 ÌrÁprahrÀda uvÀca
08230061 nemaÎ viriÈco labhate prasÀdaÎ na ÌrÁrna ÌarvaÏ kimutÀpare 'nye
08230063 yan_no 'surÀÉÀmasi durgapÀlo viÌvÀbhivandyairabhivanditÀÇghriÏ
08230071 yatpÀdapadmamakarandaniÍevaÉena
08230072 brahmÀdayaÏ ÌaraÉadÀÌnuvate vibhÂtÁÏ
08230073 kasmÀdvayaÎ kusÃtayaÏ khalayonayaste
08230074 dÀkÍiÉyadÃÍÊipadavÁÎ bhavataÏ praÉÁtÀÏ
08230081 citraÎ tavehitamaho 'mitayogamÀyÀ
08230082 lÁlÀvisÃÍÊabhuvanasya viÌÀradasya
08230083 sarvÀtmanaÏ samadÃÌo 'viÍamaÏ svabhÀvo
08230084 bhaktapriyo yadasi kalpatarusvabhÀvaÏ
08230090 ÌrÁbhagavÀn_uvÀca
08230091 vatsa prahrÀda bhadraÎ te prayÀhi sutalÀlayam
08230093 modamÀnaÏ svapautreÉa jÈÀtÁnÀÎ sukhamÀvaha
08230101 nityaÎ draÍÊÀsi mÀÎ tatra gadÀpÀÉimavasthitam
08230103 maddarÌanamahÀhlÀda dhvastakarmanibandhanaÏ
08230110 ÌrÁÌuka uvÀca
08230111 ÀjÈÀÎ bhagavato rÀjan_prahrÀdo balinÀ saha
08230113 bÀËhamity_amalaprajÈo mÂrdhny_ÀdhÀya kÃtÀÈjaliÏ
08230121 parikramyÀdipuruÍaÎ sarvÀsuracamÂpatiÏ
08230123 praÉatastadanujÈÀtaÏ praviveÌa mahÀbilam
08230131 athÀhoÌanasaÎ rÀjan_harirnÀrÀyaÉo 'ntike
08230133 ÀsÁnamÃtvijÀÎ madhye sadasi brahmavÀdinÀm
08230141 brahman_santanu ÌiÍyasya karmacchidraÎ vitanvataÏ
08230143 yat_tat_karmasu vaiÍamyaÎ brahmadÃÍÊaÎ samaÎ bhavet
08230150 ÌrÁÌukra uvÀca
08230151 kutastatkarmavaiÍamyaÎ yasya karmeÌvaro bhavÀn
08230153 yajÈeÌo yajÈapuruÍaÏ sarvabhÀvena pÂjitaÏ
08230161 mantratastantrataÌchidraÎ deÌakÀlÀrhavastutaÏ
08230163 sarvaÎ karoti niÌchidramanusaÇkÁrtanaÎ tava
08230171 tathÀpi vadato bhÂman_kariÍyÀmy_anuÌÀsanam
08230173 etac_chreyaÏ paraÎ puÎsÀÎ yat_tavÀjÈÀnupÀlanam
08230180 ÌrÁÌuka uvÀca
08230181 pratinandya harerÀjÈÀmuÌanÀ bhagavÀn_iti
08230183 yajÈacchidraÎ samÀdhatta balerviprarÍibhiÏ saha
08230191 evaÎ balermahÁÎ rÀjan_bhikÍitvÀ vÀmano hariÏ
08230193 dadau bhrÀtre mahendrÀya tridivaÎ yat_parairhÃtam
08230201 prajÀpatipatirbrahmÀ devarÍipitÃbhÂmipaiÏ
08230203 dakÍabhÃgvaÇgiromukhyaiÏ kumÀreÉa bhavena ca
08230211 kaÌyapasyÀditeÏ prÁtyai sarvabhÂtabhavÀya ca
08230213 lokÀnÀÎ lokapÀlÀnÀmakarodvÀmanaÎ patim
08230221 vedÀnÀÎ sarvadevÀnÀÎ dharmasya yaÌasaÏ ÌriyaÏ
08230223 maÇgalÀnÀÎ vratÀnÀÎ ca kalpaÎ svargÀpavargayoÏ
08230231 upendraÎ kalpayÀÎ cakre patiÎ sarvavibhÂtaye
08230233 tadÀ sarvÀÉi bhÂtÀni bhÃÌaÎ mumudire nÃpa
08230241 tatastvindraÏ puraskÃtya devayÀnena vÀmanam
08230243 lokapÀlairdivaÎ ninye brahmaÉÀ cÀnumoditaÏ
08230251 prÀpya tribhuvanaÎ cendra upendrabhujapÀlitaÏ
08230253 ÌriyÀ paramayÀ juÍÊo mumude gatasÀdhvasaÏ
08230261 brahmÀ ÌarvaÏ kumÀraÌca bhÃgvÀdyÀ munayo nÃpa
08230263 pitaraÏ sarvabhÂtÀni siddhÀ vaimÀnikÀÌca ye
08230271 sumahat_karma tadviÍÉorgÀyantaÏ paramadbhutam
08230273 dhiÍÉyÀni svÀni te jagmuraditiÎ ca ÌaÌaÎsire
08230281 sarvametan_mayÀkhyÀtaÎ bhavataÏ kulanandana
08230283 urukramasya caritaÎ ÌrotÅÉÀmaghamocanam
08230291 pÀraÎ mahimna uruvikramato gÃÉÀno
08230292 yaÏ pÀrthivÀni vimame sa rajÀÎsi martyaÏ
08230293 kiÎ jÀyamÀna uta jÀta upaiti martya
08230294 ity_Àha mantradÃg_ÃÍiÏ puruÍasya yasya
08230301 ya idaÎ devadevasya hareradbhutakarmaÉaÏ
08230303 avatÀrÀnucaritaÎ ÌÃÉvan_yÀti parÀÎ gatim
08230311 kriyamÀÉe karmaÉÁdaÎ daive pitrye 'tha mÀnuÍe
08230313 yatra yatrÀnukÁrtyeta tat_teÍÀÎ sukÃtaÎ viduÏ
08240010 ÌrÁrÀjovÀca
08240011 bhagavan_chrotumicchÀmi hareradbhutakarmaÉaÏ
08240013 avatÀrakathÀmÀdyÀÎ mÀyÀmatsyaviËambanam
08240021 yadarthamadadhÀdrÂpaÎ mÀtsyaÎ lokajugupsitam
08240023 tamaÏprakÃtidurmarÍaÎ karmagrasta iveÌvaraÏ
08240031 etan_no bhagavan_sarvaÎ yathÀvadvaktumarhasi
08240033 uttamaÌlokacaritaÎ sarvalokasukhÀvaham
08240040 ÌrÁsÂta uvÀca
08240041 ity_ukto viÍÉurÀtena bhagavÀn_bÀdarÀyaÉiÏ
08240043 uvÀca caritaÎ viÍÉormatsyarÂpeÉa yat_kÃtam
08240050 ÌrÁÌuka uvÀca
08240051 goviprasurasÀdhÂnÀÎ chandasÀmapi ceÌvaraÏ
08240053 rakÍÀmicchaÎstanÂrdhatte dharmasyÀrthasya caiva hi
08240061 uccÀvaceÍu bhÂteÍu caran_vÀyuriveÌvaraÏ
08240063 noccÀvacatvaÎ bhajate nirguÉatvÀddhiyo guÉaiÏ
08240071 ÀsÁdatÁtakalpÀnte brÀhmo naimittiko layaÏ
08240073 samudropaplutÀstatra lokÀ bhÂrÀdayo nÃpa
08240081 kÀlenÀgatanidrasya dhÀtuÏ ÌiÌayiÍorbalÁ
08240083 mukhato niÏsÃtÀn_vedÀn_hayagrÁvo 'ntike 'harat
08240091 jÈÀtvÀ taddÀnavendrasya hayagrÁvasya ceÍÊitam
08240093 dadhÀra ÌapharÁrÂpaÎ bhagavÀn_harirÁÌvaraÏ
08240101 tatra rÀjaÃÍiÏ kaÌcin_nÀmnÀ satyavrato mahÀn
08240103 nÀrÀyaÉaparo 'tapat_tapaÏ sa salilÀÌanaÏ
08240111 yo 'sÀvasmin_mahÀkalpe tanayaÏ sa vivasvataÏ
08240113 ÌrÀddhadeva iti khyÀto manutve hariÉÀrpitaÏ
08240121 ekadÀ kÃtamÀlÀyÀÎ kurvato jalatarpaÉam
08240123 tasyÀÈjalyudake kÀcic_chaphary_ekÀbhyapadyata
08240131 satyavrato 'ÈjaligatÀÎ saha toyena bhÀrata
08240133 utsasarja nadÁtoye ÌapharÁÎ draviËeÌvaraÏ
08240141 tamÀha sÀtikaruÉaÎ mahÀkÀruÉikaÎ nÃpam
08240143 yÀdobhyo jÈÀtighÀtibhyo dÁnÀÎ mÀÎ dÁnavatsala
08240145 kathaÎ visÃjase rÀjan_bhÁtÀmasmin_sarijjale
08240151 tamÀtmano 'nugrahÀrthaÎ prÁtyÀ matsyavapurdharam
08240153 ajÀnan_rakÍaÉÀrthÀya ÌapharyÀÏ sa mano dadhe
08240161 tasyÀ dÁnataraÎ vÀkyamÀÌrutya sa mahÁpatiÏ
08240163 kalaÌÀpsu nidhÀyainÀÎ dayÀlurninya ÀÌramam
08240171 sÀ tu tatraikarÀtreÉa vardhamÀnÀ kamaÉËalau
08240173 alabdhvÀtmÀvakÀÌaÎ vÀ idamÀha mahÁpatim
08240181 nÀhaÎ kamaÉËalÀvasmin_kÃcchraÎ vastumihotsahe
08240183 kalpayaukaÏ suvipulaÎ yatrÀhaÎ nivase sukham
08240191 sa enÀÎ tata ÀdÀya nyadhÀdaudaÈcanodake
08240193 tatra kÍiptÀ muhÂrtena hastatrayamavardhata
08240201 na ma etadalaÎ rÀjan_sukhaÎ vastumudaÈcanam
08240203 pÃthu dehi padaÎ mahyaÎ yat_tvÀhaÎ ÌaraÉaÎ gatÀ
08240211 tata ÀdÀya sÀ rÀjÈÀ kÍiptÀ rÀjan_sarovare
08240213 tadÀvÃtyÀtmanÀ so 'yaÎ mahÀmÁno 'nvavardhata
08240221 naitan_me svastaye rÀjannudakaÎ salilaukasaÏ
08240223 nidhehi rakÍÀyogena hrade mÀmavidÀsini
08240231 ity_uktaÏ so 'nayan_matsyaÎ tatra tatrÀvidÀsini
08240233 jalÀÌaye 'sammitaÎ taÎ samudre prÀkÍipaj_jhaÍam
08240241 kÍipyamÀÉastamÀhedamiha mÀÎ makarÀdayaÏ
08240243 adanty_atibalÀ vÁra mÀÎ nehotsraÍÊumarhasi
08240251 evaÎ vimohitastena vadatÀ valgubhÀratÁm
08240253 tamÀha ko bhavÀn_asmÀn_matsyarÂpeÉa mohayan
08240261 naivaÎ vÁryo jalacaro dÃÍÊo 'smÀbhiÏ Ìruto 'pi vÀ
08240263 yo bhavÀn_yojanaÌatamahnÀbhivyÀnaÌe saraÏ
08240271 nÂnaÎ tvaÎ bhagavÀn_sÀkÍÀddharirnÀrÀyaÉo 'vyayaÏ
08240273 anugrahÀya bhÂtÀnÀÎ dhatse rÂpaÎ jalaukasÀm
08240281 namaste puruÍaÌreÍÊha sthityutpattyapyayeÌvara
08240283 bhaktÀnÀÎ naÏ prapannÀnÀÎ mukhyo hy_Àtmagatirvibho
08240291 sarve lÁlÀvatÀrÀste bhÂtÀnÀÎ bhÂtihetavaÏ
08240293 jÈÀtumicchÀmy_ado rÂpaÎ yadarthaÎ bhavatÀ dhÃtam
08240301 na te 'ravindÀkÍa padopasarpaÉaÎ mÃÍÀ bhavet_sarvasuhÃtpriyÀtmanaÏ
08240303 yathetareÍÀÎ pÃthagÀtmanÀÎ satÀm_adÁdÃÌo yadvapuradbhutaÎ hi naÏ
08240310 ÌrÁÌuka uvÀca
08240311 iti bruvÀÉaÎ nÃpatiÎ jagatpatiÏ satyavrataÎ matsyavapuryugakÍaye
08240313 vihartukÀmaÏ pralayÀrÉave 'bravÁc_cikÁrÍurekÀntajanapriyaÏ priyam
08240320 ÌrÁbhagavÀn_uvÀca
08240321 saptame hy_adyatanÀdÂrdhvamahany_etadarindama
08240323 nimaÇkÍyaty_apyayÀmbhodhau trailokyaÎ bhÂrbhuvÀdikam
08240331 trilokyÀÎ lÁyamÀnÀyÀÎ saÎvartÀmbhasi vai tadÀ
08240333 upasthÀsyati nauÏ kÀcidviÌÀlÀ tvÀÎ mayeritÀ
08240341 tvaÎ tÀvadoÍadhÁÏ sarvÀ bÁjÀny_uccÀvacÀni ca
08240343 saptarÍibhiÏ parivÃtaÏ sarvasattvopabÃÎhitaÏ
08240351 Àruhya bÃhatÁÎ nÀvaÎ vicariÍyasy_aviklavaÏ
08240353 ekÀrÉave nirÀloke ÃÍÁÉÀmeva varcasÀ
08240361 dodhÂyamÀnÀÎ tÀÎ nÀvaÎ samÁreÉa balÁyasÀ
08240363 upasthitasya me ÌÃÇge nibadhnÁhi mahÀhinÀ
08240371 ahaÎ tvÀmÃÍibhiÏ sÀrdhaÎ sahanÀvamudanvati
08240373 vikarÍan_vicariÍyÀmi yÀvadbrÀhmÁ niÌÀ prabho
08240381 madÁyaÎ mahimÀnaÎ ca paraÎ brahmeti Ìabditam
08240383 vetsyasy_anugÃhÁtaÎ me sampraÌnairvivÃtaÎ hÃdi
08240391 itthamÀdiÌya rÀjÀnaÎ harirantaradhÁyata
08240393 so 'nvavaikÍata taÎ kÀlaÎ yaÎ hÃÍÁkeÌa ÀdiÌat
08240401 ÀstÁrya darbhÀn_prÀkkÂlÀn_rÀjarÍiÏ prÀgudaÇmukhaÏ
08240403 niÍasÀda hareÏ pÀdau cintayan_matsyarÂpiÉaÏ
08240411 tataÏ samudra udvelaÏ sarvataÏ plÀvayan_mahÁm
08240413 vardhamÀno mahÀmeghairvarÍadbhiÏ samadÃÌyata
08240421 dhyÀyan_bhagavadÀdeÌaÎ dadÃÌe nÀvamÀgatÀm
08240423 tÀmÀruroha viprendrairÀdÀyauÍadhivÁrudhaÏ
08240431 tamÂcurmunayaÏ prÁtÀ rÀjan_dhyÀyasva keÌavam
08240433 sa vai naÏ saÇkaÊÀdasmÀdavitÀ ÌaÎ vidhÀsyati
08240441 so 'nudhyÀtastato rÀjÈÀ prÀdurÀsÁn_mahÀrÉave
08240443 ekaÌÃÇgadharo matsyo haimo niyutayojanaÏ
08240451 nibadhya nÀvaÎ tacchÃÇge yathokto hariÉÀ purÀ
08240453 varatreÉÀhinÀ tuÍÊastuÍÊÀva madhusÂdanam
08240460 ÌrÁrÀjovÀca
08240461 anÀdyavidyopahatÀtmasaÎvidas_tanmÂlasaÎsÀrapariÌramÀturÀÏ
08240463 yadÃcchayopasÃtÀ yamÀpnuyur_vimuktido naÏ paramo gururbhavÀn
08240471 jano 'budho 'yaÎ nijakarmabandhanaÏ sukhecchayÀ karma samÁhate 'sukham
08240473 yatsevayÀ tÀÎ vidhunoty_asanmatiÎ granthiÎ sa bhindyÀddhÃdayaÎ sa no guruÏ
08240481 yatsevayÀgneriva rudrarodanaÎ pumÀn_vijahyÀn_malamÀtmanastamaÏ
08240483 bhajeta varÉaÎ nijameÍa so 'vyayo bhÂyÀt_sa ÁÌaÏ paramo gurorguruÏ
08240491 na yatprasÀdÀyutabhÀgaleÌam_anye ca devÀ guravo janÀÏ svayam
08240493 kartuÎ sametÀÏ prabhavanti puÎsas_tamÁÌvaraÎ tvÀÎ ÌaraÉaÎ prapadye
08240501 acakÍurandhasya yathÀgraÉÁÏ kÃtas_tathÀ janasyÀviduÍo 'budho guruÏ
08240503 tvamarkadÃk_sarvadÃÌÀÎ samÁkÍaÉo vÃto gururnaÏ svagatiÎ bubhutsatÀm
08240511 jano janasyÀdiÌate 'satÁÎ gatiÎ yayÀ prapadyeta duratyayaÎ tamaÏ
08240513 tvaÎ tvavyayaÎ jÈÀnamamoghamaÈjasÀ prapadyate yena jano nijaÎ padam
08240521 tvaÎ sarvalokasya suhÃt_priyeÌvaro hy_ÀtmÀ gururjÈÀnamabhÁÍÊasiddhiÏ
08240523 tathÀpi loko na bhavantamandhadhÁr_jÀnÀti santaÎ hÃdi baddhakÀmaÏ
08240531 taÎ tvÀmahaÎ devavaraÎ vareÉyaÎ prapadya ÁÌaÎ pratibodhanÀya
08240533 chindhy_arthadÁpairbhagavan_vacobhir_granthÁn_hÃdayyÀn_vivÃÉu svamokaÏ
08240540 ÌrÁÌuka uvÀca
08240541 ity_uktavantaÎ nÃpatiÎ bhagavÀn_ÀdipÂruÍaÏ
08240543 matsyarÂpÁ mahÀmbhodhau viharaÎstattvamabravÁt
08240551 purÀÉasaÎhitÀÎ divyÀÎ sÀÇkhyayogakriyÀvatÁm
08240553 satyavratasya rÀjarÍerÀtmaguhyamaÌeÍataÏ
08240561 aÌrauÍÁdÃÍibhiÏ sÀkamÀtmatattvamasaÎÌayam
08240563 nÀvy_ÀsÁno bhagavatÀ proktaÎ brahma sanÀtanam
08240571 atÁtapralayÀpÀya utthitÀya sa vedhase
08240573 hatvÀsuraÎ hayagrÁvaÎ vedÀn_pratyÀharaddhariÏ
08240581 sa tu satyavrato rÀjÀ jÈÀnavijÈÀnasaÎyutaÏ
08240583 viÍÉoÏ prasÀdÀt_kalpe 'sminnÀsÁdvaivasvato manuÏ
08240591 satyavratasya rÀjarÍermÀyÀmatsyasya ÌÀrÇgiÉaÏ
08240593 saÎvÀdaÎ mahadÀkhyÀnaÎ ÌrutvÀ mucyeta kilbiÍÀt
08240601 avatÀraÎ hareryo 'yaÎ kÁrtayedanvahaÎ naraÏ
08240603 saÇkalpÀstasya sidhyanti sa yÀti paramÀÎ gatim
08240611 pralayapayasi dhÀtuÏ suptaÌaktermukhebhyaÏ
08240612 ÌrutigaÉamapanÁtaÎ pratyupÀdatta hatvÀ
08240613 ditijamakathayadyo brahma satyavratÀnÀÎ
08240614 tamahamakhilahetuÎ jihmamÁnaÎ nato 'smi
09010010 ÌrÁrÀjovÀca
09010011 manvantarÀÉi sarvÀÉi tvayoktÀni ÌrutÀni me
09010012 vÁryÀÉyanantavÁryasya harestatra kÃtÀni ca
09010021 yo 'sau satyavrato nÀma rÀjarÍirdraviËeÌvaraÏ
09010022 jÈÀnaÎ yo 'tÁtakalpÀnte lebhe puruÍasevayÀ
09010031 sa vai vivasvataÏ putro manurÀsÁditi Ìrutam
09010032 tvattastasya sutÀÏ proktÀ ikÍvÀkupramukhÀ nÃpÀÏ
09010041 teÍÀÎ vaÎÌaÎ pÃthag_brahman_vaÎÌÀnucaritÀni ca
09010042 kÁrtayasva mahÀbhÀga nityaÎ ÌuÌrÂÍatÀÎ hi naÏ
09010051 ye bhÂtÀ ye bhaviÍyÀÌca bhavantyadyatanÀÌca ye
09010052 teÍÀÎ naÏ puÉyakÁrtÁnÀÎ sarveÍÀÎ vada vikramÀn
09010060 ÌrÁsÂta uvÀca
09010061 evaÎ parÁkÍitÀ rÀjÈÀ sadasi brahmavÀdinÀm
09010062 pÃÍÊaÏ provÀca bhagavÀÈ_chukaÏ paramadharmavit
09010070 ÌrÁÌuka uvÀca
09010071 ÌrÂyatÀÎ mÀnavo vaÎÌaÏ prÀcuryeÉa parantapa
09010072 na Ìakyate vistarato vaktuÎ varÍaÌatairapi
09010081 parÀvareÍÀÎ bhÂtÀnÀmÀtmÀ yaÏ puruÍaÏ paraÏ
09010082 sa evÀsÁdidaÎ viÌvaÎ kalpÀnte 'nyan_na kiÈcana
09010091 tasya nÀbheÏ samabhavat_padmakoÍo hiraÉmayaÏ
09010092 tasmin_jajÈe mahÀrÀja svayambhÂÌcaturÀnanaÏ
09010101 marÁcirmanasastasya jajÈe tasyÀpi kaÌyapaÏ
09010102 dÀkÍÀyaÉyÀÎ tato 'dityÀÎ vivasvÀn_abhavat_sutaÏ
09010111 tato manuÏ ÌrÀddhadevaÏ saÎjÈÀyÀmÀsa bhÀrata
09010112 ÌraddhÀyÀÎ janayÀmÀsa daÌa putrÀn_sa ÀtmavÀn
09010121 ikÍvÀkunÃgaÌaryÀti diÍÊadhÃÍÊakarÂÍakÀn
09010122 nariÍyantaÎ pÃÍadhraÎ ca nabhagaÎ ca kaviÎ vibhuÏ
09010131 aprajasya manoÏ pÂrvaÎ vasiÍÊho bhagavÀn_kila
09010132 mitrÀvaruÉayoriÍÊiÎ prajÀrthamakarodvibhuÏ
09010141 tatra ÌraddhÀ manoÏ patnÁ hotÀraÎ samayÀcata
09010142 duhitrarthamupÀgamya praÉipatya payovratÀ
09010151 preÍito 'dhvaryuÉÀ hotÀ vyacarat_tat_samÀhitaÏ
09010152 gÃhÁte haviÍi vÀcÀ vaÍaÊkÀraÎ gÃÉan_dvijaÏ
09010161 hotustadvyabhicÀreÉa kanyelÀ nÀma sÀbhavat
09010162 tÀÎ vilokya manuÏ prÀha nÀtituÍÊamanÀ gurum
09010171 bhagavan_kimidaÎ jÀtaÎ karma vo brahmavÀdinÀm
09010172 viparyayamaho kaÍÊaÎ maivaÎ syÀdbrahmavikriyÀ
09010181 yÂyaÎ brahmavido yuktÀstapasÀ dagdhakilbiÍÀÏ
09010182 kutaÏ saÇkalpavaiÍamyamanÃtaÎ vibudheÍv_iva
09010191 niÌamya tadvacastasya bhagavÀn_prapitÀmahaÏ
09010192 hoturvyatikramaÎ jÈÀtvÀ babhÀÍe ravinandanam
09010201 etat_saÇkalpavaiÍamyaÎ hotuste vyabhicÀrataÏ
09010202 tathÀpi sÀdhayiÍye te suprajÀstvaÎ svatejasÀ
09010211 evaÎ vyavasito rÀjan_bhagavÀn_sa mahÀyaÌÀÏ
09010212 astauÍÁdÀdipuruÍamilÀyÀÏ puÎstvakÀmyayÀ
09010221 tasmai kÀmavaraÎ tuÍÊo bhagavÀn_harirÁÌvaraÏ
09010222 dadÀv_ilÀbhavat_tena sudyumnaÏ puruÍarÍabhaÏ
09010231 sa ekadÀ mahÀrÀja vicaran_mÃgayÀÎ vane
09010232 vÃtaÏ katipayÀmÀtyairaÌvamÀruhya saindhavam
09010241 pragÃhya ruciraÎ cÀpaÎ ÌarÀÎÌca paramÀdbhutÀn
09010242 daÎÌito 'numÃgaÎ vÁro jagÀma diÌamuttarÀm
09010251 sukumÀravanaÎ meroradhastÀt_praviveÌa ha
09010252 yatrÀste bhagavÀn_charvo ramamÀÉaÏ sahomayÀ
09010261 tasmin_praviÍÊa evÀsau sudyumnaÏ paravÁrahÀ
09010262 apaÌyat_striyamÀtmÀnamaÌvaÎ ca vaËavÀÎ nÃpa
09010271 tathÀ tadanugÀÏ sarve ÀtmaliÇgaviparyayam
09010272 dÃÍÊvÀ vimanaso 'bhÂvan_vÁkÍamÀÉÀÏ parasparam
09010280 ÌrÁrÀjovÀca
09010281 kathamevaÎ guÉo deÌaÏ kena vÀ bhagavan_kÃtaÏ
09010282 praÌnamenaÎ samÀcakÍva paraÎ kautÂhalaÎ hi naÏ
09010290 ÌrÁÌuka uvÀca
09010291 ekadÀ giriÌaÎ draÍÊumÃÍayastatra suvratÀÏ
09010292 diÌo vitimirÀbhÀsÀÏ kurvantaÏ samupÀgaman
09010301 tÀn_vilokyÀmbikÀ devÁ vivÀsÀ vrÁËitÀ bhÃÌam
09010302 bharturaÇkÀt_samutthÀya nÁvÁmÀÌv_atha paryadhÀt
09010311 ÃÍayo 'pi tayorvÁkÍya prasaÇgaÎ ramamÀÉayoÏ
09010312 nivÃttÀÏ prayayustasmÀn_naranÀrÀyaÉÀÌramam
09010321 tadidaÎ bhagavÀn_Àha priyÀyÀÏ priyakÀmyayÀ
09010322 sthÀnaÎ yaÏ praviÌedetat_sa vai yoÍidbhavediti
09010331 tata ÂrdhvaÎ vanaÎ tadvai puruÍÀ varjayanti hi
09010332 sÀ cÀnucarasaÎyuktÀ vicacÀra vanÀdvanam
09010341 atha tÀmÀÌramÀbhyÀÌe carantÁÎ pramadottamÀm
09010342 strÁbhiÏ parivÃtÀÎ vÁkÍya cakame bhagavÀn_budhaÏ
09010351 sÀpi taÎ cakame subhrÂÏ somarÀjasutaÎ patim
09010352 sa tasyÀÎ janayÀmÀsa purÂravasamÀtmajam
09010361 evaÎ strÁtvamanuprÀptaÏ sudyumno mÀnavo nÃpaÏ
09010362 sasmÀra sa kulÀcÀryaÎ vasiÍÊhamiti ÌuÌruma
09010371 sa tasya tÀÎ daÌÀÎ dÃÍÊvÀ kÃpayÀ bhÃÌapÁËitaÏ
09010372 sudyumnasyÀÌayan_puÎstvamupÀdhÀvata ÌaÇkaram
09010381 tuÍÊastasmai sa bhagavÀn_ÃÍaye priyamÀvahan
09010382 svÀÎ ca vÀcamÃtÀÎ kurvannidamÀha viÌÀmpate
09010391 mÀsaÎ pumÀn_sa bhavitÀ mÀsaÎ strÁ tava gotrajaÏ
09010392 itthaÎ vyavasthayÀ kÀmaÎ sudyumno 'vatu medinÁm
09010401 ÀcÀryÀnugrahÀt_kÀmaÎ labdhvÀ puÎstvaÎ vyavasthayÀ
09010402 pÀlayÀmÀsa jagatÁÎ nÀbhyanandan_sma taÎ prajÀÏ
09010411 tasyotkalo gayo rÀjan_vimalaÌca trayaÏ sutÀÏ
09010412 dakÍiÉÀpatharÀjÀno babhÂvurdharmavatsalÀÏ
09010421 tataÏ pariÉate kÀle pratiÍÊhÀnapatiÏ prabhuÏ
09010422 purÂravasa utsÃjya gÀÎ putrÀya gato vanam
09020010 ÌrÁÌuka uvÀca
09020011 evaÎ gate 'tha sudyumne manurvaivasvataÏ sute
09020012 putrakÀmastapastepe yamunÀyÀÎ ÌataÎ samÀÏ
09020021 tato 'yajan_manurdevamapatyÀrthaÎ hariÎ prabhum
09020022 ikÍvÀkupÂrvajÀn_putrÀn_lebhe svasadÃÌÀn_daÌa
09020031 pÃÍadhrastu manoÏ putro gopÀlo guruÉÀ kÃtaÏ
09020032 pÀlayÀmÀsa gÀ yatto rÀtryÀÎ vÁrÀsanavrataÏ
09020041 ekadÀ prÀviÌadgoÍÊhaÎ ÌÀrdÂlo niÌi varÍati
09020042 ÌayÀnÀ gÀva utthÀya bhÁtÀstÀ babhramurvraje
09020051 ekÀÎ jagrÀha balavÀn_sÀ cukroÌa bhayÀturÀ
09020052 tasyÀstu kranditaÎ ÌrutvÀ pÃÍadhro 'nusasÀra ha
09020061 khaËgamÀdÀya tarasÀ pralÁnoËugaÉe niÌi
09020062 ajÀnannacchinodbabhroÏ ÌiraÏ ÌÀrdÂlaÌaÇkayÀ
09020071 vyÀghro 'pi vÃkÉaÌravaÉo nistriÎÌÀgrÀhatastataÏ
09020072 niÌcakrÀma bhÃÌaÎ bhÁto raktaÎ pathi samutsÃjan
09020081 manyamÀno hataÎ vyÀghraÎ pÃÍadhraÏ paravÁrahÀ
09020082 adrÀkÍÁt_svahatÀÎ babhruÎ vyuÍÊÀyÀÎ niÌi duÏkhitaÏ
09020091 taÎ ÌaÌÀpa kulÀcÀryaÏ kÃtÀgasamakÀmataÏ
09020092 na kÍatrabandhuÏ ÌÂdrastvaÎ karmaÉÀ bhavitÀmunÀ
09020101 evaÎ Ìaptastu guruÉÀ pratyagÃhÉÀt_kÃtÀÈjaliÏ
09020102 adhÀrayadvrataÎ vÁra ÂrdhvaretÀ munipriyam
09020111 vÀsudeve bhagavati sarvÀtmani pare 'male
09020112 ekÀntitvaÎ gato bhaktyÀ sarvabhÂtasuhÃt_samaÏ
09020121 vimuktasaÇgaÏ ÌÀntÀtmÀ saÎyatÀkÍo 'parigrahaÏ
09020122 yadÃcchayopapannena kalpayan_vÃttimÀtmanaÏ
09020131 ÀtmanyÀtmÀnamÀdhÀya jÈÀnatÃptaÏ samÀhitaÏ
09020132 vicacÀra mahÁmetÀÎ jaËÀndhabadhirÀkÃtiÏ
09020141 evaÎ vÃtto vanaÎ gatvÀ dÃÍÊvÀ dÀvÀgnimutthitam
09020142 tenopayuktakaraÉo brahma prÀpa paraÎ muniÏ
09020151 kaviÏ kanÁyÀn_viÍayeÍu niÏspÃho visÃjya rÀjyaÎ saha bandhubhirvanam
09020152 niveÌya citte puruÍaÎ svarociÍaÎ viveÌa kaiÌoravayÀÏ paraÎ gataÏ
09020161 karÂÍÀn_mÀnavÀdÀsan_kÀrÂÍÀÏ kÍatrajÀtayaÏ
09020162 uttarÀpathagoptÀro brahmaÉyÀ dharmavatsalÀÏ
09020171 dhÃÍÊÀddhÀrÍÊamabhÂt_kÍatraÎ brahmabhÂyaÎ gataÎ kÍitau
09020172 nÃgasya vaÎÌaÏ sumatirbhÂtajyotistato vasuÏ
09020181 vasoÏ pratÁkastatputra oghavÀn_oghavatpitÀ
09020182 kanyÀ caughavatÁ nÀma sudarÌana uvÀha tÀm
09020191 citraseno nariÍyantÀdÃkÍastasya suto 'bhavat
09020192 tasya mÁËhvÀÎstataÏ pÂrÉa indrasenastu tatsutaÏ
09020201 vÁtihotrastv_indrasenÀt_tasya satyaÌravÀ abhÂt
09020202 uruÌravÀÏ sutastasya devadattastato 'bhavat
09020211 tato 'gniveÌyo bhagavÀn_agniÏ svayamabhÂt_sutaÏ
09020212 kÀnÁna iti vikhyÀto jÀtÂkarÉyo mahÀn_ÃÍiÏ
09020221 tato brahmakulaÎ jÀtamÀgniveÌyÀyanaÎ nÃpa
09020222 nariÍyantÀnvayaÏ prokto diÍÊavaÎÌamataÏ ÌÃÉu
09020231 nÀbhÀgo diÍÊaputro 'nyaÏ karmaÉÀ vaiÌyatÀÎ gataÏ
09020232 bhalandanaÏ sutastasya vatsaprÁtirbhalandanÀt
09020241 vatsaprÁteÏ sutaÏ prÀÎÌustatsutaÎ pramatiÎ viduÏ
09020242 khanitraÏ pramatestasmÀc_cÀkÍuÍo 'tha viviÎÌatiÏ
09020251 viviÎÌateÏ suto rambhaÏ khanÁnetro 'sya dhÀrmikaÏ
09020252 karandhamo mahÀrÀja tasyÀsÁdÀtmajo nÃpa
09020261 tasyÀvÁkÍit_suto yasya maruttaÌcakravartyabhÂt
09020262 saÎvarto 'yÀjayadyaÎ vai mahÀyogyaÇgiraÏsutaÏ
09020271 maruttasya yathÀ yajÈo na tathÀnyo 'sti kaÌcana
09020272 sarvaÎ hiraÉmayaÎ tv_ÀsÁdyat_kiÈcic_cÀsya Ìobhanam
09020281 amÀdyadindraÏ somena dakÍiÉÀbhirdvijÀtayaÏ
09020282 marutaÏ pariveÍÊÀro viÌvedevÀÏ sabhÀsadaÏ
09020291 maruttasya damaÏ putrastasyÀsÁdrÀjyavardhanaÏ
09020292 sudhÃtistatsuto jajÈe saudhÃteyo naraÏ sutaÏ
09020301 tatsutaÏ kevalastasmÀddhundhumÀn_vegavÀÎstataÏ
09020302 budhastasyÀbhavadyasya tÃÉabindurmahÁpatiÏ
09020311 taÎ bheje 'lambuÍÀ devÁ bhajanÁyaguÉÀlayam
09020312 varÀpsarÀ yataÏ putrÀÏ kanyÀ celavilÀbhavat
09020321 yasyÀmutpÀdayÀmÀsa viÌravÀ dhanadaÎ sutam
09020322 prÀdÀya vidyÀÎ paramÀmÃÍiryogeÌvaraÏ pituÏ
09020331 viÌÀlaÏ ÌÂnyabandhuÌca dhÂmraketuÌca tatsutÀÏ
09020332 viÌÀlo vaÎÌakÃdrÀjÀ vaiÌÀlÁÎ nirmame purÁm
09020341 hemacandraÏ sutastasya dhÂmrÀkÍastasya cÀtmajaÏ
09020342 tatputrÀt_saÎyamÀdÀsÁt_kÃÌÀÌvaÏ sahadevajaÏ
09020351 kÃÌÀÌvÀt_somadatto 'bhÂdyo 'ÌvamedhairiËaspatim
09020352 iÍÊvÀ puruÍamÀpÀgryÀÎ gatiÎ yogeÌvarÀÌritÀm
09020361 saumadattistu sumatistatputro janamejayaÏ
09020362 ete vaiÌÀlabhÂpÀlÀstÃÉabindoryaÌodharÀÏ
09030010 ÌrÁÌuka uvÀca
09030011 ÌaryÀtirmÀnavo rÀjÀ brahmiÍÊhaÏ sambabhÂva ha
09030012 yo vÀ aÇgirasÀÎ satre dvitÁyamaharÂcivÀn
09030021 sukanyÀ nÀma tasyÀsÁt_kanyÀ kamalalocanÀ
09030022 tayÀ sÀrdhaÎ vanagato hyagamac_cyavanÀÌramam
09030031 sÀ sakhÁbhiÏ parivÃtÀ vicinvantyaÇghripÀn_vane
09030032 valmÁkarandhre dadÃÌe khadyote iva jyotiÍÁ
09030041 te daivacoditÀ bÀlÀ jyotiÍÁ kaÉÊakena vai
09030042 avidhyan_mugdhabhÀvena susrÀvÀsÃk_tato bahiÏ
09030051 ÌakÃnmÂtranirodho 'bhÂt_sainikÀnÀÎ ca tatkÍaÉÀt
09030052 rÀjarÍistamupÀlakÍya puruÍÀn_vismito 'bravÁt
09030061 apyabhadraÎ na yuÍmÀbhirbhÀrgavasya viceÍÊitam
09030062 vyaktaÎ kenÀpi nastasya kÃtamÀÌramadÂÍaÉam
09030071 sukanyÀ prÀha pitaraÎ bhÁtÀ kiÈcit_kÃtaÎ mayÀ
09030072 dve jyotiÍÁ ajÀnantyÀ nirbhinne kaÉÊakena vai
09030081 duhitustadvacaÏ ÌrutvÀ ÌaryÀtirjÀtasÀdhvasaÏ
09030082 muniÎ prasÀdayÀmÀsa valmÁkÀntarhitaÎ ÌanaiÏ
09030091 tadabhiprÀyamÀjÈÀya prÀdÀdduhitaraÎ muneÏ
09030092 kÃcchrÀn_muktastamÀmantrya puraÎ prÀyÀt_samÀhitaÏ
09030101 sukanyÀ cyavanaÎ prÀpya patiÎ paramakopanam
09030102 prÁÉayÀmÀsa cittajÈÀ apramattÀnuvÃttibhiÏ
09030111 kasyacit_tv_atha kÀlasya nÀsatyÀv_ÀÌramÀgatau
09030112 tau pÂjayitvÀ provÀca vayo me dattamÁÌvarau
09030121 grahaÎ grahÁÍye somasya yajÈe vÀmapyasomapoÏ
09030122 kriyatÀÎ me vayorÂpaÎ pramadÀnÀÎ yadÁpsitam
09030131 bÀËhamityÂcaturvipramabhinandya bhiÍaktamau
09030132 nimajjatÀÎ bhavÀn_asmin_hrade siddhavinirmite
09030141 ityukto jarayÀ grasta deho dhamanisantataÏ
09030142 hradaÎ praveÌito 'ÌvibhyÀÎ valÁpalitavigrahaÏ
09030151 puruÍÀstraya uttasthurapÁvyÀ vanitÀpriyÀÏ
09030152 padmasrajaÏ kuÉËalinastulyarÂpÀÏ suvÀsasaÏ
09030161 tÀn_nirÁkÍya varÀrohÀ sarÂpÀn_sÂryavarcasaÏ
09030162 ajÀnatÁ patiÎ sÀdhvÁ aÌvinau ÌaraÉaÎ yayau
09030171 darÌayitvÀ patiÎ tasyai pÀtivratyena toÍitau
09030172 ÃÍimÀmantrya yayaturvimÀnena triviÍÊapam
09030181 yakÍyamÀÉo 'tha ÌaryÀtiÌcyavanasyÀÌramaÎ gataÏ
09030182 dadarÌa duhituÏ pÀrÌve puruÍaÎ sÂryavarcasam
09030191 rÀjÀ duhitaraÎ prÀha kÃtapÀdÀbhivandanÀm
09030192 ÀÌiÍaÌcÀprayuÈjÀno nÀtiprÁtimanÀ iva
09030201 cikÁrÍitaÎ te kimidaÎ patistvayÀ pralambhito lokanamaskÃto muniÏ
09030202 yat_tvaÎ jarÀgrastamasatyasammataÎ vihÀya jÀraÎ bhajase 'mumadhvagam
09030211 kathaÎ matiste 'vagatÀnyathÀ satÀÎ kulaprasÂte kuladÂÍaÉaÎ tv_idam
09030212 bibharÍi jÀraÎ yadapatrapÀ kulaÎ pituÌca bhartuÌca nayasyadhastamaÏ
09030221 evaÎ bruvÀÉaÎ pitaraÎ smayamÀnÀ ÌucismitÀ
09030222 uvÀca tÀta jÀmÀtÀ tavaiÍa bhÃgunandanaÏ
09030231 ÌaÌaÎsa pitre tat_sarvaÎ vayorÂpÀbhilambhanam
09030232 vismitaÏ paramaprÁtastanayÀÎ pariÍasvaje
09030241 somena yÀjayan_vÁraÎ grahaÎ somasya cÀgrahÁt
09030242 asomaporapyaÌvinoÌcyavanaÏ svena tejasÀ
09030251 hantuÎ tamÀdade vajraÎ sadyo manyuramarÍitaÏ
09030252 savajraÎ stambhayÀmÀsa bhujamindrasya bhÀrgavaÏ
09030261 anvajÀnaÎstataÏ sarve grahaÎ somasya cÀÌvinoÏ
09030262 bhiÍajÀv_iti yat_pÂrvaÎ somÀhutyÀ bahiÍkÃtau
09030271 uttÀnabarhirÀnarto bhÂriÍeÉa iti trayaÏ
09030272 ÌaryÀterabhavan_putrÀ ÀnartÀdrevato 'bhavat
09030281 so 'ntaÏsamudre nagarÁÎ vinirmÀya kuÌasthalÁm
09030282 Àsthito 'bhuÇkta viÍayÀn_ÀnartÀdÁn_arindama
09030291 tasya putraÌataÎ jajÈe kakudmijyeÍÊhamuttamam
09030292 kakudmÁ revatÁÎ kanyÀÎ svÀmÀdÀya vibhuÎ gataÏ
09030301 putryÀ varaÎ paripraÍÊuÎ brahmalokamapÀvÃtam
09030302 ÀvartamÀne gÀndharve sthito 'labdhakÍaÉaÏ kÍaÉam
09030311 tadanta ÀdyamÀnamya svÀbhiprÀyaÎ nyavedayat
09030312 tac_chrutvÀ bhagavÀn_brahmÀ prahasya tamuvÀca ha
09030321 aho rÀjan_niruddhÀste kÀlena hÃdi ye kÃtÀÏ
09030322 tat_putrapautranapt-ÉÀÎ gotrÀÉi ca na ÌÃÉmahe
09030331 kÀlo 'bhiyÀtastriÉava caturyugavikalpitaÏ
09030332 tadgaccha devadevÀÎÌo baladevo mahÀbalaÏ
09030341 kanyÀratnamidaÎ rÀjan_nararatnÀya dehi bhoÏ
09030342 bhuvo bhÀrÀvatÀrÀya bhagavÀn_bhÂtabhÀvanaÏ
09030351 avatÁrÉo nijÀÎÌena puÉyaÌravaÉakÁrtanaÏ
09030352 ityÀdiÍÊo 'bhivandyÀjaÎ nÃpaÏ svapuramÀgataÏ
09030353 tyaktaÎ puÉyajanatrÀsÀdbhrÀtÃbhirdikÍv_avasthitaiÏ
09030361 sutÀÎ dattvÀnavadyÀÇgÁÎ balÀya balaÌÀline
09030362 badaryÀkhyaÎ gato rÀjÀ taptuÎ nÀrÀyaÉÀÌramam
09040010 ÌrÁÌuka uvÀca
09040011 nÀbhÀgo nabhagÀpatyaÎ yaÎ tataÎ bhrÀtaraÏ kavim
09040012 yaviÍÊhaÎ vyabhajan_dÀyaÎ brahmacÀriÉamÀgatam
09040021 bhrÀtaro 'bhÀÇkta kiÎ mahyaÎ bhajÀma pitaraÎ tava
09040022 tvÀÎ mamÀryÀstatÀbhÀÇkÍurmÀ putraka tadÀdÃthÀÏ
09040031 ime aÇgirasaÏ satramÀsate 'dya sumedhasaÏ
09040032 ÍaÍÊhaÎ ÍaÍÊhamupetyÀhaÏ kave muhyanti karmaÉi
09040041 tÀÎstvaÎ ÌaÎsaya sÂkte dve vaiÌvadeve mahÀtmanaÏ
09040042 te svaryanto dhanaÎ satra pariÌeÍitamÀtmanaÏ
09040051 dÀsyanti te 'tha tÀn_arccha tathÀ sa kÃtavÀn_yathÀ
09040052 tasmai dattvÀ yayuÏ svargaÎ te satrapariÌeÍaÉam
09040061 taÎ kaÌcit_svÁkariÍyantaÎ puruÍaÏ kÃÍÉadarÌanaÏ
09040062 uvÀcottarato 'bhyetya mamedaÎ vÀstukaÎ vasu
09040071 mamedamÃÍibhirdattamiti tarhi sma mÀnavaÏ
09040072 syÀn_nau te pitari praÌnaÏ pÃÍÊavÀn_pitaraÎ yathÀ
09040081 yajÈavÀstugataÎ sarvamucchiÍÊamÃÍayaÏ kvacit
09040082 cakrurhi bhÀgaÎ rudrÀya sa devaÏ sarvamarhati
09040091 nÀbhÀgastaÎ praÉamyÀha taveÌa kila vÀstukam
09040092 ityÀha me pitÀ brahmaÈ_chirasÀ tvÀÎ prasÀdaye
09040101 yat_te pitÀvadaddharmaÎ tvaÎ ca satyaÎ prabhÀÍase
09040102 dadÀmi te mantradÃÌo jÈÀnaÎ brahma sanÀtanam
09040111 gÃhÀÉa draviÉaÎ dattaÎ matsatrapariÌeÍitam
09040112 ityuktvÀntarhito rudro bhagavÀn_dharmavatsalaÏ
09040121 ya etat_saÎsmaret_prÀtaÏ sÀyaÎ ca susamÀhitaÏ
09040122 kavirbhavati mantrajÈo gatiÎ caiva tathÀtmanaÏ
09040131 nÀbhÀgÀdambarÁÍo 'bhÂn_mahÀbhÀgavataÏ kÃtÁ
09040132 nÀspÃÌadbrahmaÌÀpo 'pi yaÎ na pratihataÏ kvacit
09040140 ÌrÁrÀjovÀca
09040141 bhagavan_chrotumicchÀmi rÀjarÍestasya dhÁmataÏ
09040142 na prÀbhÂdyatra nirmukto brahmadaÉËo duratyayaÏ
09040150 ÌrÁÌuka uvÀca
09040151 ambarÁÍo mahÀbhÀgaÏ saptadvÁpavatÁÎ mahÁm
09040152 avyayÀÎ ca ÌriyaÎ labdhvÀ vibhavaÎ cÀtulaÎ bhuvi
09040161 mene 'tidurlabhaÎ puÎsÀÎ sarvaÎ tat_svapnasaÎstutam
09040162 vidvÀn_vibhavanirvÀÉaÎ tamo viÌati yat_pumÀn
09040171 vÀsudeve bhagavati tadbhakteÍu ca sÀdhuÍu
09040172 prÀpto bhÀvaÎ paraÎ viÌvaÎ yenedaÎ loÍÊravat_smÃtam
09040181 sa vai manaÏ kÃÍÉapadÀravindayor_vacÀÎsi vaikuÉÊhaguÉÀnuvarÉane
09040182 karau harermandiramÀrjanÀdiÍu ÌrutiÎ cakÀrÀcyutasatkathodaye
09040191 mukundaliÇgÀlayadarÌane dÃÌau tadbhÃtyagÀtrasparÌe 'ÇgasaÇgamam
09040192 ghrÀÉaÎ ca tatpÀdasarojasaurabhe ÌrÁmattulasyÀ rasanÀÎ tadarpite
09040201 pÀdau hareÏ kÍetrapadÀnusarpaÉe Ìiro hÃÍÁkeÌapadÀbhivandane
09040202 kÀmaÎ ca dÀsye na tu kÀmakÀmyayÀ yathottamaÌlokajanÀÌrayÀ ratiÏ
09040211 evaÎ sadÀ karmakalÀpamÀtmanaÏ pare 'dhiyajÈe bhagavatyadhokÍaje
09040212 sarvÀtmabhÀvaÎ vidadhan_mahÁmimÀÎ tanniÍÊhaviprÀbhihitaÏ ÌaÌÀsa ha
09040221 Áje 'ÌvamedhairadhiyajÈamÁÌvaraÎ mahÀvibhÂtyopacitÀÇgadakÍiÉaiÏ
09040222 tatairvasiÍÊhÀsitagautamÀdibhir_dhanvanyabhisrotamasau sarasvatÁm
09040231 yasya kratuÍu gÁrvÀÉaiÏ sadasyÀ Ãtvijo janÀÏ
09040232 tulyarÂpÀÌcÀnimiÍÀ vyadÃÌyanta suvÀsasaÏ
09040241 svargo na prÀrthito yasya manujairamarapriyaÏ
09040242 ÌÃÉvadbhirupagÀyadbhiruttamaÌlokaceÍÊitam
09040251 saÎvardhayanti yat_kÀmÀÏ svÀrÀjyaparibhÀvitÀÏ
09040252 durlabhÀ nÀpi siddhÀnÀÎ mukundaÎ hÃdi paÌyataÏ
09040261 sa itthaÎ bhaktiyogena tapoyuktena pÀrthivaÏ
09040262 svadharmeÉa hariÎ prÁÉan_sarvÀn_kÀmÀn_Ìanairjahau
09040271 gÃheÍu dÀreÍu suteÍu bandhuÍu dvipottamasyandanavÀjivastuÍu
09040272 akÍayyaratnÀbharaÉÀmbarÀdiÍv_anantakoÌeÍv_akarodasanmatim
09040281 tasmÀ adÀddhariÌcakraÎ pratyanÁkabhayÀvaham
09040282 ekÀntabhaktibhÀvena prÁto bhaktÀbhirakÍaÉam
09040291 ÀrirÀdhayiÍuÏ kÃÍÉaÎ mahiÍyÀ tulyaÌÁlayÀ
09040292 yuktaÏ sÀÎvatsaraÎ vÁro dadhÀra dvÀdaÌÁvratam
09040301 vratÀnte kÀrtike mÀsi trirÀtraÎ samupoÍitaÏ
09040302 snÀtaÏ kadÀcit_kÀlindyÀÎ hariÎ madhuvane 'rcayat
09040311 mahÀbhiÍekavidhinÀ sarvopaskarasampadÀ
09040312 abhiÍicyÀmbarÀkalpairgandhamÀlyÀrhaÉÀdibhiÏ
09040321 tadgatÀntarabhÀvena pÂjayÀmÀsa keÌavam
09040322 brÀhmaÉÀÎÌca mahÀbhÀgÀn_siddhÀrthÀn_api bhaktitaÏ
09040331 gavÀÎ rukmaviÍÀÉÁnÀÎ rÂpyÀÇghrÁÉÀÎ suvÀsasÀm
09040332 payaÏÌÁlavayorÂpa vatsopaskarasampadÀm
09040341 prÀhiÉot_sÀdhuviprebhyo gÃheÍu nyarbudÀni ÍaÊ
09040342 bhojayitvÀ dvijÀn_agre svÀdv_annaÎ guÉavattamam
09040351 labdhakÀmairanujÈÀtaÏ pÀraÉÀyopacakrame
09040352 tasya tarhyatithiÏ sÀkÍÀddurvÀsÀ bhagavÀn_abhÂt
09040361 tamÀnarcÀtithiÎ bhÂpaÏ pratyutthÀnÀsanÀrhaÉaiÏ
09040362 yayÀce 'bhyavahÀrÀya pÀdamÂlamupÀgataÏ
09040371 pratinandya sa tÀÎ yÀcÈÀÎ kartumÀvaÌyakaÎ gataÏ
09040372 nimamajja bÃhaddhyÀyan_kÀlindÁsalile Ìubhe
09040381 muhÂrtÀrdhÀvaÌiÍÊÀyÀÎ dvÀdaÌyÀÎ pÀraÉaÎ prati
09040382 cintayÀmÀsa dharmajÈo dvijaistaddharmasaÇkaÊe
09040391 brÀhmaÉÀtikrame doÍo dvÀdaÌyÀÎ yadapÀraÉe
09040392 yat_kÃtvÀ sÀdhu me bhÂyÀdadharmo vÀ na mÀÎ spÃÌet
09040401 ambhasÀ kevalenÀtha kariÍye vratapÀraÉam
09040402 ÀhurabbhakÍaÉaÎ viprÀ hyaÌitaÎ nÀÌitaÎ ca tat
09040411 ityapaÏ prÀÌya rÀjarÍiÌcintayan_manasÀcyutam
09040412 pratyacaÍÊa kuruÌreÍÊha dvijÀgamanameva saÏ
09040421 durvÀsÀ yamunÀkÂlÀt_kÃtÀvaÌyaka ÀgataÏ
09040422 rÀjÈÀbhinanditastasya bubudhe ceÍÊitaÎ dhiyÀ
09040431 manyunÀ pracaladgÀtro bhrukuÊÁkuÊilÀnanaÏ
09040432 bubhukÍitaÌca sutarÀÎ kÃtÀÈjalimabhÀÍata
09040441 aho asya nÃÌaÎsasya Ìriyonmattasya paÌyata
09040442 dharmavyatikramaÎ viÍÉorabhaktasyeÌamÀninaÏ
09040451 yo mÀmatithimÀyÀtamÀtithyena nimantrya ca
09040452 adattvÀ bhuktavÀÎstasya sadyaste darÌaye phalam
09040461 evaÎ bruvÀÉa utkÃtya jaÊÀÎ roÍapradÁpitaÏ
09040462 tayÀ sa nirmame tasmai kÃtyÀÎ kÀlÀnalopamÀm
09040471 tÀmÀpatantÁÎ jvalatÁmasihastÀÎ padÀ bhuvam
09040472 vepayantÁÎ samudvÁkÍya na cacÀla padÀn_nÃpaÏ
09040481 prÀg_diÍÊaÎ bhÃtyarakÍÀyÀÎ puruÍeÉa mahÀtmanÀ
09040482 dadÀha kÃtyÀÎ tÀÎ cakraÎ kruddhÀhimiva pÀvakaÏ
09040491 tadabhidravadudvÁkÍya svaprayÀsaÎ ca niÍphalam
09040492 durvÀsÀ dudruve bhÁto dikÍu prÀÉaparÁpsayÀ
09040501 tamanvadhÀvadbhagavadrathÀÇgaÎ dÀvÀgniruddhÂtaÌikho yathÀhim
09040502 tathÀnuÍaktaÎ munirÁkÍamÀÉo guhÀÎ vivikÍuÏ prasasÀra meroÏ
09040511 diÌo nabhaÏ kÍmÀÎ vivarÀn_samudrÀn_lokÀn_sapÀlÀÎstridivaÎ gataÏ saÏ
09040512 yato yato dhÀvati tatra tatra sudarÌanaÎ duÍprasahaÎ dadarÌa
09040521 alabdhanÀthaÏ sa sadÀ kutaÌcit_santrastacitto 'raÉameÍamÀÉaÏ
09040522 devaÎ viriÈcaÎ samagÀdvidhÀtas_trÀhyÀtmayone 'jitatejaso mÀm
09040530 ÌrÁbrahmovÀca
09040531 sthÀnaÎ madÁyaÎ sahaviÌvametat_krÁËÀvasÀne dviparÀrdhasaÎjÈe
09040532 bhrÂbhaÇgamÀtreÉa hi sandidhakÍoÏ kÀlÀtmano yasya tirobhaviÍyati
09040541 ahaÎ bhavo dakÍabhÃgupradhÀnÀÏ prajeÌabhÂteÌasureÌamukhyÀÏ
09040542 sarve vayaÎ yanniyamaÎ prapannÀ mÂrdhnyÀrpitaÎ lokahitaÎ vahÀmaÏ
09040551 pratyÀkhyÀto viriÈcena viÍÉucakropatÀpitaÏ
09040552 durvÀsÀÏ ÌaraÉaÎ yÀtaÏ ÌarvaÎ kailÀsavÀsinam
09040560 ÌrÁÌaÇkara uvÀca
09040561 vayaÎ na tÀta prabhavÀma bhÂmni yasmin_pare 'nye 'pyajajÁvakoÌÀÏ
09040562 bhavanti kÀle na bhavanti hÁdÃÌÀÏ sahasraÌo yatra vayaÎ bhramÀmaÏ
09040571 ahaÎ sanatkumÀraÌca nÀrado bhagavÀn_ajaÏ
09040572 kapilo 'pÀntaratamo devalo dharma ÀsuriÏ
09040581 marÁcipramukhÀÌcÀnye siddheÌÀÏ pÀradarÌanÀÏ
09040582 vidÀma na vayaÎ sarve yanmÀyÀÎ mÀyayÀvÃtÀÏ
09040591 tasya viÌveÌvarasyedaÎ ÌastraÎ durviÍahaÎ hi naÏ
09040592 tamevaÎ ÌaraÉaÎ yÀhi hariste ÌaÎ vidhÀsyati
09040601 tato nirÀÌo durvÀsÀÏ padaÎ bhagavato yayau
09040602 vaikuÉÊhÀkhyaÎ yadadhyÀste ÌrÁnivÀsaÏ ÌriyÀ saha
09040611 sandahyamÀno 'jitaÌastravahninÀ tatpÀdamÂle patitaÏ savepathuÏ
09040612 ÀhÀcyutÀnanta sadÁpsita prabho kÃtÀgasaÎ mÀvahi viÌvabhÀvana
09040621 ajÀnatÀ te paramÀnubhÀvaÎ kÃtaÎ mayÀghaÎ bhavataÏ priyÀÉÀm
09040622 vidhehi tasyÀpacitiÎ vidhÀtar_mucyeta yannÀmnyudite nÀrako 'pi
09040630 ÌrÁbhagavÀn_uvÀca
09040631 ahaÎ bhaktaparÀdhÁno hyasvatantra iva dvija
09040632 sÀdhubhirgrastahÃdayo bhaktairbhaktajanapriyaÏ
09040641 nÀhamÀtmÀnamÀÌÀse madbhaktaiÏ sÀdhubhirvinÀ
09040642 ÌriyaÎ cÀtyantikÁÎ brahman_yeÍÀÎ gatirahaÎ parÀ
09040651 ye dÀrÀgÀraputrÀpta prÀÉÀn_vittamimaÎ param
09040652 hitvÀ mÀÎ ÌaraÉaÎ yÀtÀÏ kathaÎ tÀÎstyaktumutsahe
09040661 mayi nirbaddhahÃdayÀÏ sÀdhavaÏ samadarÌanÀÏ
09040662 vaÌe kurvanti mÀÎ bhaktyÀ satstriyaÏ satpatiÎ yathÀ
09040671 matsevayÀ pratÁtaÎ te sÀlokyÀdicatuÍÊayam
09040672 necchanti sevayÀ pÂrÉÀÏ kuto 'nyat_kÀlaviplutam
09040681 sÀdhavo hÃdayaÎ mahyaÎ sÀdhÂnÀÎ hÃdayaÎ tv_aham
09040682 madanyat_te na jÀnanti nÀhaÎ tebhyo manÀg_api
09040691 upÀyaÎ kathayiÍyÀmi tava vipra ÌÃÉuÍva tat
09040692 ayaÎ hyÀtmÀbhicÀraste yatastaÎ yÀhi mÀ ciram
09040693 sÀdhuÍu prahitaÎ tejaÏ prahartuÏ kurute 'Ìivam
09040701 tapo vidyÀ ca viprÀÉÀÎ niÏÌreyasakare ubhe
09040702 te eva durvinÁtasya kalpete karturanyathÀ
09040711 brahmaÎstadgaccha bhadraÎ te nÀbhÀgatanayaÎ nÃpam
09040712 kÍamÀpaya mahÀbhÀgaÎ tataÏ ÌÀntirbhaviÍyati
09050010 ÌrÁÌuka uvÀca
09050011 evaÎ bhagavatÀdiÍÊo durvÀsÀÌcakratÀpitaÏ
09050012 ambarÁÍamupÀvÃtya tatpÀdau duÏkhito 'grahÁt
09050021 tasya sodyamamÀvÁkÍya pÀdasparÌavilajjitaÏ
09050022 astÀvÁt_taddharerastraÎ kÃpayÀ pÁËito bhÃÌam
09050030 ambarÁÍa uvÀca
09050031 tvamagnirbhagavÀn_sÂryastvaÎ somo jyotiÍÀÎ patiÏ
09050032 tvamÀpastvaÎ kÍitirvyoma vÀyurmÀtrendriyÀÉi ca
09050041 sudarÌana namastubhyaÎ sahasrÀrÀcyutapriya
09050042 sarvÀstraghÀtin_viprÀya svasti bhÂyÀ iËaspate
09050051 tvaÎ dharmastvamÃtaÎ satyaÎ tvaÎ yajÈo 'khilayajÈabhuk
09050052 tvaÎ lokapÀlaÏ sarvÀtmÀ tvaÎ tejaÏ pauruÍaÎ param
09050061 namaÏ sunÀbhÀkhiladharmasetave hyadharmaÌÁlÀsuradhÂmaketave
09050062 trailokyagopÀya viÌuddhavarcase manojavÀyÀdbhutakarmaÉe gÃÉe
09050071 tvattejasÀ dharmamayena saÎhÃtaÎ tamaÏ prakÀÌaÌca dÃÌo mahÀtmanÀm
09050072 duratyayaste mahimÀ girÀÎ pate tvadrÂpametat_sadasat_parÀvaram
09050081 yadÀ visÃÍÊastvamanaÈjanena vai balaÎ praviÍÊo 'jita daityadÀnavam
09050082 bÀhÂdarorvaÇghriÌirodharÀÉi vÃÌcannajasraÎ pradhane virÀjase
09050091 sa tvaÎ jagattrÀÉa khalaprahÀÉaye nirÂpitaÏ sarvasaho gadÀbhÃtÀ
09050092 viprasya cÀsmatkuladaivahetave vidhehi bhadraÎ tadanugraho hi naÏ
09050101 yadyasti dattamiÍÊaÎ vÀ svadharmo vÀ svanuÍÊhitaÏ
09050102 kulaÎ no vipradaivaÎ ceddvijo bhavatu vijvaraÏ
09050111 yadi no bhagavÀn_prÁta ekaÏ sarvaguÉÀÌrayaÏ
09050112 sarvabhÂtÀtmabhÀvena dvijo bhavatu vijvaraÏ
09050120 ÌrÁÌuka uvÀca
09050121 iti saÎstuvato rÀjÈo viÍÉucakraÎ sudarÌanam
09050122 aÌÀmyat_sarvato vipraÎ pradahadrÀjayÀcÈayÀ
09050131 sa mukto 'strÀgnitÀpena durvÀsÀÏ svastimÀÎstataÏ
09050132 praÌaÌaÎsa tamurvÁÌaÎ yuÈjÀnaÏ paramÀÌiÍaÏ
09050140 durvÀsÀ uvÀca
09050141 aho anantadÀsÀnÀÎ mahattvaÎ dÃÍÊamadya me
09050142 kÃtÀgaso 'pi yadrÀjan_maÇgalÀni samÁhase
09050151 duÍkaraÏ ko nu sÀdhÂnÀÎ dustyajo vÀ mahÀtmanÀm
09050152 yaiÏ saÇgÃhÁto bhagavÀn_sÀtvatÀmÃÍabho hariÏ
09050161 yannÀmaÌrutimÀtreÉa pumÀn_bhavati nirmalaÏ
09050162 tasya tÁrthapadaÏ kiÎ vÀ dÀsÀnÀmavaÌiÍyate
09050171 rÀjannanugÃhÁto 'haÎ tvayÀtikaruÉÀtmanÀ
09050172 madaghaÎ pÃÍÊhataÏ kÃtvÀ prÀÉÀ yan_me 'bhirakÍitÀÏ
09050181 rÀjÀ tamakÃtÀhÀraÏ pratyÀgamanakÀÇkÍayÀ
09050182 caraÉÀv_upasaÇgÃhya prasÀdya samabhojayat
09050191 so 'ÌitvÀdÃtamÀnÁtamÀtithyaÎ sÀrvakÀmikam
09050192 tÃptÀtmÀ nÃpatiÎ prÀha bhujyatÀmiti sÀdaram
09050201 prÁto 'smyanugÃhÁto 'smi tava bhÀgavatasya vai
09050202 darÌanasparÌanÀlÀpairÀtithyenÀtmamedhasÀ
09050211 karmÀvadÀtametat_te gÀyanti svaÏstriyo muhuÏ
09050212 kÁrtiÎ paramapuÉyÀÎ ca kÁrtayiÍyati bhÂriyam
09050220 ÌrÁÌuka uvÀca
09050221 evaÎ saÇkÁrtya rÀjÀnaÎ durvÀsÀÏ paritoÍitaÏ
09050222 yayau vihÀyasÀmantrya brahmalokamahaitukam
09050231 saÎvatsaro 'tyagÀt_tÀvadyÀvatÀ nÀgato gataÏ
09050232 munistaddarÌanÀkÀÇkÍo rÀjÀbbhakÍo babhÂva ha
09050241 gate 'tha durvÀsasi so 'mbarÁÍo dvijopayogÀtipavitramÀharat
09050242 ÃÍervimokÍaÎ vyasanaÎ ca vÁkÍya mene svavÁryaÎ ca parÀnubhÀvam
09050251 evaÎ vidhÀnekaguÉaÏ sa rÀjÀ parÀtmani brahmaÉi vÀsudeve
09050252 kriyÀkalÀpaiÏ samuvÀha bhaktiÎ yayÀviriÈcyÀn_nirayÀÎÌcakÀra
09050260 ÌrÁÌuka uvÀca
09050261 athÀmbarÁÍastanayeÍu rÀjyaÎ samÀnaÌÁleÍu visÃjya dhÁraÏ
09050262 vanaÎ viveÌÀtmani vÀsudeve mano dadhaddhvastaguÉapravÀhaÏ
09050271 ityetat_puÉyamÀkhyÀnamambarÁÍasya bhÂpate
09050272 saÇkÁrtayannanudhyÀyan_bhakto bhagavato bhavet
09050281 ambarÁÍasya caritaÎ ye ÌÃÉvanti mahÀtmanaÏ
09050282 muktiÎ prayÀnti te sarve bhaktyÀ viÍÉoÏ prasÀdataÏ
09060010 ÌrÁÌuka uvÀca
09060011 virÂpaÏ ketumÀn_chambhurambarÁÍasutÀstrayaÏ
09060012 virÂpÀt_pÃÍadaÌvo 'bhÂt_tatputrastu rathÁtaraÏ
09060021 rathÁtarasyÀprajasya bhÀryÀyÀÎ tantave 'rthitaÏ
09060022 aÇgirÀ janayÀmÀsa brahmavarcasvinaÏ sutÀn
09060031 ete kÍetraprasÂtÀ vai punastv_ÀÇgirasÀÏ smÃtÀÏ
09060032 rathÁtarÀÉÀÎ pravarÀÏ kÍetropetÀ dvijÀtayaÏ
09060041 kÍuvatastu manorjajÈe ikÍvÀkurghrÀÉataÏ sutaÏ
09060042 tasya putraÌatajyeÍÊhÀ vikukÍinimidaÉËakÀÏ
09060051 teÍÀÎ purastÀdabhavannÀryÀvarte nÃpÀ nÃpa
09060052 paÈcaviÎÌatiÏ paÌcÀc_ca trayo madhye 'pare 'nyataÏ
09060061 sa ekadÀÍÊakÀÌrÀddhe ikÍvÀkuÏ sutamÀdiÌat
09060062 mÀÎsamÀnÁyatÀÎ medhyaÎ vikukÍe gaccha mÀ ciram
09060071 tatheti sa vanaÎ gatvÀ mÃgÀn_hatvÀ kriyÀrhaÉÀn
09060072 ÌrÀnto bubhukÍito vÁraÏ ÌaÌaÎ cÀdadapasmÃtiÏ
09060081 ÌeÍaÎ nivedayÀmÀsa pitre tena ca tadguruÏ
09060082 coditaÏ prokÍaÉÀyÀha duÍÊametadakarmakam
09060091 jÈÀtvÀ putrasya tat_karma guruÉÀbhihitaÎ nÃpaÏ
09060092 deÌÀn_niÏsÀrayÀmÀsa sutaÎ tyaktavidhiÎ ruÍÀ
09060101 sa tu vipreÉa saÎvÀdaÎ jÈÀpakena samÀcaran
09060102 tyaktvÀ kalevaraÎ yogÁ sa tenÀvÀpa yat_param
09060111 pitaryuparate 'bhyetya vikukÍiÏ pÃthivÁmimÀm
09060112 ÌÀsadÁje hariÎ yajÈaiÏ ÌaÌÀda iti viÌrutaÏ
09060121 puraÈjayastasya suta indravÀha itÁritaÏ
09060122 kakutstha iti cÀpyuktaÏ ÌÃÉu nÀmÀni karmabhiÏ
09060131 kÃtÀnta ÀsÁt_samaro devÀnÀÎ saha dÀnavaiÏ
09060132 pÀrÍÉigrÀho vÃto vÁro devairdaityaparÀjitaiÏ
09060141 vacanÀddevadevasya viÍÉorviÌvÀtmanaÏ prabhoÏ
09060142 vÀhanatve vÃtastasya babhÂvendro mahÀvÃÍaÏ
09060151 sa sannaddho dhanurdivyamÀdÀya viÌikhÀn_chitÀn
09060152 stÂyamÀnastamÀruhya yuyutsuÏ kakudi sthitaÏ
09060161 tejasÀpyÀyito viÍÉoÏ puruÍasya mahÀtmanaÏ
09060162 pratÁcyÀÎ diÌi daityÀnÀÎ nyaruÉat_tridaÌaiÏ puram
09060171 taistasya cÀbhÂt_pradhanaÎ tumulaÎ lomaharÍaÉam
09060172 yamÀya bhallairanayaddaityÀn_abhiyayurmÃdhe
09060181 tasyeÍupÀtÀbhimukhaÎ yugÀntÀgnimivolbaÉam
09060182 visÃjya dudruvurdaityÀ hanyamÀnÀÏ svamÀlayam
09060191 jitvÀ paraÎ dhanaÎ sarvaÎ sastrÁkaÎ vajrapÀÉaye
09060192 pratyayacchat_sa rÀjarÍiriti nÀmabhirÀhÃtaÏ
09060201 puraÈjayasya putro 'bhÂdanenÀstatsutaÏ pÃthuÏ
09060202 viÌvagandhistataÌcandro yuvanÀÌvastu tatsutaÏ
09060211 ÌrÀvastastatsuto yena ÌrÀvastÁ nirmame purÁ
09060212 bÃhadaÌvastu ÌrÀvastistataÏ kuvalayÀÌvakaÏ
09060221 yaÏ priyÀrthamutaÇkasya dhundhunÀmÀsuraÎ balÁ
09060222 sutÀnÀmekaviÎÌatyÀ sahasrairahanadvÃtaÏ
09060231 dhundhumÀra iti khyÀtastatsutÀste ca jajvaluÏ
09060232 dhundhormukhÀgninÀ sarve traya evÀvaÌeÍitÀÏ
09060241 dÃËhÀÌvaÏ kapilÀÌvaÌca bhadrÀÌva iti bhÀrata
09060242 dÃËhÀÌvaputro haryaÌvo nikumbhastatsutaÏ smÃtaÏ
09060251 bahulÀÌvo nikumbhasya kÃÌÀÌvo 'thÀsya senajit
09060252 yuvanÀÌvo 'bhavat_tasya so 'napatyo vanaÎ gataÏ
09060261 bhÀryÀÌatena nirviÉÉa ÃÍayo 'sya kÃpÀlavaÏ
09060262 iÍÊiÎ sma vartayÀÎ cakruraindrÁÎ te susamÀhitÀÏ
09060271 rÀjÀ tadyajÈasadanaÎ praviÍÊo niÌi tarÍitaÏ
09060272 dÃÍÊvÀ ÌayÀnÀn_viprÀÎstÀn_papau mantrajalaÎ svayam
09060281 utthitÀste niÌamyÀtha vyudakaÎ kalaÌaÎ prabho
09060282 papracchuÏ kasya karmedaÎ pÁtaÎ puÎsavanaÎ jalam
09060291 rÀjÈÀ pÁtaÎ viditvÀ vai ÁÌvaraprahitena te
09060292 ÁÌvarÀya namaÌcakruraho daivabalaÎ balam
09060301 tataÏ kÀla upÀvÃtte kukÍiÎ nirbhidya dakÍiÉam
09060302 yuvanÀÌvasya tanayaÌcakravartÁ jajÀna ha
09060311 kaÎ dhÀsyati kumÀro 'yaÎ stanye rorÂyate bhÃÌam
09060312 mÀÎ dhÀtÀ vatsa mÀ rodÁritÁndro deÌinÁmadÀt
09060321 na mamÀra pitÀ tasya vipradevaprasÀdataÏ
09060322 yuvanÀÌvo 'tha tatraiva tapasÀ siddhimanvagÀt
09060331 trasaddasyuritÁndro 'Çga vidadhe nÀma yasya vai
09060332 yasmÀt_trasanti hyudvignÀ dasyavo rÀvaÉÀdayaÏ
09060341 yauvanÀÌvo 'tha mÀndhÀtÀ cakravartyavanÁÎ prabhuÏ
09060342 saptadvÁpavatÁmekaÏ ÌaÌÀsÀcyutatejasÀ
09060351 Áje ca yajÈaÎ kratubhirÀtmavidbhÂridakÍiÉaiÏ
09060352 sarvadevamayaÎ devaÎ sarvÀtmakamatÁndriyam
09060361 dravyaÎ mantro vidhiryajÈo yajamÀnastathartvijaÏ
09060362 dharmo deÌaÌca kÀlaÌca sarvametadyadÀtmakam
09060371 yÀvat_sÂrya udeti sma yÀvac_ca pratitiÍÊhati
09060372 tat_sarvaÎ yauvanÀÌvasya mÀndhÀtuÏ kÍetramucyate
09060381 ÌaÌabindorduhitari bindumatyÀmadhÀn_nÃpaÏ
09060382 purukutsamambarÁÍaÎ mucukundaÎ ca yoginam
09060383 teÍÀÎ svasÀraÏ paÈcÀÌat_saubhariÎ vavrire patim
09060391 yamunÀntarjale magnastapyamÀnaÏ paraÎ tapaÏ
09060392 nirvÃtiÎ mÁnarÀjasya dÃÍÊvÀ maithunadharmiÉaÏ
09060401 jÀtaspÃho nÃpaÎ vipraÏ kanyÀmekÀmayÀcata
09060402 so 'pyÀha gÃhyatÀÎ brahman_kÀmaÎ kanyÀ svayaÎvare
09060411 sa vicintyÀpriyaÎ strÁÉÀÎ jaraÊho 'hamasanmataÏ
09060412 valÁpalita ejatka ityahaÎ pratyudÀhÃtaÏ
09060421 sÀdhayiÍye tathÀtmÀnaÎ surastrÁÉÀmabhÁpsitam
09060422 kiÎ punarmanujendrÀÉÀmiti vyavasitaÏ prabhuÏ
09060431 muniÏ praveÌitaÏ kÍatrÀ kanyÀntaÏpuramÃddhimat
09060432 vÃtaÏ sa rÀjakanyÀbhirekaÎ paÈcÀÌatÀ varaÏ
09060441 tÀsÀÎ kalirabhÂdbhÂyÀÎstadarthe 'pohya sauhÃdam
09060442 mamÀnurÂpo nÀyaÎ va iti tadgatacetasÀm
09060451 sa bahvÃcastÀbhirapÀraÉÁya tapaÏÌriyÀnarghyaparicchadeÍu
09060452 gÃheÍu nÀnopavanÀmalÀmbhaÏ saraÏsu saugandhikakÀnaneÍu
09060461 mahÀrhaÌayyÀsanavastrabhÂÍaÉa snÀnÀnulepÀbhyavahÀramÀlyakaiÏ
09060462 svalaÇkÃtastrÁpuruÍeÍu nityadÀ reme 'nugÀyaddvijabhÃÇgavandiÍu
09060471 yadgÀrhasthyaÎ tu saÎvÁkÍya saptadvÁpavatÁpatiÏ
09060472 vismitaÏ stambhamajahÀt_sÀrvabhaumaÌriyÀnvitam
09060481 evaÎ gÃheÍv_abhirato viÍayÀn_vividhaiÏ sukhaiÏ
09060482 sevamÀno na cÀtuÍyadÀjyastokairivÀnalaÏ
09060491 sa kadÀcidupÀsÁna ÀtmÀpahnavamÀtmanaÏ
09060492 dadarÌa bahvÃcÀcÀryo mÁnasaÇgasamutthitam
09060501 aho imaÎ paÌyata me vinÀÌaÎ tapasvinaÏ saccaritavratasya
09060502 antarjale vÀricaraprasaÇgÀt_pracyÀvitaÎ brahma ciraÎ dhÃtaÎ yat
09060511 saÇgaÎ tyajeta mithunavratÁnÀÎ mumukÍuÏ
09060512 sarvÀtmanÀ na visÃjedbahirindriyÀÉi
09060513 ekaÌcaran_rahasi cittamananta ÁÌe
09060514 yuÈjÁta tadvratiÍu sÀdhuÍu cet_prasaÇgaÏ
09060521 ekastapasvyahamathÀmbhasi matsyasaÇgÀt
09060522 paÈcÀÌadÀsamuta paÈcasahasrasargaÏ
09060523 nÀntaÎ vrajÀmyubhayakÃtyamanorathÀnÀÎ
09060524 mÀyÀguÉairhÃtamatirviÍaye 'rthabhÀvaÏ
09060531 evaÎ vasan_gÃhe kÀlaÎ virakto nyÀsamÀsthitaÏ
09060532 vanaÎ jagÀmÀnuyayustatpatnyaÏ patidevatÀÏ
09060541 tatra taptvÀ tapastÁkÍÉamÀtmadarÌanamÀtmavÀn
09060542 sahaivÀgnibhirÀtmÀnaÎ yuyoja paramÀtmani
09060551 tÀÏ svapatyurmahÀrÀja nirÁkÍyÀdhyÀtmikÁÎ gatim
09060552 anvÁyustatprabhÀveÉa agniÎ ÌÀntamivÀrciÍaÏ
09070010 ÌrÁÌuka uvÀca
09070011 mÀndhÀtuÏ putrapravaro yo 'mbarÁÍaÏ prakÁrtitaÏ
09070012 pitÀmahena pravÃto yauvanÀÌvastu tatsutaÏ
09070013 hÀrÁtastasya putro 'bhÂn_mÀndhÀtÃpravarÀ ime
09070021 narmadÀ bhrÀtÃbhirdattÀ purukutsÀya yoragaiÏ
09070022 tayÀ rasÀtalaÎ nÁto bhujagendraprayuktayÀ
09070031 gandharvÀn_avadhÁt_tatra vadhyÀn_vai viÍÉuÌaktidhÃk
09070032 nÀgÀl_labdhavaraÏ sarpÀdabhayaÎ smaratÀmidam
09070041 trasaddasyuÏ paurukutso yo 'naraÉyasya dehakÃt
09070042 haryaÌvastatsutastasmÀt_prÀruÉo 'tha tribandhanaÏ
09070051 tasya satyavrataÏ putrastriÌaÇkuriti viÌrutaÏ
09070052 prÀptaÌcÀÉËÀlatÀÎ ÌÀpÀdguroÏ kauÌikatejasÀ
09070061 saÌarÁro gataÏ svargamadyÀpi divi dÃÌyate
09070062 pÀtito 'vÀkÌirÀ devaistenaiva stambhito balÀt
09070071 traiÌaÇkavo hariÌcandro viÌvÀmitravasiÍÊhayoÏ
09070072 yannimittamabhÂdyuddhaÎ pakÍiÉorbahuvÀrÍikam
09070081 so 'napatyo viÍaÉÉÀtmÀ nÀradasyopadeÌataÏ
09070082 varuÉaÎ ÌaraÉaÎ yÀtaÏ putro me jÀyatÀÎ prabho
09070091 yadi vÁro mahÀrÀja tenaiva tvÀÎ yaje iti
09070092 tatheti varuÉenÀsya putro jÀtastu rohitaÏ
09070101 jÀtaÏ suto hyanenÀÇga mÀÎ yajasveti so 'bravÁt
09070102 yadÀ paÌurnirdaÌaÏ syÀdatha medhyo bhavediti
09070111 nirdaÌe ca sa Àgatya yajasvetyÀha so 'bravÁt
09070112 dantÀÏ paÌoryaj_jÀyerannatha medhyo bhavediti
09070121 dantÀ jÀtÀ yajasveti sa pratyÀhÀtha so 'bravÁt
09070122 yadÀ patantyasya dantÀ atha medhyo bhavediti
09070131 paÌornipatitÀ dantÀ yajasvetyÀha so 'bravÁt
09070132 yadÀ paÌoÏ punardantÀ jÀyante 'tha paÌuÏ ÌuciÏ
09070141 punarjÀtÀ yajasveti sa pratyÀhÀtha so 'bravÁt
09070142 sÀnnÀhiko yadÀ rÀjan_rÀjanyo 'tha paÌuÏ ÌuciÏ
09070151 iti putrÀnurÀgeÉa snehayantritacetasÀ
09070152 kÀlaÎ vaÈcayatÀ taÎ tamukto devastamaikÍata
09070161 rohitastadabhijÈÀya pituÏ karma cikÁrÍitam
09070162 prÀÉaprepsurdhanuÍpÀÉiraraÉyaÎ pratyapadyata
09070171 pitaraÎ varuÉagrastaÎ ÌrutvÀ jÀtamahodaram
09070172 rohito grÀmameyÀya tamindraÏ pratyaÍedhata
09070181 bhÂmeÏ paryaÊanaÎ puÉyaÎ tÁrthakÍetraniÍevaÉaiÏ
09070182 rohitÀyÀdiÌac_chakraÏ so 'pyaraÉye 'vasat_samÀm
09070191 evaÎ dvitÁye tÃtÁye caturthe paÈcame tathÀ
09070192 abhyetyÀbhyetya sthaviro vipro bhÂtvÀha vÃtrahÀ
09070201 ÍaÍÊhaÎ saÎvatsaraÎ tatra caritvÀ rohitaÏ purÁm
09070202 upavrajannajÁgartÀdakrÁÉÀn_madhyamaÎ sutam
09070211 ÌunaÏÌephaÎ paÌuÎ pitre pradÀya samavandata
09070212 tataÏ puruÍamedhena hariÌcandro mahÀyaÌÀÏ
09070221 muktodaro 'yajaddevÀn_varuÉÀdÁn_mahatkathaÏ
09070222 viÌvÀmitro 'bhavat_tasmin_hotÀ cÀdhvaryurÀtmavÀn
09070231 jamadagnirabhÂdbrahmÀ vasiÍÊho 'yÀsyaÏ sÀmagaÏ
09070232 tasmai tuÍÊo dadÀv_indraÏ ÌÀtakaumbhamayaÎ ratham
09070241 ÌunaÏÌephasya mÀhÀtmyamupariÍÊÀt_pracakÍyate
09070242 satyaÎ sÀraÎ dhÃtiÎ dÃÍÊvÀ sabhÀryasya ca bhÂpateÏ
09070251 viÌvÀmitro bhÃÌaÎ prÁto dadÀv_avihatÀÎ gatim
09070252 manaÏ pÃthivyÀÎ tÀmadbhistejasÀpo 'nilena tat
09070261 khe vÀyuÎ dhÀrayaÎstac_ca bhÂtÀdau taÎ mahÀtmani
09070262 tasmin_jÈÀnakalÀÎ dhyÀtvÀ tayÀjÈÀnaÎ vinirdahan
09070271 hitvÀ tÀÎ svena bhÀvena nirvÀÉasukhasaÎvidÀ
09070272 anirdeÌyÀpratarkyeÉa tasthau vidhvastabandhanaÏ
09080010 ÌrÁÌuka uvÀca
09080011 harito rohitasutaÌcampastasmÀdvinirmitÀ
09080012 campÀpurÁ sudevo 'to vijayo yasya cÀtmajaÏ
09080021 bharukastatsutastasmÀdvÃkastasyÀpi bÀhukaÏ
09080022 so 'ribhirhÃtabh rÀjÀ sabhÀryo vanamÀviÌat
09080031 vÃddhaÎ taÎ paÈcatÀÎ prÀptaÎ mahiÍyanumariÍyatÁ
09080032 aurveÉa jÀnatÀtmÀnaÎ prajÀvantaÎ nivÀritÀ
09080041 ÀjÈÀyÀsyai sapatnÁbhirgaro datto 'ndhasÀ saha
09080042 saha tenaiva saÈjÀtaÏ sagarÀkhyo mahÀyaÌÀÏ
09080051 sagaraÌcakravartyÀsÁt_sÀgaro yatsutaiÏ kÃtaÏ
09080052 yastÀlajaÇghÀn_yavanÀÈ_chakÀn_haihayabarbarÀn
09080061 nÀvadhÁdguruvÀkyena cakre vikÃtaveÍiÉaÏ
09080062 muÉËÀn_chmaÌrudharÀn_kÀÎÌcin_muktakeÌÀrdhamuÉËitÀn
09080071 anantarvÀsasaÏ kÀÎÌcidabahirvÀsaso 'parÀn
09080072 so 'Ìvamedhairayajata sarvavedasurÀtmakam
09080081 aurvopadiÍÊayogena harimÀtmÀnamÁÌvaram
09080082 tasyotsÃÍÊaÎ paÌuÎ yajÈe jahÀrÀÌvaÎ purandaraÏ
09080091 sumatyÀstanayÀ dÃptÀÏ piturÀdeÌakÀriÉaÏ
09080092 hayamanveÍamÀÉÀste samantÀn_nyakhanan_mahÁm
09080101 prÀgudÁcyÀÎ diÌi hayaÎ dadÃÌuÏ kapilÀntike
09080102 eÍa vÀjiharaÌcaura Àste mÁlitalocanaÏ
09080111 hanyatÀÎ hanyatÀÎ pÀpa iti ÍaÍÊisahasriÉaÏ
09080112 udÀyudhÀ abhiyayurunmimeÍa tadÀ muniÏ
09080121 svaÌarÁrÀgninÀ tÀvan_mahendrahÃtacetasaÏ
09080122 mahadvyatikramahatÀ bhasmasÀdabhavan_kÍaÉÀt
09080131 na sÀdhuvÀdo munikopabharjitÀ nÃpendraputrÀ iti sattvadhÀmani
09080132 kathaÎ tamo roÍamayaÎ vibhÀvyate jagatpavitrÀtmani khe rajo bhuvaÏ
09080141 yasyeritÀ sÀÇkhyamayÁ dÃËheha naur_yayÀ mumukÍustarate duratyayam
09080142 bhavÀrÉavaÎ mÃtyupathaÎ vipaÌcitaÏ parÀtmabhÂtasya kathaÎ pÃthaÇmatiÏ
09080151 yo 'samaÈjasa ityuktaÏ sa keÌinyÀ nÃpÀtmajaÏ
09080152 tasya putro 'ÎÌumÀn_nÀma pitÀmahahite rataÏ
09080161 asamaÈjasa ÀtmÀnaÎ darÌayannasamaÈjasam
09080162 jÀtismaraÏ purÀ saÇgÀdyogÁ yogÀdvicÀlitaÏ
09080171 Àcaran_garhitaÎ loke jÈÀtÁnÀÎ karma vipriyam
09080172 sarayvÀÎ krÁËato bÀlÀn_prÀsyadudvejayan_janam
09080181 evaÎ vÃttaÏ parityaktaÏ pitrÀ snehamapohya vai
09080182 yogaiÌvaryeÉa bÀlÀÎstÀn_darÌayitvÀ tato yayau
09080191 ayodhyÀvÀsinaÏ sarve bÀlakÀn_punarÀgatÀn
09080192 dÃÍÊvÀ visismire rÀjan_rÀjÀ cÀpyanvatapyata
09080201 aÎÌumÀÎÌcodito rÀjÈÀ turagÀnveÍaÉe yayau
09080202 pitÃvyakhÀtÀnupathaÎ bhasmÀnti dadÃÌe hayam
09080211 tatrÀsÁnaÎ muniÎ vÁkÍya kapilÀkhyamadhokÍajam
09080212 astaut_samÀhitamanÀÏ prÀÈjaliÏ praÉato mahÀn
09080220 aÎÌumÀn_uvÀca
09080221 na paÌyati tvÀÎ paramÀtmano 'jano na budhyate 'dyÀpi samÀdhiyuktibhiÏ
09080222 kuto 'pare tasya manaÏÌarÁradhÁ visargasÃÍÊÀ vayamaprakÀÌÀÏ
09080231 ye dehabhÀjastriguÉapradhÀnÀ guÉÀn_vipaÌyantyuta vÀ tamaÌca
09080232 yanmÀyayÀ mohitacetasastvÀÎ viduÏ svasaÎsthaÎ na bahiÏprakÀÌÀÏ
09080241 taÎ tvÀÎ ahaÎ jÈÀnaghanaÎ svabhÀva pradhvastamÀyÀguÉabhedamohaiÏ
09080242 sanandanÀdyairmunibhirvibhÀvyaÎ kathaÎ vimÂËhaÏ paribhÀvayÀmi
09080251 praÌÀnta mÀyÀguÉakarmaliÇgam_anÀmarÂpaÎ sadasadvimuktam
09080252 jÈÀnopadeÌÀya gÃhÁtadehaÎ namÀmahe tvÀÎ puruÍaÎ purÀÉam
09080261 tvanmÀyÀracite loke vastubuddhyÀ gÃhÀdiÍu
09080262 bhramanti kÀmalobherÍyÀ mohavibhrÀntacetasaÏ
09080271 adya naÏ sarvabhÂtÀtman_kÀmakarmendriyÀÌayaÏ
09080272 mohapÀÌo dÃËhaÌchinno bhagavaÎstava darÌanÀt
09080280 ÌrÁÌuka uvÀca
09080281 itthaÎ gÁtÀnubhÀvastaÎ bhagavÀn_kapilo muniÏ
09080282 aÎÌumantamuvÀcedamanugrÀhya dhiyÀ nÃpa
09080290 ÌrÁbhagavÀn_uvÀca
09080291 aÌvo 'yaÎ nÁyatÀÎ vatsa pitÀmahapaÌustava
09080292 ime ca pitaro dagdhÀ gaÇgÀmbho 'rhanti netarat
09080301 taÎ parikramya ÌirasÀ prasÀdya hayamÀnayat
09080302 sagarastena paÌunÀ yajÈaÌeÍaÎ samÀpayat
09080311 rÀjyamaÎÌumate nyasya niÏspÃho muktabandhanaÏ
09080312 aurvopadiÍÊamÀrgeÉa lebhe gatimanuttamÀm
09090010 ÌrÁÌuka uvÀca
09090011 aÎÌumÀÎÌca tapastepe gaÇgÀnayanakÀmyayÀ
09090012 kÀlaÎ mahÀntaÎ nÀÌaknot_tataÏ kÀlena saÎsthitaÏ
09090021 dilÁpastatsutastadvadaÌaktaÏ kÀlameyivÀn
09090022 bhagÁrathastasya sutastepe sa sumahat_tapaÏ
09090031 darÌayÀmÀsa taÎ devÁ prasannÀ varadÀsmi te
09090032 ityuktaÏ svamabhiprÀyaÎ ÌaÌaÎsÀvanato nÃpaÏ
09090041 ko 'pi dhÀrayitÀ vegaÎ patantyÀ me mahÁtale
09090042 anyathÀ bhÂtalaÎ bhittvÀ nÃpa yÀsye rasÀtalam
09090051 kiÎ cÀhaÎ na bhuvaÎ yÀsye narÀ mayyÀmÃjantyagham
09090052 mÃjÀmi tadaghaÎ kvÀhaÎ rÀjaÎstatra vicintyatÀm
09090060 ÌrÁbhagÁratha uvÀca
09090061 sÀdhavo nyÀsinaÏ ÌÀntÀ brahmiÍÊhÀ lokapÀvanÀÏ
09090062 harantyaghaÎ te 'ÇgasaÇgÀt_teÍv_Àste hyaghabhiddhariÏ
09090071 dhÀrayiÍyati te vegaÎ rudrastv_ÀtmÀ ÌarÁriÉÀm
09090072 yasminnotamidaÎ protaÎ viÌvaÎ ÌÀÊÁva tantuÍu
09090081 ityuktvÀ sa nÃpo devaÎ tapasÀtoÍayac_chivam
09090082 kÀlenÀlpÁyasÀ rÀjaÎstasyeÌaÌcÀÌv_atuÍyata
09090091 tatheti rÀjÈÀbhihitaÎ sarvalokahitaÏ ÌivaÏ
09090092 dadhÀrÀvahito gaÇgÀÎ pÀdapÂtajalÀÎ hareÏ
09090101 bhagÁrathaÏ sa rÀjarÍirninye bhuvanapÀvanÁm
09090102 yatra svapit-ÉÀÎ dehÀ bhasmÁbhÂtÀÏ sma Ìerate
09090111 rathena vÀyuvegena prayÀntamanudhÀvatÁ
09090112 deÌÀn_punantÁ nirdagdhÀn_ÀsiÈcat_sagarÀtmajÀn
09090121 yajjalasparÌamÀtreÉa brahmadaÉËahatÀ api
09090122 sagarÀtmajÀ divaÎ jagmuÏ kevalaÎ dehabhasmabhiÏ
09090131 bhasmÁbhÂtÀÇgasaÇgena svaryÀtÀÏ sagarÀtmajÀÏ
09090132 kiÎ punaÏ ÌraddhayÀ devÁÎ sevante ye dhÃtavratÀÏ
09090141 na hyetat_paramÀÌcaryaÎ svardhunyÀ yadihoditam
09090142 anantacaraÉÀmbhoja prasÂtÀyÀ bhavacchidaÏ
09090151 sanniveÌya mano yasmiÈ_chraddhayÀ munayo 'malÀÏ
09090152 traiguÉyaÎ dustyajaÎ hitvÀ sadyo yÀtÀstadÀtmatÀm
09090161 Ìruto bhagÁrathÀj_jajÈe tasya nÀbho 'paro 'bhavat
09090162 sindhudvÁpastatastasmÀdayutÀyustato 'bhavat
09090171 ÃtÂparÉo nalasakho yo 'ÌvavidyÀmayÀn_nalÀt
09090172 dattvÀkÍahÃdayaÎ cÀsmai sarvakÀmastu tatsutam
09090181 tataÏ sudÀsastatputro damayantÁpatirnÃpaÏ
09090182 ÀhurmitrasahaÎ yaÎ vai kalmÀÍÀÇghrimuta kvacit
09090183 vasiÍÊhaÌÀpÀdrakÍo 'bhÂdanapatyaÏ svakarmaÉÀ
09090190 ÌrÁrÀjovÀca
09090191 kiÎ nimitto guroÏ ÌÀpaÏ saudÀsasya mahÀtmanaÏ
09090192 etadveditumicchÀmaÏ kathyatÀÎ na raho yadi
09090200 ÌrÁÌuka uvÀca
09090201 saudÀso mÃgayÀÎ kiÈcic_caran_rakÍo jaghÀna ha
09090202 mumoca bhrÀtaraÎ so 'tha gataÏ praticikÁrÍayÀ
09090211 saÈcintayannaghaÎ rÀjÈaÏ sÂdarÂpadharo gÃhe
09090212 gurave bhoktukÀmÀya paktvÀ ninye narÀmiÍam
09090221 parivekÍyamÀÉaÎ bhagavÀn_vilokyÀbhakÍyamaÈjasÀ
09090222 rÀjÀnamaÌapat_kruddho rakÍo hyevaÎ bhaviÍyasi
09090231 rakÍaÏkÃtaÎ tadviditvÀ cakre dvÀdaÌavÀrÍikam
09090232 so 'pyapo 'ÈjalimÀdÀya guruÎ ÌaptuÎ samudyataÏ
09090241 vÀrito madayantyÀpo ruÌatÁÏ pÀdayorjahau
09090242 diÌaÏ khamavanÁÎ sarvaÎ paÌyan_jÁvamayaÎ nÃpaÏ
09090251 rÀkÍasaÎ bhÀvamÀpannaÏ pÀde kalmÀÍatÀÎ gataÏ
09090252 vyavÀyakÀle dadÃÌe vanaukodampatÁ dvijau
09090261 kÍudhÀrto jagÃhe vipraÎ tatpatnyÀhÀkÃtÀrthavat
09090262 na bhavÀn_rÀkÍasaÏ sÀkÍÀdikÍvÀkÂÉÀÎ mahÀrathaÏ
09090271 madayantyÀÏ patirvÁra nÀdharmaÎ kartumarhasi
09090272 dehi me 'patyakÀmÀyÀ akÃtÀrthaÎ patiÎ dvijam
09090281 deho 'yaÎ mÀnuÍo rÀjan_puruÍasyÀkhilÀrthadaÏ
09090282 tasmÀdasya vadho vÁra sarvÀrthavadha ucyate
09090291 eÍa hi brÀhmaÉo vidvÀÎstapaÏÌÁlaguÉÀnvitaÏ
09090292 ÀrirÀdhayiÍurbrahma mahÀpuruÍasaÎjÈitam
09090293 sarvabhÂtÀtmabhÀvena bhÂteÍv_antarhitaÎ guÉaiÏ
09090301 so 'yaÎ brahmarÍivaryaste rÀjarÍipravarÀdvibho
09090302 kathamarhati dharmajÈa vadhaÎ piturivÀtmajaÏ
09090311 tasya sÀdhorapÀpasya bhrÂÉasya brahmavÀdinaÏ
09090312 kathaÎ vadhaÎ yathÀ babhrormanyate sanmato bhavÀn
09090321 yadyayaÎ kriyate bhakÍyastarhi mÀÎ khÀda pÂrvataÏ
09090322 na jÁviÍye vinÀ yena kÍaÉaÎ ca mÃtakaÎ yathÀ
09090331 evaÎ karuÉabhÀÍiÉyÀ vilapantyÀ anÀthavat
09090332 vyÀghraÏ paÌumivÀkhÀdat_saudÀsaÏ ÌÀpamohitaÏ
09090341 brÀhmaÉÁ vÁkÍya didhiÍuÎ puruÍÀdena bhakÍitam
09090342 ÌocantyÀtmÀnamurvÁÌamaÌapat_kupitÀ satÁ
09090351 yasmÀn_me bhakÍitaÏ pÀpa kÀmÀrtÀyÀÏ patistvayÀ
09090352 tavÀpi mÃtyurÀdhÀnÀdakÃtaprajÈa darÌitaÏ
09090361 evaÎ mitrasahaÎ ÌaptvÀ patilokaparÀyaÉÀ
09090362 tadasthÁni samiddhe 'gnau prÀsya bharturgatiÎ gatÀ
09090371 viÌÀpo dvÀdaÌÀbdÀnte maithunÀya samudyataÏ
09090372 vijÈÀpya brÀhmaÉÁÌÀpaÎ mahiÍyÀ sa nivÀritaÏ
09090381 ata ÂrdhvaÎ sa tatyÀja strÁsukhaÎ karmaÉÀprajÀÏ
09090382 vasiÍÊhastadanujÈÀto madayantyÀÎ prajÀmadhÀt
09090391 sÀ vai sapta samÀ garbhamabibhran_na vyajÀyata
09090392 jaghne 'ÌmanodaraÎ tasyÀÏ so 'Ìmakastena kathyate
09090401 aÌmakÀdbÀliko jajÈe yaÏ strÁbhiÏ parirakÍitaÏ
09090402 nÀrÁkavaca ityukto niÏkÍatre mÂlako 'bhavat
09090411 tato daÌarathastasmÀt_putra aiËaviËistataÏ
09090412 rÀjÀ viÌvasaho yasya khaÊvÀÇgaÌcakravartyabhÂt
09090421 yo devairarthito daityÀn_avadhÁdyudhi durjayaÏ
09090422 muhÂrtamÀyurjÈÀtvaitya svapuraÎ sandadhe manaÏ
09090431 na me brahmakulÀt_prÀÉÀÏ kuladaivÀn_na cÀtmajÀÏ
09090432 na Ìriyo na mahÁ rÀjyaÎ na dÀrÀÌcÀtivallabhÀÏ
09090441 na bÀlye 'pi matirmahyamadharme ramate kvacit
09090442 nÀpaÌyamuttamaÌlokÀdanyat_kiÈcana vastv_aham
09090451 devaiÏ kÀmavaro datto mahyaÎ tribhuvaneÌvaraiÏ
09090452 na vÃÉe tamahaÎ kÀmaÎ bhÂtabhÀvanabhÀvanaÏ
09090461 ye vikÍiptendriyadhiyo devÀste svahÃdi sthitam
09090462 na vindanti priyaÎ ÌaÌvadÀtmÀnaÎ kimutÀpare
09090471 atheÌamÀyÀraciteÍu saÇgaÎ guÉeÍu gandharvapuropameÍu
09090472 rÂËhaÎ prakÃtyÀtmani viÌvakartur_bhÀvena hitvÀ tamahaÎ prapadye
09090481 iti vyavasito buddhyÀ nÀrÀyaÉagÃhÁtayÀ
09090482 hitvÀnyabhÀvamajÈÀnaÎ tataÏ svaÎ bhÀvamÀsthitaÏ
09090491 yat_tadbrahma paraÎ sÂkÍmamaÌÂnyaÎ ÌÂnyakalpitam
09090492 bhagavÀn_vÀsudeveti yaÎ gÃÉanti hi sÀtvatÀÏ
09100010 ÌrÁÌuka uvÀca
09100011 khaÊvÀÇgÀddÁrghabÀhuÌca raghustasmÀt_pÃthuÌravÀÏ
09100012 ajastato mahÀrÀjastasmÀddaÌaratho 'bhavat
09100021 tasyÀpi bhagavÀn_eÍa sÀkÍÀdbrahmamayo hariÏ
09100022 aÎÌÀÎÌena caturdhÀgÀt_putratvaÎ prÀrthitaÏ suraiÏ
09100023 rÀmalakÍmaÉabharata ÌatrughnÀ iti saÎjÈayÀ
09100031 tasyÀnucaritaÎ rÀjannÃÍibhistattvadarÌibhiÏ
09100032 ÌrutaÎ hi varÉitaÎ bhÂri tvayÀ sÁtÀpatermuhuÏ
09100041 gurvarthe tyaktarÀjyo vyacaradanuvanaÎ padmapadbhyÀÎ priyÀyÀÏ
09100042 pÀÉisparÌÀkÍamÀbhyÀÎ mÃjitapatharujo yo harÁndrÀnujÀbhyÀm
09100043 vairÂpyÀc_chÂrpaÉakhyÀÏ priyaviraharuÍÀropitabhrÂvijÃmbha
09100044 trastÀbdhirbaddhasetuÏ khaladavadahanaÏ kosalendro 'vatÀn_naÏ
09100051 viÌvÀmitrÀdhvare yena mÀrÁcÀdyÀ niÌÀcarÀÏ
09100052 paÌyato lakÍmaÉasyaiva hatÀ nairÃtapuÇgavÀÏ
09100061 yo lokavÁrasamitau dhanuraiÌamugraÎ
09100062 sÁtÀsvayaÎvaragÃhe triÌatopanÁtam
09100063 ÀdÀya bÀlagajalÁla ivekÍuyaÍÊiÎ
09100064 sajjyÁkÃtaÎ nÃpa vikÃÍya babhaÈja madhye
09100071 jitvÀnurÂpaguÉaÌÁlavayo 'ÇgarÂpÀÎ
09100072 sÁtÀbhidhÀÎ ÌriyamurasyabhilabdhamÀnÀm
09100073 mÀrge vrajan_bhÃgupatervyanayat_prarÂËhaÎ
09100074 darpaÎ mahÁmakÃta yastrirarÀjabÁjÀm
09100081 yaÏ satyapÀÌaparivÁtapiturnideÌaÎ
09100082 straiÉasya cÀpi ÌirasÀ jagÃhe sabhÀryaÏ
09100083 rÀjyaÎ ÌriyaÎ praÉayinaÏ suhÃdo nivÀsaÎ
09100084 tyaktvÀ yayau vanamasÂn_iva muktasaÇgaÏ
09100091 rakÍaÏsvasurvyakÃta rÂpamaÌuddhabuddhes
09100092 tasyÀÏ kharatriÌiradÂÍaÉamukhyabandhÂn
09100093 jaghne caturdaÌasahasramapÀraÉÁya
09100094 kodaÉËapÀÉiraÊamÀna uvÀsa kÃcchram
09100101 sÁtÀkathÀÌravaÉadÁpitahÃcchayena
09100102 sÃÍÊaÎ vilokya nÃpate daÌakandhareÉa
09100103 jaghne 'dbhutaiÉavapuÍÀÌramato 'pakÃÍÊo
09100104 mÀrÁcamÀÌu viÌikhena yathÀ kamugraÏ
09100111 rakÍo 'dhamena vÃkavadvipine 'samakÍaÎ
09100112 vaideharÀjaduhitaryapayÀpitÀyÀm
09100113 bhrÀtrÀ vane kÃpaÉavat_priyayÀ viyuktaÏ
09100114 strÁsaÇginÀÎ gatimiti prathayaÎÌcacÀra
09100121 dagdhvÀtmakÃtyahatakÃtyamahan_kabandhaÎ
09100122 sakhyaÎ vidhÀya kapibhirdayitÀgatiÎ taiÏ
09100123 buddhvÀtha vÀlini hate plavagendrasainyair
09100124 velÀmagÀt_sa manujo 'jabhavÀrcitÀÇghriÏ
09100131 yadroÍavibhramavivÃttakaÊÀkÍapÀta
09100132 sambhrÀntanakramakaro bhayagÁrÉaghoÍaÏ
09100133 sindhuÏ ÌirasyarhaÉaÎ parigÃhya rÂpÁ
09100134 pÀdÀravindamupagamya babhÀÍa etat
09100141 na tvÀÎ vayaÎ jaËadhiyo nu vidÀma bhÂman
09100142 kÂÊasthamÀdipuruÍaÎ jagatÀmadhÁÌam
09100143 yatsattvataÏ suragaÉÀ rajasaÏ prajeÌÀ
09100144 manyoÌca bhÂtapatayaÏ sa bhavÀn_guÉeÌaÏ
09100151 kÀmaÎ prayÀhi jahi viÌravaso 'vamehaÎ
09100152 trailokyarÀvaÉamavÀpnuhi vÁra patnÁm
09100153 badhnÁhi setumiha te yaÌaso vitatyai
09100154 gÀyanti digvijayino yamupetya bhÂpÀÏ
09100161 baddhvodadhau raghupatirvividhÀdrikÂÊaiÏ
09100162 setuÎ kapÁndrakarakampitabhÂruhÀÇgaiÏ
09100163 sugrÁvanÁlahanumatpramukhairanÁkair
09100164 laÇkÀÎ vibhÁÍaÉadÃÌÀviÌadagradagdhÀm
09100171 sÀ vÀnarendrabalaruddhavihÀrakoÍÊha
09100172 ÌrÁdvÀragopurasadovalabhÁviÊaÇkÀ
09100173 nirbhajyamÀnadhiÍaÉadhvajahemakumbha
09100174 ÌÃÇgÀÊakÀ gajakulairhradinÁva ghÂrÉÀ
09100181 rakÍaÏpatistadavalokya nikumbhakumbha
09100182 dhÂmrÀkÍadurmukhasurÀntakanarÀntakÀdÁn
09100183 putraÎ prahastamatikÀyavikampanÀdÁn
09100184 sarvÀnugÀn_samahinodatha kumbhakarÉam
09100191 tÀÎ yÀtudhÀnapÃtanÀmasiÌÂlacÀpa
09100192 prÀsarÍÊiÌaktiÌaratomarakhaËgadurgÀm
09100193 sugrÁvalakÍmaÉamarutsutagandhamÀda
09100194 nÁlÀÇgadarkÍapanasÀdibhiranvito 'gÀt
09100201 te 'nÁkapÀ raghupaterabhipatya sarve
09100202 dvandvaÎ varÂthamibhapattirathÀÌvayodhaiÏ
09100203 jaghnurdrumairgirigadeÍubhiraÇgadÀdyÀÏ
09100204 sÁtÀbhimarÍahatamaÇgalarÀvaÉeÌÀn
09100211 rakÍaÏpatiÏ svabalanaÍÊimavekÍya ruÍÊa
09100212 Àruhya yÀnakamathÀbhisasÀra rÀmam
09100213 svaÏsyandane dyumati mÀtalinopanÁte
09100214 vibhrÀjamÀnamahanan_niÌitaiÏ kÍurapraiÏ
09100221 rÀmastamÀha puruÍÀdapurÁÍa yan_naÏ
09100222 kÀntÀsamakÍamasatÀpahÃtÀ Ìvavat_te
09100223 tyaktatrapasya phalamadya jugupsitasya
09100224 yacchÀmi kÀla iva karturalaÇghyavÁryaÏ
09100231 evaÎ kÍipan_dhanuÍi sandhitamutsasarja
09100232 bÀÉaÎ sa vajramiva taddhÃdayaÎ bibheda
09100233 so 'sÃg_vaman_daÌamukhairnyapatadvimÀnÀd
09100234 dhÀheti jalpati jane sukÃtÁva riktaÏ
09100241 tato niÍkramya laÇkÀyÀ yÀtudhÀnyaÏ sahasraÌaÏ
09100242 mandodaryÀ samaÎ tatra prarudantya upÀdravan
09100251 svÀn_svÀn_bandhÂn_pariÍvajya lakÍmaÉeÍubhirarditÀn
09100252 ruruduÏ susvaraÎ dÁnÀ ghnantya ÀtmÀnamÀtmanÀ
09100261 hÀ hatÀÏ sma vayaÎ nÀtha lokarÀvaÉa rÀvaÉa
09100262 kaÎ yÀyÀc_charaÉaÎ laÇkÀ tvadvihÁnÀ parÀrditÀ
09100271 na vai veda mahÀbhÀga bhavÀn_kÀmavaÌaÎ gataÏ
09100272 tejo 'nubhÀvaÎ sÁtÀyÀ yena nÁto daÌÀmimÀm
09100281 kÃtaiÍÀ vidhavÀ laÇkÀ vayaÎ ca kulanandana
09100282 dehaÏ kÃto 'nnaÎ gÃdhrÀÉÀmÀtmÀ narakahetave
09100290 ÌrÁÌuka uvÀca
09100291 svÀnÀÎ vibhÁÍaÉaÌcakre kosalendrÀnumoditaÏ
09100292 pitÃmedhavidhÀnena yaduktaÎ sÀmparÀyikam
09100301 tato dadarÌa bhagavÀn_aÌokavanikÀÌrame
09100302 kÍÀmÀÎ svavirahavyÀdhiÎ ÌiÎÌapÀmÂlamÀÌritÀm
09100311 rÀmaÏ priyatamÀÎ bhÀryÀÎ dÁnÀÎ vÁkÍyÀnvakampata
09100312 ÀtmasandarÌanÀhlÀda vikasanmukhapaÇkajÀm
09100321 ÀropyÀruruhe yÀnaÎ bhrÀtÃbhyÀÎ hanumadyutaÏ
09100322 vibhÁÍaÉÀya bhagavÀn_dattvÀ rakÍogaÉeÌatÀm
09100331 laÇkÀmÀyuÌca kalpÀntaÎ yayau cÁrÉavrataÏ purÁm
09100332 avakÁryamÀÉaÏ sukusumairlokapÀlÀrpitaiÏ pathi
09100341 upagÁyamÀnacaritaÏ ÌatadhÃtyÀdibhirmudÀ
09100342 gomÂtrayÀvakaÎ ÌrutvÀ bhrÀtaraÎ valkalÀmbaram
09100351 mahÀkÀruÉiko 'tapyaj_jaÊilaÎ sthaÉËileÌayam
09100352 bharataÏ prÀptamÀkarÉya paurÀmÀtyapurohitaiÏ
09100361 pÀduke Ìirasi nyasya rÀmaÎ pratyudyato 'grajam
09100362 nandigrÀmÀt_svaÌibirÀdgÁtavÀditraniÏsvanaiÏ
09100371 brahmaghoÍeÉa ca muhuÏ paÊhadbhirbrahmavÀdibhiÏ
09100372 svarÉakakÍapatÀkÀbhirhaimaiÌcitradhvajai rathaiÏ
09100381 sadaÌvai rukmasannÀhairbhaÊaiÏ puraÊavarmabhiÏ
09100382 ÌreÉÁbhirvÀramukhyÀbhirbhÃtyaiÌcaiva padÀnugaiÏ
09100391 pÀrameÍÊhyÀnyupÀdÀya paÉyÀnyuccÀvacÀni ca
09100392 pÀdayornyapatat_premÉÀ praklinnahÃdayekÍaÉaÏ
09100401 pÀduke nyasya purataÏ prÀÈjalirbÀÍpalocanaÏ
09100402 tamÀÌliÍya ciraÎ dorbhyÀÎ snÀpayan_netrajairjalaiÏ
09100411 rÀmo lakÍmaÉasÁtÀbhyÀÎ viprebhyo ye 'rhasattamÀÏ
09100412 tebhyaÏ svayaÎ namaÌcakre prajÀbhiÌca namaskÃtaÏ
09100421 dhunvanta uttarÀsaÇgÀn_patiÎ vÁkÍya cirÀgatam
09100422 uttarÀÏ kosalÀ mÀlyaiÏ kiranto nanÃturmudÀ
09100431 pÀduke bharato 'gÃhÉÀc_cÀmaravyajanottame
09100432 vibhÁÍaÉaÏ sasugrÁvaÏ ÌvetacchatraÎ marutsutaÏ
09100441 dhanurniÍaÇgÀn_chatrughnaÏ sÁtÀ tÁrthakamaÉËalum
09100442 abibhradaÇgadaÏ khaËgaÎ haimaÎ carmarkÍarÀÉ_nÃpa
09100451 puÍpakastho nutaÏ strÁbhiÏ stÂyamÀnaÌca vandibhiÏ
09100452 vireje bhagavÀn_rÀjan_grahaiÌcandra ivoditaÏ
09100461 bhrÀtrÀbhinanditaÏ so 'tha sotsavÀÎ prÀviÌat_purÁm
09100462 praviÌya rÀjabhavanaÎ gurupatnÁÏ svamÀtaram
09100471 gurÂn_vayasyÀvarajÀn_pÂjitaÏ pratyapÂjayat
09100472 vaidehÁ lakÍmaÉaÌcaiva yathÀvat_samupeyatuÏ
09100481 putrÀn_svamÀtarastÀstu prÀÉÀÎstanva ivotthitÀÏ
09100482 ÀropyÀÇke 'bhiÍiÈcantyo bÀÍpaughairvijahuÏ ÌucaÏ
09100491 jaÊÀ nirmucya vidhivat_kulavÃddhaiÏ samaÎ guruÏ
09100492 abhyaÍiÈcadyathaivendraÎ catuÏsindhujalÀdibhiÏ
09100501 evaÎ kÃtaÌiraÏsnÀnaÏ suvÀsÀÏ sragvyalaÇkÃtaÏ
09100502 svalaÇkÃtaiÏ suvÀsobhirbhrÀtÃbhirbhÀryayÀ babhau
09100511 agrahÁdÀsanaÎ bhrÀtrÀ praÉipatya prasÀditaÏ
09100512 prajÀÏ svadharmaniratÀ varÉÀÌramaguÉÀnvitÀÏ
09100513 jugopa pitÃvadrÀmo menire pitaraÎ ca tam
09100521 tretÀyÀÎ vartamÀnÀyÀÎ kÀlaÏ kÃtasamo 'bhavat
09100522 rÀme rÀjani dharmajÈe sarvabhÂtasukhÀvahe
09100531 vanÀni nadyo girayo varÍÀÉi dvÁpasindhavaÏ
09100532 sarve kÀmadughÀ Àsan_prajÀnÀÎ bharatarÍabha
09100541 nÀdhivyÀdhijarÀglÀni duÏkhaÌokabhayaklamÀÏ
09100542 mÃtyuÌcÀnicchatÀÎ nÀsÁdrÀme rÀjanyadhokÍaje
09100551 ekapatnÁvratadharo rÀjarÍicaritaÏ ÌuciÏ
09100552 svadharmaÎ gÃhamedhÁyaÎ ÌikÍayan_svayamÀcarat
09100561 premÉÀnuvÃttyÀ ÌÁlena praÌrayÀvanatÀ satÁ
09100562 bhiyÀ hriyÀ ca bhÀvajÈÀ bhartuÏ sÁtÀharan_manaÏ
09110010 ÌrÁÌuka uvÀca
09110011 bhagavÀn_ÀtmanÀtmÀnaÎ rÀma uttamakalpakaiÏ
09110012 sarvadevamayaÎ devamÁje 'thÀcÀryavÀn_makhaiÏ
09110021 hotre 'dadÀddiÌaÎ prÀcÁÎ brahmaÉe dakÍiÉÀÎ prabhuÏ
09110022 adhvaryave pratÁcÁÎ vÀ uttarÀÎ sÀmagÀya saÏ
09110031 ÀcÀryÀya dadau ÌeÍÀÎ yÀvatÁ bhÂstadantarÀ
09110032 anyamÀna idaÎ kÃtsnaÎ brÀhmaÉo 'rhati niÏspÃhaÏ
09110041 ityayaÎ tadalaÇkÀra vÀsobhyÀmavaÌeÍitaÏ
09110042 tathÀ rÀjÈyapi vaidehÁ saumaÇgalyÀvaÌeÍitÀ
09110051 te tu brÀhmaÉadevasya vÀtsalyaÎ vÁkÍya saÎstutam
09110052 prÁtÀÏ klinnadhiyastasmai pratyarpyedaÎ babhÀÍire
09110061 aprattaÎ nastvayÀ kiÎ nu bhagavan_bhuvaneÌvara
09110062 yan_no 'ntarhÃdayaÎ viÌya tamo haÎsi svarociÍÀ
09110071 namo brahmaÉyadevÀya rÀmÀyÀkuÉÊhamedhase
09110072 uttamaÌlokadhuryÀya nyastadaÉËÀrpitÀÇghraye
09110081 kadÀcil_lokajijÈÀsurgÂËho rÀtryÀmalakÍitaÏ
09110082 caran_vÀco 'ÌÃÉodrÀmo bhÀryÀmuddiÌya kasyacit
09110091 nÀhaÎ bibharmi tvÀÎ duÍÊÀmasatÁÎ paraveÌmagÀm
09110092 straiÉo hi bibhÃyÀt_sÁtÀÎ rÀmo nÀhaÎ bhaje punaÏ
09110101 iti lokÀdbahumukhÀddurÀrÀdhyÀdasaÎvidaÏ
09110102 patyÀ bhÁtena sÀ tyaktÀ prÀptÀ prÀcetasÀÌramam
09110111 antarvatnyÀgate kÀle yamau sÀ suÍuve sutau
09110112 kuÌo lava iti khyÀtau tayoÌcakre kriyÀ muniÏ
09110121 aÇgadaÌcitraketuÌca lakÍmaÉasyÀtmajau smÃtau
09110122 takÍaÏ puÍkala ityÀstÀÎ bharatasya mahÁpate
09110131 subÀhuÏ ÌrutasenaÌca Ìatrughnasya babhÂvatuÏ
09110132 gandharvÀn_koÊiÌo jaghne bharato vijaye diÌÀm
09110141 tadÁyaÎ dhanamÀnÁya sarvaÎ rÀjÈe nyavedayat
09110142 ÌatrughnaÌca madhoÏ putraÎ lavaÉaÎ nÀma rÀkÍasam
09110143 hatvÀ madhuvane cakre mathurÀÎ nÀma vai purÁm
09110151 munau nikÍipya tanayau sÁtÀ bhartrÀ vivÀsitÀ
09110152 dhyÀyantÁ rÀmacaraÉau vivaraÎ praviveÌa ha
09110161 tac_chrutvÀ bhagavÀn_rÀmo rundhannapi dhiyÀ ÌucaÏ
09110162 smaraÎstasyÀ guÉÀÎstÀÎstÀn_nÀÌaknodroddhumÁÌvaraÏ
09110171 strÁpuÎprasaÇga etÀdÃk_sarvatra trÀsamÀvahaÏ
09110172 apÁÌvarÀÉÀÎ kimuta grÀmyasya gÃhacetasaÏ
09110181 tata ÂrdhvaÎ brahmacaryaÎ dhÀryannajuhot_prabhuÏ
09110182 trayodaÌÀbdasÀhasramagnihotramakhaÉËitam
09110191 smaratÀÎ hÃdi vinyasya viddhaÎ daÉËakakaÉÊakaiÏ
09110192 svapÀdapallavaÎ rÀma ÀtmajyotiragÀt_tataÏ
09110201 nedaÎ yaÌo raghupateÏ surayÀcÈayÀtta
09110202 lÁlÀtanoradhikasÀmyavimuktadhÀmnaÏ
09100203 rakÍovadho jaladhibandhanamastrapÂgaiÏ
09100204 kiÎ tasya Ìatruhanane kapayaÏ sahÀyÀÏ
09110211 yasyÀmalaÎ nÃpasadaÏsu yaÌo 'dhunÀpi
09110212 gÀyantyaghaghnamÃÍayo digibhendrapaÊÊam
09110213 taÎ nÀkapÀlavasupÀlakirÁÊajuÍÊa
09110214 pÀdÀmbujaÎ raghupatiÎ ÌaraÉaÎ prapadye
09110221 sa yaiÏ spÃÍÊo 'bhidÃÍÊo vÀ saÎviÍÊo 'nugato 'pi vÀ
09110222 kosalÀste yayuÏ sthÀnaÎ yatra gacchanti yoginaÏ
09110231 puruÍo rÀmacaritaÎ ÌravaÉairupadhÀrayan
09110232 ÀnÃÌaÎsyaparo rÀjan_karmabandhairvimucyate
09110240 ÌrÁrÀjovÀca
09110241 kathaÎ sa bhagavÀn_rÀmo bhrÀt-n_vÀ svayamÀtmanaÏ
09110242 tasmin_vÀ te 'nvavartanta prajÀÏ paurÀÌca ÁÌvare
09110250 ÌrÁbÀdarÀyaÉiruvÀca
09110251 athÀdiÌaddigvijaye bhrÀt-ÎstribhuvaneÌvaraÏ
09110252 ÀtmÀnaÎ darÌayan_svÀnÀÎ purÁmaikÍata sÀnugaÏ
09110261 ÀsiktamÀrgÀÎ gandhodaiÏ kariÉÀÎ madaÌÁkaraiÏ
09110262 svÀminaÎ prÀptamÀlokya mattÀÎ vÀ sutarÀmiva
09110271 prÀsÀdagopurasabhÀ caityadevagÃhÀdiÍu
09110272 vinyastahemakalaÌaiÏ patÀkÀbhiÌca maÉËitÀm
09110281 pÂgaiÏ savÃntai rambhÀbhiÏ paÊÊikÀbhiÏ suvÀsasÀm
09110282 ÀdarÌairaÎÌukaiÏ sragbhiÏ kÃtakautukatoraÉÀm
09110291 tamupeyustatra tatra paurÀ arhaÉapÀÉayaÏ
09110292 ÀÌiÍo yuyujurdeva pÀhÁmÀÎ prÀk_tvayoddhÃtÀm
09110301 tataÏ prajÀ vÁkÍya patiÎ cirÀgataÎ didÃkÍayotsÃÍÊagÃhÀÏ striyo narÀÏ
09110302 Àruhya harmyÀÉyaravindalocanam_atÃptanetrÀÏ kusumairavÀkiran
09110311 atha praviÍÊaÏ svagÃhaÎ juÍÊaÎ svaiÏ pÂrvarÀjabhiÏ
09110312 anantÀkhilakoÍÀËhyamanarghyoruparicchadam
09110321 vidrumodumbaradvÀrairvaidÂryastambhapaÇktibhiÏ
09110322 sthalairmÀrakataiÏ svacchairbhrÀjatsphaÊikabhittibhiÏ
09110331 citrasragbhiÏ paÊÊikÀbhirvÀsomaÉigaÉÀÎÌukaiÏ
09110332 muktÀphalaiÌcidullÀsaiÏ kÀntakÀmopapattibhiÏ
09110341 dhÂpadÁpaiÏ surabhibhirmaÉËitaÎ puÍpamaÉËanaiÏ
09110342 strÁpumbhiÏ surasaÇkÀÌairjuÍÊaÎ bhÂÍaÉabhÂÍaÉaiÏ
09110351 tasmin_sa bhagavÀn_rÀmaÏ snigdhayÀ priyayeÍÊayÀ
09110352 reme svÀrÀmadhÁrÀÉÀmÃÍabhaÏ sÁtayÀ kila
09110361 bubhuje ca yathÀkÀlaÎ kÀmÀn_dharmamapÁËayan
09110362 varÍapÂgÀn_bahÂn_nÅÉÀmabhidhyÀtÀÇghripallavaÏ
09120010 ÌrÁÌuka uvÀca
09120011 kuÌasya cÀtithistasmÀn_niÍadhastatsuto nabhaÏ
09120012 puÉËarÁko 'tha tatputraÏ kÍemadhanvÀbhavat_tataÏ
09120021 devÀnÁkastato 'nÁhaÏ pÀriyÀtro 'tha tatsutaÏ
09120022 tato balasthalastasmÀdvajranÀbho 'rkasambhavaÏ
09120031 sagaÉastatsutastasmÀdvidhÃtiÌcÀbhavat_sutaÏ
09120032 tato hiraÉyanÀbho 'bhÂdyogÀcÀryastu jaimineÏ
09120041 ÌiÍyaÏ kauÌalya ÀdhyÀtmaÎ yÀjÈavalkyo 'dhyagÀdyataÏ
09120042 yogaÎ mahodayamÃÍirhÃdayagranthibhedakam
09120051 puÍpo hiraÉyanÀbhasya dhruvasandhistato 'bhavat
09120052 sudarÌano 'thÀgnivarÉaÏ ÌÁghrastasya maruÏ sutaÏ
09120061 so 'sÀv_Àste yogasiddhaÏ kalÀpagrÀmamÀsthitaÏ
09120062 kalerante sÂryavaÎÌaÎ naÍÊaÎ bhÀvayitÀ punaÏ
09120071 tasmÀt_prasuÌrutastasya sandhistasyÀpyamarÍaÉaÏ
09120072 mahasvÀÎstatsutastasmÀdviÌvabÀhurajÀyata
09120081 tataÏ prasenajit_tasmÀt_takÍako bhavitÀ punaÏ
09120082 tato bÃhadbalo yastu pitrÀ te samare hataÏ
09120091 ete hÁkÍvÀkubhÂpÀlÀ atÁtÀÏ ÌÃÉv_anÀgatÀn
09120092 bÃhadbalasya bhavitÀ putro nÀmnÀ bÃhadraÉaÏ
09120101 ÂrukriyaÏ sutastasya vatsavÃddho bhaviÍyati
09120102 prativyomastato bhÀnurdivÀko vÀhinÁpatiÏ
09120111 sahadevastato vÁro bÃhadaÌvo 'tha bhÀnumÀn
09120112 pratÁkÀÌvo bhÀnumataÏ supratÁko 'tha tatsutaÏ
09120121 bhavitÀ marudevo 'tha sunakÍatro 'tha puÍkaraÏ
09120122 tasyÀntarikÍastatputraÏ sutapÀstadamitrajit
09120131 bÃhadrÀjastu tasyÀpi barhistasmÀt_kÃtaÈjayaÏ
09120132 raÉaÈjayastasya sutaÏ saÈjayo bhavitÀ tataÏ
09120141 tasmÀc_chÀkyo 'tha Ìuddhodo lÀÇgalastatsutaÏ smÃtaÏ
09120142 tataÏ prasenajit_tasmÀt_kÍudrako bhavitÀ tataÏ
09120151 raÉako bhavitÀ tasmÀt_surathastanayastataÏ
09120152 sumitro nÀma niÍÊhÀnta ete bÀrhadbalÀnvayÀÏ
09120161 ikÍvÀkÂÉÀmayaÎ vaÎÌaÏ sumitrÀnto bhaviÍyati
09120162 yatastaÎ prÀpya rÀjÀnaÎ saÎsthÀÎ prÀpsyati vai kalau
09130010 ÌrÁÌuka uvÀca
09130011 nimirikÍvÀkutanayo vasiÍÊhamavÃtartvijam
09130012 Àrabhya satraÎ so 'pyÀha ÌakreÉa prÀg_vÃto 'smi bhoÏ
09130021 taÎ nirvartyÀgamiÍyÀmi tÀvan_mÀÎ pratipÀlaya
09130022 tÂÍÉÁmÀsÁdgÃhapatiÏ so 'pÁndrasyÀkaron_makham
09130031 nimittaÌcalamidaÎ vidvÀn_satramÀrabhatÀmÀtmavÀn
09130032 ÃtvigbhiraparaistÀvan_nÀgamadyÀvatÀ guruÏ
09130041 ÌiÍyavyatikramaÎ vÁkÍya taÎ nirvartyÀgato guruÏ
09130042 aÌapat_patatÀddeho nimeÏ paÉËitamÀninaÏ
09130051 nimiÏ pratidadau ÌÀpaÎ gurave 'dharmavartine
09130052 tavÀpi patatÀddeho lobhÀddharmamajÀnataÏ
09130061 ityutsasarja svaÎ dehaÎ nimiradhyÀtmakovidaÏ
09130062 mitrÀvaruÉayorjajÈe urvaÌyÀÎ prapitÀmahaÏ
09130071 gandhavastuÍu taddehaÎ nidhÀya munisattamÀÏ
09130072 samÀpte satrayÀge ca devÀn_ÂcuÏ samÀgatÀn
09130081 rÀjÈo jÁvatu deho 'yaÎ prasannÀÏ prabhavo yadi
09130082 tathetyukte nimiÏ prÀha mÀ bhÂn_me dehabandhanam
09130091 yasya yogaÎ na vÀÈchanti viyogabhayakÀtarÀÏ
09130092 bhajanti caraÉÀmbhojaÎ munayo harimedhasaÏ
09130101 dehaÎ nÀvarurutse 'haÎ duÏkhaÌokabhayÀvaham
09130102 sarvatrÀsya yato mÃtyurmatsyÀnÀmudake yathÀ
09130110 devÀ ÂcuÏ
09130111 videha uÍyatÀÎ kÀmaÎ locaneÍu ÌarÁriÉÀm
09130112 unmeÍaÉanimeÍÀbhyÀÎ lakÍito 'dhyÀtmasaÎsthitaÏ
09130121 arÀjakabhayaÎ n-ÉÀÎ manyamÀnÀ maharÍayaÏ
09130122 dehaÎ mamanthuÏ sma nimeÏ kumÀraÏ samajÀyata
09130131 janmanÀ janakaÏ so 'bhÂdvaidehastu videhajaÏ
09130132 mithilo mathanÀj_jÀto mithilÀ yena nirmitÀ
09130141 tasmÀdudÀvasustasya putro 'bhÂn_nandivardhanaÏ
09130142 tataÏ suketustasyÀpi devarÀto mahÁpate
09130151 tasmÀdbÃhadrathastasya mahÀvÁryaÏ sudhÃtpitÀ
09130152 sudhÃterdhÃÍÊaketurvai haryaÌvo 'tha marustataÏ
09130161 maroÏ pratÁpakastasmÀj_jÀtaÏ kÃtaratho yataÏ
09130162 devamÁËhastasya putro viÌruto 'tha mahÀdhÃtiÏ
09130171 kÃtirÀtastatastasmÀn_mahÀromÀ ca tatsutaÏ
09130172 svarÉaromÀ sutastasya hrasvaromÀ vyajÀyata
09130181 tataÏ ÌÁradhvajo jajÈe yajÈÀrthaÎ karÍato mahÁm
09130182 sÁtÀ ÌÁrÀgrato jÀtÀ tasmÀt_ÌÁradhvajaÏ smÃtaÏ
09130191 kuÌadhvajastasya putrastato dharmadhvajo nÃpaÏ
09130192 dharmadhvajasya dvau putrau kÃtadhvajamitadhvajau
09130201 kÃtadhvajÀt_keÌidhvajaÏ khÀÉËikyastu mitadhvajÀt
09130202 kÃtadhvajasuto rÀjannÀtmavidyÀviÌÀradaÏ
09130211 khÀÉËikyaÏ karmatattvajÈo bhÁtaÏ keÌidhvajÀddrutaÏ
09130212 bhÀnumÀÎstasya putro 'bhÂc_chatadyumnastu tatsutaÏ
09130221 Ìucistu tanayastasmÀt_sanadvÀjaÏ suto 'bhavat
09130222 ÂrjaketuÏ sanadvÀjÀdajo 'tha purujit_sutaÏ
09130231 ariÍÊanemistasyÀpi ÌrutÀyustat_supÀrÌvakaÏ
09130232 tataÌcitraratho yasya kÍemÀdhirmithilÀdhipaÏ
09130241 tasmÀt_samarathastasya sutaÏ satyarathastataÏ
09130242 ÀsÁdupagurustasmÀdupagupto 'gnisambhavaÏ
09130251 vasvananto 'tha tatputro yuyudho yat_subhÀÍaÉaÏ
09130252 Ìrutastato jayastasmÀdvijayo 'smÀdÃtaÏ sutaÏ
09130261 Ìunakastatsuto jajÈe vÁtahavyo dhÃtistataÏ
09130262 bahulÀÌvo dhÃtestasya kÃtirasya mahÀvaÌÁ
09130271 ete vai maithilÀ rÀjannÀtmavidyÀviÌÀradÀÏ
09130272 yogeÌvaraprasÀdena dvandvairmuktÀ gÃheÍv_api
09140010 ÌrÁÌuka uvÀca
09140011 athÀtaÏ ÌrÂyatÀÎ rÀjan_vaÎÌaÏ somasya pÀvanaÏ
09140012 yasminnailÀdayo bhÂpÀÏ kÁrtyante puÉyakÁrtayaÏ
09140021 sahasraÌirasaÏ puÎso nÀbhihradasaroruhÀt
09140022 jÀtasyÀsÁt_suto dhÀturatriÏ pitÃsamo guÉaiÏ
09140031 tasya dÃgbhyo 'bhavat_putraÏ somo 'mÃtamayaÏ kila
09140032 viprauÍadhyuËugaÉÀnÀÎ brahmaÉÀ kalpitaÏ patiÏ
09140041 so 'yajadrÀjasÂyena vijitya bhuvanatrayam
09140042 patnÁÎ bÃhaspaterdarpÀt_tÀrÀÎ nÀmÀharadbalÀt
09140051 yadÀ sa devaguruÉÀ yÀcito 'bhÁkÍÉaÌo madÀt
09140052 nÀtyajat_tatkÃte jajÈe suradÀnavavigrahaÏ
09140061 Ìukro bÃhaspaterdveÍÀdagrahÁt_sÀsuroËupam
09140062 haro gurusutaÎ snehÀt_sarvabhÂtagaÉÀvÃtaÏ
09140071 sarvadevagaÉopeto mahendro gurumanvayÀt
09140072 surÀsuravinÀÌo 'bhÂt_samarastÀrakÀmayaÏ
09140081 nivedito 'thÀÇgirasÀ somaÎ nirbhartsya viÌvakÃt
09140082 tÀrÀÎ svabhartre prÀyacchadantarvatnÁmavait_patiÏ
09140091 tyaja tyajÀÌu duÍprajÈe matkÍetrÀdÀhitaÎ paraiÏ
09140092 nÀhaÎ tvÀÎ bhasmasÀt_kuryÀÎ striyaÎ sÀntÀnike 'sati
09140101 tatyÀja vrÁËitÀ tÀrÀ kumÀraÎ kanakaprabham
09140102 spÃhÀmÀÇgirasaÌcakre kumÀre soma eva ca
09140111 mamÀyaÎ na tavetyuccaistasmin_vivadamÀnayoÏ
09140112 papracchurÃÍayo devÀ naivoce vrÁËitÀ tu sÀ
09140121 kumÀro mÀtaraÎ prÀha kupito 'lÁkalajjayÀ
09140122 kiÎ na vacasyasadvÃtte ÀtmÀvadyaÎ vadÀÌu me
09140131 brahmÀ tÀÎ raha ÀhÂya samaprÀkÍÁc_ca sÀntvayan
09140132 somasyetyÀha ÌanakaiÏ somastaÎ tÀvadagrahÁt
09140141 tasyÀtmayonirakÃta budha ityabhidhÀÎ nÃpa
09140142 buddhyÀ gambhÁrayÀ yena putreÉÀpoËurÀÉ_mudam
09140151 tataÏ purÂravÀ jajÈe ilÀyÀÎ ya udÀhÃtaÏ
09140152 tasya rÂpaguÉaudÀrya ÌÁladraviÉavikramÀn
09140161 ÌrutvorvaÌÁndrabhavane gÁyamÀnÀn_surarÍiÉÀ
09140162 tadantikamupeyÀya devÁ smaraÌarÀrditÀ
09140171 mitrÀvaruÉayoÏ ÌÀpÀdÀpannÀ naralokatÀm
09140172 niÌamya puruÍaÌreÍÊhaÎ kandarpamiva rÂpiÉam
09140173 dhÃtiÎ viÍÊabhya lalanÀ upatasthe tadantike
09140181 sa tÀÎ vilokya nÃpatirharÍeÉotphullalocanaÏ
09140182 uvÀca ÌlakÍÉayÀ vÀcÀ devÁÎ hÃÍÊatanÂruhaÏ
09140190 ÌrÁrÀjovÀca
09140191 svÀgataÎ te varÀrohe ÀsyatÀÎ karavÀma kim
09140192 saÎramasva mayÀ sÀkaÎ ratirnau ÌÀÌvatÁÏ samÀÏ
09140200 urvaÌyuvÀca
09140201 kasyÀstvayi na sajjeta mano dÃÍÊiÌca sundara
09140202 yadaÇgÀntaramÀsÀdya cyavate ha riraÎsayÀ
09140211 etÀv_uraÉakau rÀjan_nyÀsau rakÍasva mÀnada
09140212 saÎraÎsye bhavatÀ sÀkaÎ ÌlÀghyaÏ strÁÉÀÎ varaÏ smÃtaÏ
09140221 ghÃtaÎ me vÁra bhakÍyaÎ syÀn_nekÍe tvÀnyatra maithunÀt
09140222 vivÀsasaÎ tat_tatheti pratipede mahÀmanÀÏ
09140231 aho rÂpamaho bhÀvo naralokavimohanam
09140232 ko na seveta manujo devÁÎ tvÀÎ svayamÀgatÀm
09140241 tayÀ sa puruÍaÌreÍÊho ramayantyÀ yathÀrhataÏ
09140242 reme suravihÀreÍu kÀmaÎ caitrarathÀdiÍu
09140251 ramamÀÉastayÀ devyÀ padmakiÈjalkagandhayÀ
09140252 tanmukhÀmodamuÍito mumude 'hargaÉÀn_bahÂn
09140261 apaÌyannurvaÌÁmindro gandharvÀn_samacodayat
09140262 urvaÌÁrahitaÎ mahyamÀsthÀnaÎ nÀtiÌobhate
09140271 te upetya mahÀrÀtre tamasi pratyupasthite
09140272 urvaÌyÀ uraÉau jahrurnyastau rÀjani jÀyayÀ
09140281 niÌamyÀkranditaÎ devÁ putrayornÁyamÀnayoÏ
09140282 hatÀsmyahaÎ kunÀthena napuÎsÀ vÁramÀninÀ
09140291 yadviÌrambhÀdahaÎ naÍÊÀ hÃtÀpatyÀ ca dasyubhiÏ
09140292 yaÏ Ìete niÌi santrasto yathÀ nÀrÁ divÀ pumÀn
09140301 iti vÀksÀyakairbiddhaÏ pratottrairiva kuÈjaraÏ
09140302 niÌi nistriÎÌamÀdÀya vivastro 'bhyadravadruÍÀ
09140311 te visÃjyoraÉau tatra vyadyotanta sma vidyutaÏ
09140312 ÀdÀya meÍÀv_ÀyÀntaÎ nagnamaikÍata sÀ patim
09140321 ailo 'pi Ìayane jÀyÀmapaÌyan_vimanÀ iva
09140322 taccitto vihvalaÏ Ìocan_babhrÀmonmattavan_mahÁm
09140331 sa tÀÎ vÁkÍya kurukÍetre sarasvatyÀÎ ca tatsakhÁÏ
09140332 paÈca prahÃÍÊavadanaÏ prÀha sÂktaÎ purÂravÀÏ
09140341 aho jÀye tiÍÊha tiÍÊha ghore na tyaktumarhasi
09140342 mÀÎ tvamadyÀpyanirvÃtya vacÀÎsi kÃÉavÀvahai
09140351 sudeho 'yaÎ patatyatra devi dÂraÎ hÃtastvayÀ
09140352 khÀdantyenaÎ vÃkÀ gÃdhrÀstvatprasÀdasya nÀspadam
09140360 urvaÌyuvÀca
09140361 mÀ mÃthÀÏ puruÍo 'si tvaÎ mÀ sma tvÀdyurvÃkÀ ime
09140362 kvÀpi sakhyaÎ na vai strÁÉÀÎ vÃkÀÉÀÎ hÃdayaÎ yathÀ
09140371 striyo hyakaruÉÀÏ krÂrÀ durmarÍÀÏ priyasÀhasÀÏ
09140372 ghnantyalpÀrthe 'pi viÌrabdhaÎ patiÎ bhrÀtaramapyuta
09140381 vidhÀyÀlÁkaviÌrambhamajÈeÍu tyaktasauhÃdÀÏ
09140382 navaÎ navamabhÁpsantyaÏ puÎÌcalyaÏ svairavÃttayaÏ
09140391 saÎvatsarÀnte hi bhavÀn_ekarÀtraÎ mayeÌvaraÏ
09140392 raÎsyatyapatyÀni ca te bhaviÍyantyaparÀÉi bhoÏ
09140401 antarvatnÁmupÀlakÍya devÁÎ sa prayayau purÁm
09140402 punastatra gato 'bdÀnte urvaÌÁÎ vÁramÀtaram
09140411 upalabhya mudÀ yuktaÏ samuvÀsa tayÀ niÌÀm
09140412 athainamurvaÌÁ prÀha kÃpaÉaÎ virahÀturam
09140421 gandharvÀn_upadhÀvemÀÎstubhyaÎ dÀsyanti mÀmiti
09140422 tasya saÎstuvatastuÍÊÀ agnisthÀlÁÎ dadurnÃpa
09140423 urvaÌÁÎ manyamÀnastÀÎ so 'budhyata caran_vane
09140431 sthÀlÁÎ nyasya vane gatvÀ gÃhÀn_ÀdhyÀyato niÌi
09140432 tretÀyÀÎ sampravÃttÀyÀÎ manasi trayyavartata
09140441 sthÀlÁsthÀnaÎ gato 'ÌvatthaÎ ÌamÁgarbhaÎ vilakÍya saÏ
09140442 tena dve araÉÁ kÃtvÀ urvaÌÁlokakÀmyayÀ
09140451 urvaÌÁÎ mantrato dhyÀyannadharÀraÉimuttarÀm
09140452 ÀtmÀnamubhayormadhye yat_tat_prajananaÎ prabhuÏ
09140461 tasya nirmanthanÀj_jÀto jÀtavedÀ vibhÀvasuÏ
09140462 trayyÀ sa vidyayÀ rÀjÈÀ putratve kalpitastrivÃt
09140471 tenÀyajata yajÈeÌaÎ bhagavantamadhokÍajam
09140472 urvaÌÁlokamanvicchan_sarvadevamayaÎ harim
09140481 eka eva purÀ vedaÏ praÉavaÏ sarvavÀÇmayaÏ
09140482 devo nÀrÀyaÉo nÀnya eko 'gnirvarÉa eva ca
09140491 purÂravasa evÀsÁt_trayÁ tretÀmukhe nÃpa
09140492 agninÀ prajayÀ rÀjÀ lokaÎ gÀndharvameyivÀn
09150010 ÌrÁbÀdarÀyaÉiruvÀca
09150011 ailasya corvaÌÁgarbhÀt_ÍaË_ÀsannÀtmajÀ nÃpa
09150012 ÀyuÏ ÌrutÀyuÏ satyÀy rayo 'tha vijayo jayaÏ
09150021 ÌrutÀyorvasumÀn_putraÏ satyÀyoÌca ÌrutaÈjayaÏ
09150022 rayasya suta ekaÌca jayasya tanayo 'mitaÏ
09150031 bhÁmastu vijayasyÀtha kÀÈcano hotrakastataÏ
09150032 tasya jahnuÏ suto gaÇgÀÎ gaÉËÂÍÁkÃtya yo 'pibat
09150033 jahnostu purustasyÀtha balÀkaÌcÀtmajo 'jakaÏ
09150041 tataÏ kuÌaÏ kuÌasyÀpi kuÌÀmbustanayo vasuÏ
09150042 kuÌanÀbhaÌca catvÀro gÀdhirÀsÁt_kuÌÀmbujaÏ
09150051 tasya satyavatÁÎ kanyÀmÃcÁko 'yÀcata dvijaÏ
09150052 varaÎ visadÃÌaÎ matvÀ gÀdhirbhÀrgavamabravÁt
09150061 ekataÏ ÌyÀmakarÉÀnÀÎ hayÀnÀÎ candravarcasÀm
09150062 sahasraÎ dÁyatÀÎ ÌulkaÎ kanyÀyÀÏ kuÌikÀ vayam
09150071 ityuktastanmataÎ jÈÀtvÀ gataÏ sa varuÉÀntikam
09150072 ÀnÁya dattvÀ tÀn_aÌvÀn_upayeme varÀnanÀm
09150081 sa ÃÍiÏ prÀrthitaÏ patnyÀ ÌvaÌrvÀ cÀpatyakÀmyayÀ
09150082 ÌrapayitvobhayairmantraiÌcaruÎ snÀtuÎ gato muniÏ
09150091 tÀvat_satyavatÁ mÀtrÀ svacaruÎ yÀcitÀ satÁ
09150092 ÌreÍÊhaÎ matvÀ tayÀyacchan_mÀtre mÀturadat_svayam
09150101 tadviditvÀ muniÏ prÀha patnÁÎ kaÍÊamakÀraÍÁÏ
09150102 ghoro daÉËadharaÏ putro bhrÀtÀ te brahmavittamaÏ
09150111 prasÀditaÏ satyavatyÀ maivaÎ bhÂriti bhÀrgavaÏ
09150112 atha tarhi bhavet_pautrojamadagnistato 'bhavat
09150121 sÀ cÀbhÂt_sumahatpuÉyÀ kauÌikÁ lokapÀvanÁ
09150122 reÉoÏ sutÀÎ reÉukÀÎ vai jamadagniruvÀha yÀm
09150131 tasyÀÎ vai bhÀrgavaÃÍeÏ sutÀ vasumadÀdayaÏ
09150132 yavÁyÀn_jajÈa eteÍÀÎ rÀma ityabhiviÌrutaÏ
09150141 yamÀhurvÀsudevÀÎÌaÎ haihayÀnÀÎ kulÀntakam
09150142 triÏsaptakÃtvo ya imÀÎ cakre niÏkÍatriyÀÎ mahÁm
09150151 dÃptaÎ kÍatraÎ bhuvo bhÀramabrahmaÉyamanÁnaÌat
09150152 rajastamovÃtamahan_phalgunyapi kÃte 'Îhasi
09150160 ÌrÁrÀjovÀca
09150161 kiÎ tadaÎho bhagavato rÀjanyairajitÀtmabhiÏ
09150162 kÃtaÎ yena kulaÎ naÍÊaÎ kÍatriyÀÉÀmabhÁkÍÉaÌaÏ
09150170 ÌrÁbÀdarÀyaÉiruvÀca
09150171 haihayÀnÀmadhipatirarjunaÏ kÍatriyarÍabhaÏ
09150172 dattaÎ nÀrÀyaÉÀÎÌÀÎÌamÀrÀdhya parikarmabhiÏ
09150181 bÀhÂn_daÌaÌataÎ lebhe durdharÍatvamarÀtiÍu
09150182 avyÀhatendriyaujaÏ ÌrÁ tejovÁryayaÌobalam
09150191 yogeÌvaratvamaiÌvaryaÎ guÉÀ yatrÀÉimÀdayaÏ
09150192 cacÀrÀvyÀhatagatirlokeÍu pavano yathÀ
09150201 strÁratnairÀvÃtaÏ krÁËan_revÀmbhasi madotkaÊaÏ
09150202 vaijayantÁÎ srajaÎ bibhradrurodha saritaÎ bhujaiÏ
09150211 viplÀvitaÎ svaÌibiraÎ pratisrotaÏsarijjalaiÏ
09150212 nÀmÃÍyat_tasya tadvÁryaÎ vÁramÀnÁ daÌÀnanaÏ
09150221 gÃhÁto lÁlayÀ strÁÉÀÎ samakÍaÎ kÃtakilbiÍaÏ
09150222 mÀhiÍmatyÀÎ sanniruddho mukto yena kapiryathÀ
09150231 sa ekadÀ tu mÃgayÀÎ vicaran_vijane vane
09150232 yadÃcchayÀÌramapadaÎ jamadagnerupÀviÌat
09150241 tasmai sa naradevÀya munirarhaÉamÀharat
09150242 sasainyÀmÀtyavÀhÀya haviÍmatyÀ tapodhanaÏ
09150251 sa vai ratnaÎ tu taddÃÍÊvÀ ÀtmaiÌvaryÀtiÌÀyanam
09150252 tan_nÀdriyatÀgnihotryÀÎ sÀbhilÀÍaÏ sahaihayaÏ
09150261 havirdhÀnÁmÃÍerdarpÀn_narÀn_hartumacodayat
09150262 te ca mÀhiÍmatÁÎ ninyuÏ savatsÀÎ krandatÁÎ balÀt
09150271 atha rÀjani niryÀte rÀma ÀÌrama ÀgataÏ
09150272 ÌrutvÀ tat_tasya daurÀtmyaÎ cukrodhÀhirivÀhataÏ
09150281 ghoramÀdÀya paraÌuÎ satÂÉaÎ varma kÀrmukam
09150282 anvadhÀvata durmarÍo mÃgendra iva yÂthapam
09150291 tamÀpatantaÎ bhÃguvaryamojasÀ dhanurdharaÎ bÀÉaparaÌvadhÀyudham
09150292 aiÉeyacarmÀmbaramarkadhÀmabhir_yutaÎ jaÊÀbhirdadÃÌe purÁÎ viÌan
09150301 acodayaddhastirathÀÌvapattibhir_gadÀsibÀÉarÍÊiÌataghniÌaktibhiÏ
09150302 akÍauhiÉÁÏ saptadaÌÀtibhÁÍaÉÀs_tÀ rÀma eko bhagavÀn_asÂdayat
09150311 yato yato 'sau praharatparaÌvadho mano 'nilaujÀÏ paracakrasÂdanaÏ
09150312 tataÌ_tatas_chinnabhujorukandharÀ nipetururvyÀÎ hatasÂtavÀhanÀÏ
09150321 dÃÍÊvÀ svasainyaÎ rudhiraughakardame raÉÀjire rÀmakuÊhÀrasÀyakaiÏ
09150322 vivÃkÉavarmadhvajacÀpavigrahaÎ nipÀtitaÎ haihaya ÀpatadruÍÀ
09150331 athÀrjunaÏ paÈcaÌateÍu bÀhubhir_dhanuÏÍu bÀÉÀn_yugapat_sa sandadhe
09150332 rÀmÀya rÀmo 'strabhÃtÀÎ samagraÉÁs_tÀnyekadhanveÍubhirÀcchinat_samam
09150341 punaÏ svahastairacalÀn_mÃdhe 'ÇghripÀn_utkÍipya vegÀdabhidhÀvato yudhi
09150342 bhujÀn_kuÊhÀreÉa kaÊhoraneminÀ ciccheda rÀmaÏ prasabhaÎ tv_aheriva
09150351 kÃttabÀhoÏ Ìirastasya gireÏ ÌÃÇgamivÀharat
09150352 hate pitari tatputrÀ ayutaÎ dudruvurbhayÀt
09150361 agnihotrÁmupÀvartya savatsÀÎ paravÁrahÀ
09150362 samupetyÀÌramaÎ pitre parikliÍÊÀÎ samarpayat
09150371 svakarma tat_kÃtaÎ rÀmaÏ pitre bhrÀtÃbhya eva ca
09150372 varÉayÀmÀsa tac_chrutvÀjamadagnirabhÀÍata
09150381 rÀma rÀma mahÀbÀho bhavÀn_pÀpamakÀraÍÁt
09150382 avadhÁn_naradevaÎ yat_sarvadevamayaÎ vÃthÀ
09150391 vayaÎ hi brÀhmaÉÀstÀta kÍamayÀrhaÉatÀÎ gatÀÏ
09150392 yayÀ lokagururdevaÏ pÀrameÍÊhyamagÀt_padam
09150401 kÍamayÀ rocate lakÍmÁrbrÀhmÁ saurÁ yathÀ prabhÀ
09150402 kÍamiÉÀmÀÌu bhagavÀÎstuÍyate harirÁÌvaraÏ
09150411 rÀjÈo mÂrdhÀbhiÍiktasya vadho brahmavadhÀdguruÏ
09150412 tÁrthasaÎsevayÀ cÀÎho jahyaÇgÀcyutacetanaÏ
09160010 ÌrÁÌuka uvÀca
09160011 pitropaÌikÍito rÀmastatheti kurunandana
09160012 saÎvatsaraÎ tÁrthayÀtrÀÎ caritvÀÌramamÀvrajat
09160021 kadÀcidreÉukÀ yÀtÀ gaÇgÀyÀÎ padmamÀlinam
09160022 gandharvarÀjaÎ krÁËantamapsarobhirapaÌyata
09160031 vilokayantÁ krÁËantamudakÀrthaÎ nadÁÎ gatÀ
09160032 homavelÀÎ na sasmÀra kiÈcic_citrarathaspÃhÀ
09160041 kÀlÀtyayaÎ taÎ vilokya muneÏ ÌÀpaviÌaÇkitÀ
09160042 Àgatya kalaÌaÎ tasthau purodhÀya kÃtÀÈjaliÏ
09160051 vyabhicÀraÎ munirjÈÀtvÀ patnyÀÏ prakupito 'bravÁt
09160052 ghnatainÀÎ putrakÀÏ pÀpÀmityuktÀste na cakrire
09160061 rÀmaÏ saÈcoditaÏ pitrÀ bhrÀt-n_mÀtrÀ sahÀvadhÁt
09160062 prabhÀvajÈo muneÏ samyak_samÀdhestapasaÌca saÏ
09160071 vareÉa cchandayÀmÀsa prÁtaÏ satyavatÁsutaÏ
09160072 vavre hatÀnÀÎ rÀmo 'pi jÁvitaÎ cÀsmÃtiÎ vadhe
09160081 uttasthuste kuÌalino nidrÀpÀya ivÀÈjasÀ
09160082 piturvidvÀÎstapovÁryaÎ rÀmaÌcakre suhÃdvadham
09160091 ye 'rjunasya sutÀ rÀjan_smarantaÏ svapiturvadham
09160092 rÀmavÁryaparÀbhÂtÀ lebhire Ìarma na kvacit
09160101 ekadÀÌramato rÀme sabhrÀtari vanaÎ gate
09160102 vairaÎ siÍÀdhayiÍavo labdhacchidrÀ upÀgaman
09160111 dÃÍÊvÀgnyÀgÀra ÀsÁnamÀveÌitadhiyaÎ munim
09160112 bhagavatyuttamaÌloke jaghnuste pÀpaniÌcayÀÏ
09160121 yÀcyamÀnÀÏ kÃpaÉayÀ rÀmamÀtrÀtidÀruÉÀÏ
09160122 prasahya Ìira utkÃtya ninyuste kÍatrabandhavaÏ
09160131 reÉukÀ duÏkhaÌokÀrtÀ nighnantyÀtmÀnamÀtmanÀ
09160132 rÀma rÀmeti tÀteti vicukroÌoccakaiÏ satÁ
09160141 tadupaÌrutya dÂrasthÀ hÀ rÀmetyÀrtavat_svanam
09160142 tvarayÀÌramamÀsÀdya dadÃÌuÏ pitaraÎ hatam
09160151 te duÏkharoÍÀmarÍÀrti ÌokavegavimohitÀÏ
09160152 hÀ tÀta sÀdho dharmiÍÊha tyaktvÀsmÀn_svargato bhavÀn
09160161 vilapyaivaÎ piturdehaÎ nidhÀya bhrÀtÃÍu svayam
09160162 pragÃhya paraÌuÎ rÀmaÏ kÍatrÀntÀya mano dadhe
09160171 gatvÀ mÀhiÍmatÁÎ rÀmo brahmaghnavihataÌriyam
09160172 teÍÀÎ sa ÌÁrÍabhÁ rÀjan_madhye cakre mahÀgirim
09160181 tadraktena nadÁÎ ghorÀmabrahmaÉyabhayÀvahÀm
09160182 hetuÎ kÃtvÀ pitÃvadhaÎ kÍatre 'maÇgalakÀriÉi
09160191 triÏsaptakÃtvaÏ pÃthivÁÎ kÃtvÀ niÏkÍatriyÀÎ prabhuÏ
09160192 samantapaÈcake cakre ÌoÉitodÀn_hradÀn_nava
09160201 pituÏ kÀyena sandhÀya Ìira ÀdÀya barhiÍi
09160202 sarvadevamayaÎ devamÀtmÀnamayajan_makhaiÏ
09160211 dadau prÀcÁÎ diÌaÎ hotre brahmaÉe dakÍiÉÀÎ diÌam
09160212 adhvaryave pratÁcÁÎ vai udgÀtre uttarÀÎ diÌam
09160221 anyebhyo 'vÀntaradiÌaÏ kaÌyapÀya ca madhyataÏ
09160222 ÀryÀvartamupadraÍÊre sadasyebhyastataÏ param
09160231 tataÌcÀvabhÃthasnÀna vidhÂtÀÌeÍakilbiÍaÏ
09160232 sarasvatyÀÎ mahÀnadyÀÎ reje vyabbhra ivÀÎÌumÀn
09160241 svadehaÎ jamadagnistu labdhvÀ saÎjÈÀnalakÍaÉam
09160242 ÃÍÁÉÀÎ maÉËale so 'bhÂt_saptamo rÀmapÂjitaÏ
09160251 jÀmadagnyo 'pi bhagavÀn_rÀmaÏ kamalalocanaÏ
09160252 ÀgÀminyantare rÀjan_vartayiÍyati vai bÃhat
09160261 Àste 'dyÀpi mahendrÀdrau nyastadaÉËaÏ praÌÀntadhÁÏ
09160262 upagÁyamÀnacaritaÏ siddhagandharvacÀraÉaiÏ
09160271 evaÎ bhÃguÍu viÌvÀtmÀ bhagavÀn_harirÁÌvaraÏ
09160272 avatÁrya paraÎ bhÀraÎ bhuvo 'han_bahuÌo nÃpÀn
09160281 gÀdherabhÂn_mahÀtejÀÏ samiddha iva pÀvakaÏ
09160282 tapasÀ kÍÀtramutsÃjya yo lebhe brahmavarcasam
09160291 viÌvÀmitrasya caivÀsan_putrÀ ekaÌataÎ nÃpa
09160292 madhyamastu madhucchandÀ madhucchandasa eva te
09160301 putraÎ kÃtvÀ ÌunaÏÌephaÎ devarÀtaÎ ca bhÀrgavam
09160302 ÀjÁgartaÎ sutÀn_Àha jyeÍÊha eÍa prakalpyatÀm
09160311 yo vai hariÌcandramakhe vikrÁtaÏ puruÍaÏ paÌuÏ
09160312 stutvÀ devÀn_prajeÌÀdÁn_mumuce pÀÌabandhanÀt
09160321 yo rÀto devayajane devairgÀdhiÍu tÀpasaÏ
09160322 devarÀta iti khyÀtaÏ ÌunaÏÌephastu bhÀrgavaÏ
09160331 ye madhucchandaso jyeÍÊhÀÏ kuÌalaÎ menire na tat
09160332 aÌapat_tÀn_muniÏ kruddho mlecchÀ bhavata durjanÀÏ
09160341 sa hovÀca madhucchandÀÏ sÀrdhaÎ paÈcÀÌatÀ tataÏ
09160342 yan_no bhavÀn_saÈjÀnÁte tasmiÎstiÍÊhÀmahe vayam
09160351 jyeÍÊhaÎ mantradÃÌaÎ cakrustvÀmanvaÈco vayaÎ sma hi
09160352 viÌvÀmitraÏ sutÀn_Àha vÁravanto bhaviÍyatha
09160353 ye mÀnaÎ me 'nugÃhÉanto vÁravantamakarta mÀm
09160361 eÍa vaÏ kuÌikÀ vÁro devarÀtastamanvita
09160362 anye cÀÍÊakahÀrÁta jayakratumadÀdayaÏ
09160371 evaÎ kauÌikagotraÎ tu viÌvÀmitraiÏ pÃthagvidham
09160372 pravarÀntaramÀpannaÎ taddhi caivaÎ prakalpitam
09170010 ÌrÁbÀdarÀyaÉiruvÀca
09170011 yaÏ purÂravasaÏ putra ÀyustasyÀbhavan_sutÀÏ
09170012 nahuÍaÏ kÍatravÃddhaÌca rajÁ rÀbhaÌca vÁryavÀn
09170021 anenÀ iti rÀjendra ÌÃÉu kÍatravÃdho 'nvayam
09170022 kÍatravÃddhasutasyÀsan_suhotrasyÀtmajÀstrayaÏ
09170031 kÀÌyaÏ kuÌo gÃtsamada iti gÃtsamadÀdabhÂt
09170032 ÌunakaÏ Ìaunako yasya bahvÃcapravaro muniÏ
09170041 kÀÌyasya kÀÌistatputro rÀÍÊro dÁrghatamaÏpitÀ
09170042 dhanvantarirdÁrghatamasa ÀyurvedapravartakaÏ
09170051 yajÈabhug_vÀsudevÀÎÌaÏ smÃtamÀtrÀrtinÀÌanaÏ
09170052 tatputraÏ ketumÀn_asya jajÈe bhÁmarathastataÏ
09170061 divodÀso dyumÀÎstasmÀt_pratardana iti smÃtaÏ
09170062 sa eva Ìatrujidvatsa Ãtadhvaja itÁritaÏ
09170063 tathÀ kuvalayÀÌveti prokto 'larkÀdayastataÏ
09170071 ÍaÍÊiÎ varÍasahasrÀÉi ÍaÍÊiÎ varÍaÌatÀni ca
09170072 nÀlarkÀdaparo rÀjan_bubhuje medinÁÎ yuvÀ
09170081 alarkÀt_santatistasmÀt_sunÁtho 'tha niketanaÏ
09170082 dharmaketuÏ sutastasmÀt_satyaketurajÀyata
09170091 dhÃÍÊaketustatastasmÀt_sukumÀraÏ kÍitÁÌvaraÏ
09170092 vÁtihotro 'sya bhargo 'to bhÀrgabhÂmirabhÂn_nÃpa
09170101 itÁme kÀÌayo bhÂpÀÏ kÍatravÃddhÀnvayÀyinaÏ
09170102 rÀbhasya rabhasaÏ putro gambhÁraÌcÀkriyastataÏ
09170111 tadgotraÎ brahmavij_jajÈe ÌÃÉu vaÎÌamanenasaÏ
09170112 ÌuddhastataÏ ÌucistasmÀc_citrakÃddharmasÀrathiÏ
09170121 tataÏ ÌÀntarajo jajÈe kÃtakÃtyaÏ sa ÀtmavÀn
09170122 rajeÏ paÈcaÌatÀnyÀsan_putrÀÉÀmamitaujasÀm
09170131 devairabhyarthito daityÀn_hatvendrÀyÀdadÀddivam
09170132 indrastasmai punardattvÀ gÃhÁtvÀ caraÉau rajeÏ
09170141 ÀtmÀnamarpayÀmÀsa prahrÀdÀdyariÌaÇkitaÏ
09170142 pitaryuparate putrÀ yÀcamÀnÀya no daduÏ
09170151 triviÍÊapaÎ mahendrÀya yajÈabhÀgÀn_samÀdaduÏ
09170152 guruÉÀ hÂyamÀne 'gnau balabhit_tanayÀn_rajeÏ
09170161 avadhÁdbhraÎÌitÀn_mÀrgÀn_na kaÌcidavaÌeÍitaÏ
09170162 kuÌÀt_pratiÏ kÍÀtravÃddhÀt_saÈjayastatsuto jayaÏ
09170171 tataÏ kÃtaÏ kÃtasyÀpi jajÈe haryabalo nÃpaÏ
09170172 sahadevastato hÁno jayasenastu tatsutaÏ
09170181 saÇkÃtistasya ca jayaÏ kÍatradharmÀ mahÀrathaÏ
09170182 kÍatravÃddhÀnvayÀ bhÂpÀ ime ÌÃÉv_atha nÀhuÍÀn
09180010 ÌrÁÌuka uvÀca
09180011 yatiryayÀtiÏ saÎyÀtirÀyatirviyatiÏ kÃtiÏ
09180012 ÍaË_ime nahuÍasyÀsannindriyÀÉÁva dehinaÏ
09180021 rÀjyaÎ naicchadyatiÏ pitrÀ dattaÎ tatpariÉÀmavit
09180022 yatra praviÍÊaÏ puruÍa ÀtmÀnaÎ nÀvabudhyate
09180031 pitari bhraÎÌite sthÀnÀdindrÀÉyÀ dharÍaÉÀddvijaiÏ
09180032 prÀpite 'jagaratvaÎ vai yayÀtirabhavan_nÃpaÏ
09180041 catasÃÍv_ÀdiÌaddikÍu bhrÀt-n_bhrÀtÀ yavÁyasaÏ
09180042 kÃtadÀro jugoporvÁÎ kÀvyasya vÃÍaparvaÉaÏ
09180050 ÌrÁrÀjovÀca
09180051 brahmarÍirbhagavÀn_kÀvyaÏ kÍatrabandhuÌca nÀhuÍaÏ
09180052 rÀjanyaviprayoÏ kasmÀdvivÀhaÏ pratilomakaÏ
09180060 ÌrÁÌuka uvÀca
09180061 ekadÀ dÀnavendrasya ÌarmiÍÊhÀ nÀma kanyakÀ
09180062 sakhÁsahasrasaÎyuktÀ guruputryÀ ca bhÀminÁ
09180071 devayÀnyÀ purodyÀne puÍpitadrumasaÇkule
09180072 vyacarat_kalagÁtÀli nalinÁpuline 'balÀ
09180081 tÀ jalÀÌayamÀsÀdya kanyÀÏ kamalalocanÀÏ
09180082 tÁre nyasya dukÂlÀni vijahruÏ siÈcatÁrmithaÏ
09180091 vÁkÍya vrajantaÎ giriÌaÎ saha devyÀ vÃÍasthitam
09180092 sahasottÁrya vÀsÀÎsi paryadhurvrÁËitÀÏ striyaÏ
09180101 ÌarmiÍÊhÀjÀnatÁ vÀso guruputryÀÏ samavyayat
09180102 svÁyaÎ matvÀ prakupitÀ devayÀnÁdamabravÁt
09180111 aho nirÁkÍyatÀmasyÀ dÀsyÀÏ karma hyasÀmpratam
09180112 asmaddhÀryaÎ dhÃtavatÁ ÌunÁva haviradhvare
09180121 yairidaÎ tapasÀ sÃÍÊaÎ mukhaÎ puÎsaÏ parasya ye
09180122 dhÀryate yairiha jyotiÏ ÌivaÏ panthÀÏ pradarÌitaÏ
09180131 yÀn_vandantyupatiÍÊhante lokanÀthÀÏ sureÌvarÀÏ
09180132 bhagavÀn_api viÌvÀtmÀ pÀvanaÏ ÌrÁniketanaÏ
09180141 vayaÎ tatrÀpi bhÃgavaÏ ÌiÍyo 'syÀ naÏ pitÀsuraÏ
09180142 asmaddhÀryaÎ dhÃtavatÁ ÌÂdro vedamivÀsatÁ
09180151 evaÎ kÍipantÁÎ ÌarmiÍÊhÀ guruputrÁmabhÀÍata
09180152 ruÍÀ ÌvasantyuraÇgÁva dharÍitÀ daÍÊadacchadÀ
09180161 ÀtmavÃttamavijÈÀya katthase bahu bhikÍuki
09180162 kiÎ na pratÁkÍase 'smÀkaÎ gÃhÀn_balibhujo yathÀ
09180171 evaÎvidhaiÏ suparuÍaiÏ kÍiptvÀcÀryasutÀÎ satÁm
09180172 ÌarmiÍÊhÀ prÀkÍipat_kÂpe vÀsaÌcÀdÀya manyunÀ
09180181 tasyÀÎ gatÀyÀÎ svagÃhaÎ yayÀtirmÃgayÀÎ caran
09180182 prÀpto yadÃcchayÀ kÂpe jalÀrthÁ tÀÎ dadarÌa ha
09180191 dattvÀ svamuttaraÎ vÀsastasyai rÀjÀ vivÀsase
09180192 gÃhÁtvÀ pÀÉinÀ pÀÉimujjahÀra dayÀparaÏ
09180201 taÎ vÁramÀhauÌanasÁ premanirbharayÀ girÀ
09180202 rÀjaÎstvayÀ gÃhÁto me pÀÉiÏ parapuraÈjaya
09180211 hastagrÀho 'paro mÀ bhÂdgÃhÁtÀyÀstvayÀ hi me
09180212 eÍa ÁÌakÃto vÁra sambandho nau na pauruÍaÏ
09180213 yadidaÎ kÂpamagnÀyÀ bhavato darÌanaÎ mama
09180221 na brÀhmaÉo me bhavitÀ hastagrÀho mahÀbhuja
09180222 kacasya bÀrhaspatyasya ÌÀpÀdyamaÌapaÎ purÀ
09180231 yayÀtiranabhipretaÎ daivopahÃtamÀtmanaÏ
09180232 manastu tadgataÎ buddhvÀ pratijagrÀha tadvacaÏ
09180241 gate rÀjani sÀ dhÁre tatra sma rudatÁ pituÏ
09180242 nyavedayat_tataÏ sarvamuktaÎ ÌarmiÍÊhayÀ kÃtam
09180251 durmanÀ bhagavÀn_kÀvyaÏ paurohityaÎ vigarhayan
09180252 stuvan_vÃttiÎ ca kÀpotÁÎ duhitrÀ sa yayau purÀt
09180261 vÃÍaparvÀ tamÀjÈÀya pratyanÁkavivakÍitam
09180262 guruÎ prasÀdayan_mÂrdhnÀ pÀdayoÏ patitaÏ pathi
09180271 kÍaÉÀrdhamanyurbhagavÀn_ÌiÍyaÎ vyÀcaÍÊa bhÀrgavaÏ
09180272 kÀmo 'syÀÏ kriyatÀÎ rÀjan_nainÀÎ tyaktumihotsahe
09180281 tathetyavasthite prÀha devayÀnÁ manogatam
09180282 pitrÀ dattÀ yato yÀsye sÀnugÀ yÀtu mÀmanu
09180291 pitrÀ dattÀ devayÀnyai ÌarmiÍÊhÀ sÀnugÀ tadÀ
09180292 svÀnÀÎ tat_saÇkaÊaÎ vÁkÍya tadarthasya ca gauravam
09180293 devayÀnÁÎ paryacarat_strÁsahasreÉa dÀsavat
09180301 nÀhuÍÀya sutÀÎ dattvÀ saha ÌarmiÍÊhayoÌanÀ
09180302 tamÀha rÀjan_charmiÍÊhÀmÀdhÀstalpe na karhicit
09180311 vilokyauÌanasÁÎ rÀjaÈ_charmiÍÊhÀ suprajÀÎ kvacit
09180312 tameva vavre rahasi sakhyÀÏ patimÃtau satÁ
09180321 rÀjaputryÀrthito 'patye dharmaÎ cÀvekÍya dharmavit
09180322 smaran_chukravacaÏ kÀle diÍÊamevÀbhyapadyata
09180331 yaduÎ ca turvasuÎ caiva devayÀnÁ vyajÀyata
09180332 druhyuÎ cÀnuÎ ca pÂruÎ ca ÌarmiÍÊhÀ vÀrÍaparvaÉÁ
09180341 garbhasambhavamÀsuryÀ bharturvijÈÀya mÀninÁ
09180342 devayÀnÁ piturgehaÎ yayau krodhavimÂrchitÀ
09180351 priyÀmanugataÏ kÀmÁ vacobhirupamantrayan
09180352 na prasÀdayituÎ Ìeke pÀdasaÎvÀhanÀdibhiÏ
09180361 ÌukrastamÀha kupitaÏ strÁkÀmÀnÃtapÂruÍa
09180362 tvÀÎ jarÀ viÌatÀÎ manda virÂpakaraÉÁ nÃÉÀm
09180370 ÌrÁyayÀtiruvÀca
09180371 atÃpto 'smyadya kÀmÀnÀÎ brahman_duhitari sma te
09180372 vyatyasyatÀÎ yathÀkÀmaÎ vayasÀ yo 'bhidhÀsyati
09180381 iti labdhavyavasthÀnaÏ putraÎ jyeÍÊhamavocata
09180382 yado tÀta pratÁcchemÀÎ jarÀÎ dehi nijaÎ vayaÏ
09180391 mÀtÀmahakÃtÀÎ vatsa na tÃpto viÍayeÍv_aham
09180392 vayasÀ bhavadÁyena raÎsye katipayÀÏ samÀÏ
09180400 ÌrÁyaduruvÀca
09180401 notsahe jarasÀ sthÀtumantarÀ prÀptayÀ tava
09180402 aviditvÀ sukhaÎ grÀmyaÎ vaitÃÍÉyaÎ naiti pÂruÍaÏ
09180411 turvasuÌcoditaÏ pitrÀ druhyuÌcÀnuÌca bhÀrata
09180412 pratyÀcakhyuradharmajÈÀ hyanitye nityabuddhayaÏ
09180421 apÃcchat_tanayaÎ pÂruÎ vayasonaÎ guÉÀdhikam
09180422 na tvamagrajavadvatsa mÀÎ pratyÀkhyÀtumarhasi
09180430 ÌrÁpÂruruvÀca
09180431 ko nu loke manuÍyendra piturÀtmakÃtaÏ pumÀn
09180432 pratikartuÎ kÍamo yasya prasÀdÀdvindate param
09180441 uttamaÌcintitaÎ kuryÀt_proktakÀrÁ tu madhyamaÏ
09180442 adhamo 'ÌraddhayÀ kuryÀdakartoccaritaÎ pituÏ
09180451 iti pramuditaÏ pÂruÏ pratyagÃhÉÀj_jarÀÎ pituÏ
09180452 so 'pi tadvayasÀ kÀmÀn_yathÀvaj_jujuÍe nÃpa
09180461 saptadvÁpapatiÏ saÎyak_pitÃvat_pÀlayan_prajÀÏ
09180462 yathopajoÍaÎ viÍayÀÈ_jujuÍe 'vyÀhatendriyaÏ
09180471 devayÀnyapyanudinaÎ manovÀgdehavastubhiÏ
09180472 preyasaÏ paramÀÎ prÁtimuvÀha preyasÁ rahaÏ
09180481 ayajadyajÈapuruÍaÎ kratubhirbhÂridakÍiÉaiÏ
09180482 sarvadevamayaÎ devaÎ sarvavedamayaÎ harim
09180491 yasminnidaÎ viracitaÎ vyomnÁva jaladÀvaliÏ
09180492 nÀneva bhÀti nÀbhÀti svapnamÀyÀmanorathaÏ
09180501 tameva hÃdi vinyasya vÀsudevaÎ guhÀÌayam
09180502 nÀrÀyaÉamaÉÁyÀÎsaÎ nirÀÌÁrayajat_prabhum
09180511 evaÎ varÍasahasrÀÉi manaÏÍaÍÊhairmanaÏsukham
09180512 vidadhÀno 'pi nÀtÃpyat_sÀrvabhaumaÏ kadindriyaiÏ
09190010 ÌrÁÌuka uvÀca
09190011 sa itthamÀcaran_kÀmÀn_straiÉo 'pahnavamÀtmanaÏ
09190012 buddhvÀ priyÀyai nirviÉÉo gÀthÀmetÀmagÀyata
09190021 ÌÃÉu bhÀrgavyamÂÎ gÀthÀÎ madvidhÀcaritÀÎ bhuvi
09190022 dhÁrÀ yasyÀnuÌocanti vane grÀmanivÀsinaÏ
09190031 basta eko vane kaÌcidvicinvan_priyamÀtmanaÏ
09190032 dadarÌa kÂpe patitÀÎ svakarmavaÌagÀmajÀm
09190041 tasyÀ uddharaÉopÀyaÎ bastaÏ kÀmÁ vicintayan
09190042 vyadhatta tÁrthamuddhÃtya viÍÀÉÀgreÉa rodhasÁ
09190051 sottÁrya kÂpÀt_suÌroÉÁ tameva cakame kila
09190052 tayÀ vÃtaÎ samudvÁkÍya bahvyo 'jÀÏ kÀntakÀminÁÏ
09190061 pÁvÀnaÎ ÌmaÌrulaÎ preÍÊhaÎ mÁËhvÀÎsaÎ yÀbhakovidam
09190062 sa eko 'javÃÍastÀsÀÎ bahvÁnÀÎ rativardhanaÏ
09190063 reme kÀmagrahagrasta ÀtmÀnaÎ nÀvabudhyata
09190071 tameva preÍÊhatamayÀ ramamÀÉamajÀnyayÀ
09190072 vilokya kÂpasaÎvignÀ nÀmÃÍyadbastakarma tat
09190081 taÎ durhÃdaÎ suhÃdrÂpaÎ kÀminaÎ kÍaÉasauhÃdam
09190082 indriyÀrÀmamutsÃjya svÀminaÎ duÏkhitÀ yayau
09190091 so 'pi cÀnugataÏ straiÉaÏ kÃpaÉastÀÎ prasÀditum
09190092 kurvanniËaviËÀkÀraÎ nÀÌaknot_pathi sandhitum
09190101 tasya tatra dvijaÏ kaÌcidajÀsvÀmyacchinadruÍÀ
09190102 lambantaÎ vÃÍaÉaÎ bhÂyaÏ sandadhe 'rthÀya yogavit
09190111 sambaddhavÃÍaÉaÏ so 'pi hyajayÀ kÂpalabdhayÀ
09190112 kÀlaÎ bahutithaÎ bhadre kÀmairnÀdyÀpi tuÍyati
09190121 tathÀhaÎ kÃpaÉaÏ subhru bhavatyÀÏ premayantritaÏ
09190122 ÀtmÀnaÎ nÀbhijÀnÀmi mohitastava mÀyayÀ
09190131 yat_pÃthivyÀÎ vrÁhiyavaÎ hiraÉyaÎ paÌavaÏ striyaÏ
09190132 na duhyanti manaÏprÁtiÎ puÎsaÏ kÀmahatasya te
09190141 na jÀtu kÀmaÏ kÀmÀnÀmupabhogena ÌÀÎyati
09190142 haviÍÀ kÃÍÉavartmeva bhÂya evÀbhivardhate
09190151 yadÀ na kurute bhÀvaÎ sarvabhÂteÍv_amaÇgalam
09190152 samadÃÍÊestadÀ puÎsaÏ sarvÀÏ sukhamayÀ diÌaÏ
09190161 yÀ dustyajÀ durmatibhirjÁryato yÀ na jÁryate
09190162 tÀÎ tÃÍÉÀÎ duÏkhanivahÀÎ ÌarmakÀmo drutaÎ tyajet
09190171 mÀtrÀ svasrÀ duhitrÀ vÀ nÀviviktÀsano bhavet
09190172 balavÀn_indriyagrÀmo vidvÀÎsamapi karÍati
09190181 pÂrÉaÎ varÍasahasraÎ me viÍayÀn_sevato 'sakÃt
09190182 tathÀpi cÀnusavanaÎ tÃÍÉÀ teÍÂpajÀyate
09190191 tasmÀdetÀmahaÎ tyaktvÀ brahmaÉyadhyÀya mÀnasam
09190192 nirdvandvo nirahaÇkÀraÌcariÍyÀmi mÃgaiÏ saha
09190201 dÃÍÊaÎ ÌrutamasadbuddhvÀ nÀnudhyÀyen_na sandiÌet
09190202 saÎsÃtiÎ cÀtmanÀÌaÎ ca tatra vidvÀn_sa ÀtmadÃk
09190211 ityuktvÀ nÀhuÍo jÀyÀÎ tadÁyaÎ pÂrave vayaÏ
09190212 dattvÀ svajarasaÎ tasmÀdÀdade vigataspÃhaÏ
09190221 diÌi dakÍiÉapÂrvasyÀÎ druhyuÎ dakÍiÉato yadum
09190222 pratÁcyÀÎ turvasuÎ cakra udÁcyÀmanumÁÌvaram
09190231 bhÂmaÉËalasya sarvasya pÂrumarhattamaÎ viÌÀm
09190232 abhiÍicyÀgrajÀÎstasya vaÌe sthÀpya vanaÎ yayau
09190241 ÀsevitaÎ varÍapÂgÀn_ÍaËvargaÎ viÍayeÍu saÏ
09190242 kÍaÉena mumuce nÁËaÎ jÀtapakÍa iva dvijaÏ
09190251 sa tatra nirmuktasamastasaÇga ÀtmÀnubhÂtyÀ vidhutatriliÇgaÏ
09190252 pare 'male brahmaÉi vÀsudeve lebhe gatiÎ bhÀgavatÁÎ pratÁtaÏ
09190261 ÌrutvÀ gÀthÀÎ devayÀnÁ mene prastobhamÀtmanaÏ
09190262 strÁpuÎsoÏ snehavaiklavyÀt_parihÀsamiveritam
09190271 sÀ sannivÀsaÎ suhÃdÀÎ prapÀyÀmiva gacchatÀm
09190272 vijÈÀyeÌvaratantrÀÉÀÎ mÀyÀviracitaÎ prabhoÏ
09190281 sarvatra saÇgamutsÃjya svapnaupamyena bhÀrgavÁ
09190282 kÃÍÉe manaÏ samÀveÌya vyadhunol_liÇgamÀtmanaÏ
09190291 namastubhyaÎ bhagavate vÀsudevÀya vedhase
09190292 sarvabhÂtÀdhivÀsÀya ÌÀntÀya bÃhate namaÏ
09200010 ÌrÁbÀdarÀyaÉiruvÀca
09200011 pÂrorvaÎÌaÎ pravakÍyÀmi yatra jÀto 'si bhÀrata
09200012 yatra rÀjarÍayo vaÎÌyÀ brahmavaÎÌyÀÌca jajÈire
09200021 janamejayo hyabhÂt_pÂroÏ pracinvÀÎstatsutastataÏ
09200022 pravÁro 'tha manusyurvai tasmÀc_cÀrupado 'bhavat
09200031 tasya sudyurabhÂt_putrastasmÀdbahugavastataÏ
09200032 saÎyÀtistasyÀhaÎyÀtÁ raudrÀÌvastatsutaÏ smÃtaÏ
09200041 Ãteyustasya kakÍeyuÏ sthaÉËileyuÏ kÃteyukaÏ
09200042 jaleyuÏ sannateyuÌca dharmasatyavrateyavaÏ
09200051 daÌaite 'psarasaÏ putrÀ vaneyuÌcÀvamaÏ smÃtaÏ
09200052 ghÃtÀcyÀmindriyÀÉÁva mukhyasya jagadÀtmanaÏ
09200061 Ãteyo rantinÀvo 'bhÂt_trayastasyÀtmajÀ nÃpa
09200062 sumatirdhruvo 'pratirathaÏ kaÉvo 'pratirathÀtmajaÏ
09200071 tasya medhÀtithistasmÀt_praskannÀdyÀ dvijÀtayaÏ
09200072 putro 'bhÂt_sumate rebhirduÍmantastatsuto mataÏ
09200081 duÍmanto mÃgayÀÎ yÀtaÏ kaÉvÀÌramapadaÎ gataÏ
09200082 tatrÀsÁnÀÎ svaprabhayÀ maÉËayantÁÎ ramÀmiva
09200091 vilokya sadyo mumuhe devamÀyÀmiva striyam
09200092 babhÀÍe tÀÎ varÀrohÀÎ bhaÊaiÏ katipayairvÃtaÏ
09200101 taddarÌanapramuditaÏ sannivÃttapariÌramaÏ
09200102 papraccha kÀmasantaptaÏ prahasaÈ_ÌlakÍÉayÀ girÀ
09200111 kÀ tvaÎ kamalapatrÀkÍi kasyÀsi hÃdayaÇgame
09200112 kiÎ svic_cikÁrÍitaÎ tatra bhavatyÀ nirjane vane
09200121 vyaktaÎ rÀjanyatanayÀÎ vedmyahaÎ tvÀÎ sumadhyame
09200122 na hi cetaÏ pauravÀÉÀmadharme ramate kvacit
09200130 ÌrÁÌakuntalovÀca
09200131 viÌvÀmitrÀtmajaivÀhaÎ tyaktÀ menakayÀ vane
09200132 vedaitadbhagavÀn_kaÉvo vÁra kiÎ karavÀma te
09200141 ÀsyatÀÎ hyaravindÀkÍa gÃhyatÀmarhaÉaÎ ca naÏ
09200142 bhujyatÀÎ santi nÁvÀrÀ uÍyatÀÎ yadi rocate
09200150 ÌrÁduÍmanta uvÀca
09200151 upapannamidaÎ subhru jÀtÀyÀÏ kuÌikÀnvaye
09200152 svayaÎ hi vÃÉute rÀjÈÀÎ kanyakÀÏ sadÃÌaÎ varam
09200161 omityukte yathÀdharmamupayeme ÌakuntalÀm
09200162 gÀndharvavidhinÀ rÀjÀ deÌakÀlavidhÀnavit
09200171 amoghavÁryo rÀjarÍirmahiÍyÀÎ vÁryamÀdadhe
09200172 ÌvobhÂte svapuraÎ yÀtaÏ kÀlenÀsÂta sÀ sutam
09200181 kaÉvaÏ kumÀrasya vane cakre samucitÀÏ kriyÀÏ
09200182 baddhvÀ mÃgendraÎ tarasÀ krÁËati sma sa bÀlakaÏ
09200191 taÎ duratyayavikrÀntamÀdÀya pramadottamÀ
09200192 hareraÎÌÀÎÌasambhÂtaÎ bharturantikamÀgamat
09200201 yadÀ na jagÃhe rÀjÀ bhÀryÀputrÀv_aninditau
09200202 ÌÃÉvatÀÎ sarvabhÂtÀnÀÎ khe vÀg_ÀhÀÌarÁriÉÁ
09200211 mÀtÀ bhastrÀ pituÏ putro yena jÀtaÏ sa eva saÏ
09200212 bharasva putraÎ duÍmanta mÀvamaÎsthÀÏ ÌakuntalÀm
09200221 retodhÀÏ putro nayati naradeva yamakÍayÀt
09200222 tvaÎ cÀsya dhÀtÀ garbhasya satyamÀha ÌakuntalÀ
09200231 pitaryuparate so 'pi cakravartÁ mahÀyaÌÀÏ
09200232 mahimÀ gÁyate tasya hareraÎÌabhuvo bhuvi
09200241 cakraÎ dakÍiÉahaste 'sya padmakoÌo 'sya pÀdayoÏ
09200242 Áje mahÀbhiÍekeÉa so 'bhiÍikto 'dhirÀË_vibhuÏ
09200251 paÈcapaÈcÀÌatÀ medhyairgaÇgÀyÀmanu vÀjibhiÏ
09200252 mÀmateyaÎ purodhÀya yamunÀmanu ca prabhuÏ
09200261 aÍÊasaptatimedhyÀÌvÀn_babandha pradadadvasu
09200262 bharatasya hi dauÍmanteragniÏ sÀcÁguÉe citaÏ
09200263 sahasraÎ badvaÌo yasmin_brÀhmaÉÀ gÀ vibhejire
09200271 trayastriÎÌacchataÎ hyaÌvÀn_baddhvÀ vismÀpayan_nÃpÀn
09200272 dauÍmantiratyagÀn_mÀyÀÎ devÀnÀÎ gurumÀyayau
09200281 mÃgÀn_chukladataÏ kÃÍÉÀn_hiraÉyena parÁvÃtÀn
09200282 adÀt_karmaÉi maÍÉÀre niyutÀni caturdaÌa
09200291 bharatasya mahat_karma na pÂrve nÀpare nÃpÀÏ
09200292 naivÀpurnaiva prÀpsyanti bÀhubhyÀÎ tridivaÎ yathÀ
09200301 kirÀtahÂÉÀn_yavanÀn_pauÉËrÀn_kaÇkÀn_khaÌÀn_chakÀn
09200302 abrahmaÉyanÃpÀÎÌcÀhan_mlecchÀn_digvijaye 'khilÀn
09200311 jitvÀ purÀsurÀ devÀn_ye rasaukÀÎsi bhejire
09200312 devastriyo rasÀÎ nÁtÀÏ prÀÉibhiÏ punarÀharat
09200321 sarvÀn_kÀmÀn_duduhatuÏ prajÀnÀÎ tasya rodasÁ
09200322 samÀstriÉavasÀhasrÁrdikÍu cakramavartayat
09200331 sa saÎrÀË_lokapÀlÀkhyamaiÌvaryamadhirÀÊ_Ìriyam
09200332 cakraÎ cÀskhalitaÎ prÀÉÀn_mÃÍetyupararÀma ha
09200341 tasyÀsan_nÃpa vaidarbhyaÏ patnyastisraÏ susammatÀÏ
09200342 jaghnustyÀgabhayÀt_putrÀn_nÀnurÂpÀ itÁrite
09200351 tasyaivaÎ vitathe vaÎÌe tadarthaÎ yajataÏ sutam
09200352 marutstomena maruto bharadvÀjamupÀdaduÏ
09200361 antarvatnyÀÎ bhrÀtÃpatnyÀÎ maithunÀya bÃhaspatiÏ
09200362 pravÃtto vÀrito garbhaÎ ÌaptvÀ vÁryamupÀsÃjat
09200371 taÎ tyaktukÀmÀÎ mamatÀÎ bhartustyÀgaviÌaÇkitÀm
09200372 nÀmanirvÀcanaÎ tasya ÌlokamenaÎ surÀ jaguÏ
09200381 mÂËhe bhara dvÀjamimaÎ bhara dvÀjaÎ bÃhaspate
09200382 yÀtau yaduktvÀ pitarau bharadvÀjastatastv_ayam
09200391 codyamÀnÀ surairevaÎ matvÀ vitathamÀtmajam
09200392 vyasÃjan_maruto 'bibhran_datto 'yaÎ vitathe 'nvaye
09210010 ÌrÁÌuka uvÀca
09210011 vitathasya sutÀn_manyorbÃhatkÍatro jayastataÏ
09210012 mahÀvÁryo naro gargaÏ saÇkÃtistu narÀtmajaÏ
09210021 guruÌca rantidevaÌca saÇkÃteÏ pÀÉËunandana
09210022 rantidevasya mahimÀ ihÀmutra ca gÁyate
09210031 viyadvittasya dadato labdhaÎ labdhaÎ bubhukÍataÏ
09210032 niÍkiÈcanasya dhÁrasya sakuÊumbasya sÁdataÏ
09210041 vyatÁyuraÍÊacatvÀriÎÌadahÀnyapibataÏ kila
09210042 ghÃtapÀyasasaÎyÀvaÎ toyaÎ prÀtarupasthitam
09210051 kÃcchraprÀptakuÊumbasya kÍuttÃËbhyÀÎ jÀtavepathoÏ
09210052 atithirbrÀhmaÉaÏ kÀle bhoktukÀmasya cÀgamat
09210061 tasmai saÎvyabhajat_so 'nnamÀdÃtya ÌraddhayÀnvitaÏ
09210062 hariÎ sarvatra sampaÌyan_sa bhuktvÀ prayayau dvijaÏ
09210071 athÀnyo bhokÍyamÀÉasya vibhaktasya mahÁpateÏ
09210072 vibhaktaÎ vyabhajat_tasmai vÃÍalÀya hariÎ smaran
09210081 yÀte ÌÂdre tamanyo 'gÀdatithiÏ ÌvabhirÀvÃtaÏ
09210082 rÀjan_me dÁyatÀmannaÎ sagaÉÀya bubhukÍate
09210091 sa ÀdÃtyÀvaÌiÍÊaÎ yadbahumÀnapuraskÃtam
09210092 tac_ca dattvÀ namaÌcakre ÌvabhyaÏ Ìvapataye vibhuÏ
09210101 pÀnÁyamÀtramuccheÍaÎ tac_caikaparitarpaÉam
09210102 pÀsyataÏ pulkaso 'bhyÀgÀdapo dehyaÌubhÀya me
09210111 tasya tÀÎ karuÉÀÎ vÀcaÎ niÌamya vipulaÌramÀm
09210112 kÃpayÀ bhÃÌasantapta idamÀhÀmÃtaÎ vacaÏ
09210121 na kÀmaye 'haÎ gatimÁÌvarÀt_parÀm_aÍÊarddhiyuktÀmapunarbhavaÎ vÀ
09210122 ÀrtiÎ prapadye 'khiladehabhÀjÀm_antaÏsthito yena bhavantyaduÏkhÀÏ
09210131 kÍuttÃÊÌramo gÀtraparibhramaÌca dainyaÎ klamaÏ ÌokaviÍÀdamohÀÏ
09210132 sarve nivÃttÀÏ kÃpaÉasya jantor_jijÁviÍorjÁvajalÀrpaÉÀn_me
09210141 iti prabhÀÍya pÀnÁyaÎ mriyamÀÉaÏ pipÀsayÀ
09210142 pulkasÀyÀdadÀddhÁro nisargakaruÉo nÃpaÏ
09210151 tasya tribhuvanÀdhÁÌÀÏ phaladÀÏ phalamicchatÀm
09210152 ÀtmÀnaÎ darÌayÀÎ cakrurmÀyÀ viÍÉuvinirmitÀÏ
09210161 sa vai tebhyo namaskÃtya niÏsaÇgo vigataspÃhaÏ
09210162 vÀsudeve bhagavati bhaktyÀ cakre manaÏ param
09210171 ÁÌvarÀlambanaÎ cittaÎ kurvato 'nanyarÀdhasaÏ
09210172 mÀyÀ guÉamayÁ rÀjan_svapnavat_pratyalÁyata
09210181 tatprasaÇgÀnubhÀvena rantidevÀnuvartinaÏ
09210182 abhavan_yoginaÏ sarve nÀrÀyaÉaparÀyaÉÀÏ
09210191 gargÀc_chinistato gÀrgyaÏ kÍatrÀdbrahma hyavartata
09210192 duritakÍayo mahÀvÁryÀt_tasya trayyÀruÉiÏ kaviÏ
09210201 puÍkarÀruÉirityatra ye brÀhmaÉagatiÎ gatÀÏ
09210202 bÃhatkÍatrasya putro 'bhÂddhastÁ yaddhastinÀpuram
09210211 ajamÁËho dvimÁËhaÌca purumÁËhaÌca hastinaÏ
09210212 ajamÁËhasya vaÎÌyÀÏ syuÏ priyamedhÀdayo dvijÀÏ
09210221 ajamÁËhÀdbÃhadiÍustasya putro bÃhaddhanuÏ
09210222 bÃhatkÀyastatastasya putra ÀsÁj_jayadrathaÏ
09210231 tatsuto viÌadastasya syenajit_samajÀyata
09210232 rucirÀÌvo dÃËhahanuÏ kÀÌyo vatsaÌca tatsutÀÏ
09210241 rucirÀÌvasutaÏ pÀraÏ pÃthusenastadÀtmajaÏ
09210242 pÀrasya tanayo nÁpastasya putraÌataÎ tv_abhÂt
09210251 sa kÃtvyÀÎ ÌukakanyÀyÀÎ brahmadattamajÁjanat
09210252 yogÁ sa gavi bhÀryÀyÀÎ viÍvaksenamadhÀt_sutam
09210261 jaigÁÍavyopadeÌena yogatantraÎ cakÀra ha
09210262 udaksenastatastasmÀdbhallÀÊo bÀrhadÁÍavÀÏ
09210271 yavÁnaro dvimÁËhasya kÃtimÀÎstatsutaÏ smÃtaÏ
09210272 nÀmnÀ satyadhÃtistasya dÃËhanemiÏ supÀrÌvakÃt
09210281 supÀrÌvÀt_sumatistasya putraÏ sannatimÀÎstataÏ
09210282 kÃtÁ hiraÉyanÀbhÀdyo yogaÎ prÀpya jagau sma ÍaÊ
09210291 saÎhitÀÏ prÀcyasÀmnÀÎ vai nÁpo hyudgrÀyudhastataÏ
09210292 tasya kÍemyaÏ suvÁro 'tha suvÁrasya ripuÈjayaÏ
09210301 tato bahuratho nÀma purumÁËho 'prajo 'bhavat
09210302 nalinyÀmajamÁËhasya nÁlaÏ ÌÀntistu tatsutaÏ
09210311 ÌÀnteÏ suÌÀntistatputraÏ purujo 'rkastato 'bhavat
09210312 bharmyÀÌvastanayastasya paÈcÀsan_mudgalÀdayaÏ
09210321 yavÁnaro bÃhadviÌvaÏ kÀmpillaÏ saÈjayaÏ sutÀÏ
09210322 bharmyÀÌvaÏ prÀha putrÀ me paÈcÀnÀÎ rakÍaÉÀya hi
09210331 viÍayÀÉÀmalamime iti paÈcÀlasaÎjÈitÀÏ
09210332 mudgalÀdbrahmanirvÃttaÎ gotraÎ maudgalyasaÎjÈitam
09210341 mithunaÎ mudgalÀdbhÀrmyÀddivodÀsaÏ pumÀn_abhÂt
09210342 ahalyÀ kanyakÀ yasyÀÎ ÌatÀnandastu gautamÀt
09210351 tasya satyadhÃtiÏ putro dhanurvedaviÌÀradaÏ
09210352 ÌaradvÀÎstatsuto yasmÀdurvaÌÁdarÌanÀt_kila
09210361 Ìarastambe 'patadreto mithunaÎ tadabhÂc_chubham
09210362 taddÃÍÊvÀ kÃpayÀgÃhÉÀc_chÀntanurmÃgayÀÎ caran
09210363 kÃpaÏ kumÀraÏ kanyÀ ca droÉapatnyabhavat_kÃpÁ
09220010 ÌrÁÌuka uvÀca
09220011 mitrÀyuÌca divodÀsÀc_cyavanastatsuto nÃpa
09220012 sudÀsaÏ sahadevo 'tha somako jantujanmakÃt
09220021 tasya putraÌataÎ teÍÀÎ yavÁyÀn_pÃÍataÏ sutaÏ
09220022 sa tasmÀddrupado jajÈe sarvasampatsamanvitaÏ
09220023 drupadÀddraupadÁ tasya dhÃÍÊadyumnÀdayaÏ sutÀÏ
09220031 dhÃÍÊadyumnÀddhÃÍÊaketurbhÀrmyÀÏ pÀÈcÀlakÀ ime
09220032 yo 'jamÁËhasuto hyanya ÃkÍaÏ saÎvaraÉastataÏ
09220041 tapatyÀÎ sÂryakanyÀyÀÎ kurukÍetrapatiÏ kuruÏ
09220042 parÁkÍiÏ sudhanurjahnurniÍadhaÌca kuroÏ sutÀÏ
09220051 suhotro 'bhÂt_sudhanuÍaÌcyavano 'tha tataÏ kÃtÁ
09220052 vasustasyoparicaro bÃhadrathamukhÀstataÏ
09220061 kuÌÀmbamatsyapratyagra cedipÀdyÀÌca cedipÀÏ
09220062 bÃhadrathÀt_kuÌÀgro 'bhÂdÃÍabhastasya tatsutaÏ
09220071 jajÈe satyahito 'patyaÎ puÍpavÀÎstatsuto jahuÏ
09220072 anyasyÀmapi bhÀryÀyÀÎ Ìakale dve bÃhadrathÀt
09220081 ye mÀtrÀ bahirutsÃÍÊe jarayÀ cÀbhisandhite
09220082 jÁva jÁveti krÁËantyÀ jarÀsandho 'bhavat_sutaÏ
09220091 tataÌca sahadevo 'bhÂt_somÀpiryac_chrutaÌravÀÏ
09220092 parÁkÍiranapatyo 'bhÂt_suratho nÀma jÀhnavaÏ
09220101 tato vidÂrathastasmÀt_sÀrvabhaumastato 'bhavat
09220102 jayasenastattanayo rÀdhiko 'to 'yutÀyv_abhÂt
09220111 tataÌcÀkrodhanastasmÀddevÀtithiramuÍya ca
09220112 ÃkÍastasya dilÁpo 'bhÂt_pratÁpastasya cÀtmajaÏ
09220121 devÀpiÏ ÌÀntanustasya bÀhlÁka iti cÀtmajÀÏ
09220122 pitÃrÀjyaÎ parityajya devÀpistu vanaÎ gataÏ
09220131 abhavac_chÀntan rÀjÀ prÀÇ_mahÀbhiÍasaÎjÈitaÏ
09220132 yaÎ yaÎ karÀbhyÀÎ spÃÌati jÁrÉaÎ yauvanameti saÏ
09220141 ÌÀntimÀpnoti caivÀgryÀÎ karmaÉÀ tena ÌÀntanuÏ
09220142 samÀ dvÀdaÌa tadrÀjye na vavarÍa yadÀ vibhuÏ
09220151 ÌÀntanurbrÀhmaÉairuktaÏ parivettÀyamagrabhuk
09220152 rÀjyaÎ dehyagrajÀyÀÌu purarÀÍÊravivÃddhaye
09220161 evamukto dvijairjyeÍÊhaÎ chandayÀmÀsa so 'bravÁt
09220162 tanmantriprahitairviprairvedÀdvibhraÎÌito girÀ
09220171 vedavÀdÀtivÀdÀn_vai tadÀ devo vavarÍa ha
09220172 devÀpiryogamÀsthÀya kalÀpagrÀmamÀÌritaÏ
09220181 somavaÎÌe kalau naÍÊe kÃtÀdau sthÀpayiÍyati
09220182 bÀhlÁkÀt_somadatto 'bhÂdbhÂrirbhÂriÌravÀstataÏ
09220191 ÌalaÌca ÌÀntanorÀsÁdgaÇgÀyÀÎ bhÁÍma ÀtmavÀn
09220192 sarvadharmavidÀÎ ÌreÍÊho mahÀbhÀgavataÏ kaviÏ
09220201 vÁrayÂthÀgraÉÁryena rÀmo 'pi yudhi toÍitaÏ
09220202 ÌÀntanordÀsakanyÀyÀÎ jajÈe citrÀÇgadaÏ sutaÏ
09220211 vicitravÁryaÌcÀvarajo nÀmnÀ citrÀÇgado hataÏ
09220212 yasyÀÎ parÀÌarÀt_sÀkÍÀdavatÁrÉo hareÏ kalÀ
09220221 vedagupto muniÏ kÃÍÉo yato 'hamidamadhyagÀm
09220222 hitvÀ svaÌiÍyÀn_pailÀdÁn_bhagavÀn_bÀdarÀyaÉaÏ
09220231 mahyaÎ putrÀya ÌÀntÀya paraÎ guhyamidaÎ jagau
09220232 vicitravÁryo 'thovÀha kÀÌÁrÀjasute balÀt
09220241 svayaÎvarÀdupÀnÁte ambikÀmbÀlike ubhe
09220242 tayorÀsaktahÃdayo gÃhÁto yakÍmaÉÀ mÃtaÏ
09220251 kÍetre 'prajasya vai bhrÀturmÀtrokto bÀdarÀyaÉaÏ
09220252 dhÃtarÀÍÊraÎ ca pÀÉËuÎ ca viduraÎ cÀpyajÁjanat
09220261 gÀndhÀryÀÎ dhÃtarÀÍÊrasya jajÈe putraÌataÎ nÃpa
09220262 tatra duryodhano jyeÍÊho duÏÌalÀ cÀpi kanyakÀ
09220271 ÌÀpÀn_maithunaruddhasya pÀÉËoÏ kuntyÀÎ mahÀrathÀÏ
09220272 jÀtÀ dharmÀnilendrebhyo yudhiÍÊhiramukhÀstrayaÏ
09220281 nakulaÏ sahadevaÌca mÀdryÀÎ nÀsatyadasrayoÏ
09220282 draupadyÀÎ paÈca paÈcabhyaÏ putrÀste pitaro 'bhavan
09220291 yudhiÍÊhirÀt_prativindhyaÏ Ìrutaseno vÃkodarÀt
09220292 arjunÀc_chrutakÁrtistu ÌatÀnÁkastu nÀkuliÏ
09220301 sahadevasuto rÀjan_chrutakarmÀ tathÀpare
09220302 yudhiÍÊhirÀt_tu pauravyÀÎ devako 'tha ghaÊotkacaÏ
09220311 bhÁmasenÀddhiËimbÀyÀÎ kÀlyÀÎ sarvagatastataÏ
09220312 sahadevÀt_suhotraÎ tu vijayÀsÂta pÀrvatÁ
09220321 kareÉumatyÀÎ nakulo naramitraÎ tathÀrjunaÏ
09220322 irÀvantamulupyÀÎ vai sutÀyÀÎ babhruvÀhanam
09220323 maÉipurapateÏ so 'pi tatputraÏ putrikÀsutaÏ
09220331 tava tÀtaÏ subhadrÀyÀmabhimanyurajÀyata
09220332 sarvÀtirathajidvÁra uttarÀyÀÎ tato bhavÀn
09220341 parikÍÁÉeÍu kuruÍu drauÉerbrahmÀstratejasÀ
09220342 tvaÎ ca kÃÍÉÀnubhÀvena sajÁvo mocito 'ntakÀt
09220351 taveme tanayÀstÀta janamejayapÂrvakÀÏ
09220352 Ìrutaseno bhÁmasena ugrasenaÌca vÁryavÀn
09220361 janamejayastvÀÎ viditvÀ takÍakÀn_nidhanaÎ gatam
09220362 sarpÀn_vai sarpayÀgÀgnau sa hoÍyati ruÍÀnvitaÏ
09220371 kÀlaÍeyaÎ purodhÀya turaÎ turagamedhaÍÀÊ
09220372 samantÀt_pÃthivÁÎ sarvÀÎ jitvÀ yakÍyati cÀdhvaraiÏ
09220381 tasya putraÏ ÌatÀnÁko yÀjÈavalkyÀt_trayÁÎ paÊhan
09220382 astrajÈÀnaÎ kriyÀjÈÀnaÎ ÌaunakÀt_parameÍyati
09220391 sahasrÀnÁkastatputrastataÌcaivÀÌvamedhajaÏ
09220392 asÁmakÃÍÉastasyÀpi nemicakrastu tatsutaÏ
09220401 gajÀhvaye hÃte nadyÀ kauÌÀmbyÀÎ sÀdhu vatsyati
09220402 uktastataÌcitrarathastasmÀc_chucirathaÏ sutaÏ
09220411 tasmÀc_ca vÃÍÊimÀÎstasya suÍeÉo 'tha mahÁpatiÏ
09220412 sunÁthastasya bhavitÀ nÃcakÍuryat_sukhÁnalaÏ
09220421 pariplavaÏ sutastasmÀn_medhÀvÁ sunayÀtmajaÏ
09220422 nÃpaÈjayastato dÂrvastimistasmÀj_janiÍyati
09220431 timerbÃhadrathastasmÀc_chatÀnÁkaÏ sudÀsajaÏ
09220432 ÌatÀnÁkÀddurdamanastasyÀpatyaÎ mahÁnaraÏ
09220441 daÉËapÀÉirnimistasya kÍemako bhavitÀ yataÏ
09220442 brahmakÍatrasya vai yonirvaÎÌo devarÍisatkÃtaÏ
09220451 kÍemakaÎ prÀpya rÀjÀnaÎ saÎsthÀÎ prÀpsyati vai kalau
09220452 atha mÀgadharÀjÀno bhÀvino ye vadÀmi te
09220461 bhavitÀ sahadevasya mÀrjÀriryac_chrutaÌravÀÏ
09220462 tato yutÀyustasyÀpi niramitro 'tha tatsutaÏ
09220471 sunakÍatraÏ sunakÍatrÀdbÃhatseno 'tha karmajit
09220472 tataÏ sutaÈjayÀdvipraÏ Ìucistasya bhaviÍyati
09220481 kÍemo 'tha suvratastasmÀddharmasÂtraÏ samastataÏ
09220482 dyumatseno 'tha sumatiÏ subalo janitÀ tataÏ
09220491 sunÁthaÏ satyajidatha viÌvajidyadripuÈjayaÏ
09220492 bÀrhadrathÀÌca bhÂpÀlÀ bhÀvyÀÏ sÀhasravatsaram
09230010 ÌrÁÌuka uvÀca
09230011 anoÏ sabhÀnaraÌcakÍuÏ pareÍÉuÌca trayaÏ sutÀÏ
09230012 sabhÀnarÀt_kÀlanaraÏ sÃÈjayastatsutastataÏ
09230021 janamejayastasya putro mahÀÌÀlo mahÀmanÀÏ
09230022 uÌÁnarastitikÍuÌca mahÀmanasa Àtmajau
09230031 ÌibirvaraÏ kÃmirdakÍaÌcatvÀroÌÁnarÀtmajÀÏ
09230032 vÃÍÀdarbhaÏ sudhÁraÌca madraÏ kekaya ÀtmavÀn
09230041 ÌibeÌcatvÀra evÀsaÎstitikÍoÌca ruÍadrathaÏ
09230042 tato homo 'tha sutapÀ baliÏ sutapaso 'bhavat
09230051 aÇgavaÇgakaliÇgÀdyÀÏ suhmapuÉËrauËrasaÎjÈitÀÏ
09230052 jajÈire dÁrghatamaso baleÏ kÍetre mahÁkÍitaÏ
09230061 cakruÏ svanÀmnÀ viÍayÀn_ÍaË_imÀn_prÀcyakÀÎÌca te
09230062 khalapÀno 'Çgato jajÈe tasmÀddivirathastataÏ
09230071 suto dharmaratho yasya jajÈe citraratho 'prajÀÏ
09230072 romapÀda iti khyÀtastasmai daÌarathaÏ sakhÀ
09230081 ÌÀntÀÎ svakanyÀÎ prÀyacchadÃÍyaÌÃÇga uvÀha yÀm
09230082 deve 'varÍati yaÎ rÀmÀ ÀninyurhariÉÁsutam
09230091 nÀÊyasaÇgÁtavÀditrairvibhramÀliÇganÀrhaÉaiÏ
09230092 sa tu rÀjÈo 'napatyasya nirÂpyeÍÊiÎ marutvate
09230101 prajÀmadÀddaÌaratho yena lebhe 'prajÀÏ prajÀÏ
09230102 caturaÇgo romapÀdÀt_pÃthulÀkÍastu tatsutaÏ
09230111 bÃhadratho bÃhatkarmÀ bÃhadbhÀnuÌca tatsutÀÏ
09230112 ÀdyÀdbÃhanmanÀstasmÀj_jayadratha udÀhÃtaÏ
09230121 vijayastasya sambhÂtyÀÎ tato dhÃtirajÀyata
09230122 tato dhÃtavratastasya satkarmÀdhirathastataÏ
09230131 yo 'sau gaÇgÀtaÊe krÁËan_maÈjÂÍÀntargataÎ ÌiÌum
09230132 kuntyÀpaviddhaÎ kÀnÁnamanapatyo 'karot_sutam
09230141 vÃÍasenaÏ sutastasya karÉasya jagatÁpate
09230142 druhyoÌca tanayo babhruÏ setustasyÀtmajastataÏ
09230151 Àrabdhastasya gÀndhÀrastasya dharmastato dhÃtaÏ
09230152 dhÃtasya durmadastasmÀt_pracetÀÏ prÀcetasaÏ Ìatam
09230161 mlecchÀdhipatayo 'bhÂvannudÁcÁÎ diÌamÀÌritÀÏ
09230162 turvasoÌca suto vahnirvahnerbhargo 'tha bhÀnumÀn
09230171 tribhÀnustatsuto 'syÀpi karandhama udÀradhÁÏ
09230172 marutastatsuto 'putraÏ putraÎ pauravamanvabhÂt
09230181 duÍmantaÏ sa punarbheje svavaÎÌaÎ rÀjyakÀmukaÏ
09230182 yayÀterjyeÍÊhaputrasya yadorvaÎÌaÎ nararÍabha
09230191 varÉayÀmi mahÀpuÉyaÎ sarvapÀpaharaÎ nÃÉÀm
09230192 yadorvaÎÌaÎ naraÏ ÌrutvÀ sarvapÀpaiÏ pramucyate
09230201 yatrÀvatÁrÉo bhagavÀn_paramÀtmÀ narÀkÃtiÏ
09230202 yadoÏ sahasrajit_kroÍÊÀ nalo ripuriti ÌrutÀÏ
09230211 catvÀraÏ sÂnavastatra Ìatajit_prathamÀtmajaÏ
09230212 mahÀhayo reÉuhayo haihayaÌceti tatsutÀÏ
09230221 dharmastu haihayasuto netraÏ kunteÏ pitÀ tataÏ
09230222 sohaÈjirabhavat_kuntermahiÍmÀn_bhadrasenakaÏ
09230231 durmado bhadrasenasya dhanakaÏ kÃtavÁryasÂÏ
09230232 kÃtÀgniÏ kÃtavarmÀ ca kÃtaujÀ dhanakÀtmajÀÏ
09230241 arjunaÏ kÃtavÁryasya saptadvÁpeÌvaro 'bhavat
09230242 dattÀtreyÀddhareraÎÌÀt_prÀptayogamahÀguÉaÏ
09230251 na nÂnaÎ kÀrtavÁryasya gatiÎ yÀsyanti pÀrthivÀÏ
09230252 yajÈadÀnatapoyogaiÏ ÌrutavÁryadayÀdibhiÏ
09230261 paÈcÀÌÁti sahasrÀÉi hyavyÀhatabalaÏ samÀÏ
09230262 anaÍÊavittasmaraÉo bubhuje 'kÍayyaÍaËvasu
09230271 tasya putrasahasreÍu paÈcaivorvaritÀ mÃdhe
09230272 jayadhvajaÏ ÌÂraseno vÃÍabho madhurÂrjitaÏ
09230281 jayadhvajÀt_tÀlajaÇghastasya putraÌataÎ tv_abhÂt
09230282 kÍatraÎ yat_tÀlajaÇghÀkhyamaurvatejopasaÎhÃtam
09230291 teÍÀÎ jyeÍÊho vÁtihotro vÃÍÉiÏ putro madhoÏ smÃtaÏ
09230292 tasya putraÌataÎ tv_ÀsÁdvÃÍÉijyeÍÊhaÎ yataÏ kulam
09230301 mÀdhavÀ vÃÍÉayo rÀjan_yÀdavÀÌceti saÎjÈitÀÏ
09230302 yaduputrasya ca kroÍÊoÏ putro vÃjinavÀÎstataÏ
09230311 svÀhito 'to viÍadgurvai tasya citrarathastataÏ
09230312 ÌaÌabindurmahÀyogÁ mahÀbhÀgo mahÀn_abhÂt
09230321 caturdaÌamahÀratnaÌcakravartyaparÀjitaÏ
09230322 tasya patnÁsahasrÀÉÀÎ daÌÀnÀÎ sumahÀyaÌÀÏ
09230331 daÌalakÍasahasrÀÉi putrÀÉÀÎ tÀsv_ajÁjanat
09230332 teÍÀÎ tu ÍaÊ_pradhÀnÀnÀÎ pÃthuÌravasa ÀtmajaÏ
09230341 dharmo nÀmoÌanÀ tasya hayamedhaÌatasya yÀÊ
09230342 tatsuto rucakastasya paÈcÀsannÀtmajÀÏ ÌÃÉu
09230351 purujidrukmarukmeÍu pÃthujyÀmaghasaÎjÈitÀÏ
09230352 jyÀmaghastv_aprajo 'pyanyÀÎ bhÀryÀÎ ÌaibyÀpatirbhayÀt
09230361 nÀvindac_chatrubhavanÀdbhojyÀÎ kanyÀmahÀraÍÁt
09230362 rathasthÀÎ tÀÎ nirÁkÍyÀha ÌaibyÀ patimamarÍitÀ
09230371 keyaÎ kuhaka matsthÀnaÎ rathamÀropiteti vai
09230372 snuÍÀ tavetyabhihite smayantÁ patimabravÁt
09230381 ahaÎ bandhyÀsapatnÁ ca snuÍÀ me yujyate katham
09230382 janayiÍyasi yaÎ rÀjÈi tasyeyamupayujyate
09230391 anvamodanta tadviÌve devÀÏ pitara eva ca
09230392 ÌaibyÀ garbhamadhÀt_kÀle kumÀraÎ suÍuve Ìubham
09230393 sa vidarbha iti prokta upayeme snuÍÀÎ satÁm
09240010 ÌrÁÌuka uvÀca
09240011 tasyÀÎ vidarbho 'janayat_putrau nÀmnÀ kuÌakrathau
09240012 tÃtÁyaÎ romapÀdaÎ ca vidarbhakulanandanam
09240021 romapÀdasuto babhrurbabhroÏ kÃtirajÀyata
09240022 uÌikastatsutastasmÀc_cediÌcaidyÀdayo nÃpÀÏ
09240031 krathasya kuntiÏ putro 'bhÂd_vÃÍÉistasyÀtha nirvÃtiÏ
09240032 tato daÌÀrho nÀmnÀbhÂt_tasya vyomaÏ sutastataÏ
09240041 jÁmÂto vikÃtistasya yasya bhÁmarathaÏ sutaÏ
09240042 tato navarathaÏ putro jÀto daÌarathastataÏ
09240051 karambhiÏ ÌakuneÏ putro devarÀtastadÀtmajaÏ
09240052 devakÍatrastatastasya madhuÏ kuruvaÌÀdanuÏ
09240061 puruhotrastv_anoÏ putrastasyÀyuÏ sÀtvatastataÏ
09240062 bhajamÀno bhajirdivyo vÃÍÉirdevÀvÃdho 'ndhakaÏ
09240071 sÀtvatasya sutÀÏ sapta mahÀbhojaÌca mÀriÍa
09240072 bhajamÀnasya nimlociÏ kiÇkaÉo dhÃÍÊireva ca
09240081 ekasyÀmÀtmajÀÏ patnyÀmanyasyÀÎ ca trayaÏ sutÀÏ
09240082 ÌatÀjic_ca sahasrÀjidayutÀjiditi prabho
09240091 babhrurdevÀvÃdhasutastayoÏ Ìlokau paÊhantyamÂ
09240092 yathaiva ÌÃÉumo dÂrÀt_sampaÌyÀmastathÀntikÀt
09240101 babhruÏ ÌreÍÊho manuÍyÀÉÀÎ devairdevÀvÃdhaÏ samaÏ
09240102 puruÍÀÏ paÈcaÍaÍÊiÌca ÍaÊsahasrÀÉi cÀÍÊa ca
09240111 ye 'mÃtatvamanuprÀptÀ babhrordevÀvÃdhÀdapi
09240112 mahÀbhojo 'tidharmÀtmÀ bhojÀ ÀsaÎstadanvaye
09240121 vÃÍÉeÏ sumitraÏ putro 'bhÂdyudhÀjic_ca parantapa
09240122 ÌinistasyÀnamitraÌca nighno 'bhÂdanamitrataÏ
09240131 satrÀjitaÏ prasenaÌca nighnasyÀthÀsatuÏ sutau
09240132 anamitrasuto yo 'nyaÏ Ìinistasya ca satyakaÏ
09240141 yuyudhÀnaÏ sÀtyakirvai jayastasya kuÉistataÏ
09240142 yugandharo 'namitrasya vÃÍÉiÏ putro 'parastataÏ
09240151 ÌvaphalkaÌcitrarathaÌca gÀndinyÀÎ ca ÌvaphalkataÏ
09240152 akrÂrapramukhÀ Àsan_putrÀ dvÀdaÌa viÌrutÀÏ
09240161 ÀsaÇgaÏ sÀrameyaÌca mÃduro mÃduvidgiriÏ
09240162 dharmavÃddhaÏ sukarmÀ ca kÍetropekÍo 'rimardanaÏ
09240171 Ìatrughno gandhamÀdaÌca pratibÀhuÌca dvÀdaÌa
09240172 teÍÀÎ svasÀ sucÀrÀkhyÀ dvÀv_akrÂrasutÀv_api
09240181 devavÀn_upadevaÌca tathÀ citrarathÀtmajÀÏ
09240182 pÃthurvidÂrathÀdyÀÌca bahavo vÃÍÉinandanÀÏ
09240191 kukuro bhajamÀnaÌca ÌuciÏ kambalabarhiÍaÏ
09240192 kukurasya suto vahnirvilomÀ tanayastataÏ
09240201 kapotaromÀ tasyÀnuÏ sakhÀ yasya ca tumburuÏ
09240202 andhakÀddundubhistasmÀdavidyotaÏ punarvasuÏ
09240211 tasyÀhukaÌcÀhukÁ ca kanyÀ caivÀhukÀtmajau
09240212 devakaÌcograsenaÌca catvÀro devakÀtmajÀÏ
09240221 devavÀn_upadevaÌca sudevo devavardhanaÏ
09240222 teÍÀÎ svasÀraÏ saptÀsan_dhÃtadevÀdayo nÃpa
09240231 ÌÀntidevopadevÀ ca ÌrÁdevÀ devarakÍitÀ
09240232 sahadevÀ devakÁ ca vasudeva uvÀha tÀÏ
09240241 kaÎsaÏ sunÀmÀ nyagrodhaÏ kaÇkaÏ ÌaÇkuÏ suhÂstathÀ
09240242 rÀÍÊrapÀlo 'tha dhÃÍÊiÌca tuÍÊimÀn_augrasenayaÏ
09240251 kaÎsÀ kaÎsavatÁ kaÇkÀ ÌÂrabh rÀÍÊrapÀlikÀ
09240252 ugrasenaduhitaro vasudevÀnujastriyaÏ
09240261 ÌÂro vidÂrathÀdÀsÁdbhajamÀnastu tatsutaÏ
09240262 ÌinistasmÀt_svayaÎ bhojo hÃdikastatsuto mataÏ
09240271 devamÁËhaÏ ÌatadhanuÏ kÃtavarmeti tatsutÀÏ
09240272 devamÁËhasya ÌÂrasya mÀriÍÀ nÀma patnyabhÂt
09240281 tasyÀÎ sa janayÀmÀsa daÌa putrÀn_akalmaÍÀn
09240282 vasudevaÎ devabhÀgaÎ devaÌravasamÀnakam
09240291 sÃÈjayaÎ ÌyÀmakaÎ kaÇkaÎ ÌamÁkaÎ vatsakaÎ vÃkam
09240292 devadundubhayo nedurÀnakÀ yasya janmani
09240301 vasudevaÎ hareÏ sthÀnaÎ vadantyÀnakadundubhim
09240302 pÃthÀ ca ÌrutadevÀ ca ÌrutakÁrtiÏ ÌrutaÌravÀÏ
09240311 rÀjÀdhidevÁ caiteÍÀÎ bhaginyaÏ paÈca kanyakÀÏ
09240312 kunteÏ sakhyuÏ pitÀ ÌÂro hyaputrasya pÃthÀmadÀt
09240321 sÀpa durvÀsaso vidyÀÎ devahÂtÁÎ pratoÍitÀt
09240322 tasyÀ vÁryaparÁkÍÀrthamÀjuhÀva raviÎ ÌuciÏ
09240331 tadaivopÀgataÎ devaÎ vÁkÍya vismitamÀnasÀ
09240332 pratyayÀrthaÎ prayuktÀ me yÀhi deva kÍamasva me
09240341 amoghaÎ devasandarÌamÀdadhe tvayi cÀtmajam
09240342 yoniryathÀ na duÍyeta kartÀhaÎ te sumadhyame
09240351 iti tasyÀÎ sa ÀdhÀya garbhaÎ sÂryo divaÎ gataÏ
09240352 sadyaÏ kumÀraÏ saÈjajÈe dvitÁya iva bhÀskaraÏ
09240361 taÎ sÀtyajan_nadÁtoye kÃcchrÀl_lokasya bibhyatÁ
09240362 prapitÀmahastÀmuvÀha pÀÉËurvai satyavikramaÏ
09240371 ÌrutadevÀÎ tu kÀrÂÍo vÃddhaÌarmÀ samagrahÁt
09240372 yasyÀmabhÂddantavakra ÃÍiÌapto diteÏ sutaÏ
09240381 kaikeyo dhÃÍÊaketuÌca ÌrutakÁrtimavindata
09240382 santardanÀdayastasyÀÎ paÈcÀsan_kaikayÀÏ sutÀÏ
09240391 rÀjÀdhidevyÀmÀvantyau jayaseno 'janiÍÊa ha
09240392 damaghoÍaÌcedirÀjaÏ ÌrutaÌravasamagrahÁt
09240401 ÌiÌupÀlaÏ sutastasyÀÏ kathitastasya sambhavaÏ
09240402 devabhÀgasya kaÎsÀyÀÎ citraketubÃhadbalau
09240411 kaÎsavatyÀÎ devaÌravasaÏ suvÁra iÍumÀÎstathÀ
09240412 bakaÏ kaÇkÀt_tu kaÇkÀyÀÎ satyajit_purujit_tathÀ
09240421 sÃÈjayo rÀÍÊrapÀlyÀÎ ca vÃÍadurmarÍaÉÀdikÀn
09240422 harikeÌahiraÉyÀkÍau ÌÂrabhÂmyÀÎ ca ÌyÀmakaÏ
09240431 miÌrakeÌyÀmapsarasi vÃkÀdÁn_vatsakastathÀ
09240432 takÍapuÍkaraÌÀlÀdÁn_durvÀkÍyÀÎ vÃka Àdadhe
09240441 sumitrÀrjunapÀlÀdÁn_samÁkÀt_tu sudÀmanÁ
09240442 ÀnakaÏ karÉikÀyÀÎ vai ÃtadhÀmÀjayÀv_api
09240451 pauravÁ rohiÉÁ bhadrÀ madirÀ rocanÀ ilÀ
09240452 devakÁpramukhÀÌcÀsan_patnya ÀnakadundubheÏ
09240461 balaÎ gadaÎ sÀraÉaÎ ca durmadaÎ vipulaÎ dhruvam
09240462 vasudevastu rohiÉyÀÎ kÃtÀdÁn_udapÀdayat
09240471 subhadro bhadrabÀhuÌca durmado bhadra eva ca
09240472 pauravyÀstanayÀ hyete bhÂtÀdyÀ dvÀdaÌÀbhavan
09240481 nandopanandakÃtaka ÌÂrÀdyÀ madirÀtmajÀÏ
09240482 kauÌalyÀ keÌinaÎ tv_ekamasÂta kulanandanam
09240491 rocanÀyÀmato jÀtÀ hastahemÀÇgadÀdayaÏ
09240492 ilÀyÀmuruvalkÀdÁn_yadumukhyÀn_ajÁjanat
09240501 vipÃÍÊho dhÃtadevÀyÀmeka ÀnakadundubheÏ
09240502 ÌÀntidevÀtmajÀ rÀjan_praÌamaprasitÀdayaÏ
09240511 rÀjanyakalpavarÍÀdyÀ upadevÀsutÀ daÌa
09240512 vasuhaÎsasuvaÎÌÀdyÀÏ ÌrÁdevÀyÀstu ÍaÊ_sutÀÏ
09240521 devarakÍitayÀ labdhÀ nava cÀtra gadÀdayaÏ
09240522 vasudevaÏ sutÀn_aÍÊÀv_Àdadhe sahadevayÀ
09240531 pravaraÌrutamukhyÀÎÌca sÀkÍÀddharmo vasÂn_iva
09240532 vasudevastu devakyÀmaÍÊa putrÀn_ajÁjanat
09240541 kÁrtimantaÎ suÍeÉaÎ ca bhadrasenamudÀradhÁÏ
09240542 ÃjuÎ sammardanaÎ bhadraÎ saÇkarÍaÉamahÁÌvaram
09240551 aÍÊamastu tayorÀsÁt_svayameva hariÏ kila
09240552 subhadrÀ ca mahÀbhÀgÀ tava rÀjan_pitÀmahÁ
09240561 yadÀ yadÀ hi dharmasya kÍayo vÃddhiÌca pÀpmanaÏ
09240562 tadÀ tu bhagavÀn_ÁÌa ÀtmÀnaÎ sÃjate hariÏ
09240571 na hyasya janmano hetuÏ karmaÉo vÀ mahÁpate
09240572 ÀtmamÀyÀÎ vineÌasya parasya draÍÊurÀtmanaÏ
09240581 yan_mÀyÀceÍÊitaÎ puÎsaÏ sthityutpattyapyayÀya hi
09240582 anugrahastannivÃtterÀtmalÀbhÀya ceÍyate
09240591 akÍauhiÉÁnÀÎ patibhirasurairnÃpalÀÈchanaiÏ
09240592 bhuva ÀkramyamÀÉÀyÀ abhÀrÀya kÃtodyamaÏ
09240601 karmÀÉyaparimeyÀÉi manasÀpi sureÌvaraiÏ
09240602 sahasaÇkarÍaÉaÌcakre bhagavÀn_madhusÂdanaÏ
09240611 kalau janiÍyamÀÉÀnÀÎ duÏkhaÌokatamonudam
09240612 anugrahÀya bhaktÀnÀÎ supuÉyaÎ vyatanodyaÌaÏ
09240621 yasmin_satkarÉapÁyuÍe yaÌastÁrthavare sakÃt
09240622 ÌrotrÀÈjalirupaspÃÌya dhunute karmavÀsanÀm
09240631 bhojavÃÍÉyandhakamadhu ÌÂrasenadaÌÀrhakaiÏ
09240632 ÌlÀghanÁyehitaÏ ÌaÌvat_kurusÃÈjayapÀÉËubhiÏ
09240641 snigdhasmitekÍitodÀrairvÀkyairvikramalÁlayÀ
09240642 nÃlokaÎ ramayÀmÀsa mÂrtyÀ sarvÀÇgaramyayÀ
09240651 yasyÀnanaÎ makarakuÉËalacÀrukarÉa bhrÀjatkapolasubhagaÎ savilÀsahÀsam
09240652 nityotsavaÎ na tatÃpurdÃÌibhiÏ pibantyo nÀryo narÀÌca muditÀÏ kupitÀ nimeÌca
09240661 jÀto gataÏ pitÃgÃhÀdvrajamedhitÀrtho hatvÀ ripÂn_sutaÌatÀni kÃtorudÀraÏ
09240662 utpÀdya teÍu puruÍaÏ kratubhiÏ samÁje ÀtmÀnamÀtmanigamaÎ prathayan_janeÍu
09240671 pÃthvyÀÏ sa vai gurubharaÎ kÍapayan_kurÂÉÀmantaÏsamutthakalinÀ yudhi bhÂpacamvaÏ
09240672 dÃÍÊyÀ vidhÂya vijaye jayamudvighoÍya procyoddhavÀya ca paraÎ samagÀt_svadhÀma
10010010 ÌrÁ-rÀjovÀca
10010011 kathito vaÎÌa-vistÀro bhavatÀ soma-sÂryayoÏ
10010013 rÀjÈÀÎ cobhaya-vaÎÌyÀnÀÎ caritaÎ paramÀdbhutam
10010021 yadoÌ_ca dharma-ÌÁlasya nitarÀÎ muni-sattama
10010023 tatrÀÎÌenÀvatÁrÉasya viÍÉor_vÁryÀÉi ÌaÎsa naÏ
10010031 avatÁrya yador_vaÎÌe bhagavÀn_bhÂta-bhÀvanaÏ
10010033 kÃtavÀn_yÀni viÌvÀtmÀ tÀni no vada vistarÀt
10010041 nivÃtta-tarÍair_upagÁyamÀnÀd_bhavauÍadhÀc_chrotra-mano-'bhirÀmÀt
10010043 ka uttamaÌloka-guÉÀnuvÀdÀt_pumÀn_virajyeta vinÀ paÌughnÀt
10010051 pitÀmahÀ me samare 'maraÈjayair_devavratÀdyÀtirathais_timiÇgilaiÏ
10010053 duratyayaÎ kaurava-sainya-sÀgaraÎ kÃtvÀtaran_vatsa-padaÎ sma yat-plavÀÏ
10010061 drauÉy-astra-vipluÍÊam_idaÎ mad-aÇgaÎ santÀna-bÁjaÎ kuru-pÀÉËavÀnÀm
10010063 jugopa kukÍiÎ gata Àtta-cakro mÀtuÌ_ca me yaÏ ÌaraÉaÎ gatÀyÀÏ
10010071 vÁryÀÉi tasyÀkhila-deha-bhÀjÀm_antar_bahiÏ pÂruÍa-kÀla-rÂpaiÏ
10010073 prayacchato mÃtyum_utÀmÃtaÎ ca mÀyÀ-manuÍyasya vadasva vidvan
10010081 rohiÉyÀs_tanayaÏ prokto rÀmaÏ saÇkarÍaÉas_tvayÀ
10010083 devakyÀ garbha-sambandhaÏ kuto dehÀntaraÎ vinÀ
10010091 kasmÀn_mukundo bhagavÀn_pitur_gehÀd_vrajaÎ gataÏ
10010093 kva vÀsaÎ jÈÀtibhiÏ sÀrdhaÎ kÃtavÀn_sÀtvatÀÎ patiÏ
10010101 vraje vasan_kim_akaron_madhupuryÀÎ ca keÌavaÏ
10010103 bhrÀtaraÎ cÀvadhÁt_kaÎsaÎ mÀtur_addhÀtad-arhaÉam
10010111 dehaÎ mÀnuÍam_ÀÌritya kati varÍÀÉi vÃÍÉibhiÏ
10010113 yadu-puryÀÎ sahÀvÀtsÁt_patnyaÏ katy_abhavan_prabhoÏ
10010121 etad_anyac_ca sarvaÎ me mune kÃÍÉa-viceÍÊitam
10010123 vaktum_arhasi sarvajÈa ÌraddadhÀnÀya vistÃtam
10010131 naiÍÀtiduÏsahÀ kÍun_mÀÎ tyaktodam_api bÀdhate
10010133 pibantaÎ tvan-mukhÀmbhoja-cyutaÎ hari-kathÀmÃtam
10010140 sÂta uvÀca
10010141 evaÎ niÌamya bhÃgu-nandana sÀdhu-vÀdaÎ
10010142 vaiyÀsakiÏ sa bhagavÀn_atha viÍÉu-rÀtam
10010143 pratyarcya kÃÍÉa-caritaÎ kali-kalmaÍa-ghnaÎ
10010144 vyÀhartum_Àra

Similar documents

micrometers - Bowers Group

micrometers - Bowers Group Code No 1966MB50 1966MB75 1966MB100 1966MB125 1966MB150

More information